TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 931
Previous part

Hymn: 94_(920) 
Verse: 1 
Halfverse: a    प्रैते व॑दन्तु॒ प्र व॒यं व॑दाम॒ ग्राव॑भ्यो॒ वाचं॑ वदता॒ वद॑द्भ्यः ।
   
प्रैते व॑दन्तु॒ प्र व॒यं व॑दाम
   
प्र ए॒ते व॑दन्तु प्र व॒यम् वदाम
   
प्रैते व॑दन्तु प्र व॒यं व॑दाम

Halfverse: b    
ग्राव॑भ्यो॒ वाचं॑ वदता॒ वद॑द्भ्यः ।
   
ग्राव॑भ्यः वाच॑म् वदत+ वद॑द्भ्यः
   
ग्राव॑भ्यो वाचं वदता वद॑द्भ्यः

Halfverse: c    
यद॑द्रयः पर्वताः सा॒कमा॒शवः॒ श्लोकं॒ घोष॒म्भर॒थेन्द्रा॑य सो॒मिनः॑ ।।
   
यद॑द्रयः पर्वताः सा॒कमा॒शवः
   
यत् अद्रयः पर्वताः सा॒कम् आ॒शवः
   
यद् अद्रयः पर्वताः सा॒कम् आ॒शवः

Halfverse: d    
श्लोकं॒ घोष॒म्भर॒थेन्द्रा॑य सो॒मिनः॑ ।।
   
श्लोक॑म् घोष॑म् भर॑थ इन्द्रा॑य सो॒मिनः ।।
   
श्लोकं घोष॑म् भर॒थेन्द्रा॑य सो॒मिनः ।।


Verse: 2 
Halfverse: a    
ए॒ते व॑दन्ति श॒तव॑त्स॒हस्र॑वद॒भि क्र॑न्दन्ति॒ हरि॑तेभिरा॒सभिः॑ ।
   
ए॒ते व॑दन्ति श॒तव॑त्स॒हस्र॑वद्
   
ए॒ते व॑दन्ति श॒तव॑त् स॒हस्र॑वत्
   
ए॒ते व॑दन्ति श॒तव॑त् स॒हस्र॑वद्

Halfverse: b    
अ॒भि क्र॑न्दन्ति॒ हरि॑तेभिरा॒सभिः॑ ।
   
अ॒भि क्र॑न्दन्ति हरि॑तेभिः आ॒सभिः
   
अ॒भि क्र॑न्दन्ति हरि॑तेभिर् आ॒सभिः

Halfverse: c    
वि॒ष्ट्वी ग्रावा॑णः सु॒कृतः॑ सुकृ॒त्यया॒ होतु॑श्चि॒त्पूर्वे॑ हवि॒रद्य॑माशत ।।
   
वि॒ष्ट्वी ग्रावा॑णः सु॒कृतः॑ सुकृ॒त्यया
   
वि॒ष्ट्वी ग्रावा॑णः सु॒कृतः सुकृ॒त्यया
   
वि॒ष्ट्वी ग्रावा॑णः सु॒कृतः सुकृ॒त्यया

Halfverse: d    
होतु॑श्चि॒त्पूर्वे॑ हवि॒रद्य॑माशत ।।
   
होतुः चित् पूर्वे हवि॒रद्य॑म् आशत ।।
   
होतु॑श् चित् पूर्वे हवि॒रद्य॑म् आशत ।।


Verse: 3 
Halfverse: a    
ए॒ते व॑द॒न्त्यवि॑दन्न॒ना मधु॒ न्यू॑ङ्खयन्ते॒ अधि॑ प॒क्व आमि॑षि ।
   
ए॒ते व॑द॒न्त्यवि॑दन्न॒ना मधु
   
ए॒ते व॑दन्ति अवि॑दन् अ॒ना मधु
   
ए॒ते व॑दन्ति अवि॑दन्न् अ॒ना मधु

Halfverse: b    
न्यू॑ङ्खयन्ते॒ अधि॑ प॒क्व आमि॑षि ।
   
नि ऊ॑ङ्खयन्ते अधि प॒क्वे आमि॑षि
   
नि ऊ॑ङ्खयन्ते अधि प॒क्व आमि॑षि

Halfverse: c    
वृ॒क्षस्य॒ शाखा॑मरु॒णस्य॒ बप्स॑त॒स्ते सूभ॑र्वा वृष॒भाः प्रेम॑राविषुः ।।
   
