TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 932
Hymn: 95_(921)
Verse: 1
Halfverse: a
ह॒ये जाये॒ मन॑सा॒ तिष्ठ॑ घोरे॒ वचां॑सि मि॒श्रा कृ॑णवावहै॒ नु ।
ह॒ये जाये॒ मन॑सा॒ तिष्ठ॑ घोरे
ह॒ये
जाये
मन॑सा
तिष्ठ
घोरे
ह॒ये
जाये
मन॑सा
तिष्ठ
घोरे
Halfverse: b
वचां॑सि मि॒श्रा कृ॑णवावहै॒ नु ।
वचां॑सि
मि॒श्रा
कृ॑णवावहै
नु
।
वचां॑सि
मि॒श्रा
कृ॑णवावहै
नु
।
Halfverse: c
न नौ॒ मन्त्रा॒ अनु॑दितास ए॒ते मय॑स्कर॒न्पर॑तरे च॒नाह॑न् ।।
न नौ॒ मन्त्रा॒ अनु॑दितास ए॒ते
न
नौ
मन्त्राः
अनु॑दितासः
ए॒ते
न
नौ
मन्त्रा
अनु॑दितास
ए॒ते
Halfverse: d
मय॑स्कर॒न्पर॑तरे च॒नाह॑न् ।।
मयः
करन्
पर॑तरे
च॒न
अह॑न्
।।
मय॑स्
करन्
पर॑तरे
च॒नाह॑न्
।।
Verse: 2
Halfverse: a
किमे॒ता वा॒चा कृ॑णवा॒ तवा॒हम्प्राक्र॑मिषमु॒षसा॑मग्रि॒येव॑ ।
किमे॒ता वा॒चा कृ॑णवा॒ तवा॒हम्
किम्
ए॒ता
वा॒चा
कृ॑णवा
!
तव
अ॒हम्
किम्
ए॒ता
वा॒चा
कृ॑णवा
तवा॒हम्
Halfverse: b
प्राक्र॑मिषमु॒षसा॑मग्रि॒येव॑ ।
प्र
अ॑क्रमिषम्
उ॒षसा॑म्
अग्रि॒या
इ॑व
।
प्राक्र॑मिषम्
उ॒षसा॑म्
अग्रि॒येव
।
Halfverse: c
पुरू॑रवः॒ पुन॒रस्त॒म्परे॑हि दुराप॒ना वात॑ इवा॒हम॑स्मि ।।
पुरू॑रवः॒ पुन॒रस्त॒म्परे॑हि
पुरू॑रवः
पुन॑र्
अस्त॑म्
परा
इहि
पुरू॑रवः
पुन॑र्
अस्त॑म्
परे॑हि
Halfverse: d
दुराप॒ना वात॑ इवा॒हम॑स्मि ।।
दु॑राप॒ना
वातः
इव
अ॒हम्
अस्मि
।।
दु॑राप॒ना
वात
इवा॒हम्
अस्मि
।।
Verse: 3
Halfverse: a
इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहिः॑ ।
इषु॒र्न श्रि॒य इ॑षु॒धेर्
इषुः
न
श्रि॒ये
इ॑षु॒धेः
इषु॑र्
न
श्रि॒य
इ॑षु॒धेर्
Halfverse: b
अस॒ना गो॒षाः श॑त॒सा न रंहिः॑ ।
अ॑स॒ना
गो॒षाः
श॑त॒साः
न
रंहिः
।
अ॑स॒ना
गो॒षाः
श॑त॒सा
न
रंहिः
।
Halfverse: c
अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयन्त॒ धुन॑यः ।।
अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्न
अ॒वीरे
क्रतौ
वि
द॑विद्युतन्
!
