TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 930
Hymn: 93_(919)
Verse: 1
Halfverse: a
महि॑ द्यावापृथिवी भूतमु॒र्वी नारी॑ य॒ह्वी न रोद॑सी॒ सदं॑ नः ।
महि॑ द्यावापृथिवी भूतमु॒र्वी
महि
द्यावापृथिवी
भूतम्
उ॒र्वी
महि
द्यावापृथिवी
भूतम्
उ॒र्वी
Halfverse: b
नारी॑ य॒ह्वी न रोद॑सी॒ सदं॑ नः ।
नारी
य॒ह्वी
न
रोद॑सी
सद॑म्
नः
।
नारी
य॒ह्वी
न
रोद॑सी
सदं
नः
।
Halfverse: c
तेभि॑र्नः पातं॒ सह्य॑स ए॒भिर्नः॑ पातं शू॒षणि॑ ।।
तेभि॑र्नः पातं॒ सह्य॑स
तेभिः
नः
पातम्
सह्य॑सः
तेभि॑र्
नः
पातं
सह्य॑स
Halfverse: d
ए॒भिर्नः॑ पातं शू॒षणि॑ ।।
ए॒भिः
नः
पातम्
शू॒षणि
।।
ए॒भिर्
नः
पातं
शू॒षणि
।।
Verse: 2
Halfverse: a
य॒ज्ञेय॑ज्ञे॒ स मर्त्यो॑ दे॒वान्स॑पर्यति ।
य॒ज्ञेय॑ज्ञे॒ स मर्त्यो
य॒ज्ञेय॑ज्ञे
स
मर्त्यः
य॒ज्ञेय॑ज्ञे
स
मर्ति॑यो
Halfverse: b
दे॒वान्स॑पर्यति ।
दे॒वान्
सपर्यति
।
दे॒वान्
सपर्यति
।
Halfverse: c
यः सु॒म्नैर्दी॑र्घ॒श्रुत्त॑ मआ॒विवा॑सत्येनान् ।।
यः सु॒म्नैर्दी॑र्घ॒श्रुत्त॑म
यः
सु॒म्नैः
दी॑र्घ॒श्रुत्त॑मः
यः
सु॒म्नैर्
दीर्घ॒श्रुत्त॑म
Halfverse: d
आ॒विवा॑सत्येनान् ।।
आ॒विवा॑सति
एनान्
।।
आ॒विवा॑सति
एनान्
।।
Verse: 3
Halfverse: a
विश्वे॑षामिरज्यवो दे॒वानां॒ वार्म॒हः ।
विश्वे॑षामिरज्यवो
विश्वे॑षाम्
इरज्यवः
विश्वे॑षाम्
इरज्यवो
Halfverse: b
दे॒वानां॒ वार्म॒हः ।
दे॒वाना॑म्
वार्
म॒हः
।
दे॒वानां
वार्
म॒हः
।
Halfverse: c
विश्वे॒ हि वि॒श्वम॑हसो॒ विश्वे॑ य॒ज्ञेषु॑ य॒ज्ञियाः॑ ।।
विश्वे॒ हि वि॒श्वम॑हसो
विश्वे
हि
वि॒श्वम॑हसः
विश्वे
हि
वि॒श्वम॑हसो
Halfverse: d
विश्वे॑ य॒ज्ञेषु॑ य॒ज्ञियाः॑ ।।
विश्वे
य॒ज्ञेषु
य॒ज्ञियाः
।।
विश्वे
य॒ज्ञेषु
य॒ज्ञियाः
।।
Verse: 4
Halfverse: a
ते घा॒ राजा॑नो अ॒मृत॑स्य म॒न्द्रा अ॑र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा ।
ते घा॒ राजा॑नो अ॒मृत॑स्य म॒न्द्रा
ते
घ+
राजा॑नः
अ॒मृत॑स्य
म॒न्द्राः
ते
घा
राजा॑नो
अ॒मृत॑स्य
म॒न्द्रा
Halfverse: b
अ॑र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा ।
अ॑र्य॒मा
मि॒त्रः
वरु॑णः
परि॑ज्मा
।
अ॑र्य॒मा
मि॒त्रो
वरु॑णः
परि॑ज्मा
।
Halfverse: c
कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुतः॑ पू॒षणो॒ भगः॑ ।।
कद्रु॒द्रो नृ॒णां स्तु॒तो
कत्
रु॒द्रः
नृ॒णाम्
स्तु॒तः
कद्
रु॒द्रो
नृ॒णाअं
स्तु॒तो
Halfverse: d
म॒रुतः॑ पू॒षणो॒ भगः॑ ।।
म॒रुतः
पू॒षणः
भगः
।।
म॒रुतः
पू॒षणो
भगः
।।
Verse: 5
Halfverse: a
उ॒त नो॒ नक्त॑म॒पां वृ॑षण्वसू॒ सूर्या॒मासा॒ सद॑नाय सध॒न्या॑ ।
