TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 937
Hymn: 100_(926)
Verse: 1
Halfverse: a
इन्द्र॒ दृह्य॑ मघव॒न्त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बो॑धि नो वृ॒धे ।
इन्द्र॒ दृह्य॑ मघव॒न्त्वाव॒दिद्भु॒ज
इन्द्र
दृह्य
मघवन्
त्वाव॑त्
इत्
भु॒जे
इन्द्र
दृह्य
मघवन्
त्वाव॑द्
इद्
भु॒ज
Halfverse: b
इ॒ह स्तु॒तः सु॑त॒पा बो॑धि नो वृ॒धे ।
इ॒ह
स्तु॒तः
सु॑त॒पाः
बो॑धि
नः
वृ॒धे
।
इ॒ह
स्तु॒तः
सु॑त॒पा
बो॑धि
नो
वृ॒धे
।
Halfverse: c
दे॒वेभि॑र्नः सवि॒ता प्राव॑तु श्रु॒तमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
दे॒वेभि॑र्नः सवि॒ता प्राव॑तु श्रु॒तम्
दे॒वेभिः
नः
सवि॒ता
प्र
अ॑वतु
श्रु॒तम्
दे॒वेभि॑र्
नः
सवि॒ता
प्राव॑तु
श्रु॒तम्
Halfverse: d
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
आ
स॒र्वता॑तिम्
अदि॑तिम्
वृणीमहे
।।
आ
स॒र्वता॑तिम्
अदि॑तिं
वृणीमहे
।।
Verse: 2
Halfverse: a
भरा॑य॒ सु भ॑रत भा॒गमृ॒त्विय॒म्प्र वा॒यवे॑ शुचि॒पे क्र॒न्ददि॑ष्टये ।
भरा॑य॒ सु भ॑रत भा॒गमृ॒त्विय॑म्
भरा॑य
सु
भ॑रत
भा॒गम्
ऋ॒त्विय॑म्
भरा॑य
सु
भ॑रत
भा॒गम्
ऋ॒त्विय॑म्
Halfverse: b
प्र वा॒यवे॑ शुचि॒पे क्र॒न्ददि॑ष्टये ।
प्र
वा॒यवे
शुचि॒पे
क्र॒न्ददि॑ष्टये
।
प्र
वा॒यवे
शुचि॒पे
क्र॒न्ददि॑ष्टये
।
Halfverse: c
गौ॒रस्य॒ यः पय॑सः पी॒तिमा॑न॒श आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
गौ॒रस्य॒ यः पय॑सः पी॒तिमा॑न॒श
गौ॒रस्य
यः
पय॑सः
पी॒तिम्
आन॒शे
गौ॒रस्य
यः
पय॑सः
पी॒तिम्
आन॒श
Halfverse: d
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
आ
स॒र्वता॑तिम्
अदि॑तिम्
वृणीमहे
।।
आ
स॒र्वता॑तिम्
अदि॑तिं
वृणीमहे
।।
Verse: 3
Halfverse: a
आ नो॑ दे॒वः स॑वि॒ता सा॑विष॒द्वय॑ ऋजूय॒ते यज॑मानाय सुन्व॒ते ।
आ नो॑ दे॒वः स॑वि॒ता सा॑विष॒द्वय
आ
नः
दे॒वः
स॑वि॒ता
सा॑विषत्
वयः
आ
नो
दे॒वः
स॑वि॒ता
सा॑विषद्
वय
Halfverse: b
ऋजूय॒ते यज॑मानाय सुन्व॒ते ।
ऋ॑जूय॒ते
यज॑मानाय
सुन्व॒ते
।
ऋ॑जूय॒ते
यज॑मानाय
सुन्व॒ते
।
Halfverse: c
यथा॑ दे॒वान्प्र॑ति॒भूषे॑म पाक॒वदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
यथा॑ दे॒वान्प्र॑ति॒भूषे॑म पाक॒वद्
यथा
दे॒वान्
प्रति॒भूषे॑म
पाक॒वत्
यथा
दे॒वान्
प्रति॒भूषे॑म
पाक॒वद्
Halfverse: d
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
आ
स॒र्वता॑तिम्