न
अ॒वीरे
क्रतौ
वि
द॑विद्युतन्
न
Halfverse: d
उरा॒ न मा॒युं चि॑तयन्त॒ धुन॑यः ।।
उरा
न
मा॒युम्
चितयन्त
धुन॑यः
।।
उरा
न
मा॒युं
चि॑तयन्त
धुन॑यः
।।
Verse: 4
Halfverse: a
सा वसु॒ दध॑ती॒ श्वशु॑राय॒ वय॒ उषो॒ यदि॒ वष्ट्यन्ति॑गृहात् ।
सा वसु॒ दध॑ती॒ श्वशु॑राय
सा
वसु
दध॑ती
श्वशु॑राय
सा
वसु
दध॑ती
श्वशु॑राय
Halfverse: b
वय॒ उषो॒ यदि॒ वष्ट्यन्ति॑गृहात् ।
वयः
उषः
यदि
वष्टि
अन्ति॑गृहात्
।
वय
उषो
यदि
वष्ट्य्
अन्ति॑गृहात्
।
Halfverse: c
अस्तं॑ ननक्षे॒ यस्मि॑ञ्चा॒कन्दिवा॒ नक्तं॑ श्नथि॒ता वै॑त॒सेन॑ ।।
अस्तं॑ ननक्षे॒ यस्मि॑ञ्चा॒कन्
अस्त॑म्
ननक्षे
यस्मि॑न्
चा॒कन्
अस्तं
ननक्षे
यस्मि॑ञ्
चा॒कन्
Halfverse: d
दिवा॒ नक्तं॑ श्नथि॒ता वै॑त॒सेन॑ ।।
दिवा
नक्त॑म्
श्नथि॒ता
वै॑त॒सेन
।।
दिवा
नक्तं
श्नथि॒ता
वै॑त॒सेन
।।
Verse: 5
Halfverse: a
त्रिः स्म॒ माह्नः॑ श्नथयो वैत॒सेनो॒त स्म॒ मे ऽव्य॑त्यै पृणासि ।
त्रिः स्म॒ माह्नः॑ श्नथयो वैत॒सेन
त्रिः
स्म
मा
अह्नः
श्नथयः
वैत॒सेन
त्रिः
स्म
माह्नः
श्नथयो
वैत॒सेन
Halfverse: b
॑उ॒त स्म॒ मे ऽव्य॑त्यै पृणासि ।
उ॒त
स्म
मे
अव्य॑त्यै
पृणासि
।
उ॒त
स्म
मे
अवि॑यत्यै
पृणासि
।
Halfverse: c
पुरू॑र॒वो ऽनु॑ ते॒ केत॑मायं॒ राजा॑ मे वीर त॒न्व॒स्तदा॑सीः ।।
पुरू॑र॒वो ऽनु॑ ते॒ केत॑मायं
पुरू॑रवः
अनु
ते
केत॑म्
आयम्
पुरू॑रवो
अनु
ते
केत॑म्
आयं
Halfverse: d
राजा॑ मे वीर त॒न्व॒स्तदा॑सीः ।।
राजा
मे
वीर
त॒न्वः
तत्
आसीः
।।
राजा
मे
वीर
त॒नुव॑स्
तद्
आसीः
।।
Verse: 6
Halfverse: a
या सु॑जू॒र्णिः श्रेणिः॑ सुम्नआपिर्ह्र॒देच॑क्षु॒र्न ग्र॒न्थिनी॑ चर॒ण्युः ।
या सु॑जू॒र्णिः श्रेणिः॑ सुम्नआपिर्
या
सु॑जू॒र्णिः
श्रेणिः
सुम्नआपिः
या
सु॑जू॒र्णिः
श्रयि॑णिः
सुम्नआपिर्
Halfverse: b
ह्र॒देच॑क्षु॒र्न ग्र॒न्थिनी॑ चर॒ण्युः ।
ह्र॒देच॑क्षुः
न
ग्र॒न्थिनी
चर॒ण्युः
।
ह्र॒देच॑क्षुर्
न
ग्र॒न्थिनी
चर॒ण्युः
।
Halfverse: c
ता अ॒ञ्जयो॑ ऽरु॒णयो॒ न स॑स्रुः श्रि॒ये गावो॒ न धे॒नवो॑ ऽनवन्त ।।
ता अ॒ञ्जयो॑ ऽरु॒णयो॒ न स॑स्रुः
ताः
अ॒ञ्जयः
अरु॒णयः
न
स॑स्रुः
ता
अ॒ञ्जयो
अरु॒णयो
न
स॑स्रुः
Halfverse: d
श्रि॒ये गावो॒ न धे॒नवो॑ ऽनवन्त ।।
श्रि॒ये
गावः
न
धे॒नवः
अनवन्त
।।
श्रि॒ये
गावो
न
धे॒नवो
ऽनवन्त
।।
Verse: 7
Halfverse: a
