TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 929
Hymn: 92_(918)
Verse: 1
Halfverse: a
य॒ज्ञस्य॑ वो र॒थ्यं॑ वि॒श्पतिं॑ वि॒शां होता॑रम॒क्तोरति॑थिं वि॒भाव॑सुम् ।
य॒ज्ञस्य॑ वो र॒थ्यं॑ वि॒श्पतिं॑ वि॒शां
य॒ज्ञस्य
वः
र॒थ्य॑म्
वि॒श्पति॑म्
वि॒शाम्
य॒ज्ञस्य
वो
र॒थियं
वि॒श्पतिं
वि॒शां
Halfverse: b
होता॑रम॒क्तोरति॑थिं वि॒भाव॑सुम् ।
होता॑रम्
अ॒क्तोः
अति॑थिम्
वि॒भाव॑सुम्
।
होता॑रम्
अ॒क्तोर्
अति॑थिं
वि॒भाव॑सुम्
।
Halfverse: c
शोच॒ञ्छुष्का॑सु॒ हरि॑णीषु॒ जर्भु॑र॒द्वृषा॑ के॒तुर्य॑ज॒तो द्याम॑शायत ।।
शोच॒ञ्छुष्का॑सु॒ हरि॑णीषु॒ जर्भु॑रद्
शोच॑न्
शुष्का॑सु
हरि॑णीषु
जर्भु॑रत्
शोच॑ञ्
छुष्का॑सु
हरि॑णीषु
जर्भु॑रद्
Halfverse: d
वृषा॑ के॒तुर्य॑ज॒तो द्याम॑शायत ।।
वृषा
के॒तुः
य॑ज॒तः
द्याम्
अशायत
।।
वृषा
के॒तुर्
यज॒तो
द्याम्
अशायत
।।
Verse: 2
Halfverse: a
इ॒मम॑ञ्ज॒स्पामु॒भये॑ अकृण्वत ध॒र्माण॑म॒ग्निं वि॒दथ॑स्य॒ साध॑नम् ।
इ॒मम॑ञ्ज॒स्पामु॒भये॑ अकृण्वत
इ॒मम्
अञ्ज॒स्पाम्
उ॒भये
अकृण्वत
इ॒मम्
अञ्ज॒स्पाम्
उ॒भये
अकृण्वत
Halfverse: b
ध॒र्माण॑म॒ग्निं वि॒दथ॑स्य॒ साध॑नम् ।
ध॒र्माण॑म्
अ॒ग्निम्
वि॒दथ॑स्य
साध॑नम्
।
ध॒र्माण॑म्
अ॒ग्निं
वि॒दथ॑स्य
साध॑नम्
।
Halfverse: c
अ॒क्तुं न य॒ह्वमु॒षसः॑ पु॒रोहि॑तं॒ तनू॒नपा॑तमरु॒षस्य॑ निंसते ।।
अ॒क्तुं न य॒ह्वमु॒षसः॑ पु॒रोहि॑तं
अ॒क्तुम्
न
य॒ह्वम्
उ॒षसः
पु॒रोहि॑तम्
अ॒क्तुं
न
य॒ह्वम्
उ॒षसः
पु॒रोहि॑तं
Halfverse: d
तनू॒नपा॑तमरु॒षस्य॑ निंसते ।।
तनू॒नपा॑तम्
अरु॒षस्य
निंसते
।।
तनू॒नपा॑तम्
अरु॒षस्य
निंसते
।।
Verse: 3
Halfverse: a
बळ॑स्य नी॒था वि प॒णेश्च॑ मन्महे व॒या अ॑स्य॒ प्रहु॑ता आसु॒रत्त॑वे ।
बळ॑स्य नी॒था वि प॒णेश्च॑ मन्महे
बट्
अस्य
नी॒था
वि
प॒णेः
च
मन्महे
बळ्
अस्य
नी॒था
वि
प॒णेश्
च
मन्महे
Halfverse: b
व॒या अ॑स्य॒ प्रहु॑ता आसु॒रत्त॑वे ।
व॒याः
अ॑स्य
प्रहु॑ताः
आसुः
अत्त॑वे
।
व॒या
अ॑स्य
प्रहु॑ता
