TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 934
Hymn: 97_(923)
Verse: 1
Halfverse: a
या ओष॑धीः॒ पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गम्पु॒रा ।
या ओष॑धीः॒ पूर्वा॑ जा॒ता
याः
ओष॑धीः
पूर्वाः
जा॒ताः
या
ओष॑धीः
पूर्वा
जा॒ता
Halfverse: b
दे॒वेभ्य॑स्त्रियु॒गम्पु॒रा ।
दे॒वेभ्यः
त्रियु॒गम्
पु॒रा
।
दे॒वेभ्य॑स्
त्रियु॒गम्
पु॒रा
।
Halfverse: c
मनै॒ नु ब॒भ्रूणा॑म॒हं श॒तं धामा॑नि स॒प्त च॑ ।।
मनै॒ नु ब॒भ्रूणा॑म॒हं
मनै
नु
ब॒भ्रूणा॑म्
अ॒हम्
मनै
नु
ब॒भ्रूणा॑म्
अ॒हं
Halfverse: d
श॒तं धामा॑नि स॒प्त च॑ ।।
श॒तम्
धामा॑नि
स॒प्त
च
।।
श॒तं
धामा॑नि
स॒प्त
च
।।
Verse: 2
Halfverse: a
श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ ।
श॒तं वो॑ अम्ब॒ धामा॑नि
श॒तम्
वः
अम्ब
धामा॑नि
श॒तं
वो
अम्ब
धामा॑नि
Halfverse: b
स॒हस्र॑मु॒त वो॒ रुहः॑ ।
स॒हस्र॑म्
उ॒त
वः
रुहः
।
स॒हस्र॑म्
उ॒त
वो
रुहः
।
Halfverse: c
अधा॑ शतक्रत्वो यू॒यमि॒मम्मे॑ अग॒दं कृ॑त ।।
अधा॑ शतक्रत्वो यू॒यम्
अध+
शतक्रत्वः
यू॒यम्
अधा
शतक्रत्वो
यू॒यम्
Halfverse: d
इ॒मम्मे॑ अग॒दं कृ॑त ।।
इ॒मम्
मे
अग॒दम्
कृत
।।
इ॒मम्
मे
अग॒दं
कृ॑त
।।
Verse: 3
Halfverse: a
ओष॑धीः॒ प्रति॑ मोदध्व॒म्पुष्प॑वतीः प्र॒सूव॑रीः ।
ओष॑धीः॒ प्रति॑ मोदध्वम्
ओष॑धीः
प्रति
मोदध्वम्
ओष॑धीः
प्रति
मोदध्वम्
Halfverse: b
पुष्प॑वतीः प्र॒सूव॑रीः ।
पुष्प॑वतीः
प्र॒सूव॑रीः
।
पुष्प॑वतीः
प्र॒सूव॑रीः
।
Halfverse: c
अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्वः॑ ।।
अश्वा॑ इव स॒जित्व॑रीर्
अश्वाः
इव
स॒जित्व॑रीः
अश्वा
इव
स॒जित्व॑रीर्
Halfverse: d
वी॒रुधः॑ पारयि॒ष्ण्वः॑ ।।
वी॒रुधः
पारयि॒ष्ण्वः
।।
वी॒रुधः
पारयि॒ष्णुवः
।।
Verse: 4
Halfverse: a
ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे ।
ओष॑धी॒रिति॑ मातरस्
ओष॑धीः
इति
मातरः
ओष॑धीर्
इति
मातरस्
Halfverse: b
तद्वो॑ देवी॒रुप॑ ब्रुवे ।
तत्
वः
देवीः
उप
ब्रुवे
।
तद्
वो
देवीर्
उप
ब्रुवे
।
Halfverse: c
स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ।।
स॒नेय॒मश्वं॒ गां वास
स॒नेय॑म्
अश्व॑म्
गाम्
वासः
स॒नेय॑म्
अश्वं
गां
वास