सम॑स्मि॒ञ्जाय॑मान आसत॒ ग्ना उ॒तेम॑वर्धन्न॒द्यः॒ स्वगू॑र्ताः ।
सम॑स्मि॒ञ्जाय॑मान आसत॒ ग्ना
सम्
अस्मिन्
जाय॑माने
आसत
ग्नाः
सम्
अस्मिञ्
जाय॑मान
आसत
ग्ना
Halfverse: b
उ॒तेम॑वर्धन्न॒द्यः॒ स्वगू॑र्ताः ।
उ॒त
ई॑म्
अवर्धन्
न॒द्यः
स्वगू॑र्ताः
।
उ॒तेम्
अवर्धन्
न॒दियः
स्वगू॑र्ताः
।
Halfverse: c
म॒हे यत्त्वा॑ पुरूरवो॒ रणा॒याव॑र्धयन्दस्यु॒हत्या॑य दे॒वाः ।।
म॒हे यत्त्वा॑ पुरूरवो॒ रणा॑य
म॒हे
यत्
त्वा
पुरूरवः
रणा॑य
म॒हे
यत्
त्वा
पुरूरवो
रणा॑य
Halfverse: d
अव॑र्धयन्दस्यु॒हत्या॑य दे॒वाः ।।
अव॑र्धयन्
दस्यु॒हत्या॑य
दे॒वाः
।।
अव॑र्धयन्
दस्यु॒हत्या॑य
दे॒वाः
।।
Verse: 8
Halfverse: a
सचा॒ यदा॑सु॒ जह॑ती॒ष्वत्क॒ममा॑नुषीषु॒ मानु॑षो नि॒षेवे॑ ।
सचा॒ यदा॑सु॒ जह॑ती॒ष्वत्क॑म्
सचा
यत्
आसु
जह॑तीषु
अत्क॑म्
सचा
यद्
आसु
जह॑तीषु
अत्क॑म्
Halfverse: b
अमा॑नुषीषु॒ मानु॑षो नि॒षेवे॑ ।
अमा॑नुषीषु
मानु॑षः
नि॒षेवे
।
अमा॑नुषीषु
मानु॑षो
नि॒षेवे
।
Halfverse: c
अप॑ स्म॒ मत्त॒रस॑न्ती॒ न भु॒ज्युस्ता अ॑त्रसन्रथ॒स्पृशो॒ नाश्वाः॑ ।।
अप॑ स्म॒ मत्त॒रस॑न्ती॒ न भु॒ज्युस्
अप
स्म
मत्
त॒रस॑न्ती
न
भु॒ज्युः
अप
स्म
मत्
त॒रस॑न्ती
न
भु॒ज्युस्
Halfverse: d
ता अ॑त्रसन्रथ॒स्पृशो॒ नाश्वाः॑ ।।
ताः
अ॑त्रसन्
रथ॒स्पृशः
न
अश्वाः
।।
ता
अ॑त्रसन्
रथ॒स्पृशो
न
अश्वाः
।।
Verse: 9
Halfverse: a
यदा॑सु॒ मर्तो॑ अ॒मृता॑सु नि॒स्पृक्सं क्षो॒णीभिः॒ क्रतु॑भि॒र्न पृ॒ङ्क्ते ।
यदा॑सु॒ मर्तो॑ अ॒मृता॑सु नि॒स्पृक्
यत्
आसु
मर्तः
अ॒मृता॑सु
नि॒स्पृक्
यद्
आसु
मर्तो
अ॒मृता॑सु
नि॒स्पृक्
Halfverse: b
सं क्षो॒णीभिः॒ क्रतु॑भि॒र्न पृ॒ङ्क्ते ।
सम्
क्षो॒णीभिः
क्रतु॑भिः
न
पृ॒ङ्क्ते
।
सं
क्षो॒णीभिः
?
क्रतु॑भिर्
न
पृ॒ङ्क्ते
।
Halfverse: c
ता आ॒तयो॒ न त॒न्वः॑ शुम्भत॒ स्वा अश्वा॑सो॒ न क्री॒ळयो॒ दन्द॑शानाः ।।
ता आ॒तयो॒ न त॒न्वः॑ शुम्भत॒ स्वा
ताः
आ॒तयः
न
त॒न्वः
शुम्भत
स्वाः
ता
आ॒तयो
न
त॒न्वः
शुम्भत
स्वा
Halfverse: d
अश्वा॑सो॒ न क्री॒ळयो॒ दन्द॑शानाः ।।
अश्वा॑सः
न
क्री॒ळयः
दन्द॑शानाः
।।
अश्वा॑सो
न
क्री॒ळयो
दन्द॑शानाः
।।
Verse: 10
Halfverse: a
वि॒द्युन्न या पत॑न्ती॒ दवि॑द्यो॒द्भर॑न्ती मे॒ अप्या॒ काम्या॑नि ।
वि॒द्युन्न या पत॑न्ती॒ दवि॑द्योद्
वि॒द्युत्
न
या
पत॑न्ती
दवि॑द्योत्
वि॒द्युन्
न
?
