TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 933
Hymn: 96_(922)
Verse: 1
Halfverse: a
प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तम्मद॑म् ।
प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी
प्र
ते
म॒हे
वि॒दथे
शंसिषम्
हरी
प्र
ते
म॒हे
वि॒दथे
शंसिषं
हरी
Halfverse: b
प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तम्मद॑म् ।
प्र
ते
वन्वे
व॒नुषः
हर्य॒तम्
मद॑म्
।
प्र
ते
वन्वे
व॒नुषो
हर्य॒तम्
मद॑म्
।
Halfverse: c
घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ।।
घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त
घृ॒तम्
न
यः
हरि॑भिः
चारु
सेच॑ते
घृ॒तं
न
यो
हरि॑भिश्
चारु
सेच॑त
Halfverse: d
आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ।।
आ
त्वा
विशन्तु
हरि॑वर्पसम्
गिरः
।।
आ
त्वा
विशन्तु
हरि॑वर्पसं
गिरः
।।
Verse: 2
Halfverse: a
हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑ ।
हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्
हरि॑म्
हि
योनि॑म्
अ॒भि
ये
स॒मस्व॑रन्
हरिं
हि
योनि॑म्
अ॒भि
ये
स॒मस्व॑रन्
Halfverse: b
हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑ ।
हि॒न्वन्तः
हरी
दि॒व्यम्
यथा
सदः
।
हि॒न्वन्तो
हरी
दिवि॒यं
यथा
सदः
।
Halfverse: c
आ यम्पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ।।
आ यम्पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव
आ
यम्
पृ॒णन्ति
हरि॑भिः
न
धे॒नवः
आ
यम्
पृ॒णन्ति
हरि॑भिर्
न
धे॒नव
Halfverse: d
इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ।।
इन्द्रा॑य
शू॒षम्
हरि॑वन्तम्
अर्चत
।।
इन्द्रा॑य
शू॒षं
हरि॑वन्तम्
अर्चत
।।
Verse: 3
Halfverse: a
सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः ।
सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो
सः
।!।
अ॑स्य
वज्रः
हरि॑तः
यः
आ॑य॒सः
सो
अ॑स्य
वज्रो
हरि॑तो
य
आ॑य॒सो
Halfverse: b
हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः ।
हरिः
निका॑मः
हरिः
आ
गभ॑स्त्योः
।
हरि॑र्
निका॑मो
हरि॑र्
आ
गभ॑स्तियोः
।
Halfverse: c
द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ।।
द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक
द्यु॒म्नी
सु॑शि॒प्रः
हरि॑मन्युसायकः
द्यु॒म्नी
सु॑शि॒प्रो
हरि॑मन्युसायक
Halfverse: d
इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ।।
इन्द्रे
नि
रू॒पा
हरि॑ता
मिमिक्षिरे
।।
इन्द्रे
नि
रू॒पा
हरि॑ता
मिमिक्षिरे
।।
Verse: 4
Halfverse: a
दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑ ।
दि॒वि न के॒तुरधि॑ धायि हर्य॒तो
दि॒वि
न
के॒तुः
अधि
धायि
हर्य॒तः
दि॒वि
न
के॒तुर्
अधि
धायि
हर्य॒तो
Halfverse: b
वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑ ।
वि॒व्यच॑त्
वज्रः
हरि॑तः
न
रंह्या
।
वि॒व्यच॑द्
वज्रो
हरि॑तो
न
रंहि॑या
।
Halfverse: c
तु॒ददहिं॒ हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिम्भ॒रः ।।
तु॒ददहिं॒ हरि॑शिप्रो॒ य आ॑य॒सः
तु॒दत्
अहि॑म्
हरि॑शिप्रः
यः
आ॑य॒सः
तु॒दद्
अहिं
हरि॑शिप्रो
य
आ॑य॒सः
Halfverse: d
स॒हस्र॑शोका अभवद्धरिम्भ॒रः ।।
स॒हस्र॑शोकाः
अभवत्
हरिम्भ॒रः
।।
स॒हस्र॑शोका
अभवद्
धरिम्भ॒रः
।।
Verse: 5
Halfverse: a
त्वंत्व॑महर्यथा॒ उप॑स्तुतः॒ पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः ।
त्वंत्व॑महर्यथा॒ उप॑स्तुतः