आसुर्
अत्त॑वे
।
Halfverse: c
य॒दा घो॒रासो॑ अमृत॒त्वमाश॒तादिज्जन॑स्य॒ दैव्य॑स्य चर्किरन् ।।
य॒दा घो॒रासो॑ अमृत॒त्वमाश॑त
य॒दा
घो॒रासः
अमृत॒त्वम्
आश॑त
य॒दा
घो॒रासो
अमृत॒त्वम्
आश॑त
Halfverse: d
आदिज्जन॑स्य॒ दैव्य॑स्य चर्किरन् ।।
आत्
इत्
जन॑स्य
दैव्य॑स्य
चर्किरन्
।।
आद्
इज्
जन॑स्य
दैवि॑यस्य
चर्किरन्
।।
Verse: 4
Halfverse: a
ऋ॒तस्य॒ हि प्रसि॑ति॒र्द्यौरु॒रु व्यचो॒ नमो॑ म॒ह्य॒रम॑तिः॒ पनी॑यसी ।
ऋ॒तस्य॒ हि प्रसि॑ति॒र्द्यौरु॒रु व्यचो
ऋ॒तस्य
हि
प्रसि॑तिः
द्यौः
उ॒रु
व्यचः
ऋ॒तस्य
हि
प्रसि॑तिर्
द्यौर्
उ॒रु
व्यचो
Halfverse: b
नमो॑ म॒ह्य॒रम॑तिः॒ पनी॑यसी ।
नमः
म॒ही
अ॒रम॑तिः
पनी॑यसी
।
नमो
म॒ही
अ॒रम॑तिः
पनी॑यसी
।
Halfverse: c
इन्द्रो॑ मि॒त्रो वरु॑णः॒ सं चि॑कित्रि॒रे ऽथो॒ भगः॑ सवि॒ता पू॒तद॑क्षसः ।।
इन्द्रो॑ मि॒त्रो वरु॑णः॒ सं चि॑कित्रि॒रे
इन्द्रः
मि॒त्रः
वरु॑णः
सम्
चिकित्रिरे
इन्द्रो
मि॒त्रो
वरु॑णः
सं
चि॑कित्रिरे
Halfverse: d
ऽथो॒ भगः॑ सवि॒ता पू॒तद॑क्षसः ।।
अथ
उ
भगः
सवि॒ता
पू॒तद॑क्षसः
।।
अथो
भगः
सवि॒ता
पू॒तद॑क्षसः
।।
Verse: 5
Halfverse: a
प्र रु॒द्रेण॑ य॒यिना॑ यन्ति॒ सिन्ध॑वस्ति॒रो म॒हीम॒रम॑तिं दधन्विरे ।
प्र रु॒द्रेण॑ य॒यिना॑ यन्ति॒ सिन्ध॑वस्
प्र
रु॒द्रेण
य॒यिना
यन्ति
सिन्ध॑वः
प्र
रु॒द्रेण
य॒यिना
यन्ति
सिन्ध॑वस्
Halfverse: b
ति॒रो म॒हीम॒रम॑तिं दधन्विरे ।
ति॒रः
म॒हीम्
अ॒रम॑तिम्
दधन्विरे
।
ति॒रो
म॒हीम्
अ॒रम॑तिं
दधन्विरे
।
Halfverse: c
येभिः॒ परि॑ज्मा परि॒यन्नु॒रु ज्रयो॒ वि रोरु॑वज्ज॒ठरे॒ विश्व॑मु॒क्षते॑ ।।
येभिः॒ परि॑ज्मा परि॒यन्नु॒रु ज्रयो
येभिः
परि॑ज्मा
परि॒यन्
उ॒रु
ज्रयः
येभिः
परि॑ज्मा
परि॒यन्न्
उ॒रु
ज्रयो
Halfverse: d
वि रोरु॑वज्ज॒ठरे॒ विश्व॑मु॒क्षते॑ ।।
वि
रोरु॑वत्
ज॒ठरे
विश्व॑म्
उ॒क्षते
।।
वि
रोरु॑वज्
ज॒ठरे
विश्व॑म्
उ॒क्षते
।।
Verse: 6
Halfverse: a
क्रा॒णा रु॒द्रा म॒रुतो॑ वि॒श्वकृ॑ष्टयो दि॒वः श्ये॒नासो॒ असु॑रस्य नी॒ळयः॑ ।