या
पत॑न्ती
दवि॑द्योद्
Halfverse: b
भर॑न्ती मे॒ अप्या॒ काम्या॑नि ।
भर॑न्ती
मे
अप्या
काम्या॑नि
।
भर॑न्ती
मे
अपि॑या
कामि॑यानि
।
Halfverse: c
जनि॑ष्टो अ॒पो नर्यः॒ सुजा॑तः॒ प्रोर्वशी॑ तिरत दी॒र्घमायुः॑ ।।
जनि॑ष्टो अ॒पो नर्यः॒ सुजा॑तः
जनि॑ष्ट
उ
अ॒पः
नर्यः
सुजा॑तः
जनि॑ष्टो
अ॒पो
नरि॑यः
सुजा॑तः
Halfverse: d
प्रोर्वशी॑ तिरत दी॒र्घमायुः॑ ।।
प्र
उ॒र्वशी
तिरत
दी॒र्घम्
आयुः
।।
प्र
उर्वशी
तिरत
दी॒र्घम्
आयुः
।।
Verse: 11
Halfverse: a
ज॑ज्ञि॒ष इ॒त्था गो॒पीथ्या॑य॒ हि द॒धाथ॒ तत्पु॑रूरवो म॒ ओजः॑ ।
ज॑ज्ञि॒ष इ॒त्था गो॒पीथ्या॑य॒ हि
ज॑ज्ञि॒षे
इ॒त्था
गो॒पीथ्या॑य
हि
ज॑ज्ञि॒ष
इ॒त्था
गोओ॒पीथि॑याय
हि
Halfverse: b
द॒धाथ॒ तत्पु॑रूरवो म॒ ओजः॑ ।
द॒धाथ
तत्
पुरूरवः
मे
ओजः
।
द॒धाथ
तत्
पुरूरवो
म
ओजः
।
Halfverse: c
अशा॑सं त्वा वि॒दुषी॒ सस्मि॒न्नह॒न्न म॒ आशृ॑णोः॒ किम॒भुग्व॑दासि ।।
अशा॑सं त्वा वि॒दुषी॒ सस्मि॒न्नह॑न्
अशा॑सम्
त्वा
वि॒दुषी
सस्मि॑न्
अह॑न्
अशा॑सं
त्वा
वि॒दुषी
सस्मि॑न्
अह॑न्
Halfverse: d
न म॒ आशृ॑णोः॒ किम॒भुग्व॑दासि ।।
न
मे
आ
अ॑शृणोः
किम्
अ॒भुक्
वदासि
।।
न
म
आशृ॑णोः
किम्
अ॒भुग्
वदासि
।।
Verse: 12
Halfverse: a
क॒दा सू॒नुः पि॒तरं॑ जा॒त इ॑छाच्च॒क्रन्नाश्रु॑ वर्तयद्विजा॒नन् ।
क॒दा सू॒नुः पि॒तरं॑ जा॒त इ॑छाच्
क॒दा
सू॒नुः
पि॒तर॑म्
जा॒तः
इ॑छात्
क॒दा
सू॒नुः
पि॒तरं
जा॒त
इ॑छाच्
Halfverse: b
च॒क्रन्नाश्रु॑ वर्तयद्विजा॒नन् ।
च॒क्रम्
!