वृ॒क्षस्य॒ शाखा॑मरु॒णस्य॒ बप्स॑तस्
   
वृ॒क्षस्य शाखा॑म् अरु॒णस्य बप्स॑तः
   
वृ॒क्षस्य शाखा॑म् अरु॒णस्य बप्स॑तस्

Halfverse: d    
ते सूभ॑र्वा वृष॒भाः प्रेम॑राविषुः ।।
   
ते सूभ॑र्वाः वृष॒भाः प्र ई॑म् अराविषुः ।।
   
ते सूभ॑र्वा वृष॒भाः प्रेम् अराविषुः ।।


Verse: 4 
Halfverse: a    
बृ॒हद्व॑दन्ति मदि॒रेण॑ म॒न्दिनेन्द्रं॒ क्रोश॑न्तो ऽविदन्न॒ना मधु॑ ।
   
बृ॒हद्व॑दन्ति मदि॒रेण॑ म॒न्दिना
   
बृ॒हत् वदन्ति मदि॒रेण म॒न्दिना
   
बृ॒हद् वदन्ति मदि॒रेण म॒न्दिना

Halfverse: b    
इन्द्रं॒ क्रोश॑न्तो ऽविदन्न॒ना मधु॑ ।
   
इन्द्र॑म् क्रोश॑न्तः अविदन् अ॒ना मधु
   
इन्द्रं क्रोश॑न्तो अविदन्न् अ॒ना मधु

Halfverse: c    
सं॒रभ्या॒ धीराः॒ स्वसृ॑भिरनर्तिषुराघो॒षय॑न्तः पृथि॒वीमु॑प॒ब्दिभिः॑ ।।
   
सं॒रभ्या॒ धीराः॒ स्वसृ॑भिरनर्तिषुर्
   
सं॒रभ्य+ धीराः स्वसृ॑भिः अनर्तिषुः
   
सं॒रभ्या धीराः स्वसृ॑भिर् अनर्तिषुर्

Halfverse: d    
आघो॒षय॑न्तः पृथि॒वीमु॑प॒ब्दिभिः॑ ।।
   
आ॑घो॒षय॑न्तः पृथि॒वीम् उप॒ब्दिभिः ।।
   
आ॑घो॒षय॑न्तः पृथि॒वीम् उप॒ब्दिभिः ।।


Verse: 5 
Halfverse: a    
सु॑प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः ।
   
सु॑प॒र्णा वाच॑मक्र॒तोप॒ द्यव्य्
   
सुप॒र्णाः वाच॑म् अक्रत उप द्यवि
   
सुप॒र्णा वाच॑म् अक्रत उप द्यवि

Halfverse: b    
आख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः ।
   
आ॑ख॒रे कृष्णाः इषि॒राः अ॑नर्तिषुः
   
आ॑ख॒रे कृष्णा इषि॒रा अ॑नर्तिषुः

Halfverse: c    
न्य॒ङ्नि य॒न्त्युप॑रस्य निष्कृ॒तम्पु॒रू रेतो॑ दधिरे सूर्य॒श्वितः॑ ।।
   
न्य॒ङ्नि य॒न्त्युप॑रस्य निष्कृ॒तम्
   
न्य॑क् नि य॑न्ति उप॑रस्य निष्कृ॒तम्
   
निअङ् नि य॑न्ति उप॑रस्य निष्कृ॒तम्

Halfverse: d    
पु॒रू रेतो॑ दधिरे सूर्य॒श्वितः॑ ।।
   
पु॒रु+ रेतः दधिरे सूर्य॒श्वितः ।।
   
पु॒रू रेतो दधिरे सूरिय॒श्वितः ।।


Verse: 6 
Halfverse: a    
उ॒ग्रा इ॑व प्र॒वह॑न्तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुरः॑ ।
   
उ॒ग्रा इ॑व प्र॒वह॑न्तः स॒माय॑मुः
   
उ॒ग्राः इ॑व प्र॒वह॑न्तः स॒माय॑मुः
   
उ॒ग्रा इ॑व प्र॒वह॑न्तः स॒माय॑मुः

Halfverse: b    
सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुरः॑ ।
   
सा॒कम् यु॒क्ताः वृष॑णः बिभ्र॑तः धुरः
   
सा॒कं यु॒क्ता वृष॑णो बिभ्र॑तो धुरः

Halfverse: c    
यच्छ्व॒सन्तो॑ जग्रसा॒ना अरा॑विषुः शृ॒ण्व ए॑षाम्प्रो॒थथो॒ अर्व॑तामिव ।।
   
