TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 936
Hymn: 99_(925)
Verse: 1
Halfverse: a
कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ ।
कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्
कम्
नः
चि॒त्रम्
इषण्यसि
चिकि॒त्वान्
कं
न॑श्
चि॒त्रम्
इषण्यसि
चिकि॒त्वान्
Halfverse: b
पृथु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ ।
पृ॑थु॒ग्मान॑म्
वा॒श्रम्
वावृ॒धध्यै
।
पृ॑थु॒ग्मानं
?
वा॒श्रं
वा॑वृ॒धध्यै
।
Halfverse: c
कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ।।
कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ
कत्
तस्य
दातु
शव॑सः
व्यु॑ष्टौ
कत्
तस्य
दातु
शव॑सो
विउष्टौ
Halfverse: d
तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ।।
तक्ष॑त्
वज्र॑म्
वृत्र॒तुर॑म्
अपि॑न्वत्
।।
तक्ष॑द्
वज्रं
वृत्र॒तुर॑म्
अपि॑न्वत्
।।
Verse: 2
Halfverse: a
स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद ।
स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम
स
हि
द्यु॒ता
वि॒द्युता
वेति
साम
स
हि
द्यु॒ता
वि॒द्युता
वेति
साम
Halfverse: b
पृ॒थुं योनि॑मसुर॒त्वा स॑साद ।
पृ॒थुम्
योनि॑म्
असुर॒त्वा
आ
स॑साद
।
पृ॒थुं
योनि॑म्
असुर॒त्वा
स॑साद
।
Halfverse: c
स सनी॑ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ।।
स सनी॑ळेभिः प्रसहा॒नो अ॑स्य
स
सनी॑ळेभिः
प्रसहा॒नः
अ॑स्य
स
सनी॑ळेभिः
प्रसहा॒नो
अ॑स्य
Halfverse: d
भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ।।
भ्रातुः
न
ऋ॒ते
स॒प्तथ॑स्य
मा॒याः
।।
भ्रातु॑र्
न
ऋ॒ते
स॒प्तथ॑स्य
मा॒याः
।।
Verse: 3
Halfverse: a
स वाजं॒ याताप॑दुष्पदा॒ यन्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् ।
स वाजं॒ याताप॑दुष्पदा॒ यन्
स
वाज॑म्
याता
अप॑दुष्पदा
यन्
स
वाजं
याता
अप॑दुष्पदा
यन्
Halfverse: b
स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् ।
स्व॑र्षाता
परि
सदत्
सनि॒ष्यन्
।
सुव॑र्षाता
परि
षदत्
सनि॒ष्यन्
।
Halfverse: c
अ॑न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नञ्छि॒श्नदे॑वाँ अ॒भि वर्प॑सा॒ भूत् ।।
अ॑न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो
अन॒र्वा
यत्
श॒तदु॑रस्य
वेदः
अन॒र्वा
यच्
छ॒तदु॑रस्य
वेदो
Halfverse: d
घ्नञ्छि॒श्नदे॑वाँ अ॒भि वर्प॑सा॒ भूत् ।।
घ्नन्
शि॒श्नदे॑वान्
अ॒भि
वर्प॑सा
भूत्
।।
घ्नञ्
छि॒श्नदे॑वाँ
अ॒भि
वर्प॑सा
भूत्
।।
Verse: 4
Halfverse: a
स य॒ह्व्यो॒ ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या॑सु॒ सस्रिः॑ ।
स य॒ह्व्यो॒ ऽवनी॒र्गोष्वर्वा
स
य॒ह्व्यः
अ॒वनीः
गोषु
अर्वा
स
य॒ह्वियो
अ॒वनी॑र्
गोषु
अर्वा
Halfverse: b
आ जु॑होति प्रध॒न्या॑सु॒ सस्रिः॑ ।
आ
जु॑होति
प्रध॒न्या॑सु
सस्रिः
।
आ
जु॑होति
प्रध॒निया॑सु
सस्रिः
।
Halfverse: c
अ॒पादो॒ यत्र॒ युज्या॑सो ऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ।।
अ॒पादो॒ यत्र॒ युज्या॑सो ऽर॒था
अ॒पादः
यत्र
युज्या॑सः
अर॒थाः
अ॒पादो
यत्र
युज्या॑सो
अर॒था
Halfverse: d
द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ।।
द्रो॒ण्य॑श्वासः
ईर॑ते
घृ॒तम्
वार्
।।
द्रोणिअश्वास
ईर॑ते
घृ॒तं
वाः
।।
Verse: 5
Halfverse: a
