TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 931
Hymn: 94_(920)
Verse: 1
Halfverse: a
प्रैते व॑दन्तु॒ प्र व॒यं व॑दाम॒ ग्राव॑भ्यो॒ वाचं॑ वदता॒ वद॑द्भ्यः ।
प्रैते व॑दन्तु॒ प्र व॒यं व॑दाम
प्र
ए॒ते
व॑दन्तु
प्र
व॒यम्
वदाम
प्रैते
व॑दन्तु
प्र
व॒यं
व॑दाम
Halfverse: b
ग्राव॑भ्यो॒ वाचं॑ वदता॒ वद॑द्भ्यः ।
ग्राव॑भ्यः
वाच॑म्
वदत+
वद॑द्भ्यः
।
ग्राव॑भ्यो
वाचं
वदता
वद॑द्भ्यः
।
Halfverse: c
यद॑द्रयः पर्वताः सा॒कमा॒शवः॒ श्लोकं॒ घोष॒म्भर॒थेन्द्रा॑य सो॒मिनः॑ ।।
यद॑द्रयः पर्वताः सा॒कमा॒शवः
यत्
अद्रयः
पर्वताः
सा॒कम्
आ॒शवः
यद्
अद्रयः
पर्वताः
सा॒कम्
आ॒शवः
Halfverse: d
श्लोकं॒ घोष॒म्भर॒थेन्द्रा॑य सो॒मिनः॑ ।।
श्लोक॑म्
घोष॑म्
भर॑थ
इन्द्रा॑य
सो॒मिनः
।।
श्लोकं
घोष॑म्
भर॒थेन्द्रा॑य
सो॒मिनः
।।
Verse: 2
Halfverse: a
ए॒ते व॑दन्ति श॒तव॑त्स॒हस्र॑वद॒भि क्र॑न्दन्ति॒ हरि॑तेभिरा॒सभिः॑ ।
ए॒ते व॑दन्ति श॒तव॑त्स॒हस्र॑वद्
ए॒ते
व॑दन्ति
श॒तव॑त्
स॒हस्र॑वत्
ए॒ते
व॑दन्ति
श॒तव॑त्
स॒हस्र॑वद्
Halfverse: b
अ॒भि क्र॑न्दन्ति॒ हरि॑तेभिरा॒सभिः॑ ।
अ॒भि
क्र॑न्दन्ति
हरि॑तेभिः
आ॒सभिः
।
अ॒भि
क्र॑न्दन्ति
हरि॑तेभिर्
आ॒सभिः
।
Halfverse: c
वि॒ष्ट्वी ग्रावा॑णः सु॒कृतः॑ सुकृ॒त्यया॒ होतु॑श्चि॒त्पूर्वे॑ हवि॒रद्य॑माशत ।।
वि॒ष्ट्वी ग्रावा॑णः सु॒कृतः॑ सुकृ॒त्यया
वि॒ष्ट्वी
ग्रावा॑णः
सु॒कृतः
सुकृ॒त्यया
वि॒ष्ट्वी
ग्रावा॑णः
सु॒कृतः
सुकृ॒त्यया
Halfverse: d
होतु॑श्चि॒त्पूर्वे॑ हवि॒रद्य॑माशत ।।
होतुः
चित्
पूर्वे
हवि॒रद्य॑म्
आशत
।।
होतु॑श्
चित्
पूर्वे
हवि॒रद्य॑म्
आशत
।।
Verse: 3
Halfverse: a
ए॒ते व॑द॒न्त्यवि॑दन्न॒ना मधु॒ न्यू॑ङ्खयन्ते॒ अधि॑ प॒क्व आमि॑षि ।
ए॒ते व॑द॒न्त्यवि॑दन्न॒ना मधु
ए॒ते
व॑दन्ति
अवि॑दन्
अ॒ना
मधु
ए॒ते
व॑दन्ति
अवि॑दन्न्
अ॒ना
मधु
Halfverse: b
न्यू॑ङ्खयन्ते॒ अधि॑ प॒क्व आमि॑षि ।
नि
ऊ॑ङ्खयन्ते
अधि
प॒क्वे
आमि॑षि
।
नि
ऊ॑ङ्खयन्ते
अधि
प॒क्व
आमि॑षि
।
Halfverse: c
वृ॒क्षस्य॒ शाखा॑मरु॒णस्य॒ बप्स॑त॒स्ते सूभ॑र्वा वृष॒भाः प्रेम॑राविषुः ।।
वृ॒क्षस्य॒ शाखा॑मरु॒णस्य॒ बप्स॑तस्
वृ॒क्षस्य
शाखा॑म्
अरु॒णस्य
