TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 935
Hymn: 98_(924)
Verse: 1
Halfverse: a
बृह॑स्पते॒ प्रति॑ मे दे॒वता॑मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा ।
बृह॑स्पते॒ प्रति॑ मे दे॒वता॑मिहि
बृह॑स्पते
प्रति
मे
दे॒वता॑म्
इहि
बृह॑स्पते
प्रति
मे
दे॒वता॑म्
इहि
Halfverse: b
मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा ।
मि॒त्रः
वा
यत्
वरु॑णः
वा
असि
पू॒षा
।
मि॒त्रो
वा
यद्
वरु॑णो
वासि
पू॒षा
।
Halfverse: c
आ॑दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न्स प॒र्जन्यं॒ शंत॑नवे वृषाय ।।
आ॑दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॑न्
आदि॒त्यैः
वा
यत्
वसु॑भिः
म॒रुत्वा॑न्
आदि॒त्यैर्
वा
यद्
वसु॑भिर्
म॒रुत्वा॑न्
Halfverse: d
स प॒र्जन्यं॒ शंत॑नवे वृषाय ।।
स
प॒र्जन्य॑म्
शंत॑नवे
वृषाय
।।
स
प॒र्जन्यं
शंत॑नवे
वृषाय
।।
Verse: 2
Halfverse: a
आ दे॒वो दू॒तो अ॑जि॒रश्चि॑कि॒त्वान्त्वद्दे॑वापे अ॒भि माम॑गछत् ।
आ दे॒वो दू॒तो अ॑जि॒रश्चि॑कि॒त्वान्
आ
दे॒वः
दू॒तः
अ॑जि॒रः
चि॑कि॒त्वान्
आ
दे॒वो
दू॒तो
अ॑जि॒रश्
चिकि॒त्वान्
Halfverse: b
त्वद्दे॑वापे अ॒भि माम॑गछत् ।
त्वत्
देवापे
अ॒भि
माम्
अगछत्
।
तु॒वद्
देवापे
अ॒भि
माम्
अगछत्
।
Halfverse: c
प्र॑तीची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा॑मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ।।
प्र॑तीची॒नः प्रति॒ मामा व॑वृत्स्व
प्रतीची॒नः
प्रति
माम्
आ
व॑वृत्स्व
प्रतीची॒नः
प्रति
माम्
आ
व॑वृत्स्व
Halfverse: d
दधा॑मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ।।
दधा॑मि
ते
द्यु॒मती॑म्
वाच॑म्
आ॒सन्
।।
दधा॑मि
ते
द्यु॒मतीं
वाच॑म्
आ॒सन्
।।
Verse: 3
Halfverse: a
अ॒स्मे धे॑हि द्यु॒मतीं॒ वाच॑मा॒सन्बृह॑स्पते अनमी॒वामि॑षि॒राम् ।
अ॒स्मे धे॑हि द्यु॒मतीं॒ वाच॑मा॒सन्
अ॒स्मे
धे॑हि
द्यु॒मती॑म्
वाच॑म्
आ॒सन्
अ॒स्मे
धे॑हि
द्यु॒मतीं
वाच॑म्
आ॒सन्
Halfverse: b
बृह॑स्पते अनमी॒वामि॑षि॒राम् ।
बृह॑स्पते
अनमी॒वाम्
इषि॒राम्
।
बृह॑स्पते
अनमी॒वाम्
इषि॒राम्
।
Halfverse: c
यया॑ वृ॒ष्टिं शंत॑नवे॒ वना॑व दि॒वो द्र॒प्सो मधु॑माँ॒ आ वि॑वेश ।।
यया॑ वृ॒ष्टिं शंत॑नवे॒ वना॑व
यया
वृ॒ष्टिम्
शंत॑नवे
वना॑व
यया
वृ॒ष्टिं
शंत॑नवे
वना॑व
Halfverse: d
दि॒वो द्र॒प्सो मधु॑माँ॒ आ वि॑वेश ।।
दि॒वः
द्र॒प्सः