स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा॑ हि॒त्वी गय॑मारेअवद्य॒ आगा॑त् ।
स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा
स
रु॒द्रेभिः
अश॑स्तवारः
ऋभ्वा
स
रु॒द्रेभि॑र्
अश॑स्तवार
ऋभ्वा
Halfverse: b
हि॒त्वी गय॑मारेअवद्य॒ आगा॑त् ।
हि॒त्वी
गय॑म्
आरेअवद्यः
आ
अ॑गात्
।
हि॒त्वी
गय॑म्
आरेअवद्य
आगा॑त्
।
Halfverse: c
व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री॒ अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ।।
व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री
व॒म्रस्य
मन्ये
मिथु॒ना
विव॑व्री
व॒म्रस्य
मन्ये
मिथु॒ना
विव॑व्री
Halfverse: d
अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ।।
अन्न॑म्
अ॒भीत्य
अरोदयत्
मुषा॒यन्
।।
अन्न॑म्
अ॒भीत्या॑रोदयन्
मुषा॒यन्
।।
Verse: 6
Halfverse: a
स इद्दासं॑ तुवी॒रव॒म्पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् ।
स इद्दासं॑ तुवी॒रव॒म्पति॒र्दन्
सः
।!।
इत्
दास॑म्
तुवी॒रव॑म्
पतिः
दन्
स
इद्
दासं
तुवी॒रव॑म्
पति॑र्
दन्
Halfverse: b
षळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् ।
ष॑ळ॒क्षम्
त्रिशी॒र्षाण॑म्
दमन्यत्
।
ष॑ळ॒क्षं
?
त्रि॑शी॒र्षाणं
दमन्यत्
।
Halfverse: c
अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयोअ॑ग्रया हन् ।।
अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो
अ॒स्य
त्रि॒तः
नु
ओज॑सा
वृधा॒नः
अ॒स्य
त्रि॒तो
नु
ओज॑सा
वृधा॒नो
Halfverse: d
वि॒पा व॑रा॒हमयोअ॑ग्रया हन् ।।
वि॒पा
व॑रा॒हम्
अयोअ॑ग्रया
हन्
।।
वि॒पा
व॑रा॒हम्
अयोअ॑ग्रया
हन्
।।
Verse: 7
Halfverse: a
स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा॑विषदर्शसा॒नाय॒ शरु॑म् ।
स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न
स
द्रुह्व॑णे
मनु॑षे
ऊर्ध्वसा॒नः
स
द्रुह्व॑णे
मनु॑ष
ऊर्ध्वसा॒न
Halfverse: b
आ सा॑विषदर्शसा॒नाय॒ शरु॑म् ।
आ
सा॑विषत्
अर्शसा॒नाय
शरु॑म्
।
आ
सा॑विषद्
अर्शसा॒नाय
शरु॑म्
।
Halfverse: c
स नृत॑मो॒ नहु॑षो॒ ऽस्मत्सुजा॑तः॒ पुरो॑ ऽभिन॒दर्ह॑न्दस्यु॒हत्ये॑ ।।
स नृत॑मो॒ नहु॑षो॒ ऽस्मत्सुजा॑तः
स
नृत॑मः
नहु॑षः
अ॒स्मत्
सुजा॑तः
स
नृत॑मो
नहु॑षो
ऽस्मत्
सुजा॑तः
Halfverse: d
पुरो॑ ऽभिन॒दर्ह॑न्दस्यु॒हत्ये॑ ।।
पुरः
अभिनत्
अर्ह॑न्
दस्यु॒हत्ये
।।
पुरो
अभिनद्
अर्ह॑न्
दस्यु॒हत्ये
।।
Verse: 8
Halfverse: a
सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्क्षया॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे ।
सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्
सः
अ॒भ्रियः
न
यव॑से
उद॒न्यन्
सो
अ॒भ्रियो
न
यव॑स
उद॒न्यन्
Halfverse: b
क्षया॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे ।
क्षया॑य
गा॒तुम्
वि॒दत्
नः
अ॒स्मे
।
क्षया॑य
गा॒तुं
वि॒दन्
नो
अ॒स्मे
।
Halfverse: c
उप॒ यत्सीद॒दिन्दुं॒ शरी॑रैः श्ये॒नो ऽयो॑पाष्टिर्हन्ति॒ दस्यू॑न् ।।
उप॒ यत्सीद॒दिन्दुं॒ शरी॑रैः
उप
यत्
सीद॑त्
इन्दु॑म्
शरी॑रैः
उप
यत्
सीद॑द्
इन्दुं
शरी॑रैः
Halfverse: d
श्ये॒नो ऽयो॑पाष्टिर्हन्ति॒ दस्यू॑न् ।।
श्ये॒नः
अयो॑पाष्टिः
हन्ति
दस्यू॑न्
।।
श्ये॒नो
अयोअ॑पाष्टिर्
हन्ति
दस्यू॑न्
।।
Verse: 9
Halfverse: a