क्रा॒णा रु॒द्रा म॒रुतो॑ वि॒श्वकृ॑ष्टयो
क्रा॒णाः
रु॒द्राः
म॒रुतः
वि॒श्वकृ॑ष्टयः
क्रा॒णा
रु॒द्रा
म॒रुतो
वि॒श्वकृ॑ष्टयो
Halfverse: b
दि॒वः श्ये॒नासो॒ असु॑रस्य नी॒ळयः॑ ।
दि॒वः
श्ये॒नासः
असु॑रस्य
नी॒ळयः
।
दि॒वः
श्ये॒नासो
असु॑रस्य
नी॒ळयः
।
Halfverse: c
तेभि॑श्चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मेन्द्रो॑ दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः ।।
तेभि॑श्चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मा
तेभिः
चष्टे
वरु॑णः
मि॒त्रः
अ॑र्य॒मा
तेभि॑श्
चष्टे
वरु॑णो
मि॒त्रो
अ॑र्य॒मा
Halfverse: d
इन्द्रो॑ दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः ।।
इन्द्रः
दे॒वेभिः
अर्व॒शेभिः
अर्व॑शः
।।
इन्द्रो
दे॒वेभि॑र्
अर्व॒शेभि॑र्
अर्व॑शः
।।
Verse: 7
Halfverse: a
इन्द्रे॒ भुजं॑ शशमा॒नास॑ आशत॒ सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ ।
इन्द्रे॒ भुजं॑ शशमा॒नास॑ आशत
इन्द्रे
भुज॑म्
शशमा॒नासः
आशत
इन्द्रे
भुजं
शशमा॒नास
आशत
Halfverse: b
सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ ।
सूरः
दृशी॑के
वृष॑णः
च
पौंस्ये
।
सूरो
दृशी॑के
वृष॑णश्
च
पौंसि॑ये
।
Halfverse: c
प्र ये न्व॑स्या॒र्हणा॑ ततक्षि॒रे युजं॒ वज्रं॑ नृ॒षद॑नेषु का॒रवः॑ ।।
प्र ये न्व॑स्या॒र्हणा॑ ततक्षि॒रे
प्र
ये
नु
अ॑स्य
अ॒र्हणा
ततक्षि॒रे
प्र
ये
नु
अ॑स्य
अ॒र्हणा
ततक्षि॒रे
Halfverse: d
युजं॒ वज्रं॑ नृ॒षद॑नेषु का॒रवः॑ ।।
युज॑म्
वज्र॑म्
नृ॒षद॑नेषु
का॒रवः
।।
युजं
वज्रं
नृ॒षद॑नेषु
का॒रवः
।।
Verse: 8
Halfverse: a
सूर॑श्चि॒दा ह॒रितो॑ अस्य रीरम॒दिन्द्रा॒दा कश्चि॑द्भयते॒ तवी॑यसः ।
सूर॑श्चि॒दा ह॒रितो॑ अस्य रीरमद्
सूरः
चित्
आ
ह॒रितः
अस्य
रीरमत्
सूर॑श्
चिद्
आ
ह॒रितो
अस्य
रीरमद्
Halfverse: b
इन्द्रा॒दा कश्चि॑द्भयते॒ तवी॑यसः ।
इन्द्रा॑त्
आ
कः
चि॑त्
भयते
तवी॑यसः
।
