TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 928
Hymn: 91_(917)
Verse: 1
Halfverse: a
सं जा॑गृ॒वद्भि॒र्जर॑माण इध्यते॒ दमे॒ दमू॑ना इ॒षय॑न्नि॒ळस्प॒दे ।
सं जा॑गृ॒वद्भि॒र्जर॑माण इध्यते
सम्
जागृ॒वद्भिः
जर॑माणः
इध्यते
सं
जा॑गृ॒वद्भि॑र्
जर॑माण
इध्यते
Halfverse: b
दमे॒ दमू॑ना इ॒षय॑न्नि॒ळस्प॒दे ।
दमे
दमू॑नाः
इ॒षय॑न्
इ॒ळः
प॒दे
।
दमे
दमू॑ना
इ॒षय॑न्न्
इ॒ळस्
प॒दे
।
Halfverse: c
विश्व॑स्य॒ होता॑ ह॒विषो॒ वरे॑ण्यो वि॒भुर्वि॒भावा॑ सु॒षखा॑ सखीय॒ते ।।
विश्व॑स्य॒ होता॑ ह॒विषो॒ वरे॑ण्यो
विश्व॑स्य
होता
ह॒विषः
वरे॑ण्यः
विश्व॑स्य
होता
ह॒विषो
वरे॑णियो
Halfverse: d
वि॒भुर्वि॒भावा॑ सु॒षखा॑ सखीय॒ते ।।
वि॒भुः
वि॒भावा
सु॒षखा
सखीय॒ते
।।
वि॒भुर्
वि॒भावा
सु॒षखा
सखीय॒ते
।।
Verse: 2
Halfverse: a
स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने॑वने शिश्रिये तक्व॒वीरि॑व ।
स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे
स
द॑र्शत॒श्रीः
अति॑थिः
गृ॒हेगृ॑हे
स
द॑र्शत॒श्रीर्
अति॑थिर्
गृ॒हेगृ॑हे
Halfverse: b
वने॑वने शिश्रिये तक्व॒वीरि॑व ।
वने॑वने
शिश्रिये
तक्व॒वीः
इ॑व
।
वने॑वने
शिश्रिये
तक्व॒वीर्
इव
।
Halfverse: c
जनं॑जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे॑ति वि॒श्यो॒ विशं॑विशम् ।।
जनं॑जनं॒ जन्यो॒ नाति॑ मन्यते
जनं॑जनम्
जन्यः
न
अति
मन्यते
जनं॑जनं
जनि॑यो
नाति
मन्यते
Halfverse: d
विश॒ आ क्षे॑ति वि॒श्यो॒ विशं॑विशम् ।।
विशः
आ
क्षे॑ति
वि॒श्यः
विशं॑विशम्
।।
विश
आ
क्षे॑ति
वि॒शियो
विशं॑विशम्
।।
Verse: 3
Halfverse: a
सु॒दक्षो॒ दक्षैः॒ क्रतु॑नासि सु॒क्रतु॒रग्ने॑ क॒विः काव्ये॑नासि विश्व॒वित् ।
सु॒दक्षो॒ दक्षैः॒ क्रतु॑नासि सु॒क्रतु॑र्
सु॒दक्षः
दक्षैः
क्रतु॑ना
असि
सु॒क्रतुः
सु॒दक्षो
दक्षैः
क्रतु॑नासि
सु॒क्रतु॑र्
Halfverse: b
अग्ने॑ क॒विः काव्ये॑नासि विश्व॒वित् ।
अग्ने
क॒विः
काव्ये॑न
असि
विश्व॒वित्
।
अग्ने
क॒विः
कावि॑येनासि
विश्व॒वित्
।
Halfverse: c
वसु॒र्वसू॑नां क्षयसि॒ त्वमेक॒ इद्द्यावा॑ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ।।
वसु॒र्वसू॑नां क्षयसि॒ त्वमेक॒ इद्
वसुः
वसू॑नाम्
क्षयसि
त्वम्
एकः
इत्
वसु॑र्
वसू॑नां
क्षयसि
त्वम्
एक
इद्
Halfverse: d
द्यावा॑ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ।।
द्यावा
च
यानि
पृथि॒वी
च
पुष्य॑तः
।।
द्यावा