स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् ।
स व्राध॑तः शवसा॒नेभि॑रस्य
स
व्राध॑तः
शवसा॒नेभिः
अस्य
स
व्राध॑तः
शवसा॒नेभि॑र्
अस्य
Halfverse: b
कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् ।
कुत्सा॑य
शुष्ण॑म्
कृ॒पणे
परा
अदात्
।
कुत्सा॑य
शुष्णं
कृ॒पणे
परा॑दात्
।
Halfverse: c
अ॒यं क॒विम॑नयच्छ॒स्यमा॑न॒मत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ।।
अ॒यं क॒विम॑नयच्छ॒स्यमा॑नम्
अ॒यम्
क॒विम्
अनयत्
श॒स्यमा॑नम्
अ॒यं
क॒विम्
अनयच्
छ॒स्यमा॑नम्
Halfverse: d
अत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ।।
अत्क॑म्
यः
अ॑स्य
सनि॑ता
उ॒त
नृ॒णाम्
।।
अत्कं
यो
अ॑स्य
सनि॑तो॒त
नॄ॒णाम्
।।
Verse: 10
Halfverse: a
अ॒यं द॑श॒स्यन्नर्ये॑भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी ।
अ॒यं द॑श॒स्यन्नर्ये॑भिरस्य
अ॒यम्
दश॒स्यन्
नर्ये॑भिः
अस्य
अ॒यं
द॑श॒स्यन्
नरि॑येभिर्
अस्य
Halfverse: b
द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी ।
द॒स्मः
दे॒वेभिः
वरु॑णः
न
मा॒यी
।
द॒स्मो
दे॒वेभि॑र्
वरु॑णो
न
मा॒यी
।
Halfverse: c
अ॒यं क॒नीन॑ ऋतु॒पा अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ।।
अ॒यं क॒नीन॑ ऋतु॒पा अ॑वेद्य्
अ॒यम्
क॒नीनः
ऋतु॒पाः
अ॑वेदि
अ॒यं
क॒नीन
ऋतु॒पा
अ॑वेदि
Halfverse: d
अमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ।।
अमि॑मीत
अ॒ररु॑म्
यः
चतु॑ष्पात्
।।
अमि॑मीत
अ॒ररुं
यश्
चतु॑ष्पात्
।।
Verse: 11
Halfverse: a
अ॒स्य स्तोमे॑भिऔशि॒ज ऋ॒जिश्वा॑ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रोः॑ ।
अ॒स्य स्तोमे॑भिऔशि॒ज ऋ॒जिश्वा
अ॒स्य
स्तोमे॑भिः
औशि॒जः
ऋ॒जिश्वा
अ॒स्य
स्तोमे॑भिर्
औशि॒ज
ऋ॒जिश्वा
Halfverse: b
व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रोः॑ ।
व्र॒जम्
दरयत्
वृष॒भेण
पिप्रोः
।
व्र॒जं
द॑रयद्
वृष॒भेण
पिप्रोः
।
Halfverse: c
सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ।।
सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः
सुत्वा
यत्
यज॒तः
दी॒दय॑त्
गीः
सुत्वा
यद्
?
यज॒तो
दी॒दय॑द्
गीः
Halfverse: d
पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ।।
पुरः
इया॒नः
अ॒भि
वर्प॑सा
भूत्
।।
पुर
इया॒नो
अ॒भि
वर्प॑सा
भूत्
।।
Verse: 12
Halfverse: a
ए॒वा म॒हो अ॑सुर व॒क्षथा॑य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिन्द्र॑म् ।
ए॒वा म॒हो अ॑सुर व॒क्षथा॑य
ए॒व+
म॒हः
अ॑सुर
व॒क्षथा॑य
ए॒वा
म॒हो
अ॑सुर
व॒क्षथा॑य
Halfverse: b
वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिन्द्र॑म् ।
व॑म्र॒कः
प॒ड्भिः
उप
सर्पत्
इन्द्र॑म्
।
व॑म्र॒कः
प॒ड्भिर्
उप
सर्पद्
इन्द्र॑म्
।
Halfverse: c
स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒ इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ।।
स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा
सः
।!।
इ॑या॒नः
क॑रति
स्व॒स्तिम्
अस्मै
स
इ॑या॒नः
क॑रति
स्व॒स्तिम्
अस्मा
Halfverse: d
इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ।।
इष॑म्
ऊर्ज॑म्
सुक्षि॒तिम्
विश्व॑म्
आ
अ॑भार्
।।
इष॑म्
ऊर्जं
सुक्षि॒तिं
विश्व॑म्
आभाः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.