अदि॑तिम्
वृणीमहे
।।
आ
स॒र्वता॑तिम्
अदि॑तिं
वृणीमहे
।।
Verse: 4
Halfverse: a
इन्द्रो॑ अ॒स्मे सु॒मना॑ अस्तु वि॒श्वहा॒ राजा॒ सोमः॑ सुवि॒तस्याध्ये॑तु नः ।
इन्द्रो॑ अ॒स्मे सु॒मना॑ अस्तु वि॒श्वहा
इन्द्रः
अ॒स्मे
सु॒मनाः
अस्तु
वि॒श्वहा
इन्द्रो
अ॒स्मे
सु॒मना
अस्तु
वि॒श्वहा
Halfverse: b
राजा॒ सोमः॑ सुवि॒तस्याध्ये॑तु नः ।
राजा
सोमः
सुवि॒तस्य
अधि
एतु
नः
।
राजा
सोमः
सुवि॒तस्याधि
एतु
नः
।
Halfverse: c
यथा॑यथा मि॒त्रधि॑तानि संद॒धुरा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
यथा॑यथा मि॒त्रधि॑तानि संद॒धुर्
यथा॑यथा
मि॒त्रधि॑तानि
संद॒धुः
यथा॑यथा
मि॒त्रधि॑तानि
संद॒धुर्
Halfverse: d
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
आ
स॒र्वता॑तिम्
अदि॑तिम्
वृणीमहे
।।
आ
स॒र्वता॑तिम्
अदि॑तिं
वृणीमहे
।।
Verse: 5
Halfverse: a
इन्द्र॑ उ॒क्थेन॒ शव॑सा॒ परु॑र्दधे॒ बृह॑स्पते प्रतरी॒तास्यायु॑षः ।
इन्द्र॑ उ॒क्थेन॒ शव॑सा॒ परु॑र्दधे
इन्द्रः
उ॒क्थेन
शव॑सा
परुः
दधे
इन्द्र
उ॒क्थेन
शव॑सा
परु॑र्
दधे
Halfverse: b
बृह॑स्पते प्रतरी॒तास्यायु॑षः ।
बृह॑स्पते
प्रतरी॒ता
अ॑सि
आयु॑षः
।
बृह॑स्पते
प्रतरी॒तासि
आयु॑षः
।
Halfverse: c
य॒ज्ञो मनुः॒ प्रम॑तिर्नः पि॒ता हि क॒मा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
य॒ज्ञो मनुः॒ प्रम॑तिर्नः पि॒ता हि क॑म्
य॒ज्ञः
मनुः
प्रम॑तिः
नः
पि॒ता
हि
क॑म्
य॒ज्ञो
मनुः
प्रम॑तिर्
नः
पि॒ता
हि
क॑म्
Halfverse: d
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
आ
स॒र्वता॑तिम्
अदि॑तिम्
वृणीमहे
।।
आ
स॒र्वता॑तिम्
अदि॑तिं
वृणीमहे
।।
Verse: 6
Halfverse: a
इन्द्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो॒ ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः ।
इन्द्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो
इन्द्र॑स्य
नु
सुकृ॑तम्
दैव्य॑म्
सहः
इन्द्र॑स्य
नु
सुकृ॑तं
दैवि॑यं
सहो
Halfverse: b
ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः ।
अ॒ग्निः
गृ॒हे
ज॑रि॒ता
मेधि॑रः
क॒विः
।
अ॒ग्निर्
गृ॒हे
ज॑रि॒ता
मेधि॑रः
क॒विः
।
Halfverse: c
य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रन्त॑म॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रन्त॑म
य॒ज्ञः
च
भूत्
वि॒दथे
चारुः
अन्त॑मः
य॒ज्ञश्
च
भूद्
वि॒दथे
चारु॑र्
अन्त॑म