च
यानि
पृथि॒वी
च
पुष्य॑तः
।।
Verse: 4
Halfverse: a
प्र॑जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॒मिळा॑यास्प॒दे घृ॒तव॑न्त॒मास॑दः ।
प्र॑जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॑म्
प्रजा॒नन्
अग्ने
तव
योनि॑म्
ऋ॒त्विय॑म्
प्रजा॒नन्न्
अग्ने
तव
योनि॑म्
ऋ॒त्विय॑म्
Halfverse: b
इळा॑यास्प॒दे घृ॒तव॑न्त॒मास॑दः ।
इळा॑याः
प॒दे
घृ॒तव॑न्तम्
आ
अ॑सदः
।
इळा॑यास्
प॒दे
घृ॒तव॑न्तम्
आस॑दः
।
Halfverse: c
आ ते॑ चिकित्र उ॒षसा॑मि॒वेत॑यो ऽरे॒पसः॒ सूर्य॑स्येव र॒श्मयः॑ ।।
आ ते॑ चिकित्र उ॒षसा॑मि॒वेत॑यो
आ
ते
चिकित्रे
उ॒षसा॑म्
इव
एत॑यः
आ
ते
चिकित्र
उ॒षसा॑म्
इ॒वेत॑यो
Halfverse: d
ऽरे॒पसः॒ सूर्य॑स्येव र॒श्मयः॑ ।।
अ॑रे॒पसः
सूर्य॑स्य
इव
र॒श्मयः
।।
अ॑रे॒पसः
सूरि॑यस्येव
र॒श्मयः
।।
Verse: 5
Halfverse: a
तव॒ श्रियो॑ व॒र्ष्य॑स्येव वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तवः॑ ।
तव॒ श्रियो॑ व॒र्ष्य॑स्येव वि॒द्युत॑श्
तव
श्रियः
व॒र्ष्य॑स्य
इव
वि॒द्युतः
तव
श्रियो
व॒र्षिय॑स्येव
वि॒द्युत॑श्
Halfverse: b
चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तवः॑ ।
चि॒त्राः
चि॑कित्रे
उ॒षसा॑म्
न
के॒तवः
।
चि॒त्राश्
चिकित्र
उ॒षसां
न
के॒तवः
।
Halfverse: c
यदोष॑धीर॒भिसृ॑ष्टो॒ वना॑नि च॒ परि॑ स्व॒यं चि॑नु॒षे अन्न॑मा॒स्ये॑ ।।
यदोष॑धीर॒भिसृ॑ष्टो॒ वना॑नि च
यत्
ओष॑धीः
अ॒भिसृ॑ष्टः
वना॑नि
च
यद्
ओष॑धीर्
अ॒भिसृ॑ष्टो
वना॑नि
च
Halfverse: d
परि॑ स्व॒यं चि॑नु॒षे अन्न॑मा॒स्ये॑ ।।
परि
स्व॒यम्
चिनु॒षे
अन्न॑म्
आ॒स्ये
।।
परि
स्व॒यं
चि॑नु॒षे
अन्न॑म्
आ॒सिये
।।
Verse: 6
Halfverse: a
तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं॒ तमापो॑ अ॒ग्निं ज॑नयन्त मा॒तरः॑ ।
तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं
तम्
ओष॑धीः
दधिरे
गर्भ॑म्
ऋ॒त्विय॑म्
तम्
ओष॑धीर्
दधिरे
गर्भ॑म्
ऋ॒त्वियं
Halfverse: b
तमापो॑ अ॒ग्निं ज॑नयन्त मा॒तरः॑ ।
तम्
आपः
अ॒ग्निम्
जनयन्त
मा॒तरः
।
तम्
आपो
अ॒ग्निं
ज॑नयन्त
मा॒तरः
।
Halfverse: c
तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो॒ ऽन्तर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा॑ ।।
तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो
तम्
इत्
समा॒नम्
व॒निनः
च
वी॒रुधः
तम्
इत्
समा॒नं
व॒निन॑श्
च
वी॒रुधो
Halfverse: d