उ॒त नो॒ नक्त॑म॒पां वृ॑षण्वसू
उ॒त
नः
नक्त॑म्
अ॒पाम्
वृषण्वसू
उ॒त
नो
नक्त॑म्
अ॒पाअं
वृ॑षण्वसू
Halfverse: b
सूर्या॒मासा॒ सद॑नाय सध॒न्या॑ ।
सूर्या॒मासा
सद॑नाय
सध॒न्या
।
सूर्या॒मासा
सद॑नाय
सध॒निया
।
Halfverse: c
सचा॒ यत्साद्ये॑षा॒महि॑र्बु॒ध्नेषु॑ बु॒ध्न्यः॑ ।।
सचा॒ यत्साद्ये॑षाम्
सचा
यत्
सादि
एषाम्
सचा
यत्
सादि
एषाअम्
Halfverse: d
अहि॑र्बु॒ध्नेषु॑ बु॒ध्न्यः॑ ।।
अहिः
बु॒ध्नेषु
बु॒ध्न्यः
।।
अहि॑र्
बु॒ध्नेषु
बु॒ध्नियः
।।
Verse: 6
Halfverse: a
उ॒त नो॑ दे॒वाव॒श्विना॑ शु॒भस्पती॒ धाम॑भिर्मि॒त्रावरु॑णा उरुष्यताम् ।
उ॒त नो॑ दे॒वाव॒श्विना॑ शु॒भस्पती
उ॒त
नः
दे॒वौ
अ॒श्विना
शु॒भः
पती
उ॒त
नो
दे॒वाव्
अ॒श्विना
शु॒भस्
पती
Halfverse: b
धाम॑भिर्मि॒त्रावरु॑णा उरुष्यताम् ।
धाम॑भिः
मि॒त्रावरु॑णौ
उरुष्यताम्
।
धाम॑भिर्
मि॒त्रावरु॑णा
उरुष्यताम्
।
Halfverse: c
म॒हः स रा॒य एष॒ते ऽति॒ धन्वे॑व दुरि॒ता ।।
म॒हः स रा॒य एष॒ते
म॒हः
स
रा॒यः
आ
ई॑षते
म॒हः
स
रा॒य
एष॑ते
Halfverse: d
ऽति॒ धन्वे॑व दुरि॒ता ।।
अति
धन्व
इव
दुरि॒ता
।।
अति
धन्वे॑व
दुरि॒ता
।।
Verse: 7
Halfverse: a
उ॒त नो॑ रु॒द्रा चि॑न्मृळताम॒श्विना॒ विश्वे॑ दे॒वासो॒ रथ॒स्पति॒र्भगः॑ ।
उ॒त नो॑ रु॒द्रा चि॑न्मृळताम॒श्विना
उ॒त
नः
रु॒द्रा
चि॑त्
मृळताम्
अ॒श्विना
उ॒त
नो
रु॒द्रा
चि॑न्
मृळताम्
अ॒श्विना
Halfverse: b
विश्वे॑ दे॒वासो॒ रथ॒स्पति॒र्भगः॑ ।
विश्वे
दे॒वासः
रथ॒स्पतिः
भगः
।
विश्वे
दे॒वासो
रथ॒स्पति॑र्
भगः
।
Halfverse: c
ऋ॒भुर्वाज॑ ऋभुक्षणः॒ परि॑ज्मा विश्ववेदसः ।।
ऋ॒भुर्वाज॑ ऋभुक्षणः
ऋ॒भुः
वाजः
ऋभुक्षणः
ऋ॒भुर्
वाज
ऋभुक्षणः
Halfverse: d
परि॑ज्मा विश्ववेदसः ।।
परि॑ज्मा
विश्ववेदसः
।।
परि॑ज्मा
विश्ववेदसः
।।
Verse: 8
Halfverse: a
ऋ॒भुरृ॑भु॒क्षा ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी॑ जूजुवा॒नस्य॑ वा॒जिना॑ ।
ऋ॒भुरृ॑भु॒क्षा ऋ॒भुर्वि॑ध॒तो मद
ऋ॒भुः
ऋ॑भु॒क्षाः
ऋ॒भुः
वि॑ध॒तः
मदः
ऋ॒भुर्
ऋभु॒क्षा
ऋ॒भुर्
विध॒तो
मद
Halfverse: b
आ ते॒ हरी॑ जूजुवा॒नस्य॑ वा॒जिना॑ ।
आ
ते
हरी
जूजुवा॒नस्य
वा॒जिना
।
आ
ते
हरी
जूजुवा॒नस्य
वा॒जिना
।
Halfverse: c
दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ।।
दु॒ष्टरं॒ यस्य॒ साम॑ चिद्
दु॒ष्टर॑म्
यस्य
साम
चित्
दु॒ष्टरं
यस्य
साम
चिद्
Halfverse: d
ऋध॑ग्य॒ज्ञो न मानु॑षः ।।
ऋध॑क्
य॒ज्ञः
न
मानु॑षः
।।
ऋध॑ग्
य॒ज्ञो
न
मानु॑षः
।।
Verse: 9
Halfverse: a
कृ॒धी नो॒ अह्र॑यो देव सवितः॒ स च॑ स्तुषे म॒घोना॑म् ।
कृ॒धी नो॒ अह्र॑यो देव सवितः
कृ॒धि+
नः
अह्र॑यः
देव
सवितर्
कृ॒धी
नो
?
