TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 929
Previous part

Hymn: 92_(918) 
Verse: 1 
Halfverse: a    य॒ज्ञस्य॑ वो र॒थ्यं॑ वि॒श्पतिं॑ वि॒शां होता॑रम॒क्तोरति॑थिं वि॒भाव॑सुम् ।
   
य॒ज्ञस्य॑ वो र॒थ्यं॑ वि॒श्पतिं॑ वि॒शां
   
य॒ज्ञस्य वः र॒थ्य॑म् वि॒श्पति॑म् वि॒शाम्
   
य॒ज्ञस्य वो र॒थियं वि॒श्पतिं वि॒शां

Halfverse: b    
होता॑रम॒क्तोरति॑थिं वि॒भाव॑सुम् ।
   
होता॑रम् अ॒क्तोः अति॑थिम् वि॒भाव॑सुम्
   
होता॑रम् अ॒क्तोर् अति॑थिं वि॒भाव॑सुम्

Halfverse: c    
शोच॒ञ्छुष्का॑सु॒ हरि॑णीषु॒ जर्भु॑र॒द्वृषा॑ के॒तुर्य॑ज॒तो द्याम॑शायत ।।
   
शोच॒ञ्छुष्का॑सु॒ हरि॑णीषु॒ जर्भु॑रद्
   
शोच॑न् शुष्का॑सु हरि॑णीषु जर्भु॑रत्
   
शोच॑ञ् छुष्का॑सु हरि॑णीषु जर्भु॑रद्

Halfverse: d    
वृषा॑ के॒तुर्य॑ज॒तो द्याम॑शायत ।।
   
वृषा के॒तुः य॑ज॒तः द्याम् अशायत ।।
   
वृषा के॒तुर् यज॒तो द्याम् अशायत ।।


Verse: 2 
Halfverse: a    
इ॒मम॑ञ्ज॒स्पामु॒भये॑ अकृण्वत ध॒र्माण॑म॒ग्निं वि॒दथ॑स्य॒ साध॑नम् ।
   
इ॒मम॑ञ्ज॒स्पामु॒भये॑ अकृण्वत
   
इ॒मम् अञ्ज॒स्पाम् उ॒भये अकृण्वत
   
इ॒मम् अञ्ज॒स्पाम् उ॒भये अकृण्वत

Halfverse: b    
ध॒र्माण॑म॒ग्निं वि॒दथ॑स्य॒ साध॑नम् ।
   
ध॒र्माण॑म् अ॒ग्निम् वि॒दथ॑स्य साध॑नम्
   
ध॒र्माण॑म् अ॒ग्निं वि॒दथ॑स्य साध॑नम्

Halfverse: c    
अ॒क्तुं न य॒ह्वमु॒षसः॑ पु॒रोहि॑तं॒ तनू॒नपा॑तमरु॒षस्य॑ निंसते ।।
   
अ॒क्तुं न य॒ह्वमु॒षसः॑ पु॒रोहि॑तं
   
अ॒क्तुम् य॒ह्वम् उ॒षसः पु॒रोहि॑तम्
   
अ॒क्तुं य॒ह्वम् उ॒षसः पु॒रोहि॑तं

Halfverse: d    
तनू॒नपा॑तमरु॒षस्य॑ निंसते ।।
   
तनू॒नपा॑तम् अरु॒षस्य निंसते ।।
   
तनू॒नपा॑तम् अरु॒षस्य निंसते ।।


Verse: 3 
Halfverse: a    
बळ॑स्य नी॒था वि प॒णेश्च॑ मन्महे व॒या अ॑स्य॒ प्रहु॑ता आसु॒रत्त॑वे ।
   