न
अश्रु
वर्तयत्
विजा॒नन्
।
च॒क्रन्
न
अश्रु
वर्तयद्
विजा॒नन्
।
Halfverse: c
को दम्प॑ती॒ सम॑नसा॒ वि यू॑यो॒दध॒ यद॒ग्निः श्वशु॑रेषु॒ दीद॑यत् ।।
को दम्प॑ती॒ सम॑नसा॒ वि यू॑योद्
कः
दम्प॑ती
सम॑नसा
वि
यू॑योत्
को
दम्प॑ती
सम॑नसा
वि
यू॑योद्
Halfverse: d
अध॒ यद॒ग्निः श्वशु॑रेषु॒ दीद॑यत् ।।
अध
यत्
अ॒ग्निः
श्वशु॑रेषु
दीद॑यत्
।।
अध
यद्
अ॒ग्निः
श्वशु॑रेषु
दीद॑यत्
।।
Verse: 13
Halfverse: a
प्रति॑ ब्रवाणि व॒र्तय॑ते॒ अश्रु॑ च॒क्रन्न क्र॑न्ददा॒ध्ये॑ शि॒वायै॑ ।
प्रति॑ ब्रवाणि व॒र्तय॑ते॒ अश्रु
प्रति
ब्रवाणि
व॒र्तय॑ते
अश्रु
प्रति
ब्रवाणि
व॒र्तय॑ते
अश्रु
Halfverse: b
च॒क्रन्न क्र॑न्ददा॒ध्ये॑ शि॒वायै॑ ।
च॒क्रम्
!
न
क्र॑न्दत्
आ॒ध्ये
शि॒वायै
।
च॒क्रन्
न
क्र॑न्दद्
आ॒धिये
शि॒वायै
।
Halfverse: c
प्र तत्ते॑ हिनवा॒ यत्ते॑ अ॒स्मे परे॒ह्यस्तं॑ न॒हि मू॑र॒ मापः॑ ।।
प्र तत्ते॑ हिनवा॒ यत्ते॑ अ॒स्मे
प्र
तत्
ते
हिनवा
!
यत्
ते
अ॒स्मे
प्र
तत्
ते
?
हिनवा
यत्
ते
अ॒स्मे
Halfverse: d
परे॒ह्यस्तं॑ न॒हि मू॑र॒ मापः॑ ।।
परा
इहि
अस्त॑म्
न॒हि
मू॑र
मा
आपः
।।
परे॑हि
अस्तं
न॒हि
मू॑र
मापः
।।
Verse: 14
Halfverse: a
सु॑दे॒वो अ॒द्य प्र॒पते॒दना॑वृत्परा॒वत॑म्पर॒मां गन्त॒वा उ॑ ।
सु॑दे॒वो अ॒द्य प्र॒पते॒दना॑वृत्
सुदे॒वः
अ॒द्य
प्र॒पते॑त्
अना॑वृत्
सुदे॒वो
अ॒द्य
प्र॒पते॑द्
अना॑वृत्
Halfverse: b
परा॒वत॑म्पर॒मां गन्त॒वा उ॑ ।
प॑रा॒वत॑म्
पर॒माम्
गन्त॒वै
उ
।
प॑रा॒वत॑म्
पर॒मां
गन्त॒वा
उ
।
Halfverse: c
अधा॒ शयी॑त॒ निरृ॑तेरु॒पस्थे ऽधै॑नं॒ वृका॑ रभ॒सासो॑ अ॒द्युः ।।
अधा॒ शयी॑त॒ निरृ॑तेरु॒पस्थे
अध+
शयी॑त
निरृ॑तेः
उ॒पस्थे
अधा
शयी॑त
निरृ॑तेर्
उ॒पस्थे
Halfverse: d
ऽधैनं॒ वृका॑ रभ॒सासो॑ अ॒द्युः ।।
अध
एनम्
वृकाः
रभ॒सासः
अ॒द्युः
।।
अधै॑नं
वृका
रभ॒सासो
अ॒द्युः
।।
Verse: 15
Halfverse: a
पुरू॑रवो॒ मा मृ॑था॒ मा प्र प॑प्तो॒ मा त्वा॒ वृका॑सो॒ अशि॑वास उ क्षन् ।
पुरू॑रवो॒ मा मृ॑था॒ मा प्र प॑प्तो
पुरू॑रवः
मा
मृ॑थाः
मा
प्र
प॑प्तः
पुरू॑रवो
मा
मृ॑था
मा
प्र
प॑प्तो
Halfverse: b
मा त्वा॒ वृका॑सो॒ अशि॑वास उ क्षन् ।
मा
त्वा
वृका॑सः
अशि॑वासः
उ
क्षन्
।
मा
त्वा
वृका॑सो
अशि॑वास
उ
क्षन्
।
Halfverse: c
न वै स्त्रैणा॑नि स॒ख्यानि॑ सन्ति सालावृ॒काणां॒ हृद॑यान्ये॒ता ।।
न वै स्त्रैणा॑नि स॒ख्यानि॑ सन्ति
न
वै
स्त्रैणा॑नि
स॒ख्यानि
सन्ति
न
वै
स्त्रैणा॑नि
सखि॒यानि