यच्छ्व॒सन्तो॑ जग्रसा॒ना अरा॑विषुः
   
यत् श्व॒सन्तः जग्रसा॒नाः अरा॑विषुः
   
यच् छ्व॒सन्तो जग्रसा॒ना अरा॑विषुः

Halfverse: d    
शृ॒ण्व ए॑षाम्प्रो॒थथो॒ अर्व॑तामिव ।।
   
शृ॒ण्वे ए॑षाम् प्रो॒थथः अर्व॑ताम् इव ।।
   
शृ॒ण्व ए॑षाम् प्रो॒थथो अर्व॑ताम् इव ।।


Verse: 7 
Halfverse: a    
दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः ।
   
दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो
   
दशा॑वनिभ्यः दश॑कक्ष्येभ्यः
   
दशा॑वनिभ्यो दश॑कक्षियेभियो

Halfverse: b    
दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः ।
   
दश॑योक्त्रेभ्यः दश॑योजनेभ्यः
   
दश॑योक्त्रेभ्यो दश॑योजनेभियः

Halfverse: c    
दशा॑भीशुभ्यो अर्चता॒जरे॑भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ।।
   
दशा॑भीशुभ्यो अर्चता॒जरे॑भ्यो
   
दशा॑भीशुभ्यः अर्चत अ॒जरे॑भ्यः
   
दशा॑भीशुभ्यो अर्चता॒जरे॑भियो

Halfverse: d    
दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ।।
   
दश धुरः दश यु॒क्ताः वह॑द्भ्यः ।।
   
दश धुरो दश यु॒क्ता वह॑द्भियः ।।


Verse: 8 
Halfverse: a    
ते अद्र॑यो॒ दश॑यन्त्रास आ॒शव॒स्तेषा॑मा॒धान॒म्पर्ये॑ति हर्य॒तम् ।
   
ते अद्र॑यो॒ दश॑यन्त्रास आ॒शव॑स्
   
ते अद्र॑यः दश॑यन्त्रासः आ॒शवः
   
ते अद्र॑यो दश॑यन्त्रास आ॒शव॑स्

Halfverse: b    
तेषा॑मा॒धान॒म्पर्ये॑ति हर्य॒तम् ।
   
तेषा॑म् आ॒धान॑म् परि एति हर्य॒तम्
   
तेषा॑म् आ॒धान॑म् परि एति हर्य॒तम्

Halfverse: c    
त ऊ॑ सु॒तस्य॑ सो॒म्यस्यान्ध॑सो ऽं॒शोः पी॒यूष॑म्प्रथ॒मस्य॑ भेजिरे ।।
   
त ऊ॑ सु॒तस्य॑ सो॒म्यस्यान्ध॑सो
   
ते उ+ सु॒तस्य सो॒म्यस्य अन्ध॑सः
   
सु॒तस्य सोमि॒यस्य अन्ध॑सो

Halfverse: d    
ऽं॒शोः पी॒यूष॑म्प्रथ॒मस्य॑ भेजिरे ।।
   
अं॒शोः पी॒यूष॑म् प्रथ॒मस्य भेजिरे ।।
   
अं॒शोः पी॒यूष॑म् प्रथ॒मस्य भेजिरे ।।


Verse: 9 
Halfverse: a    
ते सो॒मादो॒ हरी॒ इन्द्र॑स्य निंसते ऽं॒शुं दु॒हन्तो॒ अध्या॑सते॒ गवि॑ ।
   
ते सो॒मादो॒ हरी॒ इन्द्र॑स्य निंसते
   
ते सो॒मादः हरी इन्द्र॑स्य निंसते
   
ते सो॒मादो हरी इन्द्र॑स्य निंसते

Halfverse: b    
ऽं॒शुं दु॒हन्तो॒ अध्या॑सते॒ गवि॑ ।
   
अं॒शुम् दु॒हन्तः अधि आसते गवि
   
अं॒शुं दु॒हन्तो अधि आसते गवि

Halfverse: c    
तेभि॑र्दु॒ग्धम्प॑पि॒वान्सो॒म्यम्मध्विन्द्रो॑ वर्धते॒ प्रथ॑ते वृषा॒यते॑ ।।
   