बळ॑स्य नी॒था वि प॒णेश्च॑ मन्महे
   
बट् अस्य नी॒था वि प॒णेः मन्महे
   
बळ् अस्य नी॒था वि प॒णेश् मन्महे

Halfverse: b    
व॒या अ॑स्य॒ प्रहु॑ता आसु॒रत्त॑वे ।
   
व॒याः अ॑स्य प्रहु॑ताः आसुः अत्त॑वे
   
व॒या अ॑स्य प्रहु॑ता आसुर् अत्त॑वे

Halfverse: c    
य॒दा घो॒रासो॑ अमृत॒त्वमाश॒तादिज्जन॑स्य॒ दैव्य॑स्य चर्किरन् ।।
   
य॒दा घो॒रासो॑ अमृत॒त्वमाश॑त
   
य॒दा घो॒रासः अमृत॒त्वम् आश॑त
   
य॒दा घो॒रासो अमृत॒त्वम् आश॑त

Halfverse: d    
आदिज्जन॑स्य॒ दैव्य॑स्य चर्किरन् ।।
   
आत् इत् जन॑स्य दैव्य॑स्य चर्किरन् ।।
   
आद् इज् जन॑स्य दैवि॑यस्य चर्किरन् ।।


Verse: 4 
Halfverse: a    
ऋ॒तस्य॒ हि प्रसि॑ति॒र्द्यौरु॒रु व्यचो॒ नमो॑ म॒ह्य॒रम॑तिः॒ पनी॑यसी ।
   
ऋ॒तस्य॒ हि प्रसि॑ति॒र्द्यौरु॒रु व्यचो
   
ऋ॒तस्य हि प्रसि॑तिः द्यौः उ॒रु व्यचः
   
ऋ॒तस्य हि प्रसि॑तिर् द्यौर् उ॒रु व्यचो

Halfverse: b    
नमो॑ म॒ह्य॒रम॑तिः॒ पनी॑यसी ।
   
नमः म॒ही अ॒रम॑तिः पनी॑यसी
   
नमो म॒ही अ॒रम॑तिः पनी॑यसी

Halfverse: c    
इन्द्रो॑ मि॒त्रो वरु॑णः॒ सं चि॑कित्रि॒रे ऽथो॒ भगः॑ सवि॒ता पू॒तद॑क्षसः ।।
   
इन्द्रो॑ मि॒त्रो वरु॑णः॒ सं चि॑कित्रि॒रे
   
इन्द्रः मि॒त्रः वरु॑णः सम् चिकित्रिरे
   
इन्द्रो मि॒त्रो वरु॑णः सं चि॑कित्रिरे

Halfverse: d    
ऽथो॒ भगः॑ सवि॒ता पू॒तद॑क्षसः ।।
   
अथ भगः सवि॒ता पू॒तद॑क्षसः ।।
   
अथो भगः सवि॒ता पू॒तद॑क्षसः ।।


Verse: 5 
Halfverse: a    
प्र रु॒द्रेण॑ य॒यिना॑ यन्ति॒ सिन्ध॑वस्ति॒रो म॒हीम॒रम॑तिं दधन्विरे ।
   
प्र रु॒द्रेण॑ य॒यिना॑ यन्ति॒ सिन्ध॑वस्
   
प्र रु॒द्रेण य॒यिना यन्ति सिन्ध॑वः
   
प्र रु॒द्रेण य॒यिना यन्ति सिन्ध॑वस्

Halfverse: b    
ति॒रो म॒हीम॒रम॑तिं दधन्विरे ।
   
ति॒रः म॒हीम् अ॒रम॑तिम् दधन्विरे
   
ति॒रो म॒हीम् अ॒रम॑तिं दधन्विरे

Halfverse: c    
येभिः॒ परि॑ज्मा परि॒यन्नु॒रु ज्रयो॒ वि रोरु॑वज्ज॒ठरे॒ विश्व॑मु॒क्षते॑ ।।
   