Halfverse: d
आ॒त्मानं॒ तव॑ पूरुष ।।
आ॒त्मान॑म्
तव
पूरुष
।।
आ॒त्मानं
तव
पूरुष
।।
Verse: 5
Halfverse: a
अ॑श्व॒त्थे वो॑ नि॒षद॑नम्प॒र्णे वो॑ वस॒तिष्कृ॒ता ।
अ॑श्व॒त्थे वो॑ नि॒षद॑नम्
अश्व॒त्थे
वः
नि॒षद॑नम्
अश्व॒त्थे
वो
नि॒षद॑नम्
Halfverse: b
प॒र्णे वो॑ वस॒तिष्कृ॒ता ।
प॒र्णे
वः
वस॒तिः
कृ॒ता
।
प॒र्णे
वो
वस॒तिष्
कृ॒ता
।
Halfverse: c
गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ।।
गो॒भाज॒ इत्किला॑सथ
गो॒भाजः
इत्
किल
असथ
गो॒भाज
इत्
किला॑सथ
Halfverse: d
यत्स॒नव॑थ॒ पूरु॑षम् ।।
यत्
स॒नव॑थ
पूरु॑षम्
।।
यत्
स॒नव॑थ
पूरु॑षम्
।।
Verse: 6
Halfverse: a
यत्रौष॑धीः स॒मग्म॑त॒ राजा॑नः॒ समि॑ताविव ।
यत्रौष॑धीः स॒मग्म॑त
यत्र
ओष॑धीः
स॒मग्म॑त
यत्रौष॑धीः
स॒मग्म॑त
Halfverse: b
राजा॑नः॒ समि॑ताविव ।
राजा॑नः
समि॑तौ
इव
।
राजा॑नः
समि॑ताव्
इव
।
Halfverse: c
विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ।।
विप्रः॒ स उ॑च्यते भि॒षग्
विप्रः
सः
।!।
उ॑च्यते
भि॒षक्
विप्रः
स
उ॑च्यते
भि॒षग्
Halfverse: d
रक्षो॒हामी॑व॒चात॑नः ।।
र॑क्षो॒हा
अ॑मीव॒चात॑नः
।।
र॑क्षो॒हामी॑व॒चात॑नः
।।
Verse: 7
Halfverse: a
अ॑श्वाव॒तीं सो॑माव॒तीमू॒र्जय॑न्ती॒मुदो॑जसं ।.। ।
अ॑श्वाव॒तीं सो॑माव॒तीम्
अश्वाव॒तीम्
सोमाव॒तीम्
अश्वाव॒तीं
सो॑माव॒तीम्
Halfverse: b
ऊ॒र्जय॑न्ती॒मुदो॑जसं ।
ऊ॒र्जय॑न्तीम्
उदो॑जसम्
।
ऊ॒र्जय॑न्तीम्
उदो॑जसम्
।
Halfverse: c
आवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ।।
आवि॑त्सि॒ सर्वा॒ ओष॑धीर्
आ
अ॑वित्सि
सर्वाः
ओष॑धीः
आवि॑त्सि
सर्वा
ओष॑धीर्
Halfverse: d
अ॒स्मा अ॑रि॒ष्टता॑तये ।।
अ॒स्मै
अ॑रि॒ष्टता॑तये
।।
अ॒स्मा
अ॑रि॒ष्टता॑तये
।।
Verse: 8
Halfverse: a
उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते ।
उच्छुष्मा॒ ओष॑धीनां
उत्
शुष्माः
ओष॑धीनाम्
उच्
छुष्मा
ओष॑धीनाअं
Halfverse: b
गावो॑ गो॒ष्ठादि॑वेरते ।
गावः
गो॒ष्ठात्
इव
ईरते
।
गावो
गो॒ष्ठाद्
इवेरते
।
Halfverse: c
धनं॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ।।
धनं॑ सनि॒ष्यन्ती॑नाम्
धन॑म्
सनि॒ष्यन्ती॑नाम्
धनं
सनि॒ष्यन्ती॑नाअम्
Halfverse: d
आ॒त्मानं॒ तव॑ पूरुष ।।