ऽन्तर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा॑ ।।
अ॒न्तर्व॑तीः
च
सुव॑ते
च
वि॒श्वहा
।।
अ॒न्तर्व॑तीश्
च
सुव॑ते
च
वि॒श्वहा
।।
Verse: 7
Halfverse: a
वातो॑पधूत इषि॒तो वशाँ॒ अनु॑ तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से ।
वातो॑पधूत इषि॒तो वशाँ॒ अनु
वातो॑पधूतः
इषि॒तः
वशा॑न्
अनु
वातो॑पधूत
इषि॒तो
वशाँ
अनु
Halfverse: b
तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से ।
तृ॒षु
यत्
अन्ना
वेवि॑षत्
वि॒तिष्ठ॑से
।
तृ॒षु
यद्
अन्ना
वेवि॑षद्
वि॒तिष्ठ॑से
।
Halfverse: c
आ ते॑ यतन्ते र॒थ्यो॒ यथा॒ पृथ॒क्छर्धां॑स्यग्ने अ॒जरा॑णि॒ धक्ष॑तः ।।
आ ते॑ यतन्ते र॒थ्यो॒ यथा॒ पृथ॑क्
आ
ते
यतन्ते
र॒थ्यः
यथा
पृथ॑क्
आ
ते
यतन्ते
र॒थियो
यथा
पृथ॑क्
Halfverse: d
छर्धां॑स्यग्ने अ॒जरा॑णि॒ धक्ष॑तः ।।
शर्धां॑सि
अग्ने
अ॒जरा॑णि
धक्ष॑तः
।।
छर्धां॑सि
अग्ने
अ॒जरा॑णि
धक्ष॑तः
।।
Verse: 8
Halfverse: a
मे॑धाका॒रं वि॒दथ॑स्य प्र॒साध॑नम॒ग्निं होता॑रम्परि॒भूत॑मम्म॒तिम् ।
मे॑धाका॒रं वि॒दथ॑स्य प्र॒साध॑नम्
मेधाका॒रम्
वि॒दथ॑स्य
प्र॒साध॑नम्
मेधाका॒रं
वि॒दथ॑स्य
प्र॒साध॑नम्
Halfverse: b
अ॒ग्निं होता॑रम्परि॒भूत॑मम्म॒तिम् ।
अ॒ग्निम्
होता॑रम्
परि॒भूत॑मम्
म॒तिम्
।
अ॒ग्निं
होता॑रम्
परि॒भूत॑मम्
म॒तिम्
।
Halfverse: c
तमिदर्भे॑ ह॒विष्या स॑मा॒नमित्तमिन्म॒हे वृ॑णते॒ नान्यं त्वत् ।।
तमिदर्भे॑ ह॒विष्या स॑मा॒नमित्
तम्
इत्
अर्भे
ह॒विषि
आ
स॑मा॒नम्
इत्
तम्
इद्
अर्भे
ह॒विषि
आ
स॑मा॒नम्
इत्
Halfverse: d
तमिन्म॒हे वृ॑णते॒ नान्यं त्वत् ।।
तम्
इत्
म॒हे
वृ॑णते
न
अ॒न्यम्
त्वत्
।।
तम्
इन्
म॒हे
वृ॑णते
नानि॒यं
तु॒वत्
।।
Verse: 9
Halfverse: a
त्वामिदत्र॑ वृणते त्वा॒यवो॒ होता॑रमग्ने वि॒दथे॑षु वे॒धसः॑ ।
त्वामिदत्र॑ वृणते त्वा॒यवो
त्वाम्
इत्
अत्र
वृणते
त्वा॒यवः
तु॒वाम्
इद्
अत्र
वृणते
तुवा॒यवो
Halfverse: b
होता॑रमग्ने वि॒दथे॑षु वे॒धसः॑ ।
होता॑रम्
अग्ने
वि॒दथे॑षु
वे॒धसः
।
होता॑रम्
अग्ने
वि॒दथे॑षु
वे॒धसः
।
Halfverse: c
यद्दे॑व॒यन्तो॒ दध॑ति॒ प्रयाँ॑सि ते ह॒विष्म॑न्तो॒ मन॑वो वृ॒क्तब॑र्हिषः ।।
यद्दे॑व॒यन्तो॒ दध॑ति॒ प्रयाँ॑सि ते
यत्
देव॒यन्तः
दध॑ति
प्रयां॑सि
ते
यद्
देव॒यन्तो
दध॑ति
प्रयां॑सि
ते
Halfverse: d
ह॒विष्म॑न्तो॒ मन॑वो वृ॒क्तब॑र्हिषः ।।
ह॒विष्म॑न्तः
मन॑वः
वृ॒क्तब॑र्हिषः
।।
ह॒विष्म॑न्तो
मन॑वो
वृ॒क्तब॑र्हिषः
।।
Verse: 10