बप्स॑तः
वृ॒क्षस्य
शाखा॑म्
अरु॒णस्य
बप्स॑तस्
Halfverse: d
ते सूभ॑र्वा वृष॒भाः प्रेम॑राविषुः ।।
ते
सूभ॑र्वाः
वृष॒भाः
प्र
ई॑म्
अराविषुः
।।
ते
सूभ॑र्वा
वृष॒भाः
प्रेम्
अराविषुः
।।
Verse: 4
Halfverse: a
बृ॒हद्व॑दन्ति मदि॒रेण॑ म॒न्दिनेन्द्रं॒ क्रोश॑न्तो ऽविदन्न॒ना मधु॑ ।
बृ॒हद्व॑दन्ति मदि॒रेण॑ म॒न्दिना
बृ॒हत्
वदन्ति
मदि॒रेण
म॒न्दिना
बृ॒हद्
वदन्ति
मदि॒रेण
म॒न्दिना
Halfverse: b
इन्द्रं॒ क्रोश॑न्तो ऽविदन्न॒ना मधु॑ ।
इन्द्र॑म्
क्रोश॑न्तः
अविदन्
अ॒ना
मधु
।
इन्द्रं
क्रोश॑न्तो
अविदन्न्
अ॒ना
मधु
।
Halfverse: c
सं॒रभ्या॒ धीराः॒ स्वसृ॑भिरनर्तिषुराघो॒षय॑न्तः पृथि॒वीमु॑प॒ब्दिभिः॑ ।।
सं॒रभ्या॒ धीराः॒ स्वसृ॑भिरनर्तिषुर्
सं॒रभ्य+
धीराः
स्वसृ॑भिः
अनर्तिषुः
सं॒रभ्या
धीराः
स्वसृ॑भिर्
अनर्तिषुर्
Halfverse: d
आघो॒षय॑न्तः पृथि॒वीमु॑प॒ब्दिभिः॑ ।।
आ॑घो॒षय॑न्तः
पृथि॒वीम्
उप॒ब्दिभिः
।।
आ॑घो॒षय॑न्तः
पृथि॒वीम्
उप॒ब्दिभिः
।।
Verse: 5
Halfverse: a
सु॑प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः ।
सु॑प॒र्णा वाच॑मक्र॒तोप॒ द्यव्य्
सुप॒र्णाः
वाच॑म्
अक्रत
उप
द्यवि
सुप॒र्णा
वाच॑म्
अक्रत
उप
द्यवि
Halfverse: b
आख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः ।
आ॑ख॒रे
कृष्णाः
इषि॒राः
अ॑नर्तिषुः
।
आ॑ख॒रे
कृष्णा
इषि॒रा
अ॑नर्तिषुः
।
Halfverse: c
न्य॒ङ्नि य॒न्त्युप॑रस्य निष्कृ॒तम्पु॒रू रेतो॑ दधिरे सूर्य॒श्वितः॑ ।।
न्य॒ङ्नि य॒न्त्युप॑रस्य निष्कृ॒तम्
न्य॑क्
नि
य॑न्ति
उप॑रस्य
निष्कृ॒तम्
निअङ्
नि
य॑न्ति
उप॑रस्य
निष्कृ॒तम्
Halfverse: d
पु॒रू रेतो॑ दधिरे सूर्य॒श्वितः॑ ।।
पु॒रु+
रेतः
दधिरे
सूर्य॒श्वितः
।।
पु॒रू
रेतो
दधिरे
सूरिय॒श्वितः
।।
Verse: 6
Halfverse: a
उ॒ग्रा इ॑व प्र॒वह॑न्तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुरः॑ ।
उ॒ग्रा इ॑व प्र॒वह॑न्तः स॒माय॑मुः
उ॒ग्राः
इ॑व
प्र॒वह॑न्तः
स॒माय॑मुः
उ॒ग्रा
इ॑व
प्र॒वह॑न्तः
स॒माय॑मुः
Halfverse: b
सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुरः॑ ।
सा॒कम्
यु॒क्ताः
वृष॑णः
बिभ्र॑तः
धुरः
।
सा॒कं
यु॒क्ता