आ॒त्मान॑म्
तव
पूरुष
।।
आ॒त्मानं
तव
पूरुष
।।
Verse: 9
Halfverse: a
इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो॑ यू॒यं स्थ॒ निष्कृ॑तीः ।
इष्कृ॑ति॒र्नाम॑ वो मा॒ता
इष्कृ॑तिः
नाम
वः
मा॒ता
इष्कृ॑तिर्
नाम
वो
मा॒ता
Halfverse: b
अथो॑ यू॒यं स्थ॒ निष्कृ॑तीः ।
अथ
उ
यू॒यम्
स्थ
निष्कृ॑तीः
।
अथो
यू॒यं
स्थ
निष्कृ॑तीः
।
Halfverse: c
सी॒राः प॑त॒त्रिणी॑ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ।।
सी॒राः प॑त॒त्रिणी॑ ।!। स्थ॑न
सी॒राः
प॑त॒त्रिणीः
स्थन
सी॒राः
प॑त॒त्रिणी
स्थन
Halfverse: d
यदा॒मय॑ति॒ निष्कृ॑थ ।।
यत्
आ॒मय॑ति
निः
कृ॑थ
।।
यद्
आ॒मय॑ति
निष्
कृथ
।।
Verse: 10
Halfverse: a
अति॒ विश्वाः॑ परि॒ष्ठा स्ते॒न इ॑व व्र॒जम॑क्रमुः ।
अति॒ विश्वाः॑ परि॒ष्ठा
अति
विश्वाः
परि॒ष्ठाः
अति
विश्वाः
परि॒ष्ठा
Halfverse: b
स्ते॒न इ॑व व्र॒जम॑क्रमुः ।
स्ते॒नः
इ॑व
व्र॒जम्
अक्रमुः
।
स्ते॒न
ऽव
%
व्र॒जम्
अक्रमुः
।
Halfverse: c
ओष॑धीः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒ रपः॑ ।।
ओष॑धीः॒ प्राचु॑च्यवुर्
ओष॑धीः
प्र
अ॑चुच्यवुः
ओष॑धीः
प्र
अ॑चुच्यवुर्
Halfverse: d
यत्किं च॑ त॒न्वो॒ रपः॑ ।।
यत्
किम्
च
त॒न्वः
रपः
।।
यत्
किं
च
त॒नुवो
रपः
।।
Verse: 11
Halfverse: a
यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे ।
यदि॒मा वा॒जय॑न्न॒हम्
यत्
इ॒माः
वा॒जय॑न्
अ॒हम्
यद्
इ॒मा
वा॒जय॑न्न्
अ॒हम्
Halfverse: b
ओष॑धी॒र्हस्त॑ आद॒धे ।
ओष॑धीः
हस्ते
आद॒धे
।
ओष॑धीर्
हस्त
आद॒धे
।
Halfverse: c
आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ।।
आ॒त्मा यक्ष्म॑स्य नश्यति
आ॒त्मा
यक्ष्म॑स्य
नश्यति
आ॒त्मा
यक्ष्म॑स्य
नश्यति
Halfverse: d
पु॒रा जी॑व॒गृभो॑ यथा ।।
पु॒रा
जी॑व॒गृभः
यथा
।।
पु॒रा
जी॑व॒गृभो
यथा
।।
Verse: 12
Halfverse: a
यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑म्ङ्ग॒म्परु॑ष्परुः ।
यस्यौ॑षधीः प्र॒सर्प॑थ
यस्य
ओषधीः
प्र॒सर्प॑थ
यस्यौ॑षधीः
प्र॒सर्प॑थ
Halfverse: b
अङ्ग॑म्ङ्गम् ।!। परु॑ष्परुः ।
अङ्ग॑म्ङ्गम्
परु॑ष्परुः
।
अङ्ग॑म्ङ्गम्
परु॑ष्परुः
।
Halfverse: c
ततो॒ यक्ष्मं॒ वि बा॑धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ।।