अह्र॑यो
देव
सवितः
Halfverse: b
स च॑ स्तुषे म॒घोना॑म् ।
स
च
स्तुषे
म॒घोना॑म्
।
स
च
स्तुषे
म॒घोनाअ॑म्
।
Halfverse: c
स॒हो न॒ इन्द्रो॒ वह्नि॑भि॒र्न्ये॑षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो॑युवे ।।
स॒हो न॒ इन्द्रो॒ वह्नि॑भि॒र्न्ये॑षां
स॒ह
उ
नः
इन्द्रः
वह्नि॑भिः
नि
ए॑षाम्
स॒हो
न
इन्द्रो
वह्नि॑भिर्
नि
ए॑षाअं
Halfverse: d
चर्षणी॒नां च॒क्रं र॒श्मिं न यो॑युवे ।।
च॑र्षणी॒नाम्
च॒क्रम्
र॒श्मिम्
न
यो॑युवे
।।
च॑र्षणी॒नां
च॒क्रं
र॒श्मिं
न
यो॑युवे
।।
Verse: 10
Halfverse: a
अैषु॑ द्यावापृथिवी धातम्म॒हद॒स्मे वी॒रेषु॑ वि॒श्वच॑र्षणि॒ श्रवः॑ ।
अैषु॑ द्यावापृथिवी धातम्म॒हद्
आ
ए॑षु
द्यावापृथिवी
धातम्
म॒हत्
अैषु
द्यावापृथिवी
धाअतम्
म॒हद्
Halfverse: b
अ॒स्मे वी॒रेषु॑ वि॒श्वच॑र्षणि॒ श्रवः॑ ।
अ॒स्मे
वी॒रेषु
वि॒श्वच॑र्षणि
श्रवः
।
अ॒स्मे
वी॒रेषु
वि॒श्वच॑र्षणि
श्रवः
।
Halfverse: c
पृ॒क्षं वाज॑स्य सा॒तये॑ पृ॒क्षं रा॒योत तु॒र्वणे॑ ।।
पृ॒क्षं वाज॑स्य सा॒तये
पृ॒क्षम्
वाज॑स्य
सा॒तये
पृ॒क्षं
वाज॑स्य
सा॒तये
Halfverse: d
पृ॒क्षं रा॒योत तु॒र्वणे॑ ।।
पृ॒क्षम्
रा॒या
उ॒त
तु॒र्वणे
।।
पृ॒क्षं
रा॒योत
तु॒र्वणे
।।
Verse: 11
Halfverse: a
ए॒तं शंस॑मिन्द्रास्म॒युष्ट्वं कूचि॒त्सन्तं॑ सहसावन्न॒भिष्ट॑ये ।
ए॒तं शंस॑मिन्द्रास्म॒युष्ट्वं
ए॒तम्
शंस॑म्
इन्द्र
अस्म॒युः
त्वम्
ए॒तं
शंस॑म्
इन्दर
अस्म॒युष्
ट्वं
Halfverse: b
कूचि॒त्सन्तं॑ सहसावन्न॒भिष्ट॑ये
कूचि॑त्
सन्त॑म्
सहसावन्
अ॒भिष्ट॑ये
कूचि॑त्
सन्तं
सहसावन्न्
अ॒भिष्ट॑ये
Halfverse: c
सदा॑ पाह्य॒भिष्ट॑ये मे॒दतां॑ वे॒दता॑ वसो ।।
सदा॑ पाह्य॒भिष्ट॑ये ।
सदा
पाहि
अ॒भिष्ट॑ये
।
सदा
पाहि
अ॒भिष्ट॑ये
।
Halfverse: d
मे॒दतां॑ वे॒दता॑ वसो ।।
मे॒दता॑म्
वे॒दता
वसो
।।
मे॒दतां
वे॒दता
वसो
।।
Verse: 12
Halfverse: a
ए॒तम्मे॒ स्तोमं॑ त॒ना न सूर्ये॑ द्यु॒तद्या॑मानं वावृधन्त नृ॒णाम् ।
ए॒तम्मे॒ स्तोमं॑ त॒ना न सूर्ये
ए॒तम्
मे
स्तोम॑म्
त॒ना
न
सूर्ये
ए॒तम्
मे
स्तोमं
त॒ना
न
सूर्ये
Halfverse: b
द्यु॒तद्या॑मानं वावृधन्त नृ॒णाम् ।
द्यु॒तद्या॑मानम्
वावृधन्त
नृ॒णाम्
।
द्यु॒तद्या॑मानं
वावृधन्त