वृष॑णो
बिभ्र॑तो
धुरः
।
Halfverse: c
यच्छ्व॒सन्तो॑ जग्रसा॒ना अरा॑विषुः शृ॒ण्व ए॑षाम्प्रो॒थथो॒ अर्व॑तामिव ।।
यच्छ्व॒सन्तो॑ जग्रसा॒ना अरा॑विषुः
यत्
श्व॒सन्तः
जग्रसा॒नाः
अरा॑विषुः
यच्
छ्व॒सन्तो
जग्रसा॒ना
अरा॑विषुः
Halfverse: d
शृ॒ण्व ए॑षाम्प्रो॒थथो॒ अर्व॑तामिव ।।
शृ॒ण्वे
ए॑षाम्
प्रो॒थथः
अर्व॑ताम्
इव
।।
शृ॒ण्व
ए॑षाम्
प्रो॒थथो
अर्व॑ताम्
इव
।।
Verse: 7
Halfverse: a
दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः ।
दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो
दशा॑वनिभ्यः
दश॑कक्ष्येभ्यः
दशा॑वनिभ्यो
दश॑कक्षियेभियो
Halfverse: b
दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः ।
दश॑योक्त्रेभ्यः
दश॑योजनेभ्यः
।
दश॑योक्त्रेभ्यो
दश॑योजनेभियः
।
Halfverse: c
दशा॑भीशुभ्यो अर्चता॒जरे॑भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ।।
दशा॑भीशुभ्यो अर्चता॒जरे॑भ्यो
दशा॑भीशुभ्यः
अर्चत
अ॒जरे॑भ्यः
दशा॑भीशुभ्यो
अर्चता॒जरे॑भियो
Halfverse: d
दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ।।
दश
धुरः
दश
यु॒क्ताः
वह॑द्भ्यः
।।
दश
धुरो
दश
यु॒क्ता
वह॑द्भियः
।।
Verse: 8
Halfverse: a
ते अद्र॑यो॒ दश॑यन्त्रास आ॒शव॒स्तेषा॑मा॒धान॒म्पर्ये॑ति हर्य॒तम् ।
ते अद्र॑यो॒ दश॑यन्त्रास आ॒शव॑स्
ते
अद्र॑यः
दश॑यन्त्रासः
आ॒शवः
ते
अद्र॑यो
दश॑यन्त्रास
आ॒शव॑स्
Halfverse: b
तेषा॑मा॒धान॒म्पर्ये॑ति हर्य॒तम् ।
तेषा॑म्
आ॒धान॑म्
परि
एति
हर्य॒तम्
।
तेषा॑म्
आ॒धान॑म्
परि
एति
हर्य॒तम्
।
Halfverse: c
त ऊ॑ सु॒तस्य॑ सो॒म्यस्यान्ध॑सो ऽं॒शोः पी॒यूष॑म्प्रथ॒मस्य॑ भेजिरे ।।
त ऊ॑ सु॒तस्य॑ सो॒म्यस्यान्ध॑सो
ते
उ+
सु॒तस्य
सो॒म्यस्य
अन्ध॑सः
त
ऊ
सु॒तस्य
सोमि॒यस्य
अन्ध॑सो
Halfverse: d
ऽं॒शोः पी॒यूष॑म्प्रथ॒मस्य॑ भेजिरे ।।
अं॒शोः
पी॒यूष॑म्
प्रथ॒मस्य
भेजिरे
।।
अं॒शोः
पी॒यूष॑म्
प्रथ॒मस्य
भेजिरे
।।
Verse: 9
Halfverse: a
ते सो॒मादो॒ हरी॒ इन्द्र॑स्य निंसते ऽं॒शुं दु॒हन्तो॒ अध्या॑सते॒ गवि॑ ।
ते सो॒मादो॒ हरी॒ इन्द्र॑स्य निंसते
ते
सो॒मादः
हरी
इन्द्र॑स्य
निंसते
ते
सो॒मादो
हरी
इन्द्र॑स्य
