TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 937
Previous part

Hymn: 100_(926) 
Verse: 1 
Halfverse: a    इन्द्र॒ दृह्य॑ मघव॒न्त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बो॑धि नो वृ॒धे ।
   
इन्द्र॒ दृह्य॑ मघव॒न्त्वाव॒दिद्भु॒ज
   
इन्द्र दृह्य मघवन् त्वाव॑त् इत् भु॒जे
   
इन्द्र दृह्य मघवन् त्वाव॑द् इद् भु॒ज

Halfverse: b    
इ॒ह स्तु॒तः सु॑त॒पा बो॑धि नो वृ॒धे ।
   
इ॒ह स्तु॒तः सु॑त॒पाः बो॑धि नः वृ॒धे
   
इ॒ह स्तु॒तः सु॑त॒पा बो॑धि नो वृ॒धे

Halfverse: c    
दे॒वेभि॑र्नः सवि॒ता प्राव॑तु श्रु॒तमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
दे॒वेभि॑र्नः सवि॒ता प्राव॑तु श्रु॒तम्
   
दे॒वेभिः नः सवि॒ता प्र अ॑वतु श्रु॒तम्
   
दे॒वेभि॑र् नः सवि॒ता प्राव॑तु श्रु॒तम्

Halfverse: d    
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिम् वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिं वृणीमहे ।।


Verse: 2 
Halfverse: a    
भरा॑य॒ सु भ॑रत भा॒गमृ॒त्विय॒म्प्र वा॒यवे॑ शुचि॒पे क्र॒न्ददि॑ष्टये ।
   
भरा॑य॒ सु भ॑रत भा॒गमृ॒त्विय॑म्
   
भरा॑य सु भ॑रत भा॒गम् ऋ॒त्विय॑म्
   
भरा॑य सु भ॑रत भा॒गम् ऋ॒त्विय॑म्

Halfverse: b    
प्र वा॒यवे॑ शुचि॒पे क्र॒न्ददि॑ष्टये ।
   
प्र वा॒यवे शुचि॒पे क्र॒न्ददि॑ष्टये
   
प्र वा॒यवे शुचि॒पे क्र॒न्ददि॑ष्टये

Halfverse: c    
गौ॒रस्य॒ यः पय॑सः पी॒तिमा॑न॒श आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
गौ॒रस्य॒ यः पय॑सः पी॒तिमा॑न॒श
   
गौ॒रस्य यः पय॑सः पी॒तिम् आन॒शे
   
गौ॒रस्य यः पय॑सः पी॒तिम् आन॒श

Halfverse: d    
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिम् वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिं वृणीमहे ।।


Verse: 3 
Halfverse: a    
आ नो॑ दे॒वः स॑वि॒ता सा॑विष॒द्वय॑ ऋजूय॒ते यज॑मानाय सुन्व॒ते ।
   
आ नो॑ दे॒वः स॑वि॒ता सा॑विष॒द्वय
   
नः दे॒वः स॑वि॒ता सा॑विषत् वयः
   
नो दे॒वः स॑वि॒ता सा॑विषद् वय

Halfverse: b    
ऋजूय॒ते यज॑मानाय सुन्व॒ते ।
   
ऋ॑जूय॒ते यज॑मानाय सुन्व॒ते
   
ऋ॑जूय॒ते यज॑मानाय सुन्व॒ते

Halfverse: c    
यथा॑ दे॒वान्प्र॑ति॒भूषे॑म पाक॒वदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
यथा॑ दे॒वान्प्र॑ति॒भूषे॑म पाक॒वद्
   
यथा दे॒वान् प्रति॒भूषे॑म पाक॒वत्
   
यथा दे॒वान् प्रति॒भूषे॑म पाक॒वद्

Halfverse: d    
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिम् वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिं वृणीमहे ।।


Verse: 4 
Halfverse: a    
इन्द्रो॑ अ॒स्मे सु॒मना॑ अस्तु वि॒श्वहा॒ राजा॒ सोमः॑ सुवि॒तस्याध्ये॑तु नः ।
   
इन्द्रो॑ अ॒स्मे सु॒मना॑ अस्तु वि॒श्वहा
   
इन्द्रः अ॒स्मे सु॒मनाः अस्तु वि॒श्वहा
   
इन्द्रो अ॒स्मे सु॒मना अस्तु वि॒श्वहा

Halfverse: b    
राजा॒ सोमः॑ सुवि॒तस्याध्ये॑तु नः ।
   
राजा सोमः सुवि॒तस्य अधि एतु नः
   
राजा सोमः सुवि॒तस्याधि एतु नः

Halfverse: c    
यथा॑यथा मि॒त्रधि॑तानि संद॒धुरा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
यथा॑यथा मि॒त्रधि॑तानि संद॒धुर्
   
यथा॑यथा मि॒त्रधि॑तानि संद॒धुः
   
यथा॑यथा मि॒त्रधि॑तानि संद॒धुर्

Halfverse: d    
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिम् वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिं वृणीमहे ।।