नॄ॒णाअम्
।
Halfverse: c
सं॒वन॑नं॒ नाश्व्यं॒ तष्टे॒वान॑पच्युतम् ।।
सं॒वन॑नं॒ नाश्व्यं
सं॒वन॑नम्
न
अश्व्य॑म्
सं॒वन॑नं
न
अश्वि॑यं
Halfverse: d
तष्टे॒वान॑पच्युतम् ।।
तष्टा
इव
अन॑पच्युतम्
।।
तष्टे॑व
अन॑पच्युतम्
।।
Verse: 13
Halfverse: a
वा॒वर्त॒ येषां॑ रा॒या यु॒क्तैषां॑ हिर॒ण्ययी॑ ।
वा॒वर्त॒ येषां॑ रा॒या
वा॒वर्त
येषा॑म्
रा॒या
वा॒वर्त
येषां
राअ॒या
Halfverse: b
यु॒क्तैषां॑ हिर॒ण्ययी॑ ।
यु॒क्ता
ए॑षाम्
हिर॒ण्ययी
।
यु॒क्ता
ए॑षां
हिर॒ण्ययी
।
Halfverse: c
ने॒मधि॑ता॒ न पौंस्या॒ वृथे॑व वि॒ष्टान्ता॑ ।।
ने॒मधि॑ता॒ न पौंस्या
ने॒मधि॑ता
न
पौंस्या
ने॒मधि॑ता
न
पौंसि॑या
Halfverse: d
वृथे॑व वि॒ष्टान्ता॑ ।।
वृथा
इव
वि॒ष्टान्ता
।।
वृथा
इव
वि॒ष्टाअन्ता
।।
Verse: 14
Halfverse: a
प्र तद्दुः॒शीमे॒ पृथ॑वाने वे॒ने प्र रा॒मे वो॑च॒मसु॑रे म॒घव॑त्सु ।
प्र तद्दुः॒शीमे॒ पृथ॑वाने वे॒ने
प्र
तत्
दुः॒शीमे
पृथ॑वाने
वे॒ने
प्र
तद्
दुः॒शीमे
पृथ॑वाने
वे॒ने
Halfverse: b
प्र रा॒मे वो॑च॒मसु॑रे म॒घव॑त्सु ।
प्र
रा॒मे
वो॑चम्
असु॑रे
म॒घव॑त्सु
।
प्र
रा॒मे
वो॑चम्
असु॑रे
म॒घव॑त्सु
।
Halfverse: c
ये यु॒क्त्वाय॒ पञ्च॑ श॒तास्म॒यु प॒था वि॒श्राव्ये॑षाम् ।।
ये यु॒क्त्वाय॒ पञ्च॑ श॒तास्म॒यु
ये
यु॒क्त्वाय
पञ्च
श॒ता
अ॑स्म॒यु
ये
यु॒क्त्वाय
पञ्च
श॒ता
अ॑स्म॒यु
Halfverse: d
प॒था वि॒श्राव्ये॑षाम् ।।
प॒था
वि॒श्रावि
एषाम्
।।
प॒था
वि॒श्रावि
एषाअम्
।।
Verse: 15
Halfverse: a
अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ ।
अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ ।
अधि
इत्
नु
अत्र
सप्त॒तिम्
च
स॒प्त
च
।
अधीन्
नु
अत्र
सप्त॒तिं
च
स॒प्त
च
।
Halfverse: b
स॒द्यो दि॑दिष्ट॒ तान्वः॑ स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ।।
स॒द्यो दि॑दिष्ट॒ तान्वः
स॒द्यः
दि॑दिष्ट
तान्वः
स॒द्यो
दि॑दिष्ट
तानु॑वः
Halfverse: c
स॒द्यो दि॑दिष्ट पा॒र्थ्यः
स॒द्यः
दि॑दिष्ट
पा॒र्थ्यः
स॒द्यो
दि॑दिष्ट
पार्थि॒यः
Halfverse: d
स॒द्यो दि॑दिष्ट माय॒वः ।।
स॒द्यः
दि॑दिष्ट
माय॒वः
।।
स॒द्यो
दि॑दिष्ट
माय॒वः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.