निंसते
Halfverse: b
ऽं॒शुं दु॒हन्तो॒ अध्या॑सते॒ गवि॑ ।
अं॒शुम्
दु॒हन्तः
अधि
आसते
गवि
।
अं॒शुं
दु॒हन्तो
अधि
आसते
गवि
।
Halfverse: c
तेभि॑र्दु॒ग्धम्प॑पि॒वान्सो॒म्यम्मध्विन्द्रो॑ वर्धते॒ प्रथ॑ते वृषा॒यते॑ ।।
तेभि॑र्दु॒ग्धम्प॑पि॒वान्सो॒म्यम्मध्व्
तेभिः
दु॒ग्धम्
पपि॒वान्
सो॒म्यम्
मधु
तेभि॑र्
दु॒ग्धम्
पपि॒वान्
सोमि॒यम्
मधु
Halfverse: d
इन्द्रो॑ वर्धते॒ प्रथ॑ते वृषा॒यते॑ ।।
इन्द्रः
वर्धते
प्रथ॑ते
वृषा॒यते
।।
इन्द्रो
वर्धते
प्रथ॑ते
वृषा॒यते
।।
Verse: 10
Halfverse: a
वृषा॑ वो अं॒शुर्न किला॑ रिषाथ॒नेळा॑वन्तः॒ सद॒मित्स्थ॒नाशि॑ताः ।
वृषा॑ वो अं॒शुर्न किला॑ रिषाथन
वृषा
वः
अं॒शुः
न
किल+
रिषाथन
वृषा
वो
अं॒शुर्
न
किला
रिषाथन
Halfverse: b
इळा॑वन्तः ।!। सद॒मित्स्थ॒नाशि॑ताः ।
इळा॑वन्तः
सद॑म्
इत्
स्थन
आशि॑ताः
।
इळा॑वन्तः
सद॑म्
इत्
स्थन
आशि॑ताः
।
Halfverse: c
रै॑व॒त्येव॒ मह॑सा॒ चार॑व स्थन॒ यस्य॑ ग्रावाणो॒ अजु॑षध्वमध्व॒रम् ।।
रै॑व॒त्येव॒ मह॑सा॒ चार॑व स्थन
रैव॒त्या
इ॑व
मह॑सा
चार॑वः
स्थन
रैव॒त्येव
मह॑सा
चार॑व
स्थन
Halfverse: d
यस्य॑ ग्रावाणो॒ अजु॑षध्वमध्व॒रम् ।।
यस्य
ग्रावाणः
अजु॑षध्वम्
अध्व॒रम्
।।
यस्य
ग्रावाणो
अजु॑षध्वम्
अध्व॒रम्
।।
Verse: 11
Halfverse: a
तृ॑दि॒ला अतृ॑दिलासो॒ अद्र॑यो ऽश्रम॒णा अशृ॑थिता॒ अमृ॑त्यवः ।
तृ॑दि॒ला अतृ॑दिलासो॒ अद्र॑यो
तृदि॒लाः
अतृ॑दिलासः
अद्र॑यः
तृदि॒ला
?
अतृ॑दिलासो
अद्र॑यो
Halfverse: b
ऽश्रम॒णा अशृ॑थिता॒ अमृ॑त्यवः ।
अ॑श्रम॒णाः
अशृ॑थिताः
अमृ॑त्यवः
।
अ॑श्रम॒णा
अशृ॑थिता
अमृ॑त्यवः
।
Halfverse: c
अ॑नातु॒रा अ॒जरा॒ स्थाम॑विष्णवः सुपी॒वसो॒ अतृ॑षिता॒ अतृ॑ष्णजः ।।
अ॑नातु॒रा अ॒जरा॒ स्थाम॑विष्णवः
अनातु॒राः
अ॒जराः
स्थ
अम॑विष्णवः
अनातु॒रा
अ॒जरा
स्थाम॑विष्णवः
Halfverse: d
सुपी॒वसो॒ अतृ॑षिता॒ अतृ॑ष्णजः ।।
सु॑पी॒वसः
अतृ॑षिताः
अतृ॑ष्णजः
।।
सु॑पी॒वसो
अतृ॑षिता
अतृ॑ष्णजः
।।
Verse: 12
Halfverse: a
ध्रु॒वा ए॒व वः॑ पि॒तरो॑ यु॒गेयु॑गे॒ क्षेम॑कामासः॒ सद॑सो॒ न यु॑ञ्जते ।
ध्रु॒वा ए॒व वः॑ पि॒तरो॑ यु॒गेयु॑गे
ध्रु॒वाः
ए॒व
वः
पि॒तरः
यु॒गेयु॑गे
ध्रु॒वा
ए॒व