मधु॑मान्
आ
वि॑वेश
।।
दि॒वो
द्र॒प्सो
मधु॑माँ
आ
वि॑वेश
।।
Verse: 4
Halfverse: a
आ नो॑ द्र॒प्सा मधु॑मन्तो विश॒न्त्विन्द्र॑ दे॒ह्यधि॑रथं स॒हस्र॑म् ।
आ नो॑ द्र॒प्सा मधु॑मन्तो विशन्त्व्
आ
नः
द्र॒प्साः
मधु॑मन्तः
विशन्तु
आ
नो
द्र॒प्सा
मधु॑मन्तो
विशन्तु
Halfverse: b
इन्द्र॑ दे॒ह्यधि॑रथं स॒हस्र॑म् ।
इन्द्र
दे॒हि
अधि॑रथम्
स॒हस्र॑म्
।
इन्द्र
देहि
अधि॑रथं
स॒हस्र॑म्
।
Halfverse: c
नि षी॑द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वान्दे॑वापे ह॒विषा॑ सपर्य ।।
नि षी॑द हो॒त्रमृ॑तु॒था य॑जस्व
नि
सी॑द
हो॒त्रम्
ऋतु॒था
य॑जस्व
नि
षी॑द
हो॒त्रम्
ऋतु॒था
य॑जस्व
Halfverse: d
दे॒वान्दे॑वापे ह॒विषा॑ सपर्य ।।
दे॒वान्
देवापे
ह॒विषा
सपर्य
।।
दे॒वान्
देवापे
ह॒विषा
सपर्य
।।
Verse: 5
Halfverse: a
आ॑र्ष्टिषे॒णो हो॒त्रमृषि॑र्नि॒षीद॑न्दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् ।
आ॑र्ष्टिषे॒णो हो॒त्रमृषि॑र्नि॒षीद॑न्
आर्ष्टिषे॒णः
हो॒त्रम्
ऋषिः
नि॒षीद॑न्
आर्ष्टिषे॒णो
हो॒त्रम्
ऋषि॑र्
नि॒षीद॑न्
Halfverse: b
दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् ।
दे॒वापिः
देवसुम॒तिम्
चिकि॒त्वान्
।
दे॒वापि॑र्
देवसुम॒तिं
चि॑कि॒त्वान्
।
Halfverse: c
स उत्त॑रस्मा॒दध॑रं समु॒द्रम॒पो दि॒व्या अ॑सृजद्व॒र्ष्या॑ अ॒भि ।।
स उत्त॑रस्मा॒दध॑रं समु॒द्रम्
सः
।!।
उत्त॑रस्मात्
अध॑रम्
समु॒द्रम्
स
उत्त॑रस्माद्
अध॑रं
समु॒द्रम्
Halfverse: d
अ॒पो दि॒व्या अ॑सृजद्व॒र्ष्या॑ अ॒भि ।।
अ॒पः
दि॒व्याः
अ॑सृजत्
व॒र्ष्याः
अ॒भि
।।
अ॒पो
दि॒व्या
अ॑सृजद्
व॒र्षिया
अ॒भि
।।
Verse: 6
Halfverse: a
अ॒स्मिन्स॑मु॒द्रे अध्युत्त॑रस्मि॒न्नापो॑ दे॒वेभि॒र्निवृ॑ता अतिष्ठन् ।
अ॒स्मिन्स॑मु॒द्रे अध्युत्त॑रस्मिन्न्
अ॒स्मिन्
समु॒द्रे
अधि
उत्त॑रस्मिन्
अ॒स्मिन्
समु॒द्रे
अधि
उत्त॑रस्मिन्न्
Halfverse: b
आपो॑ दे॒वेभि॒र्निवृ॑ता अतिष्ठन् ।
आपः
दे॒वेभिः
निवृ॑ताः
अतिष्ठन्
।
आपो
दे॒वेभि॑र्
निवृ॑ता
अतिष्ठन्
।
Halfverse: c
ता अ॑द्रवन्नार्ष्टिषे॒णेन॑ सृ॒ष्टा दे॒वापि॑ना॒ प्रेषि॑ता मृ॒क्षिणी॑षु ।।
ता अ॑द्रवन्नार्ष्टिषे॒णेन॑ सृ॒ष्टा
ताः
अ॑द्रवन्
आर्ष्टिषे॒णेन
सृ॒ष्टाः
ता
अ॑द्रवन्न्
आर्ष्टिषे॒णेन
सृ॒ष्टा
Halfverse: d
दे॒वापि॑ना॒ प्रेषि॑ता मृ॒क्षिणी॑षु ।।
दे॒वापि॑ना
प्रेषि॑ताः
मृ॒क्षिणी॑षु
।।
दे॒वापि॑ना
प्रेषि॑ता
मृ॒क्षिणी॑षु
।।