येभिः॒ परि॑ज्मा परि॒यन्नु॒रु ज्रयो
   
येभिः परि॑ज्मा परि॒यन् उ॒रु ज्रयः
   
येभिः परि॑ज्मा परि॒यन्न् उ॒रु ज्रयो

Halfverse: d    
वि रोरु॑वज्ज॒ठरे॒ विश्व॑मु॒क्षते॑ ।।
   
वि रोरु॑वत् ज॒ठरे विश्व॑म् उ॒क्षते ।।
   
वि रोरु॑वज् ज॒ठरे विश्व॑म् उ॒क्षते ।।


Verse: 6 
Halfverse: a    
क्रा॒णा रु॒द्रा म॒रुतो॑ वि॒श्वकृ॑ष्टयो दि॒वः श्ये॒नासो॒ असु॑रस्य नी॒ळयः॑ ।
   
क्रा॒णा रु॒द्रा म॒रुतो॑ वि॒श्वकृ॑ष्टयो
   
क्रा॒णाः रु॒द्राः म॒रुतः वि॒श्वकृ॑ष्टयः
   
क्रा॒णा रु॒द्रा म॒रुतो वि॒श्वकृ॑ष्टयो

Halfverse: b    
दि॒वः श्ये॒नासो॒ असु॑रस्य नी॒ळयः॑ ।
   
दि॒वः श्ये॒नासः असु॑रस्य नी॒ळयः
   
दि॒वः श्ये॒नासो असु॑रस्य नी॒ळयः

Halfverse: c    
तेभि॑श्चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मेन्द्रो॑ दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः ।।
   
तेभि॑श्चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मा
   
तेभिः चष्टे वरु॑णः मि॒त्रः अ॑र्य॒मा
   
तेभि॑श् चष्टे वरु॑णो मि॒त्रो अ॑र्य॒मा

Halfverse: d    
इन्द्रो॑ दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः ।।
   
इन्द्रः दे॒वेभिः अर्व॒शेभिः अर्व॑शः ।।
   
इन्द्रो दे॒वेभि॑र् अर्व॒शेभि॑र् अर्व॑शः ।।


Verse: 7 
Halfverse: a    
इन्द्रे॒ भुजं॑ शशमा॒नास॑ आशत॒ सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ ।
   
इन्द्रे॒ भुजं॑ शशमा॒नास॑ आशत
   
इन्द्रे भुज॑म् शशमा॒नासः आशत
   
इन्द्रे भुजं शशमा॒नास आशत

Halfverse: b    
सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ ।
   
सूरः दृशी॑के वृष॑णः पौंस्ये
   
सूरो दृशी॑के वृष॑णश् पौंसि॑ये

Halfverse: c    
प्र ये न्व॑स्या॒र्हणा॑ ततक्षि॒रे युजं॒ वज्रं॑ नृ॒षद॑नेषु का॒रवः॑ ।।
   
प्र ये न्व॑स्या॒र्हणा॑ ततक्षि॒रे
   
प्र ये नु अ॑स्य अ॒र्हणा ततक्षि॒रे
   
प्र ये नु अ॑स्य अ॒र्हणा ततक्षि॒रे

Halfverse: d    
युजं॒ वज्रं॑ नृ॒षद॑नेषु का॒रवः॑ ।।
   
युज॑म् वज्र॑म् नृ॒षद॑नेषु का॒रवः ।।
   
युजं वज्रं नृ॒षद॑नेषु का॒रवः ।।


Verse: 8 
Halfverse: a    
सूर॑श्चि॒दा ह॒रितो॑ अस्य रीरम॒दिन्द्रा॒दा कश्चि॑द्भयते॒ तवी॑यसः ।
   
सूर॑श्चि॒दा ह॒रितो॑ अस्य रीरमद्
   
सूरः चित् ह॒रितः अस्य रीरमत्
   
सूर॑श् चिद् ह॒रितो अस्य रीरमद्

Halfverse: b    
इन्द्रा॒दा कश्चि॑द्भयते॒ तवी॑यसः ।
   
इन्द्रा॑त् कः चि॑त् भयते तवी॑यसः
   
इन्द्रा॑द् कश् चिद् भयते तवी॑यसः

Halfverse: c    
भी॒मस्य॒ वृष्णो॑ ज॒ठरा॑दभि॒श्वसो॑ दि॒वेदि॑वे॒ सहु॑रि स्त॒न्नबा॑धितः ।।
   