Halfverse: d
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
आ
स॒र्वता॑तिम्
अदि॑तिम्
वृणीमहे
।।
आ
स॒र्वता॑तिम्
अदि॑तिं
वृणीमहे
।।
Verse: 7
Halfverse: a
न वो॒ गुहा॑ चकृम॒ भूरि॑ दुष्कृ॒तं नाविष्ट्यं॑ वसवो देव॒हेळ॑नम् ।
न वो॒ गुहा॑ चकृम॒ भूरि॑ दुष्कृ॒तं
न
वः
गुहा
चकृम
भूरि
दुष्कृ॒तम्
न
वो
गुहा
चकृम
भूरि
दुष्कृ॒तं
Halfverse: b
नाविष्ट्यं॑ वसवो देव॒हेळ॑नम् ।
न
आ॒विष्ट्य॑म्
वसवः
देव॒हेळ॑नम्
।
नाविष्टि॑यं
वसवो
देव॒हेळ॑नम्
।
Halfverse: c
माकि॑र्नो देवा॒ अनृ॑तस्य॒ वर्प॑स॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
माकि॑र्नो देवा॒ अनृ॑तस्य॒ वर्प॑स
माकिः
नः
देवाः
अनृ॑तस्य
वर्प॑सः
माकि॑र्
नो
देवा
अनृ॑तस्य
वर्प॑स
Halfverse: d
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
आ
स॒र्वता॑तिम्
अदि॑तिम्
वृणीमहे
।।
आ
स॒र्वता॑तिम्
अदि॑तिं
वृणीमहे
।।
Verse: 8
Halfverse: a
अपामी॑वां सवि॒ता सा॑विष॒न्न्य॒ग्वरी॑य॒ इदप॑ सेध॒न्त्वद्र॑यः ।
अपामी॑वां सवि॒ता सा॑विष॒न्न्य॑ग्
अप
अमी॑वाम्
सवि॒ता
सा॑विषत्
न्य॑क्
अपामी॑वां
सवि॒ता
सा॑विषन्
निअग्
Halfverse: b
वरी॑य॒ इदप॑ सेध॒न्त्वद्र॑यः ।
वरी॑यः
इत्
अप
सेधन्तु
अद्र॑यः
।
वरी॑य
इद्
अप
सेधन्तु
अद्र॑यः
।
Halfverse: c
ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हद्
ग्रावा
यत्र
मधु॒षुत्
उ॒च्यते
बृ॒हत्
ग्रावा
यत्र
मधु॒षुद्
उ॒च्यते
बृ॒हद्
Halfverse: d
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
आ
स॒र्वता॑तिम्
अदि॑तिम्
वृणीमहे
।।
आ
स॒र्वता॑तिम्
अदि॑तिं
वृणीमहे
।।
Verse: 9
Halfverse: a
ऊ॒र्ध्वो ग्रावा॑ वसवो ऽस्तु सो॒तरि॒ विश्वा॒ द्वेषां॑सि सनु॒तर्यु॑योत ।
ऊ॒र्ध्वो ग्रावा॑ वसवो ऽस्तु सो॒तरि
ऊ॒र्ध्वः
ग्रावा
वसवः
अस्तु
सो॒तरि
ऊ॒र्ध्वो
ग्रावा
वसवो
अस्तु
सो॒तरि
Halfverse: b
विश्वा॒ द्वेषां॑सि सनु॒तर्यु॑योत ।
विश्वा
द्वेषां॑सि
सनु॒तर्
युयोत
।
विश्वा
द्वेषां॑सि
सनु॒तर्
युयोत
।
Halfverse: c
स नो॑ दे॒वः स॑वि॒ता पा॒युरीड्य॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
स नो॑ दे॒वः स॑वि॒ता पा॒युरीड्य
स
नः
दे॒वः
स॑वि॒ता
पा॒युः
ईड्यः
स
नो
दे॒वः
स॑वि॒ता
पा॒युर्
ईडि॑य
Halfverse: d
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
आ
स॒र्वता॑तिम्
अदि॑तिम्
वृणीमहे
।।
आ
स॒र्वता॑तिम्
अदि॑तिं
वृणीमहे
।।
Verse: 10