ततो॒ यक्ष्मं॒ वि बा॑धध्व
ततः
यक्ष्म॑म्
वि
बा॑धध्वे
ततो
यक्ष्मं
वि
बा॑धध्व
Halfverse: d
उ॒ग्रो म॑ध्यम॒शीरि॑व ।।
उ॒ग्रः
म॑ध्यम॒शीः
इ॑व
।।
उ॒ग्रो
म॑ध्यम॒शीर्
इव
।।
Verse: 13
Halfverse: a
सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे॑ण किकिदी॒विना॑ ।
सा॒कं य॑क्ष्म॒ प्र प॑त
सा॒कम्
यक्ष्म
प्र
प॑त
सा॒कं
य॑क्ष्म
प्र
प॑त
Halfverse: b
चाषे॑ण किकिदी॒विना॑ ।
चाषे॑ण
किकिदी॒विना
।
चाषे॑ण
किकिदी॒विना
।
Halfverse: c
सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ।।
सा॒कं वात॑स्य॒ ध्राज्या
सा॒कम्
वात॑स्य
ध्राज्या
सा॒कं
वात॑स्य
ध्राजि॑या
Halfverse: d
सा॒कं न॑श्य नि॒हाक॑या ।।
सा॒कम्
नश्य
नि॒हाक॑या
।।
सा॒कं
न॑श्य
नि॒हाक॑या
।।
Verse: 14
Halfverse: a
अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत ।
अ॒न्या वो॑ अ॒न्याम॑वत्व्
अ॒न्या
वः
अ॒न्याम्
अवतु
अ॒न्या
वो
अ॒न्याम्
अवतु
Halfverse: b
अ॒न्यान्यस्या॒ उपा॑वत ।
अ॒न्या
अ॒न्यस्यै
!
उप
अवत
।
अ॒न्यान्यस्या
उपा॑वत
।
Halfverse: c
ताः सर्वाः॑ संविदा॒ना इ॒दम्मे॒ प्राव॑ता॒ वचः॑ ।।
ताः सर्वाः॑ संविदा॒ना
ताः
सर्वाः
संविदा॒नाः
ताः
सर्वाः
संविदा॒ना
Halfverse: d
इ॒दम्मे॒ प्राव॑ता॒ वचः॑ ।।
इ॒दम्
मे
प्र
अ॑वत+
वचः
।।
इ॒दम्
मे
प्राव॑ता
वचः
।।
Verse: 15
Halfverse: a
याः प॒लिनी॒र्या अ॑प॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑ ।
याः प॒लिनी॒र्या अ॑प॒ला
याः
प॒लिनीः
याः
अ॑प॒लाः
याः
प॒लिनी॑र्
या
अ॑प॒ला
Halfverse: b
अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑ ।
अ॑पु॒ष्पाः
याः
च
पु॒ष्पिणीः
।
अ॑पु॒ष्पा
याश्
च
पु॒ष्पिणीः
।
Halfverse: c
बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः ।।
बृह॒स्पति॑प्रसूतास्
बृह॒स्पति॑प्रसूताः
बृह॒स्पति॑प्रसूतास्
Halfverse: d
ता नो॑ मुञ्च॒न्त्वंह॑सः ।।
ताः
नः
मुञ्चन्तु
अंह॑सः
।।
ता
नो
मुञ्चन्तु
अंह॑सः
।।
Verse: 16
Halfverse: a
मु॒ञ्चन्तु॑ मा शप॒थ्या॒दथो॑ वरु॒ण्या॑दु॒त ।
मु॒ञ्चन्तु॑ मा शप॒थ्या॑द्
मु॒ञ्चन्तु
मा
शप॒थ्या॑त्
मु॒ञ्चन्तु
मा
शप॒थिया॑द्
Halfverse: b
अथो॑ वरु॒ण्या॑दु॒त ।
अथ
उ