इन्द्रा॑द्
आ
कश्
चिद्
भयते
तवी॑यसः
।
Halfverse: c
भी॒मस्य॒ वृष्णो॑ ज॒ठरा॑दभि॒श्वसो॑ दि॒वेदि॑वे॒ सहु॑रि स्त॒न्नबा॑धितः ।।
भी॒मस्य॒ वृष्णो॑ ज॒ठरा॑दभि॒श्वसो
भी॒मस्य
वृष्णः
ज॒ठरा॑त्
अभि॒श्वसः
भी॒मस्य
वृष्णो
ज॒ठरा॑द्
अभि॒श्वसो
Halfverse: d
दि॒वेदि॑वे॒ सहु॑रि स्त॒न्नबा॑धितः ।।
दि॒वेदि॑वे
सहु॑रिः
स्तन्
अबा॑धितः
।।
दि॒वेदि॑वे
सहु॑रि
स्तन्न्
अबा॑धितः
।।
Verse: 9
Halfverse: a
स्तोमं॑ वो अ॒द्य रु॒द्राय॒ शिक्व॑से क्ष॒यद्वी॑राय॒ नम॑सा दिदिष्टन ।
स्तोमं॑ वो अ॒द्य रु॒द्राय॒ शिक्व॑से
स्तोम॑म्
वः
अ॒द्य
रु॒द्राय
शिक्व॑से
स्तोमं
वो
अ॒द्य
रु॑द॒राय
शिक्व॑से
Halfverse: b
क्ष॒यद्वी॑राय॒ नम॑सा दिदिष्टन ।
क्ष॒यद्वी॑राय
नम॑सा
दिदिष्टन
।
क्ष॒यद्वी॑राय
नम॑सा
दिदिष्टन
।
Halfverse: c
येभिः॑ शि॒वः स्ववाँ॑ एव॒याव॑भिर्दि॒वः सिष॑क्ति॒ स्वय॑शा॒ निका॑मभिः ।।
येभिः॑ शि॒वः स्ववाँ॑ एव॒याव॑भिर्
येभिः
शि॒वः
स्ववा॑न्
एव॒याव॑भिः
येभिः
शि॒वः
सुअवाँ
एव॒याव॑भिर्
Halfverse: d
दि॒वः सिष॑क्ति॒ स्वय॑शा॒ निका॑मभिः ।।
दि॒वः
सिष॑क्ति
स्वय॑शाः
निका॑मभिः
।।
दि॒वः
सिष॑क्ति
स्वय॑शा
निका॑मभिः
।।
Verse: 10
Halfverse: a
ते हि प्र॒जाया॒ अभ॑रन्त॒ वि श्रवो॒ बृह॒स्पति॑र्वृष॒भः सोम॑जामयः ।
ते हि प्र॒जाया॒ अभ॑रन्त॒ वि श्रवो
ते
हि
प्र॒जायाः
अभ॑रन्त
वि
श्रवः
ते
हि
प्र॒जाया
अभ॑रन्त
वि
श्रवो
Halfverse: b
बृह॒स्पति॑र्वृष॒भः सोम॑जामयः ।
बृह॒स्पतिः
वृष॒भः
सोम॑जामयः
।
बृह॒स्पति॑र्
वृष॒भः
सोम॑जामयः
।
Halfverse: c
य॒ज्ञैरथ॑र्वा प्रथ॒मो वि धा॑रयद्दे॒वा दक्षै॒र्भृग॑वः॒ सं चि॑कित्रिरे ।।
य॒ज्ञैरथ॑र्वा प्रथ॒मो वि धा॑रयद्
य॒ज्ञैः
अथ॑र्वा
प्रथ॒मः
वि
धा॑रयत्
य॒ज्ञैर्
अथ॑र्वा
प्रथ॒मो
वि
धा॑रयद्
Halfverse: d
दे॒वा दक्षै॒र्भृग॑वः॒ सं चि॑कित्रिरे ।।
दे॒वाः
दक्षैः
भृग॑वः
सम्
चिकित्रिरे
।।
दे॒वा
दक्षै॑र्
भृग॑वः
सं
चि॑कित्रिरे
।।
Verse: 11
Halfverse: a