Halfverse: a
तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः ।
तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं
तव
अग्ने
हो॒त्रम्
तव
पो॒त्रम्
ऋ॒त्विय॑म्
तवा॑ग्ने
हो॒त्रं
तव
पो॒त्रम्
ऋ॒त्वियं
Halfverse: b
तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः ।
तव
ने॒ष्ट्रम्
त्वम्
अ॒ग्नित्
ऋताय॒तः
।
तव
ने॒ष्ट्रं
तु॒वम्
अ॒ग्निद्
ऋताय॒तः
।
Halfverse: c
तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ।।
तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि
तव
प्रशा॒स्त्रम्
त्वम्
अध्वरीयसि
तव
प्रशा॒स्त्रं
तु॒वम्
अध्वरीयसि
Halfverse: d
ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ।।
ब्र॒ह्मा
च
असि
गृ॒हप॑तिः
च
नः
दमे
।।
ब्र॒ह्मा
चासि
गृ॒हप॑तिश्
च
नो
दमे
।।
Verse: 11
Halfverse: a
यस्तुभ्य॑मग्ने अ॒मृता॑य॒ मर्त्यः॑ स॒मिधा॒ दाश॑दु॒त वा॑ ह॒विष्कृ॑ति ।
यस्तुभ्य॑मग्ने अ॒मृता॑य॒ मर्त्यः
यः
तुभ्य॑म्
अग्ने
अ॒मृता॑य
मर्त्यः
यस्
तुभ्य॑म्
अग्ने
अ॒मृता॑य
मर्ति॑यः
Halfverse: b
स॒मिधा॒ दाश॑दु॒त वा॑ ह॒विष्कृ॑ति ।
स॒मिधा
दाश॑त्
उ॒त
वा
ह॒विष्कृ॑ति
।
स॒मिधा
दाश॑द्
उ॒त
वा
ह॒विष्कृ॑ति
।
Halfverse: c
तस्य॒ होता॑ भवसि॒ यासि॑ दू॒त्य॒मुप॑ ब्रूषे॒ यज॑स्यध्वरी॒यसि॑ ।।
तस्य॒ होता॑ भवसि॒ यासि॑ दू॒त्य॑म्
तस्य
होता
भवसि
यासि
दू॒त्य॑म्
तस्य
होता
भवसि
यासि
दू॒तिय॑म्
Halfverse: d
उप॑ ब्रूषे॒ यज॑स्यध्वरी॒यसि॑ ।।
उप
ब्रूषे
यज॑सि
अध्वरी॒यसि
।।
उप
ब्रूषे
यज॑सि
अध्वरी॒यसि
।।
Verse: 12
Halfverse: a
इ॒मा अ॑स्मै म॒तयो॒ वाचो॑ अ॒स्मदाँ ऋचो॒ गिरः॑ सुष्टु॒तयः॒ सम॑ग्मत ।
इ॒मा अ॑स्मै म॒तयो॒ वाचो॑ अ॒स्मदाँ
इ॒माः
अ॑स्मै
म॒तयः
वाचः
अ॒स्मत्
आ
इ॒मा
अ॑स्मै
म॒तयो
वाचो
अ॒स्मद्
आँ
Halfverse: b
ऋचो॒ गिरः॑ सुष्टु॒तयः॒ सम॑ग्मत ।
ऋचः
गिरः
सुष्टु॒तयः
सम्
अग्मत
।
ऋचो
गिरः
सुष्टु॒तयः
सम्
अग्मत
।
Halfverse: c
व॑सू॒यवो॒ वस॑वे जा॒तवे॑दसे वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ।।
व॑सू॒यवो॒ वस॑वे जा॒तवे॑दसे
वसू॒यवः
वस॑वे
जा॒तवे॑दसे
वसू॒यवो
वस॑वे
जा॒तवे॑दसे
Halfverse: d
वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ।।
वृ॒द्धासु
चित्
वर्ध॑नः
यासु
चा॒कन॑त्
।।
वृ॒द्धासु
चिद्
वर्ध॑नो
यासु
चा॒कन॑त्
।।
Verse: 13
Halfverse: a
इ॒माम्प्र॒त्नाय॑ सुष्टु॒तिं नवी॑यसीं वो॒चेय॑मस्मा उश॒ते शृ॒णोतु॑ नः ।