Verse: 5 
Halfverse: a    
इन्द्र॑ उ॒क्थेन॒ शव॑सा॒ परु॑र्दधे॒ बृह॑स्पते प्रतरी॒तास्यायु॑षः ।
   
इन्द्र॑ उ॒क्थेन॒ शव॑सा॒ परु॑र्दधे
   
इन्द्रः उ॒क्थेन शव॑सा परुः दधे
   
इन्द्र उ॒क्थेन शव॑सा परु॑र् दधे

Halfverse: b    
बृह॑स्पते प्रतरी॒तास्यायु॑षः ।
   
बृह॑स्पते प्रतरी॒ता अ॑सि आयु॑षः
   
बृह॑स्पते प्रतरी॒तासि आयु॑षः

Halfverse: c    
य॒ज्ञो मनुः॒ प्रम॑तिर्नः पि॒ता हि क॒मा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
य॒ज्ञो मनुः॒ प्रम॑तिर्नः पि॒ता हि क॑म्
   
य॒ज्ञः मनुः प्रम॑तिः नः पि॒ता हि क॑म्
   
य॒ज्ञो मनुः प्रम॑तिर् नः पि॒ता हि क॑म्

Halfverse: d    
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिम् वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिं वृणीमहे ।।


Verse: 6 
Halfverse: a    
इन्द्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो॒ ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः ।
   
इन्द्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो
   
इन्द्र॑स्य नु सुकृ॑तम् दैव्य॑म् सहः
   
इन्द्र॑स्य नु सुकृ॑तं दैवि॑यं सहो

Halfverse: b    
ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः ।
   
अ॒ग्निः गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः
   
अ॒ग्निर् गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः

Halfverse: c    
य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रन्त॑म॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रन्त॑म
   
य॒ज्ञः भूत् वि॒दथे चारुः अन्त॑मः
   
य॒ज्ञश् भूद् वि॒दथे चारु॑र् अन्त॑म

Halfverse: d    
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिम् वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिं वृणीमहे ।।


Verse: 7 
Halfverse: a    
न वो॒ गुहा॑ चकृम॒ भूरि॑ दुष्कृ॒तं नाविष्ट्यं॑ वसवो देव॒हेळ॑नम् ।
   
न वो॒ गुहा॑ चकृम॒ भूरि॑ दुष्कृ॒तं
   
वः गुहा चकृम भूरि दुष्कृ॒तम्
   
वो गुहा चकृम भूरि दुष्कृ॒तं

Halfverse: b    
नाविष्ट्यं॑ वसवो देव॒हेळ॑नम् ।
   
आ॒विष्ट्य॑म् वसवः देव॒हेळ॑नम्
   
नाविष्टि॑यं वसवो देव॒हेळ॑नम्

Halfverse: c    
माकि॑र्नो देवा॒ अनृ॑तस्य॒ वर्प॑स॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
माकि॑र्नो देवा॒ अनृ॑तस्य॒ वर्प॑स
   
माकिः नः देवाः अनृ॑तस्य वर्प॑सः
   
माकि॑र् नो देवा अनृ॑तस्य वर्प॑स

Halfverse: d    
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिम् वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिं वृणीमहे ।।


Verse: 8 
Halfverse: a    
अपामी॑वां सवि॒ता सा॑विष॒न्न्य॒ग्वरी॑य॒ इदप॑ सेध॒न्त्वद्र॑यः ।
   
अपामी॑वां सवि॒ता सा॑विष॒न्न्य॑ग्
   
अप अमी॑वाम् सवि॒ता सा॑विषत् न्य॑क्
   
अपामी॑वां सवि॒ता सा॑विषन् निअग्

Halfverse: b    
वरी॑य॒ इदप॑ सेध॒न्त्वद्र॑यः ।
   
वरी॑यः इत् अप सेधन्तु अद्र॑यः
   
वरी॑य इद् अप सेधन्तु अद्र॑यः

Halfverse: c    
ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हद्
   
ग्रावा यत्र मधु॒षुत् उ॒च्यते बृ॒हत्
   
ग्रावा यत्र मधु॒षुद् उ॒च्यते बृ॒हद्

Halfverse: d    
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिम् वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिं वृणीमहे ।।


Verse: 9 
Halfverse: a    
ऊ॒र्ध्वो ग्रावा॑ वसवो ऽस्तु सो॒तरि॒ विश्वा॒ द्वेषां॑सि सनु॒तर्यु॑योत ।
   
ऊ॒र्ध्वो ग्रावा॑ वसवो ऽस्तु सो॒तरि
   
ऊ॒र्ध्वः ग्रावा वसवः अस्तु सो॒तरि
   
ऊ॒र्ध्वो ग्रावा वसवो अस्तु सो॒तरि

Halfverse: b    
विश्वा॒ द्वेषां॑सि सनु॒तर्यु॑योत ।
   
विश्वा द्वेषां॑सि सनु॒तर् युयोत
   
विश्वा द्वेषां॑सि सनु॒तर् युयोत

Halfverse: c    
स नो॑ दे॒वः स॑वि॒ता पा॒युरीड्य॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
स नो॑ दे॒वः स॑वि॒ता पा॒युरीड्य
   
