TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 936
Previous part

Hymn: 99_(925) 
Verse: 1 
Halfverse: a    कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ ।
   
कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्
   
कम् नः चि॒त्रम् इषण्यसि चिकि॒त्वान्
   
कं न॑श् चि॒त्रम् इषण्यसि चिकि॒त्वान्

Halfverse: b    
पृथु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ ।
   
पृ॑थु॒ग्मान॑म् वा॒श्रम् वावृ॒धध्यै
   
पृ॑थु॒ग्मानं ? वा॒श्रं वा॑वृ॒धध्यै

Halfverse: c    
कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ।।
   
कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ
   
कत् तस्य दातु शव॑सः व्यु॑ष्टौ
   
कत् तस्य दातु शव॑सो विउष्टौ

Halfverse: d    
तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ।।
   
तक्ष॑त् वज्र॑म् वृत्र॒तुर॑म् अपि॑न्वत् ।।
   
तक्ष॑द् वज्रं वृत्र॒तुर॑म् अपि॑न्वत् ।।


Verse: 2 
Halfverse: a    
स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद ।
   
स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम
   
हि द्यु॒ता वि॒द्युता वेति साम
   
हि द्यु॒ता वि॒द्युता वेति साम

Halfverse: b    
पृ॒थुं योनि॑मसुर॒त्वा स॑साद ।
   
पृ॒थुम् योनि॑म् असुर॒त्वा स॑साद
   
पृ॒थुं योनि॑म् असुर॒त्वा स॑साद

Halfverse: c    
स सनी॑ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ।।
   
स सनी॑ळेभिः प्रसहा॒नो अ॑स्य
   
सनी॑ळेभिः प्रसहा॒नः अ॑स्य
   
सनी॑ळेभिः प्रसहा॒नो अ॑स्य

Halfverse: d    
भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ।।
   
भ्रातुः ऋ॒ते स॒प्तथ॑स्य मा॒याः ।।
   
भ्रातु॑र् ऋ॒ते स॒प्तथ॑स्य मा॒याः ।।


Verse: 3 
Halfverse: a    
स वाजं॒ याताप॑दुष्पदा॒ यन्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् ।
   
स वाजं॒ याताप॑दुष्पदा॒ यन्
   
वाज॑म् याता अप॑दुष्पदा यन्
   
वाजं याता अप॑दुष्पदा यन्

Halfverse: b    
स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् ।
   
स्व॑र्षाता परि सदत् सनि॒ष्यन्
   
सुव॑र्षाता परि षदत् सनि॒ष्यन्

Halfverse: c    
अ॑न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नञ्छि॒श्नदे॑वाँ अ॒भि वर्प॑सा॒ भूत् ।।
   
अ॑न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो
   
अन॒र्वा यत् श॒तदु॑रस्य वेदः
   
अन॒र्वा यच् छ॒तदु॑रस्य वेदो

Halfverse: d    
घ्नञ्छि॒श्नदे॑वाँ अ॒भि वर्प॑सा॒ भूत् ।।
   
घ्नन् शि॒श्नदे॑वान् अ॒भि वर्प॑सा भूत् ।।
   
घ्नञ् छि॒श्नदे॑वाँ अ॒भि वर्प॑सा भूत् ।।


Verse: 4 
Halfverse: a    
स य॒ह्व्यो॒ ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या॑सु॒ सस्रिः॑ ।
   
स य॒ह्व्यो॒ ऽवनी॒र्गोष्वर्वा
   
य॒ह्व्यः अ॒वनीः गोषु अर्वा
   
य॒ह्वियो अ॒वनी॑र् गोषु अर्वा

Halfverse: b    
आ जु॑होति प्रध॒न्या॑सु॒ सस्रिः॑ ।
   
जु॑होति प्रध॒न्या॑सु सस्रिः
   
जु॑होति प्रध॒निया॑सु सस्रिः

Halfverse: c    
अ॒पादो॒ यत्र॒ युज्या॑सो ऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ।।
   
अ॒पादो॒ यत्र॒ युज्या॑सो ऽर॒था
   
अ॒पादः यत्र युज्या॑सः अर॒थाः
   
अ॒पादो यत्र युज्या॑सो अर॒था

Halfverse: d    
द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ।।
   
द्रो॒ण्य॑श्वासः ईर॑ते घृ॒तम् वार् ।।
   
द्रोणिअश्वास ईर॑ते घृ॒तं वाः ।।


Verse: 5 
Halfverse: a    
स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा॑ हि॒त्वी गय॑मारेअवद्य॒ आगा॑त् ।
   