भी॒मस्य॒ वृष्णो॑ ज॒ठरा॑दभि॒श्वसो
   
भी॒मस्य वृष्णः ज॒ठरा॑त् अभि॒श्वसः
   
भी॒मस्य वृष्णो ज॒ठरा॑द् अभि॒श्वसो

Halfverse: d    
दि॒वेदि॑वे॒ सहु॑रि स्त॒न्नबा॑धितः ।।
   
दि॒वेदि॑वे सहु॑रिः स्तन् अबा॑धितः ।।
   
दि॒वेदि॑वे सहु॑रि स्तन्न् अबा॑धितः ।।


Verse: 9 
Halfverse: a    
स्तोमं॑ वो अ॒द्य रु॒द्राय॒ शिक्व॑से क्ष॒यद्वी॑राय॒ नम॑सा दिदिष्टन ।
   
स्तोमं॑ वो अ॒द्य रु॒द्राय॒ शिक्व॑से
   
स्तोम॑म् वः अ॒द्य रु॒द्राय शिक्व॑से
   
स्तोमं वो अ॒द्य रु॑द॒राय शिक्व॑से

Halfverse: b    
क्ष॒यद्वी॑राय॒ नम॑सा दिदिष्टन ।
   
क्ष॒यद्वी॑राय नम॑सा दिदिष्टन
   
क्ष॒यद्वी॑राय नम॑सा दिदिष्टन

Halfverse: c    
येभिः॑ शि॒वः स्ववाँ॑ एव॒याव॑भिर्दि॒वः सिष॑क्ति॒ स्वय॑शा॒ निका॑मभिः ।।
   
येभिः॑ शि॒वः स्ववाँ॑ एव॒याव॑भिर्
   
येभिः शि॒वः स्ववा॑न् एव॒याव॑भिः
   
येभिः शि॒वः सुअवाँ एव॒याव॑भिर्

Halfverse: d    
दि॒वः सिष॑क्ति॒ स्वय॑शा॒ निका॑मभिः ।।
   
दि॒वः सिष॑क्ति स्वय॑शाः निका॑मभिः ।।
   
दि॒वः सिष॑क्ति स्वय॑शा निका॑मभिः ।।


Verse: 10 
Halfverse: a    
ते हि प्र॒जाया॒ अभ॑रन्त॒ वि श्रवो॒ बृह॒स्पति॑र्वृष॒भः सोम॑जामयः ।
   
ते हि प्र॒जाया॒ अभ॑रन्त॒ वि श्रवो
   
ते हि प्र॒जायाः अभ॑रन्त वि श्रवः
   
ते हि प्र॒जाया अभ॑रन्त वि श्रवो

Halfverse: b    
बृह॒स्पति॑र्वृष॒भः सोम॑जामयः ।
   
बृह॒स्पतिः वृष॒भः सोम॑जामयः
   
बृह॒स्पति॑र् वृष॒भः सोम॑जामयः

Halfverse: c    
य॒ज्ञैरथ॑र्वा प्रथ॒मो वि धा॑रयद्दे॒वा दक्षै॒र्भृग॑वः॒ सं चि॑कित्रिरे ।।
   
य॒ज्ञैरथ॑र्वा प्रथ॒मो वि धा॑रयद्
   
य॒ज्ञैः अथ॑र्वा प्रथ॒मः वि धा॑रयत्
   
य॒ज्ञैर् अथ॑र्वा प्रथ॒मो वि धा॑रयद्

Halfverse: d    
दे॒वा दक्षै॒र्भृग॑वः॒ सं चि॑कित्रिरे ।।
   
दे॒वाः दक्षैः भृग॑वः सम् चिकित्रिरे ।।
   
दे॒वा दक्षै॑र् भृग॑वः सं चि॑कित्रिरे ।।


Verse: 11 
Halfverse: a    
ते हि द्यावा॑पृथि॒वी भूरि॑रेतसा॒ नरा॒शंस॒श्चतु॑रङ्गो य॒मो ऽदि॑तिः ।
   