तेभि॑र्दु॒ग्धम्प॑पि॒वान्सो॒म्यम्मध्व्
   
तेभिः दु॒ग्धम् पपि॒वान् सो॒म्यम् मधु
   
तेभि॑र् दु॒ग्धम् पपि॒वान् सोमि॒यम् मधु

Halfverse: d    
इन्द्रो॑ वर्धते॒ प्रथ॑ते वृषा॒यते॑ ।।
   
इन्द्रः वर्धते प्रथ॑ते वृषा॒यते ।।
   
इन्द्रो वर्धते प्रथ॑ते वृषा॒यते ।।


Verse: 10 
Halfverse: a    
वृषा॑ वो अं॒शुर्न किला॑ रिषाथ॒नेळा॑वन्तः॒ सद॒मित्स्थ॒नाशि॑ताः ।
   
वृषा॑ वो अं॒शुर्न किला॑ रिषाथन
   
वृषा वः अं॒शुः किल+ रिषाथन
   
वृषा वो अं॒शुर् किला रिषाथन

Halfverse: b    
इळा॑वन्तः ।!। सद॒मित्स्थ॒नाशि॑ताः ।
   
इळा॑वन्तः सद॑म् इत् स्थन आशि॑ताः
   
इळा॑वन्तः सद॑म् इत् स्थन आशि॑ताः

Halfverse: c    
रै॑व॒त्येव॒ मह॑सा॒ चार॑व स्थन॒ यस्य॑ ग्रावाणो॒ अजु॑षध्वमध्व॒रम् ।।
   
रै॑व॒त्येव॒ मह॑सा॒ चार॑व स्थन
   
रैव॒त्या इ॑व मह॑सा चार॑वः स्थन
   
रैव॒त्येव मह॑सा चार॑व स्थन

Halfverse: d    
यस्य॑ ग्रावाणो॒ अजु॑षध्वमध्व॒रम् ।।
   
यस्य ग्रावाणः अजु॑षध्वम् अध्व॒रम् ।।
   
यस्य ग्रावाणो अजु॑षध्वम् अध्व॒रम् ।।


Verse: 11 
Halfverse: a    
तृ॑दि॒ला अतृ॑दिलासो॒ अद्र॑यो ऽश्रम॒णा अशृ॑थिता॒ अमृ॑त्यवः ।
   
तृ॑दि॒ला अतृ॑दिलासो॒ अद्र॑यो
   
तृदि॒लाः अतृ॑दिलासः अद्र॑यः
   
तृदि॒ला ? अतृ॑दिलासो अद्र॑यो

Halfverse: b    
ऽश्रम॒णा अशृ॑थिता॒ अमृ॑त्यवः ।
   
अ॑श्रम॒णाः अशृ॑थिताः अमृ॑त्यवः
   
अ॑श्रम॒णा अशृ॑थिता अमृ॑त्यवः

Halfverse: c    
अ॑नातु॒रा अ॒जरा॒ स्थाम॑विष्णवः सुपी॒वसो॒ अतृ॑षिता॒ अतृ॑ष्णजः ।।
   
अ॑नातु॒रा अ॒जरा॒ स्थाम॑विष्णवः
   
अनातु॒राः अ॒जराः स्थ अम॑विष्णवः
   
अनातु॒रा अ॒जरा स्थाम॑विष्णवः

Halfverse: d    
सुपी॒वसो॒ अतृ॑षिता॒ अतृ॑ष्णजः ।।
   
सु॑पी॒वसः अतृ॑षिताः अतृ॑ष्णजः ।।
   
सु॑पी॒वसो अतृ॑षिता अतृ॑ष्णजः ।।


Verse: 12 
Halfverse: a    
ध्रु॒वा ए॒व वः॑ पि॒तरो॑ यु॒गेयु॑गे॒ क्षेम॑कामासः॒ सद॑सो॒ न यु॑ञ्जते ।
   