सन्ति
Halfverse: d
सालावृ॒काणां॒ हृद॑यान्ये॒ता ।।
सा॑लावृ॒काणा॑म्
हृद॑यानि
ए॒ता
।।
सा॑लावृ॒काणां
हृद॑यानि
ए॒ता
।।
Verse: 16
Halfverse: a
यद्विरू॒पाच॑र॒म्मर्त्ये॒ष्वव॑सं॒ रात्रीः॑ श॒रद॒श्चत॑स्रः ।
यद्विरू॒पाच॑र॒म्मर्त्ये॑ष्व्
यत्
विरू॑पा
अच॑रम्
मर्त्ये॑षु
यद्
विरू॑पा
अच॑रम्
मर्ति॑येषु
Halfverse: b
अव॑सं॒ रात्रीः॑ श॒रद॒श्चत॑स्रः ।
अव॑सम्
रात्रीः
श॒रदः
चत॑स्रः
।
अव॑सं
रात्रीः
श॒रद॑श्
चत॑स्रः
।
Halfverse: c
घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता॑तृपा॒णा च॑रामि ।।
घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां
घृ॒तस्य
स्तो॒कम्
स॒कृत्
अह्नः
आश्नाम्
घृ॒तस्य
स्तो॒कं
स॒कृद्
अह्न
आश्नां
Halfverse: d
तादे॒वेदं ता॑तृपा॒णा च॑रामि ।।
तात्
ए॒व
इ॒दम्
तातृपा॒णा
च॑रामि
।।
ताद्
ए॒वेदं
ता॑तृपा॒णा
च॑रामि
।।
Verse: 17
Halfverse: a
अ॑न्तरिक्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः ।
अ॑न्तरिक्ष॒प्रां रज॑सो वि॒मानी॑म्
अन्तरिक्ष॒प्राम्
रज॑सः
वि॒मानी॑म्
अन्तरिक्ष॒प्रां
रज॑सो
वि॒मानी॑म्
Halfverse: b
उप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः ।
उप
शिक्षामि
उ॒र्वशी॑म्
वसि॑ष्ठः
।
उप
शिक्षामि
उ॒र्वशीं
वसि॑ष्ठः
।
Halfverse: c
उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ।।
उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॑न्
उप
त्वा
रा॒तिः
सु॑कृ॒तस्य
तिष्ठा॑त्
उप
त्वा
रा॒तिः
सु॑कृ॒तस्य
तिष्ठा॑न्
Halfverse: d
नि व॑र्तस्व॒ हृद॑यं तप्यते मे ।।
नि
व॑र्तस्व
हृद॑यम्
तप्यते
मे
।।
नि
व॑र्तस्व
हृद॑यं
तप्यते
मे
।।
Verse: 18
Halfverse: a
इति॑ त्वा दे॒वा इ॒म आ॑हुऐळ॒ यथे॑मे॒तद्भव॑सि मृ॒त्युब॑न्धुः ।
इति॑ त्वा दे॒वा इ॒म आ॑हुऐळ
इति
त्वा
दे॒वाः
इ॒मे
आ॑हुः
ऐळ
इति
त्वा
दे॒वा
इ॒म
आ॑हुर्
ऐळ
Halfverse: b
यथे॑मे॒तद्भव॑सि मृ॒त्युब॑न्धुः ।
यथा
ईम्
ए॒तत्
भव॑सि
मृ॒त्युब॑न्धुः
।
यथे॑म्
ए॒तद्
भव॑सि
मृ॒त्युब॑न्धुः
।
Halfverse: c
प्र॒जा ते॑ दे॒वान्ह॒विषा॑ यजाति स्व॒र्ग उ॒ त्वमपि॑ मादयासे ।।
प्र॒जा ते॑ दे॒वान्ह॒विषा॑ यजाति
प्र॒जा
ते
दे॒वान्
ह॒विषा
यजाति
प्र॒जा
ते
दे॒वान्
ह॒विषा
यजाति
Halfverse: d
स्व॒र्ग उ॒ त्वमपि॑ मादयासे ।।
स्व॒र्गे
उ
त्वम्
अपि
मादयासे
।।
सु॑व॒र्ग
उ
त्वम्
अपि
मादयासे
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.