त्वंत्व॑म्
अहर्यथाः
उप॑स्तुतः
तु॒वंतु॑वम्
अहर्यथा
उप॑स्तुतः
Halfverse: b
पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः ।
पूर्वे॑भिः
इन्द्र
हरिकेश
यज्व॑भिः
।
पूर्वे॑भिर्
इन्द्र
हरिकेश
यज्व॑भिः
।
Halfverse: c
त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य॒मसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ।।
त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य॑म्
त्वम्
हर्यसि
तव
विश्व॑म्
उ॒क्थ्य॑म्
तु॒वं
ह॑र्यसि
तव
विश्व॑म्
उ॒क्थिय॑म्
Halfverse: d
असा॑मि॒ राधो॑ हरिजात हर्य॒तम् ।।
असा॑मि
राधः
हरिजात
हर्य॒तम्
।।
असा॑मि
राधो
हरिजात
हर्य॒तम्
।।
Verse: 6
Halfverse: a
ता व॒ज्रिण॑म्म॒न्दिनं॒ स्तोम्य॒म्मद॒ इन्द्रं॒ रथे॑ वहतो हर्य॒ता हरी॑ ।
ता व॒ज्रिण॑म्म॒न्दिनं॒ स्तोम्य॒म्मद
ता
व॒ज्रिण॑म्
म॒न्दिन॑म्
स्तोम्य॑म्
मदे
ता
व॒ज्रिण॑म्
म॒न्दिनं
स्तोमि॑यम्
मद
Halfverse: b
इन्द्रं॒ रथे॑ वहतो हर्य॒ता हरी॑ ।
इन्द्र॑म्
रथे
वहतः
हर्य॒ता
हरी
।
इन्द्रं
रथे
वहतो
हर्य॒ता
हरी
।
Halfverse: c
पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ।।
पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त
पु॒रूणि
अस्मै
सव॑नानि
हर्य॑ते
पु॒रूणि
अस्मै
सव॑नानि
हर्य॑त
Halfverse: d
इन्द्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ।।
इन्द्रा॑य
सोमाः
हर॑यः
दधन्विरे
।।
इन्द्रा॑य
सोमा
हर॑यो
दधन्विरे
।।
Verse: 7
Halfverse: a
अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा ।
अरं॒ कामा॑य॒ हर॑यो दधन्विरे
अर॑म्
कामा॑य
हर॑यः
दधन्विरे
अरं
कामा॑य
हर॑यो
दधन्विरे
Halfverse: b
स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा ।
स्थि॒राय
हिन्वन्
हर॑यः
हरी
तु॒रा
।
स्थि॒राय
हिन्वन्
हर॑यो
हरी
तु॒रा
।
Halfverse: c
अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ।।
अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते
अर्व॑द्भिः
यः
हरि॑भिः
जोष॑म्
ईय॑ते
अर्व॑द्भिर्
यो
हरि॑भिर्
जोष॑म्
ईय॑ते
Halfverse: d
सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ।।
सः
।!।
अ॑स्य
काम॑म्
हरि॑वन्तम्
आनशे
।।
सो
अ॑स्य
कामं
हरि॑वन्तम्
आनशे
।।
Verse: 8
Halfverse: a
हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत ।
हरि॑श्मशारु॒र्हरि॑केश आय॒सस्
हरि॑श्मशारुः
हरि॑केशः
आय॒सः
हरि॑श्मशारुर्
हरि॑केश
आय॒सस्
Halfverse: b
तुर॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत ।
तु॑र॒स्पेये
यः
ह॑रि॒पाः
अव॑र्धत
।
तु॑र॒स्पेये
यो
ह॑रि॒पा
अव॑र्धत
।
Halfverse: c
अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ।।
अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसुर्
अर्व॑द्भिः
यः
हरि॑भिः
वा॒जिनी॑वसुः
अर्व॑द्भिर्
यो
हरि॑भिर्
वा॒जिनी॑वसुर्
Halfverse: d
अति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ।।
अति
विश्वा
दुरि॒ता
पारि॑षत्
हरी
।।
अति
विश्वा
दुरि॒ता
पारि॑षद्
धरी
।।
Verse: 9
Halfverse: a
स्रुवे॑व॒ यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः ।
स्रुवे॑व॒ यस्य॒ हरि॑णी विपे॒ततुः
स्रुवा
इव
यस्य
हरि॑णी
विपे॒ततुः
स्रुवे॑व
यस्य
हरि॑णी
विपे॒ततुः
Halfverse: b
शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः ।
शिप्रे
वाजा॑य
हरि॑णी
दवि॑ध्वतः
।
शिप्रे
वाजा॑य
हरि॑णी
दवि॑ध्वतः
।
Halfverse: c
प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ।।