वरु॒ण्या॑त्
उ॒त
।
अथो
वरु॒णिया॑द्
उ॒त
।
Halfverse: c
अथो॑ य॒मस्य॒ पड्बी॑शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ।।
अथो॑ य॒मस्य॒ पड्बी॑शात्
अथ
उ
य॒मस्य
पड्बी॑शात्
अथो
य॒मस्य
पड्बी॑शात्
Halfverse: d
सर्व॑स्माद्देवकिल्बि॒षात् ।।
सर्व॑स्मात्
देवकिल्बि॒षात्
।।
सर्व॑स्माद्
देवकिल्बि॒षात्
।।
Verse: 17
Halfverse: a
अ॑व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ ।
अ॑व॒पत॑न्तीरवदन्
अव॒पत॑न्तीः
अवदन्
अव॒पत॑न्तीर्
अवदन्
Halfverse: b
दि॒व ओष॑धय॒स्परि॑ ।
दि॒वः
ओष॑धयः
परि
।
दि॒व
ओष॑धयस्
परि
।
Halfverse: c
यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ।।
यं जी॒वम॒श्नवा॑महै
यम्
जी॒वम्
अ॒श्नवा॑महै
यं
जी॒वम्
अ॒श्नवा॑महै
Halfverse: d
न स रि॑ष्याति॒ पूरु॑षः ।।
न
स
रि॑ष्याति
पूरु॑षः
।।
न
स
रि॑ष्याति
पूरु॑षः
।।
Verse: 18
Halfverse: a
या ओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः ।
या ओष॑धीः॒ सोम॑राज्ञीर्
याः
ओष॑धीः
सोम॑राज्ञीः
या
ओष॑धीः
सोम॑राज्ञीर्
Halfverse: b
ब॒ह्वीः श॒तवि॑चक्षणाः ।
ब॒ह्वीः
श॒तवि॑चक्षणाः
।
ब॒ह्वीः
श॒तवि॑चक्षणाः
।
Halfverse: c
तासां॒ त्वम॑स्युत्त॒मारं॒ कामा॑य॒ शं हृ॒दे ।।
तासां॒ त्वम॑स्युत्त॒मा
तासा॑म्
त्वम्
असि
उत्त॒मा
तासां
त्वम्
असि
उत्त॒मा
Halfverse: d
अरं॒ कामा॑य॒ शं हृ॒दे ।।
अर॑म्
कामा॑य
शम्
हृ॒दे
।।
अरं
कामा॑य
शं
हृ॒दे
।।
Verse: 19
Halfverse: a
या ओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ ।
या ओष॑धीः॒ सोम॑राज्ञीर्
याः
ओष॑धीः
सोम॑राज्ञीः
या
ओष॑धीः
सोम॑राज्ञीर्
Halfverse: b
विष्ठि॑ताः पृथि॒वीमनु॑ ।
विष्ठि॑ताः
पृथि॒वीम्
अनु
।
विष्ठि॑ताः
पृथि॒वीम्
अनु
।
Halfverse: c
बृह॒स्पति॑प्रसूता अ॒स्यै सं द॑त्त वी॒र्य॑म् ।।
बृह॒स्पति॑प्रसूता
बृह॒स्पति॑प्रसूताः
बृह॒स्पति॑प्रसूता
Halfverse: d
अ॒स्यै सं द॑त्त वी॒र्य॑म् ।।
अ॒स्यै
सम्
दत्त
वी॒र्य॑म्
।।
अ॒स्यै
सं
द॑त्त
वी॒रिय॑म्
।।
Verse: 20
Halfverse: a
मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हं खना॑मि वः ।
मा वो॑ रिषत्खनि॒ता
मा
वः
रिषत्
खनि॒ता
मा
वो
रिषत्
खनि॒ता
Halfverse: b
यस्मै॑ चा॒हं खना॑मि वः ।