Halfverse: a
ऊर्जं॑ गावो॒ यव॑से॒ पीवो॑ अत्तन ऋ॒तस्य॒ याः सद॑ने॒ कोशे॑ अ॒ङ्ग्ध्वे ।
ऊर्जं॑ गावो॒ यव॑से॒ पीवो॑ अत्तन
ऊर्ज॑म्
गावः
यव॑से
पीवः
अत्तन
ऊर्जं
गावो
यव॑से
पीवो
अत्तन
Halfverse: b
ऋ॒तस्य॒ याः सद॑ने॒ कोशे॑ अ॒ङ्ग्ध्वे ।
ऋ॒तस्य
याः
सद॑ने
कोशे
अ॒ङ्ग्ध्वे
।
ऋ॒तस्य
याः
सद॑ने
कोशे
अङ्ग्धु॒वे
।
Halfverse: c
त॒नूरे॒व त॒न्वो॑ अस्तु भेष॒जमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
त॒नूरे॒व त॒न्वो॑ अस्तु भेष॒जम्
त॒नूः
ए॒व
त॒न्वः
अस्तु
भेष॒जम्
त॒नूर्
ए॒व
त॒नुवो
अस्तु
भेष॒जम्
Halfverse: d
आ स॒र्वता॑तिम् ।!। अदि॑तिं वृणीमहे ।।
आ
स॒र्वता॑तिम्
अदि॑तिम्
वृणीमहे
।।
आ
स॒र्वता॑तिम्
अदि॑तिं
वृणीमहे
।।
Verse: 11
Halfverse: a
क्र॑तु॒प्रावा॑ जरि॒ता शश्व॑ता॒मव॒ इन्द्र॒ इद्भ॒द्रा प्रम॑तिः सु॒ताव॑ताम् ।
क्र॑तु॒प्रावा॑ जरि॒ता शश्व॑ता॒मव
क्रतु॒प्रावा
जरि॒ता
शश्व॑ताम्
अवः
क्रतु॒प्रावा
जरि॒ता
शश्व॑ताम्
अव
Halfverse: b
इन्द्र॒ इद्भ॒द्रा प्रम॑तिः सु॒ताव॑ताम् ।
इन्द्रः
इत्
भ॒द्रा
प्रम॑तिः
सु॒ताव॑ताम्
।
इन्द्र
इद्
भ॒द्रा
प्रम॑तिः
सु॒ताव॑ताम्
।
Halfverse: c
पू॒र्णमूध॑र्दि॒व्यं यस्य॑ सि॒क्तय॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
पू॒र्णमूध॑र्दि॒व्यं यस्य॑ सि॒क्तय
पू॒र्णम्
ऊध॑र्
दि॒व्यम्
यस्य
सि॒क्तये
पू॒र्णम्
ऊध॑र्
दिवि॒यं
यस्य
सि॒क्तय
Halfverse: d
आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ।।
आ
स॒र्वता॑तिम्
अदि॑तिम्
वृणीमहे
।।
आ
स॒र्वता॑तिम्
अदि॑तिं
वृणीमहे
।।
Verse: 12
Halfverse: a
चि॒त्रस्ते॑ भा॒नुः क्र॑तु॒प्रा अ॑भि॒ष्टिः सन्ति॒ स्पृधो॑ जरणि॒प्रा अधृ॑ष्टाः ।
चि॒त्रस्ते॑ भा॒नुः क्र॑तु॒प्रा अ॑भि॒ष्टिः
चि॒त्रः
ते
भा॒नुः
क्र॑तु॒प्राः
अ॑भि॒ष्टिः
चि॒त्रस्
ते
भा॒नुः
क्र॑तु॒प्रा
अ॑भि॒ष्टिः
Halfverse: b
सन्ति॒ स्पृधो॑ जरणि॒प्रा अधृ॑ष्टाः ।
सन्ति
स्पृधः
जरणि॒प्राः
अधृ॑ष्टाः
।
सन्ति
स्पृधो
जरणि॒प्रा
अधृ॑ष्टाः
।
Halfverse: c
रजि॑ष्ठया॒ रज्या॑ प॒श्व आ गोस्तूतू॑र्ष॒त्य्पर्यग्रं॑ दुव॒स्युः ।।
रजि॑ष्ठया॒ रज्या॑ प॒श्व आ गोस्
रजि॑ष्ठया
रज्या
प॒श्वः
आ
गोः
रजि॑ष्ठया
रजि॑या
प॒श्व
आ
गोस्
Halfverse: d
तूतू॑र्ष॒त्य्पर्यग्रं॑ दुव॒स्युः ।।
तूतू॑र्षति
परि
अग्र॑म्
दुव॒स्युः
।।
तूतू॑र्षति
परि
अग्रं
दुव॒स्युः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.