वः
पि॒तरो
यु॒गेयु॑गे
Halfverse: b
क्षेम॑कामासः॒ सद॑सो॒ न यु॑ञ्जते ।
क्षेम॑कामासः
सद॑सः
न
यु॑ञ्जते
।
क्षेम॑कामासः
सद॑सो
न
यु॑ञ्जते
।
Halfverse: c
अ॑जु॒र्यासो॑ हरि॒षाचो॑ ह॒रिद्र॑व॒ आ द्यां रवे॑ण पृथि॒वीम॑शुश्रवुः ।।
अ॑जु॒र्यासो॑ हरि॒षाचो॑ ह॒रिद्र॑व
अजु॒र्यासः
हरि॒षाचः
ह॒रिद्र॑वः
अजु॒र्यासो
हरि॒षाचो
ह॒रिद्र॑व
Halfverse: d
आ द्यां रवे॑ण पृथि॒वीम॑शुश्रवुः ।।
आ
द्याम्
रवे॑ण
पृथि॒वीम्
अशुश्रवुः
।।
आ
द्यां
रवे॑ण
पृथि॒वीम्
अशुश्रवुः
।।
Verse: 13
Halfverse: a
तदिद्व॑द॒न्त्यद्र॑यो वि॒मोच॑ने॒ याम॑न्नञ्ज॒स्पा इ॑व॒ घेदु॑प॒ब्दिभिः॑ ।
तदिद्व॑द॒न्त्यद्र॑यो वि॒मोच॑ने
तत्
इत्
वदन्ति
अद्र॑यः
वि॒मोच॑ने
तद्
इद्
वदन्ति
अद्र॑यो
वि॒मोच॑ने
Halfverse: b
याम॑न्नञ्ज॒स्पा इ॑व॒ घेदु॑प॒ब्दिभिः॑ ।
याम॑न्
अञ्ज॒स्पाः
इ॑व
घ
इत्
उप॒ब्दिभिः
।
याम॑न्न्
अञ्ज॒स्पा
इ॑व
घेद्
उप॒ब्दिभिः
।
Halfverse: c
वप॑न्तो॒ बीज॑मिव धान्या॒कृतः॑ पृ॒ञ्चन्ति॒ सोमं॒ न मि॑नन्ति॒ बप्स॑तः ।।
वप॑न्तो॒ बीज॑मिव धान्या॒कृतः
वप॑न्तः
बीज॑म्
इव
धान्या॒कृतः
वप॑न्तो
बीज॑म्
इव
धानिया॒कृतः
Halfverse: d
पृ॒ञ्चन्ति॒ सोमं॒ न मि॑नन्ति॒ बप्स॑तः ।।
पृ॒ञ्चन्ति
सोम॑म्
न
मि॑नन्ति
बप्स॑तः
।।
पृ॒ञ्चन्ति
सोमं
न
मि॑नन्ति
बप्स॑तः
।।
Verse: 14
Halfverse: a
सु॒ते अ॑ध्व॒रे अधि॒ वाच॑मक्र॒ता क्री॒ळयो॒ न मा॒तरं॑ तु॒दन्तः॑ ।
सु॒ते अ॑ध्व॒रे अधि॒ वाच॑मक्रत
सु॒ते
अ॑ध्व॒रे
अधि
वाच॑म्
अक्रत
सु॒ते
अ॑ध्व॒रे
अधि
वाच॑म्
अक्रत
Halfverse: b
आ क्री॒ळयो॒ न मा॒तरं॑ तु॒दन्तः॑ ।
आ
क्री॒ळयः
न
मा॒तर॑म्
तु॒दन्तः
।
आ
क्री॒ळयो
न
मा॒तरं
तु॒दन्तः
।
Halfverse: c
वि षू मु॑ञ्चा सुषु॒वुषो॑ मनी॒षां वि व॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः ।।
वि षू मु॑ञ्चा सुषु॒वुषो॑ मनी॒षां
वि
सु+
मु॑ञ्च+
सुषु॒वुषः
मनी॒षाम्
वि
षू
मु॑ञ्चा
सुषु॒वुषो
मनी॒षां
Halfverse: d
वि व॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः ।।
वि
व॑र्तन्ताम्
अद्र॑यः
चाय॑मानाः
।।
वि
व॑र्तन्ताम्
अद्र॑यश्
चाय॑मानाः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.