ते हि द्यावा॑पृथि॒वी भूरि॑रेतसा
   
ते हि द्यावा॑पृथि॒वी भूरि॑रेतसा
   
ते हि द्यावा॑पृथि॒वी भूरि॑रेतसा

Halfverse: b    
नरा॒शंस॒श्चतु॑रङ्गो य॒मो ऽदि॑तिः ।
   
नरा॒शंसः चतु॑रङ्गः य॒मः अदि॑तिः
   
नरा॒शंस॑श् चतु॑रङ्गो य॒मो ऽदि॑तिः

Halfverse: c    
दे॒वस्त्वष्टा॑ द्रविणो॒दा ऋ॑भु॒क्षणः॒ प्र रो॑द॒सी म॒रुतो॒ विष्णु॑रर्हिरे ।।
   
दे॒वस्त्वष्टा॑ द्रविणो॒दा ऋ॑भु॒क्षणः
   
दे॒वः त्वष्टा द्रविणो॒दाः ऋ॑भु॒क्षणः
   
दे॒वस् त्वष्टा द्रविणो॒दा ऋ॑भु॒क्षणः

Halfverse: d    
प्र रो॑द॒सी म॒रुतो॒ विष्णु॑रर्हिरे ।।
   
प्र रो॑द॒सी म॒रुतः विष्णुः अर्हिरे ।।
   
प्र रो॑द॒सी म॒रुतो विष्णु॑र् अर्हिरे ।।


Verse: 12 
Halfverse: a    
उ॒त स्य न॑ उ॒शिजा॑मुर्वि॒या क॒विरहिः॑ शृणोतु बु॒ध्न्यो॒ हवी॑मनि ।
   
उ॒त स्य न॑ उ॒शिजा॑मुर्वि॒या क॒विर्
   
उ॒त स्य नः उ॒शिजा॑म् उर्वि॒या क॒विः
   
उ॒त स्य उ॒शिजा॑म् उर्वि॒या क॒विर्

Halfverse: b    
अहिः॑ शृणोतु बु॒ध्न्यो॒ हवी॑मनि ।
   
अहिः शृणोतु बु॒ध्न्यः हवी॑मनि
   
अहिः शृणोतु बु॒ध्नियो हवी॑मनि

Halfverse: c    
सूर्या॒मासा॑ वि॒चर॑न्ता दिवि॒क्षिता॑ धि॒या श॑मीनहुषी अ॒स्य बो॑धतम् ।।
   
सूर्या॒मासा॑ वि॒चर॑न्ता दिवि॒क्षिता
   
सूर्या॒मासा वि॒चर॑न्ता दिवि॒क्षिता
   
सूर्या॒मासा वि॒चर॑न्ता दिवि॒क्षिता

Halfverse: d    
धि॒या श॑मीनहुषी अ॒स्य बो॑धतम् ।।
   
धि॒या श॑मीनहुषी अ॒स्य बो॑धतम् ।।
   
धि॒या श॑मीनहुषी अ॒स्य बो॑धतम् ।।


Verse: 13 
Halfverse: a    
प्र नः॑ पू॒षा च॒रथं॑ वि॒श्वदे॑व्यो॒ ऽपां नपा॑दवतु वा॒युरि॒ष्टये॑ ।
   
प्र नः॑ पू॒षा च॒रथं॑ वि॒श्वदे॑व्यो
   
प्र नः पू॒षा च॒रथ॑म् वि॒श्वदे॑व्यः
   
प्र नः पू॒षा च॒रथं वि॒श्वदे॑वियो

Halfverse: b    
ऽपां नपा॑दवतु वा॒युरि॒ष्टये॑ ।
   
अ॒पाम् नपा॑त् अवतु वा॒युः इ॒ष्टये
   
अ॒पां नपा॑द् अवतु वा॒युर् इ॒ष्टये

Halfverse: c    
आ॒त्मानं॒ वस्यो॑ अ॒भि वात॑मर्चत॒ तद॑श्विना सुहवा॒ याम॑नि श्रुतम् ।।
   