इ॒माम्प्र॒त्नाय॑ सुष्टु॒तिं नवी॑यसीं
इ॒माम्
प्र॒त्नाय
सुष्टु॒तिम्
नवी॑यसीम्
इ॒माम्
प्र॒त्नाय
सुष्टु॒तिं
नवी॑यसीं
Halfverse: b
वो॒चेय॑मस्मा उश॒ते शृ॒णोतु॑ नः ।
वो॒चेय॑म्
अस्मै
उश॒ते
शृ॒णोतु
नः
।
वो॒चेय॑म्
अस्मा
उश॒ते
शृ॒णोतु
नः
।
Halfverse: c
भू॒या अन्त॑रा हृ॒द्य॑स्य नि॒स्पृशे॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ।।
भू॒या अन्त॑रा हृ॒द्य॑स्य नि॒स्पृशे
भू॒याः
अन्त॑रा
हृ॒दि
अ॑स्य
नि॒स्पृशे
भू॒या
अन्त॑रा
हृ॒दि
अ॑स्य
नि॒स्पृशे
Halfverse: d
जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ।।
जा॒या
इ॑व
पत्ये
उश॒ती
सु॒वासाः
।।
जा॒येव
पत्य
उश॒ती
सु॒वासाः
।।
Verse: 14
Halfverse: a
यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणो॑ व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः ।
यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणो
यस्मि॑न्
अश्वा॑सः
ऋष॒भासः
उ॒क्षणः
यस्मि॑न्न्
अश्वा॑स
ऋष॒भास
उ॒क्षणो
Halfverse: b
व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः ।
व॒शाः
मे॒षाः
अ॑वसृ॒ष्टासः
आहु॑ताः
।
व॒शा
मे॒षा
अ॑वसृ॒ष्टास
आहु॑ताः
।
Halfverse: c
की॑लाल॒पे सोम॑पृष्ठाय वे॒धसे॑ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये॑ ।।
की॑लाल॒पे सोम॑पृष्ठाय वे॒धसे
कीलाल॒पे
सोम॑पृष्ठाय
वे॒धसे
कीलाल॒पे
सोम॑पृष्ठाय
वे॒धसे
Halfverse: d
हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये॑ ।।
हृ॒दा
म॒तिम्
जनये
चारु॑म्
अ॒ग्नये
।।
हृ॒दा
म॒तिं
ज॑नये
चारु॑म्
अ॒ग्नये
।।
Verse: 15
Halfverse: a
अहा॑व्यग्ने ह॒विरा॒स्ये॑ ते स्रु॒ची॑व घृ॒तं च॒म्वी॑व॒ सोमः॑ ।
अहा॑व्यग्ने ह॒विरा॒स्ये॑ ते
अहा॑वि
अग्ने
ह॒विः
आ॒स्ये
ते
अहा॑वि
अग्ने
ह॒विर्
आ॒सिये
ते
Halfverse: b
स्रु॒ची॑व घृ॒तं च॒म्वी॑व॒ सोमः॑ ।
स्रु॒चि
इ॑व
घृ॒तम्
च॒म्वि
इव
सोमः
।
स्रु॒ची॑व
घृ॒तं
च॒मुवी॑व
सोमः
।
Halfverse: c
वा॑ज॒सनिं॑ र॒यिम॒स्मे सु॒वीर॑म्प्रश॒स्तं धे॑हि य॒शस॑म्बृ॒हन्त॑म् ।।
वा॑ज॒सनिं॑ र॒यिम॒स्मे सु॒वीर॑म्
वाज॒सनि॑म्
र॒यिम्
अ॒स्मे
सु॒वीर॑म्
वाज॒सनिं
र॒यिम्
अ॒स्मे
सु॒वीर॑म्
Halfverse: d
प्रश॒स्तं धे॑हि य॒शस॑म्बृ॒हन्त॑म् ।।
प्र॑श॒स्तम्
धेहि
य॒शस॑म्
बृ॒हन्त॑म्
।।
प्र॑श॒स्तं
धे॑हि
य॒शस॑म्
बृ॒हन्त॑म्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.