स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा
   
रु॒द्रेभिः अश॑स्तवारः ऋभ्वा
   
रु॒द्रेभि॑र् अश॑स्तवार ऋभ्वा

Halfverse: b    
हि॒त्वी गय॑मारेअवद्य॒ आगा॑त् ।
   
हि॒त्वी गय॑म् आरेअवद्यः अ॑गात्
   
हि॒त्वी गय॑म् आरेअवद्य आगा॑त्

Halfverse: c    
व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री॒ अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ।।
   
व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री
   
व॒म्रस्य मन्ये मिथु॒ना विव॑व्री
   
व॒म्रस्य मन्ये मिथु॒ना विव॑व्री

Halfverse: d    
अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ।।
   
अन्न॑म् अ॒भीत्य अरोदयत् मुषा॒यन् ।।
   
अन्न॑म् अ॒भीत्या॑रोदयन् मुषा॒यन् ।।


Verse: 6 
Halfverse: a    
स इद्दासं॑ तुवी॒रव॒म्पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् ।
   
स इद्दासं॑ तुवी॒रव॒म्पति॒र्दन्
   
सः ।!। इत् दास॑म् तुवी॒रव॑म् पतिः दन्
   
इद् दासं तुवी॒रव॑म् पति॑र् दन्

Halfverse: b    
षळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् ।
   
ष॑ळ॒क्षम् त्रिशी॒र्षाण॑म् दमन्यत्
   
ष॑ळ॒क्षं ? त्रि॑शी॒र्षाणं दमन्यत्

Halfverse: c    
अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयोअ॑ग्रया हन् ।।
   
अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो
   
अ॒स्य त्रि॒तः नु ओज॑सा वृधा॒नः
   
अ॒स्य त्रि॒तो नु ओज॑सा वृधा॒नो

Halfverse: d    
वि॒पा व॑रा॒हमयोअ॑ग्रया हन् ।।
   
वि॒पा व॑रा॒हम् अयोअ॑ग्रया हन् ।।
   
वि॒पा व॑रा॒हम् अयोअ॑ग्रया हन् ।।


Verse: 7 
Halfverse: a    
स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा॑विषदर्शसा॒नाय॒ शरु॑म् ।
   
स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न
   
द्रुह्व॑णे मनु॑षे ऊर्ध्वसा॒नः
   
द्रुह्व॑णे मनु॑ष ऊर्ध्वसा॒न

Halfverse: b    
आ सा॑विषदर्शसा॒नाय॒ शरु॑म् ।
   
सा॑विषत् अर्शसा॒नाय शरु॑म्
   
सा॑विषद् अर्शसा॒नाय शरु॑म्

Halfverse: c    
स नृत॑मो॒ नहु॑षो॒ ऽस्मत्सुजा॑तः॒ पुरो॑ ऽभिन॒दर्ह॑न्दस्यु॒हत्ये॑ ।।
   
स नृत॑मो॒ नहु॑षो॒ ऽस्मत्सुजा॑तः
   
नृत॑मः नहु॑षः अ॒स्मत् सुजा॑तः
   
नृत॑मो नहु॑षो ऽस्मत् सुजा॑तः

Halfverse: d    
पुरो॑ ऽभिन॒दर्ह॑न्दस्यु॒हत्ये॑ ।।
   
पुरः अभिनत् अर्ह॑न् दस्यु॒हत्ये ।।
   
पुरो अभिनद् अर्ह॑न् दस्यु॒हत्ये ।।


Verse: 8 
Halfverse: a    
सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्क्षया॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे ।
   
सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्
   
सः अ॒भ्रियः यव॑से उद॒न्यन्
   
सो अ॒भ्रियो यव॑स उद॒न्यन्

Halfverse: b    
क्षया॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे ।
   
क्षया॑य गा॒तुम् वि॒दत् नः अ॒स्मे
   
क्षया॑य गा॒तुं वि॒दन् नो अ॒स्मे

Halfverse: c    
उप॒ यत्सीद॒दिन्दुं॒ शरी॑रैः श्ये॒नो ऽयो॑पाष्टिर्हन्ति॒ दस्यू॑न् ।।
   
उप॒ यत्सीद॒दिन्दुं॒ शरी॑रैः
   
उप यत् सीद॑त् इन्दु॑म् शरी॑रैः
   
उप यत् सीद॑द् इन्दुं शरी॑रैः

Halfverse: d    
श्ये॒नो ऽयो॑पाष्टिर्हन्ति॒ दस्यू॑न् ।।
   
श्ये॒नः अयो॑पाष्टिः हन्ति दस्यू॑न् ।।
   
श्ये॒नो अयोअ॑पाष्टिर् हन्ति दस्यू॑न् ।।


Verse: 9 
Halfverse: a    
स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् ।
   