ते हि द्यावा॑पृथि॒वी भूरि॑रेतसा॒ नरा॒शंस॒श्चतु॑रङ्गो य॒मो ऽदि॑तिः ।
ते हि द्यावा॑पृथि॒वी भूरि॑रेतसा
ते
हि
द्यावा॑पृथि॒वी
भूरि॑रेतसा
ते
हि
द्यावा॑पृथि॒वी
भूरि॑रेतसा
Halfverse: b
नरा॒शंस॒श्चतु॑रङ्गो य॒मो ऽदि॑तिः ।
नरा॒शंसः
चतु॑रङ्गः
य॒मः
अदि॑तिः
।
नरा॒शंस॑श्
चतु॑रङ्गो
य॒मो
ऽदि॑तिः
।
Halfverse: c
दे॒वस्त्वष्टा॑ द्रविणो॒दा ऋ॑भु॒क्षणः॒ प्र रो॑द॒सी म॒रुतो॒ विष्णु॑रर्हिरे ।।
दे॒वस्त्वष्टा॑ द्रविणो॒दा ऋ॑भु॒क्षणः
दे॒वः
त्वष्टा
द्रविणो॒दाः
ऋ॑भु॒क्षणः
दे॒वस्
त्वष्टा
द्रविणो॒दा
ऋ॑भु॒क्षणः
Halfverse: d
प्र रो॑द॒सी म॒रुतो॒ विष्णु॑रर्हिरे ।।
प्र
रो॑द॒सी
म॒रुतः
विष्णुः
अर्हिरे
।।
प्र
रो॑द॒सी
म॒रुतो
विष्णु॑र्
अर्हिरे
।।
Verse: 12
Halfverse: a
उ॒त स्य न॑ उ॒शिजा॑मुर्वि॒या क॒विरहिः॑ शृणोतु बु॒ध्न्यो॒ हवी॑मनि ।
उ॒त स्य न॑ उ॒शिजा॑मुर्वि॒या क॒विर्
उ॒त
स्य
नः
उ॒शिजा॑म्
उर्वि॒या
क॒विः
उ॒त
स्य
न
उ॒शिजा॑म्
उर्वि॒या
क॒विर्
Halfverse: b
अहिः॑ शृणोतु बु॒ध्न्यो॒ हवी॑मनि ।
अहिः
शृणोतु
बु॒ध्न्यः
हवी॑मनि
।
अहिः
शृणोतु
बु॒ध्नियो
हवी॑मनि
।
Halfverse: c
सूर्या॒मासा॑ वि॒चर॑न्ता दिवि॒क्षिता॑ धि॒या श॑मीनहुषी अ॒स्य बो॑धतम् ।।
सूर्या॒मासा॑ वि॒चर॑न्ता दिवि॒क्षिता
सूर्या॒मासा
वि॒चर॑न्ता
दिवि॒क्षिता
सूर्या॒मासा
वि॒चर॑न्ता
दिवि॒क्षिता
Halfverse: d
धि॒या श॑मीनहुषी अ॒स्य बो॑धतम् ।।
धि॒या
श॑मीनहुषी
अ॒स्य
बो॑धतम्
।।
धि॒या
श॑मीनहुषी
अ॒स्य
बो॑धतम्
।।
Verse: 13
Halfverse: a
प्र नः॑ पू॒षा च॒रथं॑ वि॒श्वदे॑व्यो॒ ऽपां नपा॑दवतु वा॒युरि॒ष्टये॑ ।
प्र नः॑ पू॒षा च॒रथं॑ वि॒श्वदे॑व्यो
प्र
नः
पू॒षा
च॒रथ॑म्
वि॒श्वदे॑व्यः
प्र
नः
पू॒षा
च॒रथं
वि॒श्वदे॑वियो
Halfverse: b
ऽपां नपा॑दवतु वा॒युरि॒ष्टये॑ ।
अ॒पाम्
नपा॑त्
अवतु
वा॒युः
इ॒ष्टये
।
अ॒पां
नपा॑द्
अवतु
वा॒युर्
इ॒ष्टये
।
Halfverse: c
आ॒त्मानं॒ वस्यो॑ अ॒भि वात॑मर्चत॒ तद॑श्विना सुहवा॒ याम॑नि श्रुतम् ।।
आ॒त्मानं॒ वस्यो॑ अ॒भि वात॑मर्चत