यस्मै
च
अ॒हम्
खना॑मि
वः
।
यस्मै
चा॒हं
खना॑मि
वः
।
Halfverse: c
द्वि॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रम् ।।
द्वि॒पच्चतु॑ष्पद॒स्माकं
द्वि॒पत्
चतु॑ष्पत्
अ॒स्माक॑म्
द्वि॒पच्
चतु॑ष्पद्
अ॒स्माकं
Halfverse: d
सर्व॑मस्त्वनातु॒रम् ।।
सर्व॑म्
अस्तु
अनातु॒रम्
।।
सर्व॑म्
अस्तु
अनातु॒रम्
।।
Verse: 21
Halfverse: a
याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रम्परा॑गताः ।
याश्चे॒दमु॑पशृ॒ण्वन्ति
याः
च
इ॒दम्
उपशृ॒ण्वन्ति
याश्
चे॒दम्
उपशृ॒ण्वन्ति
Halfverse: b
याश्च॑ दू॒रम्परा॑गताः ।
याः
च
दू॒रम्
परा॑गताः
।
याश्
च
दू॒रम्
परा॑गताः
।
Halfverse: c
सर्वाः॑ सं॒गत्य॑ वीरुधो॒ ऽस्यै सं द॑त्त वी॒र्य॑म् ।।
सर्वाः॑ सं॒गत्य॑ वीरुधो
सर्वाः
सं॒गत्य
वीरुधः
सर्वाः
सं॒गत्य
वीरुधो
Halfverse: d
ऽस्यै सं द॑त्त वी॒र्य॑म् ।।
अ॒स्यै
सम्
दत्त
वी॒र्य॑म्
।।
अ॒स्यै
सं
द॑त्त
वी॒रिय॑म्
।।
Verse: 22
Halfverse: a
ओष॑धयः॒ सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ ।
ओष॑धयः॒ सं व॑दन्ते
ओष॑धयः
सम्
वदन्ते
ओष॑धयः
सं
व॑दन्ते
Halfverse: b
सोमे॑न स॒ह राज्ञा॑ ।
सोमे॑न
स॒ह
राज्ञा
।
सोमे॑न
स॒ह
राज॑ञा
।
Halfverse: c
यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तं रा॑जन्पारयामसि ।।
यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्
यस्मै
कृ॒णोति
ब्राह्म॒णः
यस्मै
कृ॒णोति
ब्राह्म॒णस्
Halfverse: d
तं रा॑जन्पारयामसि ।।
तम्
राजन्
पारयामसि
।।
तं
रा॑जन्
पारयामसि
।।
Verse: 23
Halfverse: a
त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः ।
त्वमु॑त्त॒मास्यो॑षधे
त्वम्
उत्त॒मा
अ॑सि
ओषधे
त्वम्
उत्त॒मासि
ओषधे
Halfverse: b
तव॑ वृ॒क्षा उप॑स्तयः ।
तव
वृ॒क्षाः
उप॑स्तयः
।
तव
वृ॒क्षा
उप॑स्तयः
।
Halfverse: c
उप॑स्तिरस्तु॒ सो॒ ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ।।
उप॑स्तिरस्तु॒ सो॒ ऽस्माकं
उप॑स्तिः
अस्तु
सः
।!।
अ॒स्माक॑म्
उप॑स्तिर्
अस्तु
सो
ऽस्माकं
Halfverse: d
यो अ॒स्माँ अ॑भि॒दास॑ति ।।
यः
अ॒स्मान्
अभि॒दास॑ति
।।
यो
अ॒स्माँ
अ॑भि॒दास॑ति
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.