स व्राध॑तः शवसा॒नेभि॑रस्य
   
व्राध॑तः शवसा॒नेभिः अस्य
   
व्राध॑तः शवसा॒नेभि॑र् अस्य

Halfverse: b    
कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् ।
   
कुत्सा॑य शुष्ण॑म् कृ॒पणे परा अदात्
   
कुत्सा॑य शुष्णं कृ॒पणे परा॑दात्

Halfverse: c    
अ॒यं क॒विम॑नयच्छ॒स्यमा॑न॒मत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ।।
   
अ॒यं क॒विम॑नयच्छ॒स्यमा॑नम्
   
अ॒यम् क॒विम् अनयत् श॒स्यमा॑नम्
   
अ॒यं क॒विम् अनयच् छ॒स्यमा॑नम्

Halfverse: d    
अत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ।।
   
अत्क॑म् यः अ॑स्य सनि॑ता उ॒त नृ॒णाम् ।।
   
अत्कं यो अ॑स्य सनि॑तो॒त नॄ॒णाम् ।।


Verse: 10 
Halfverse: a    
अ॒यं द॑श॒स्यन्नर्ये॑भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी ।
   
अ॒यं द॑श॒स्यन्नर्ये॑भिरस्य
   
अ॒यम् दश॒स्यन् नर्ये॑भिः अस्य
   
अ॒यं द॑श॒स्यन् नरि॑येभिर् अस्य

Halfverse: b    
द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी ।
   
द॒स्मः दे॒वेभिः वरु॑णः मा॒यी
   
द॒स्मो दे॒वेभि॑र् वरु॑णो मा॒यी

Halfverse: c    
अ॒यं क॒नीन॑ ऋतु॒पा अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ।।
   
अ॒यं क॒नीन॑ ऋतु॒पा अ॑वेद्य्
   
अ॒यम् क॒नीनः ऋतु॒पाः अ॑वेदि
   
अ॒यं क॒नीन ऋतु॒पा अ॑वेदि

Halfverse: d    
अमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ।।
   
अमि॑मीत अ॒ररु॑म् यः चतु॑ष्पात् ।।
   
अमि॑मीत अ॒ररुं यश् चतु॑ष्पात् ।।


Verse: 11 
Halfverse: a    
अ॒स्य स्तोमे॑भिऔशि॒ज ऋ॒जिश्वा॑ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रोः॑ ।
   
अ॒स्य स्तोमे॑भिऔशि॒ज ऋ॒जिश्वा
   
अ॒स्य स्तोमे॑भिः औशि॒जः ऋ॒जिश्वा
   
अ॒स्य स्तोमे॑भिर् औशि॒ज ऋ॒जिश्वा

Halfverse: b    
व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रोः॑ ।
   
व्र॒जम् दरयत् वृष॒भेण पिप्रोः
   
व्र॒जं द॑रयद् वृष॒भेण पिप्रोः

Halfverse: c    
सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ।।
   
सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः
   
सुत्वा यत् यज॒तः दी॒दय॑त् गीः
   
सुत्वा यद् ? यज॒तो दी॒दय॑द् गीः

Halfverse: d    
पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ।।
   
पुरः इया॒नः अ॒भि वर्प॑सा भूत् ।।
   
पुर इया॒नो अ॒भि वर्प॑सा भूत् ।।


Verse: 12 
Halfverse: a    
ए॒वा म॒हो अ॑सुर व॒क्षथा॑य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिन्द्र॑म् ।
   
ए॒वा म॒हो अ॑सुर व॒क्षथा॑य
   
ए॒व+ म॒हः अ॑सुर व॒क्षथा॑य
   
ए॒वा म॒हो अ॑सुर व॒क्षथा॑य

Halfverse: b    
वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिन्द्र॑म् ।
   
व॑म्र॒कः प॒ड्भिः उप सर्पत् इन्द्र॑म्
   
व॑म्र॒कः प॒ड्भिर् उप सर्पद् इन्द्र॑म्

Halfverse: c    
स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒ इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ।।
   
स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा
   
सः ।!। इ॑या॒नः क॑रति स्व॒स्तिम् अस्मै
   
इ॑या॒नः क॑रति स्व॒स्तिम् अस्मा

Halfverse: d    
इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ।।
   
इष॑म् ऊर्ज॑म् सुक्षि॒तिम् विश्व॑म् अ॑भार् ।।
   
इष॑म् ऊर्जं सुक्षि॒तिं विश्व॑म् आभाः ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.