आ॒त्मानं॒ वस्यो॑ अ॒भि वात॑मर्चत
   
आ॒त्मान॑म् वस्यः अ॒भि वात॑म् अर्चत
   
आ॒त्मानं वस्यो अ॒भि वात॑म् अर्चत

Halfverse: d    
तद॑श्विना सुहवा॒ याम॑नि श्रुतम् ।।
   
तत् अश्विना सुहवा याम॑नि श्रुतम् ।।
   
तद् अश्विना सुहवा याम॑नि श्रुतम् ।।


Verse: 14 
Halfverse: a    
वि॒शामा॒सामभ॑यानामधि॒क्षितं॑ गी॒र्भिरु॒ स्वय॑शसं गृणीमसि ।
   
वि॒शामा॒सामभ॑यानामधि॒क्षितं
   
वि॒शाम् आ॒साम् अभ॑यानाम् अधि॒क्षित॑म्
   
वि॒शाम् आ॒साम् अभ॑यानाम् अधि॒क्षितं

Halfverse: b    
गी॒र्भिरु॒ स्वय॑शसं गृणीमसि ।
   
गी॒र्भिः स्वय॑शसम् गृणीमसि
   
गी॒र्भिर् ? स्वय॑शसं गृणीमसि

Halfverse: c    
ग्नाभि॒र्विश्वा॑भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा॑नं नृ॒मणा॒ अधा॒ पति॑म् ।।
   
ग्नाभि॒र्विश्वा॑भि॒रदि॑तिमन॒र्वण॑म्
   
ग्नाभिः विश्वा॑भिः अदि॑तिम् अन॒र्वण॑म्
   
ग्नाभि॑र् विश्वा॑भिर् अदि॑तिम् अन॒र्वण॑म्

Halfverse: d    
अ॒क्तोर्युवा॑नं नृ॒मणा॒ अधा॒ पति॑म् ।।
   
अ॒क्तोः युवा॑नम् नृ॒मणाः अध+ पति॑म् ।।
   
अ॒क्तोर् युवा॑नं नृ॒मणा अधा पति॑म् ।।


Verse: 15 
Halfverse: a    
रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒ अङ्गि॑रा॒ ग्रावा॑ण ऊ॒र्ध्वा अ॒भि च॑क्षुरध्व॒रम् ।
   
रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒ अङ्गि॑रा
   
रेभ॑त् अत्र ज॒नुषा पूर्वः अङ्गि॑राः
   
रेभ॑द् अत्र ज॒नुषा पूर्वो अङ्गि॑रा

Halfverse: b    
ग्रावा॑ण ऊ॒र्ध्वा अ॒भि च॑क्षुरध्व॒रम् ।
   
ग्रावा॑णः ऊ॒र्ध्वाः अ॒भि च॑क्षुः अध्व॒रम्
   
ग्रावा॑ण ऊ॒र्ध्वा अ॒भि च॑क्षुर् अध्व॒रम्

Halfverse: c    
येभि॒र्विहा॑या॒ अभ॑वद्विचक्ष॒णः पाथः॑ सु॒मेकं॒ स्वधि॑ति॒र्वन॑न्वति ।।
   
येभि॒र्विहा॑या॒ अभ॑वद्विचक्ष॒णः
   
येभिः विहा॑याः अभ॑वत् विचक्ष॒णः
   
येभि॑र् विहा॑या अभ॑वद् विचक्ष॒णः

Halfverse: d    
पाथः॑ सु॒मेकं॒ स्वधि॑ति॒र्वन॑न्वति ।।
   
पाथः सु॒मेक॑म् स्वधि॑तिः वन॑न्वति ।।
   
पाथः सु॒मेकं स्वधि॑तिर् वन॑न्वति ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.