Verse: 7
Halfverse: a
यद्दे॒वापिः॒ शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी॑धेत् ।
यद्दे॒वापिः॒ शंत॑नवे पु॒रोहि॑तो
यत्
दे॒वापिः
शंत॑नवे
पु॒रोहि॑तः
यद्
दे॒वापिः
शंत॑नवे
पु॒रोहि॑तो
Halfverse: b
हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी॑धेत् ।
हो॒त्राय
वृ॒तः
कृ॒पय॑न्
अदी॑धेत्
।
हो॒त्राय
वृ॒तः
कृ॒पय॑न्न्
अदी॑धेत्
।
Halfverse: c
दे॑व॒श्रुतं॑ वृष्टि॒वनिं॒ ररा॑णो॒ बृह॒स्पति॒र्वाच॑मस्मा अयछत् ।।
दे॑व॒श्रुतं॑ वृष्टि॒वनिं॒ ररा॑णो
देव॒श्रुत॑म्
वृष्टि॒वनि॑म्
ररा॑णः
देव॒श्रुतं
वृष्टि॒वनिं
ररा॑णो
Halfverse: d
बृह॒स्पति॒र्वाच॑मस्मा अयछत् ।।
बृह॒स्पतिः
वाच॑म्
अस्मै
अयछत्
।।
बृह॒स्पति॑र्
वाच॑म्
अस्मा
अयछत्
।।
Verse: 8
Halfverse: a
यं त्वा॑ दे॒वापिः॑ शुशुचा॒नो अ॑ग्न आर्ष्टिषे॒णो म॑नु॒ष्यः॑ समी॒धे ।
यं त्वा॑ दे॒वापिः॑ शुशुचा॒नो अ॑ग्न
यम्
त्वा
दे॒वापिः
शुशुचा॒नः
अ॑ग्ने
यं
त्वा
दे॒वापिः
शुशुचा॒नो
अ॑ग्न
Halfverse: b
आर्ष्टिषे॒णो म॑नु॒ष्यः॑ समी॒धे ।
आ॑र्ष्टिषे॒णः
म॑नु॒ष्यः
समी॒धे
।
आ॑र्ष्टिषे॒णो
म॑नु॒षियः
समी॒धे
।
Halfverse: c
विश्वे॑भिर्दे॒वैर॑नुम॒द्यमा॑नः॒ प्र प॒र्जन्य॑मीरया वृष्टि॒मन्त॑म् ।।
विश्वे॑भिर्दे॒वैर॑नुम॒द्यमा॑नः
विश्वे॑भिः
दे॒वैः
अ॑नुम॒द्यमा॑नः
विश्वे॑भिर्
दे॒वैर्
अनुम॒द्यमा॑नः
Halfverse: d
प्र प॒र्जन्य॑मीरया वृष्टि॒मन्त॑म् ।।
प्र
प॒र्जन्य॑म्
ईरय+
वृष्टि॒मन्त॑म्
।।
प्र
प॒र्जन्य॑म्
ईरया
वृष्टि॒मन्त॑म्
।।
Verse: 9
Halfverse: a
त्वाम्पूर्व॒ ऋष॑यो गी॒र्भिरा॑य॒न्त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे॑ ।
त्वाम्पूर्व॒ ऋष॑यो गी॒र्भिरा॑यन्
त्वाम्
पूर्वे
ऋष॑यः
गी॒र्भिः
आ॑यन्
तु॒वाम्
पूर्व
ऋष॑यो
गी॒र्भिर्
आयन्
Halfverse: b
त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे॑ ।
त्वाम्
अध्व॒रेषु
पुरुहूत
विश्वे
।
त्वाम्
अध्व॒रेषु
पुरुहूत
विश्वे
।
Halfverse: c
स॒हस्रा॒ण्यधि॑रथान्य॒स्मे आ नो॑ य॒ज्ञं रो॑हिद॒श्वोप॑ याहि ।।
स॒हस्रा॒ण्यधि॑रथान्य॒स्मे
स॒हस्रा॑णि
अधि॑रथानि
अ॒स्मे
स॒हस्रा॑णि
अधि॑रथानि
अ॒स्मे
Halfverse: d
आ नो॑ य॒ज्ञं रो॑हिद॒श्वोप॑ याहि ।।
आ
नः
य॒ज्ञम्
रोहिदश्व
उप
याहि
।।
आ
नो
य॒ज्ञं
रो॑हिद॒श्वोप
याहि
।।
Verse: 10
Halfverse: a
ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे आहु॑ता॒न्यधि॑रथा स॒हस्रा॑ ।
ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे
ए॒तानि
अग्ने
नव॒तिः
नव
त्वे
ए॒तानि
अग्ने
नव॒तिर्
नव
त्वे
Halfverse: b
आहु॑ता॒न्यधि॑रथा स॒हस्रा॑ ।!। ।
आहु॑तानि
अधि॑रथा
स॒हस्रा
।
आहु॑तानि
अधि॑रथा
स॒हस्रा
।
Halfverse: c
तेभि॑र्वर्धस्व त॒न्वः॑ शूर पू॒र्वीर्दि॒वो नो॑ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ।।
तेभि॑र्वर्धस्व त॒न्वः॑ शूर पू॒र्वीर्
तेभिः
वर्धस्व
त॒न्वः
शूर
पू॒र्वीः
तेभि॑र्
वर्धस्व
त॒न्वः
शूर
पू॒र्वीर्
Halfverse: d
दि॒वो नो॑ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ।।
दि॒वः
नः
वृ॒ष्टिम्
इषि॒तः
रि॑रीहि
।।
दि॒वो
नो
वृ॒ष्टिम्
इषि॒तो
रि॑रीहि
।।
Verse: 11
Halfverse: a
ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सम्प्र य॑छ॒ वृष्ण॒ इन्द्रा॑य भा॒गम् ।
ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा
ए॒तानि
अग्ने
नव॒तिम्
स॒हस्रा
ए॒तानि
अग्ने
नव॒तिं
स॒हस्रा
Halfverse: b
सम्प्र य॑छ॒ वृष्ण॒ इन्द्रा॑य भा॒गम् ।
सम्
प्र
य॑छ
वृष्णे
इन्द्रा॑य
भा॒गम्
।
सम्
प्र
य॑छ
वृष्ण
इन्द्रा॑य
भा॒गम्
।
Halfverse: c
वि॒द्वान्प॒थ ऋ॑तु॒शो दे॑व॒याना॒नप्औ॑ला॒नं दि॒वि दे॒वेषु॑ धेहि ।।
वि॒द्वान्प॒थ ऋ॑तु॒शो दे॑व॒याना॑न्
वि॒द्वान्
प॒थः
ऋ॑तु॒शः
दे॑व॒याना॑न्
वि॒द्वान्
प॒थ
ऋ॑तु॒शो
दे॑व॒याना॑न्
Halfverse: d
अप्औ॑ला॒नं दि॒वि दे॒वेषु॑ धेहि ।।
अपि
औला॒नम्
दि॒वि
दे॒वेषु
धेहि
।।
अप्य्
औला॒नं
दि॒वि
दे॒वेषु
धेहि
।।
Verse: 12
Halfverse: a
अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहापामी॑वा॒मप॒ रक्षां॑सि सेध ।
अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहा
अग्ने
बाध॑स्व
वि
मृधः
वि
दु॒र्गहा
अग्ने
बाध॑स्व
वि
मृधो
वि
दु॒र्गहा
Halfverse: b
अपामी॑वा॒मप॒ रक्षां॑सि सेध ।
अप
अमी॑वाम्
अप
रक्षां॑सि
सेध
।
अपामी॑वाम्
अप
रक्षां॑सि
सेध
।
Halfverse: c
अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो॒ ऽपाम्भू॒मान॒मुप॑ नः सृजे॒ह ।।
अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो
अ॒स्मात्
समु॒द्रात्
बृह॒तः
दि॒वः
नः
अ॒स्मात्
समु॒द्राद्
बृह॒तो
दि॒वो
नो
Halfverse: d
ऽपाम्भू॒मान॒मुप॑ नः सृजे॒ह ।।
अ॒पाम्
भू॒मान॑म्
उप
नः
सृज
इ॒ह
।।
अ॒पाम्
भू॒मान॑म्
उप
नः
सृजे॒ह
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.