प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी
प्र
यत्
कृ॒ते
च॑म॒से
मर्मृ॑जत्
हरी
प्र
यत्
कृ॒ते
च॑म॒से
मर्मृ॑जद्
धरी
Halfverse: d
पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ।।
पी॒त्वा
मद॑स्य
हर्य॒तस्य
अन्ध॑सः
।।
पी॒त्वा
मद॑स्य
हर्य॒तस्य
अन्ध॑सः
।।
Verse: 10
Halfverse: a
उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒रत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत् ।
उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॑र्
उ॒त
स्म
सद्म
हर्य॒तस्य
प॒स्त्योः
उ॒त
स्म
सद्म
हर्य॒तस्य
प॒स्तियो॑र्
Halfverse: b
अत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत् ।
अत्यः
न
वाज॑म्
हरि॑वान्
अचिक्रदत्
।
अत्यो
न
वाजं
हरि॑वाँ
अचिक्रदत्
।
Halfverse: c
म॒ही चि॒द्धि धि॒षणाह॑र्य॒दोज॑सा बृ॒हद्वयो॑ दधिषे हर्य॒तश्चि॒दा ।।
म॒ही चि॒द्धि धि॒षणाह॑र्य॒दोज॑सा
म॒ही
चि॑त्
हि
धि॒षणा
अह॑र्यत्
ओज॑सा
म॒ही
चि॑द्
धि
धि॒षणाह॑र्यद्
ओज॑सा
Halfverse: d
बृ॒हद्वयो॑ दधिषे हर्य॒तश्चि॒दा ।।
बृ॒हत्
वयः
दधिषे
हर्य॒तः
चि॑त्
आ
।।
बृ॒हद्
वयो
दधिषे
हर्य॒तश्
चिद्
आ
।।
Verse: 11
Halfverse: a
आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम् ।
आ रोद॑सी॒ हर्य॑माणो महि॒त्वा
आ
रोद॑सी
हर्य॑माणः
महि॒त्वा
आ
रोद॑सी
हर्य॑माणो
महि॒त्वा
Halfverse: b
नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम् ।
नव्यं॑नव्यम्
हर्यसि
मन्म
नु
प्रि॒यम्
।
नव्यं॑नव्यं
हर्यसि
मन्म
नु
प्रि॒यम्
।
Halfverse: c
प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ।।
प्र प॒स्त्य॑मसुर हर्य॒तं गोर्
प्र
प॒स्त्य॑म्
असुर
हर्य॒तम्
गोः
प्र
प॒स्तिय॑म्
असुर
हर्य॒तं
गोर्
Halfverse: d
आ॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ।।
आ॒विः
कृ॑धि
हर॑ये
सूर्या॑य
।।
आ॒विष्
कृधि
हर॑ये
सूरि॑याय
।।
Verse: 12
Halfverse: a
आ त्वा॑ ह॒र्यन्त॑म्प्र॒युजो॒ जना॑नां॒ रथे॑ वहन्तु॒ हरि॑शिप्रमिन्द्र ।
आ त्वा॑ ह॒र्यन्त॑म्प्र॒युजो॒ जना॑नां
आ
त्वा
ह॒र्यन्त॑म्
प्र॒युजः
जना॑नाम्
आ
त्वा
ह॒र्यन्त॑म्
प्र॒युजो
जना॑नां
Halfverse: b
रथे॑ वहन्तु॒ हरि॑शिप्रमिन्द्र ।
रथे
वहन्तु
हरि॑शिप्रम्
इन्द्र
।
रथे
वहन्तु
हरि॑शिप्रम्
इन्द्र
।
Halfverse: c
पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य॑न्य॒ज्ञं स॑ध॒मादे॒ दशो॑णिम् ।।
पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो
पिब+
यथा
प्रति॑भृतस्य
मध्वः
पिबा
यथा
प्रति॑भृतस्य
मध्वो
Halfverse: d
हर्य॑न्य॒ज्ञं स॑ध॒मादे॒ दशो॑णिम् ।।
हर्य॑न्
य॒ज्ञम्
सध॒मादे
दशो॑णिम्
।।
हर्य॑न्
य॒ज्ञं
स॑ध॒मादे
दशो॑णिम्
।।
Verse: 13
Halfverse: a
अपाः॒ पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते ।
अपाः॒ पूर्वे॑षां हरिवः सु॒ताना॑म्
अपाः
पूर्वे॑षाम्
हरिवः
सु॒ताना॑म्
अपाः
पूर्वे॑षां
हरिवः
सु॒ताना॑म्
Halfverse: b
अथो॑ इ॒दं सव॑नं॒ केव॑लं ते ।
अथ
उ
इ॒दम्
सव॑नम्
केव॑लम्
ते
।
अथो
इ॒दं
सव॑नं
केव॑लं
ते
।
Halfverse: c
म॑म॒द्धि सोम॒म्मधु॑मन्तमिन्द्र स॒त्रा वृ॑षञ्ज॒ठर॒ आ वृ॑षस्व ।।
म॑म॒द्धि सोम॒म्मधु॑मन्तमिन्द्र
मम॒द्धि
सोम॑म्
मधु॑मन्तम्
इन्द्र
मम॒द्धि
सोम॑म्
मधु॑मन्तम्
इन्द्र
Halfverse: d
स॒त्रा वृ॑षञ्ज॒ठर॒ आ वृ॑षस्व ।।
स॒त्रा
वृ॑षन्
ज॒ठरे
आ
वृ॑षस्व
।।
स॒त्रा
वृ॑षञ्
ज॒ठर
आ
वृ॑षस्व
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.