आ॒त्मान॑म्
वस्यः
अ॒भि
वात॑म्
अर्चत
आ॒त्मानं
वस्यो
अ॒भि
वात॑म्
अर्चत
Halfverse: d
तद॑श्विना सुहवा॒ याम॑नि श्रुतम् ।।
तत्
अश्विना
सुहवा
याम॑नि
श्रुतम्
।।
तद्
अश्विना
सुहवा
याम॑नि
श्रुतम्
।।
Verse: 14
Halfverse: a
वि॒शामा॒सामभ॑यानामधि॒क्षितं॑ गी॒र्भिरु॒ स्वय॑शसं गृणीमसि ।
वि॒शामा॒सामभ॑यानामधि॒क्षितं
वि॒शाम्
आ॒साम्
अभ॑यानाम्
अधि॒क्षित॑म्
वि॒शाम्
आ॒साम्
अभ॑यानाम्
अधि॒क्षितं
Halfverse: b
गी॒र्भिरु॒ स्वय॑शसं गृणीमसि ।
गी॒र्भिः
उ
स्वय॑शसम्
गृणीमसि
।
गी॒र्भिर्
उ
?
स्वय॑शसं
गृणीमसि
।
Halfverse: c
ग्नाभि॒र्विश्वा॑भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा॑नं नृ॒मणा॒ अधा॒ पति॑म् ।।
ग्नाभि॒र्विश्वा॑भि॒रदि॑तिमन॒र्वण॑म्
ग्नाभिः
विश्वा॑भिः
अदि॑तिम्
अन॒र्वण॑म्
ग्नाभि॑र्
विश्वा॑भिर्
अदि॑तिम्
अन॒र्वण॑म्
Halfverse: d
अ॒क्तोर्युवा॑नं नृ॒मणा॒ अधा॒ पति॑म् ।।
अ॒क्तोः
युवा॑नम्
नृ॒मणाः
अध+
पति॑म्
।।
अ॒क्तोर्
युवा॑नं
नृ॒मणा
अधा
पति॑म्
।।
Verse: 15
Halfverse: a
रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒ अङ्गि॑रा॒ ग्रावा॑ण ऊ॒र्ध्वा अ॒भि च॑क्षुरध्व॒रम् ।
रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒ अङ्गि॑रा
रेभ॑त्
अत्र
ज॒नुषा
पूर्वः
अङ्गि॑राः
रेभ॑द्
अत्र
ज॒नुषा
पूर्वो
अङ्गि॑रा
Halfverse: b
ग्रावा॑ण ऊ॒र्ध्वा अ॒भि च॑क्षुरध्व॒रम् ।
ग्रावा॑णः
ऊ॒र्ध्वाः
अ॒भि
च॑क्षुः
अध्व॒रम्
।
ग्रावा॑ण
ऊ॒र्ध्वा
अ॒भि
च॑क्षुर्
अध्व॒रम्
।
Halfverse: c
येभि॒र्विहा॑या॒ अभ॑वद्विचक्ष॒णः पाथः॑ सु॒मेकं॒ स्वधि॑ति॒र्वन॑न्वति ।।
येभि॒र्विहा॑या॒ अभ॑वद्विचक्ष॒णः
येभिः
विहा॑याः
अभ॑वत्
विचक्ष॒णः
येभि॑र्
विहा॑या
अभ॑वद्
विचक्ष॒णः
Halfverse: d
पाथः॑ सु॒मेकं॒ स्वधि॑ति॒र्वन॑न्वति ।।
पाथः
सु॒मेक॑म्
स्वधि॑तिः
वन॑न्वति
।।
पाथः
सु॒मेकं
स्वधि॑तिर्
वन॑न्वति
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.