नः दे॒वः स॑वि॒ता पा॒युः ईड्यः
   
नो दे॒वः स॑वि॒ता पा॒युर् ईडि॑य

Halfverse: d    
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिम् वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिं वृणीमहे ।।


Verse: 10 
Halfverse: a    
ऊर्जं॑ गावो॒ यव॑से॒ पीवो॑ अत्तन ऋ॒तस्य॒ याः सद॑ने॒ कोशे॑ अ॒ङ्ग्ध्वे ।
   
ऊर्जं॑ गावो॒ यव॑से॒ पीवो॑ अत्तन
   
ऊर्ज॑म् गावः यव॑से पीवः अत्तन
   
ऊर्जं गावो यव॑से पीवो अत्तन

Halfverse: b    
ऋ॒तस्य॒ याः सद॑ने॒ कोशे॑ अ॒ङ्ग्ध्वे ।
   
ऋ॒तस्य याः सद॑ने कोशे अ॒ङ्ग्ध्वे
   
ऋ॒तस्य याः सद॑ने कोशे अङ्ग्धु॒वे

Halfverse: c    
त॒नूरे॒व त॒न्वो॑ अस्तु भेष॒जमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
त॒नूरे॒व त॒न्वो॑ अस्तु भेष॒जम्
   
त॒नूः ए॒व त॒न्वः अस्तु भेष॒जम्
   
त॒नूर् ए॒व त॒नुवो अस्तु भेष॒जम्

Halfverse: d    
आ स॒र्वता॑तिम् ।!। अदि॑तिं वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिम् वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिं वृणीमहे ।।


Verse: 11 
Halfverse: a    
क्र॑तु॒प्रावा॑ जरि॒ता शश्व॑ता॒मव॒ इन्द्र॒ इद्भ॒द्रा प्रम॑तिः सु॒ताव॑ताम् ।
   
क्र॑तु॒प्रावा॑ जरि॒ता शश्व॑ता॒मव
   
क्रतु॒प्रावा जरि॒ता शश्व॑ताम् अवः
   
क्रतु॒प्रावा जरि॒ता शश्व॑ताम् अव

Halfverse: b    
इन्द्र॒ इद्भ॒द्रा प्रम॑तिः सु॒ताव॑ताम् ।
   
इन्द्रः इत् भ॒द्रा प्रम॑तिः सु॒ताव॑ताम्
   
इन्द्र इद् भ॒द्रा प्रम॑तिः सु॒ताव॑ताम्

Halfverse: c    
पू॒र्णमूध॑र्दि॒व्यं यस्य॑ सि॒क्तय॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
पू॒र्णमूध॑र्दि॒व्यं यस्य॑ सि॒क्तय
   
पू॒र्णम् ऊध॑र् दि॒व्यम् यस्य सि॒क्तये
   
पू॒र्णम् ऊध॑र् दिवि॒यं यस्य सि॒क्तय

Halfverse: d    
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिम् वृणीमहे ।।
   
स॒र्वता॑तिम् अदि॑तिं वृणीमहे ।।


Verse: 12 
Halfverse: a    
चि॒त्रस्ते॑ भा॒नुः क्र॑तु॒प्रा अ॑भि॒ष्टिः सन्ति॒ स्पृधो॑ जरणि॒प्रा अधृ॑ष्टाः ।
   
चि॒त्रस्ते॑ भा॒नुः क्र॑तु॒प्रा अ॑भि॒ष्टिः
   
चि॒त्रः ते भा॒नुः क्र॑तु॒प्राः अ॑भि॒ष्टिः
   
चि॒त्रस् ते भा॒नुः क्र॑तु॒प्रा अ॑भि॒ष्टिः

Halfverse: b    
सन्ति॒ स्पृधो॑ जरणि॒प्रा अधृ॑ष्टाः ।
   
सन्ति स्पृधः जरणि॒प्राः अधृ॑ष्टाः
   
सन्ति स्पृधो जरणि॒प्रा अधृ॑ष्टाः

Halfverse: c    
रजि॑ष्ठया॒ रज्या॑ प॒श्व आ गोस्तूतू॑र्ष॒त्य्पर्यग्रं॑ दुव॒स्युः ।।
   
रजि॑ष्ठया॒ रज्या॑ प॒श्व आ गोस्
   
रजि॑ष्ठया रज्या प॒श्वः गोः
   
रजि॑ष्ठया रजि॑या प॒श्व गोस्

Halfverse: d    
तूतू॑र्ष॒त्य्पर्यग्रं॑ दुव॒स्युः ।।
   
तूतू॑र्षति परि अग्र॑म् दुव॒स्युः ।।
   
तूतू॑र्षति परि अग्रं दुव॒स्युः ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.