ध्रु॒वा ए॒व वः॑ पि॒तरो॑ यु॒गेयु॑गे
   
ध्रु॒वाः ए॒व वः पि॒तरः यु॒गेयु॑गे
   
ध्रु॒वा ए॒व वः पि॒तरो यु॒गेयु॑गे

Halfverse: b    
क्षेम॑कामासः॒ सद॑सो॒ न यु॑ञ्जते ।
   
क्षेम॑कामासः सद॑सः यु॑ञ्जते
   
क्षेम॑कामासः सद॑सो यु॑ञ्जते

Halfverse: c    
अ॑जु॒र्यासो॑ हरि॒षाचो॑ ह॒रिद्र॑व॒ आ द्यां रवे॑ण पृथि॒वीम॑शुश्रवुः ।।
   
अ॑जु॒र्यासो॑ हरि॒षाचो॑ ह॒रिद्र॑व
   
अजु॒र्यासः हरि॒षाचः ह॒रिद्र॑वः
   
अजु॒र्यासो हरि॒षाचो ह॒रिद्र॑व

Halfverse: d    
आ द्यां रवे॑ण पृथि॒वीम॑शुश्रवुः ।।
   
द्याम् रवे॑ण पृथि॒वीम् अशुश्रवुः ।।
   
द्यां रवे॑ण पृथि॒वीम् अशुश्रवुः ।।


Verse: 13 
Halfverse: a    
तदिद्व॑द॒न्त्यद्र॑यो वि॒मोच॑ने॒ याम॑न्नञ्ज॒स्पा इ॑व॒ घेदु॑प॒ब्दिभिः॑ ।
   
तदिद्व॑द॒न्त्यद्र॑यो वि॒मोच॑ने
   
तत् इत् वदन्ति अद्र॑यः वि॒मोच॑ने
   
तद् इद् वदन्ति अद्र॑यो वि॒मोच॑ने

Halfverse: b    
याम॑न्नञ्ज॒स्पा इ॑व॒ घेदु॑प॒ब्दिभिः॑ ।
   
याम॑न् अञ्ज॒स्पाः इ॑व इत् उप॒ब्दिभिः
   
याम॑न्न् अञ्ज॒स्पा इ॑व घेद् उप॒ब्दिभिः

Halfverse: c    
वप॑न्तो॒ बीज॑मिव धान्या॒कृतः॑ पृ॒ञ्चन्ति॒ सोमं॒ न मि॑नन्ति॒ बप्स॑तः ।।
   
वप॑न्तो॒ बीज॑मिव धान्या॒कृतः
   
वप॑न्तः बीज॑म् इव धान्या॒कृतः
   
वप॑न्तो बीज॑म् इव धानिया॒कृतः

Halfverse: d    
पृ॒ञ्चन्ति॒ सोमं॒ न मि॑नन्ति॒ बप्स॑तः ।।
   
पृ॒ञ्चन्ति सोम॑म् मि॑नन्ति बप्स॑तः ।।
   
पृ॒ञ्चन्ति सोमं मि॑नन्ति बप्स॑तः ।।


Verse: 14 
Halfverse: a    
सु॒ते अ॑ध्व॒रे अधि॒ वाच॑मक्र॒ता क्री॒ळयो॒ न मा॒तरं॑ तु॒दन्तः॑ ।
   
सु॒ते अ॑ध्व॒रे अधि॒ वाच॑मक्रत
   
सु॒ते अ॑ध्व॒रे अधि वाच॑म् अक्रत
   
सु॒ते अ॑ध्व॒रे अधि वाच॑म् अक्रत

Halfverse: b    
आ क्री॒ळयो॒ न मा॒तरं॑ तु॒दन्तः॑ ।
   
क्री॒ळयः मा॒तर॑म् तु॒दन्तः
   
क्री॒ळयो मा॒तरं तु॒दन्तः

Halfverse: c    
वि षू मु॑ञ्चा सुषु॒वुषो॑ मनी॒षां वि व॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः ।।
   
वि षू मु॑ञ्चा सुषु॒वुषो॑ मनी॒षां
   
वि सु+ मु॑ञ्च+ सुषु॒वुषः मनी॒षाम्
   
वि षू मु॑ञ्चा सुषु॒वुषो मनी॒षां

Halfverse: d    
वि व॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः ।।
   
वि व॑र्तन्ताम् अद्र॑यः चाय॑मानाः ।।
   
वि व॑र्तन्ताम् अद्र॑यश् चाय॑मानाः ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.