TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 928
Previous part

Hymn: 91_(917) 
Verse: 1 
Halfverse: a    सं जा॑गृ॒वद्भि॒र्जर॑माण इध्यते॒ दमे॒ दमू॑ना इ॒षय॑न्नि॒ळस्प॒दे ।
   
सं जा॑गृ॒वद्भि॒र्जर॑माण इध्यते
   
सम् जागृ॒वद्भिः जर॑माणः इध्यते
   
सं जा॑गृ॒वद्भि॑र् जर॑माण इध्यते

Halfverse: b    
दमे॒ दमू॑ना इ॒षय॑न्नि॒ळस्प॒दे ।
   
दमे दमू॑नाः इ॒षय॑न् इ॒ळः प॒दे
   
दमे दमू॑ना इ॒षय॑न्न् इ॒ळस् प॒दे

Halfverse: c    
विश्व॑स्य॒ होता॑ ह॒विषो॒ वरे॑ण्यो वि॒भुर्वि॒भावा॑ सु॒षखा॑ सखीय॒ते ।।
   
विश्व॑स्य॒ होता॑ ह॒विषो॒ वरे॑ण्यो
   
विश्व॑स्य होता ह॒विषः वरे॑ण्यः
   
विश्व॑स्य होता ह॒विषो वरे॑णियो

Halfverse: d    
वि॒भुर्वि॒भावा॑ सु॒षखा॑ सखीय॒ते ।।
   
वि॒भुः वि॒भावा सु॒षखा सखीय॒ते ।।
   
वि॒भुर् वि॒भावा सु॒षखा सखीय॒ते ।।


Verse: 2 
Halfverse: a    
स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने॑वने शिश्रिये तक्व॒वीरि॑व ।
   
स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे
   
द॑र्शत॒श्रीः अति॑थिः गृ॒हेगृ॑हे
   
द॑र्शत॒श्रीर् अति॑थिर् गृ॒हेगृ॑हे

Halfverse: b    
वने॑वने शिश्रिये तक्व॒वीरि॑व ।
   
वने॑वने शिश्रिये तक्व॒वीः इ॑व
   
वने॑वने शिश्रिये तक्व॒वीर् इव

Halfverse: c    
जनं॑जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे॑ति वि॒श्यो॒ विशं॑विशम् ।।
   
जनं॑जनं॒ जन्यो॒ नाति॑ मन्यते
   
जनं॑जनम् जन्यः अति मन्यते
   
जनं॑जनं जनि॑यो नाति मन्यते

Halfverse: d    
विश॒ आ क्षे॑ति वि॒श्यो॒ विशं॑विशम् ।।
   
विशः क्षे॑ति वि॒श्यः विशं॑विशम् ।।
   
विश क्षे॑ति वि॒शियो विशं॑विशम् ।।


Verse: 3 
Halfverse: a    
सु॒दक्षो॒ दक्षैः॒ क्रतु॑नासि सु॒क्रतु॒रग्ने॑ क॒विः काव्ये॑नासि विश्व॒वित् ।
   
सु॒दक्षो॒ दक्षैः॒ क्रतु॑नासि सु॒क्रतु॑र्
   
सु॒दक्षः दक्षैः क्रतु॑ना असि सु॒क्रतुः
   
सु॒दक्षो दक्षैः क्रतु॑नासि सु॒क्रतु॑र्

Halfverse: b    
अग्ने॑ क॒विः काव्ये॑नासि विश्व॒वित् ।
   
अग्ने क॒विः काव्ये॑न असि विश्व॒वित्
   
अग्ने क॒विः कावि॑येनासि विश्व॒वित्

Halfverse: c    
वसु॒र्वसू॑नां क्षयसि॒ त्वमेक॒ इद्द्यावा॑ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ।।
   
वसु॒र्वसू॑नां क्षयसि॒ त्वमेक॒ इद्
   
वसुः वसू॑नाम् क्षयसि त्वम् एकः इत्
   
वसु॑र् वसू॑नां क्षयसि त्वम् एक इद्

Halfverse: d    
द्यावा॑ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ।।
   
द्यावा यानि पृथि॒वी पुष्य॑तः ।।
   
द्यावा यानि पृथि॒वी पुष्य॑तः ।।


Verse: 4 
Halfverse: a    
प्र॑जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॒मिळा॑यास्प॒दे घृ॒तव॑न्त॒मास॑दः ।
   
प्र॑जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॑म्
   
प्रजा॒नन् अग्ने तव योनि॑म् ऋ॒त्विय॑म्
   
प्रजा॒नन्न् अग्ने तव योनि॑म् ऋ॒त्विय॑म्

Halfverse: b    
इळा॑यास्प॒दे घृ॒तव॑न्त॒मास॑दः ।
   
इळा॑याः प॒दे घृ॒तव॑न्तम् अ॑सदः
   
इळा॑यास् प॒दे घृ॒तव॑न्तम् आस॑दः

Halfverse: c    
आ ते॑ चिकित्र उ॒षसा॑मि॒वेत॑यो ऽरे॒पसः॒ सूर्य॑स्येव र॒श्मयः॑ ।।
   
आ ते॑ चिकित्र उ॒षसा॑मि॒वेत॑यो
   
ते चिकित्रे उ॒षसा॑म् इव एत॑यः
   
ते चिकित्र उ॒षसा॑म् इ॒वेत॑यो

Halfverse: d    
ऽरे॒पसः॒ सूर्य॑स्येव र॒श्मयः॑ ।।
   
अ॑रे॒पसः सूर्य॑स्य इव र॒श्मयः ।।
   
अ॑रे॒पसः सूरि॑यस्येव र॒श्मयः ।।


Verse: 5 
Halfverse: a    
तव॒ श्रियो॑ व॒र्ष्य॑स्येव वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तवः॑ ।
   
तव॒ श्रियो॑ व॒र्ष्य॑स्येव वि॒द्युत॑श्
   
तव श्रियः व॒र्ष्य॑स्य इव वि॒द्युतः
   
तव श्रियो व॒र्षिय॑स्येव वि॒द्युत॑श्

Halfverse: b    
चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तवः॑ ।
   
चि॒त्राः चि॑कित्रे उ॒षसा॑म् के॒तवः
   
चि॒त्राश् चिकित्र उ॒षसां के॒तवः

Halfverse: c    
यदोष॑धीर॒भिसृ॑ष्टो॒ वना॑नि च॒ परि॑ स्व॒यं चि॑नु॒षे अन्न॑मा॒स्ये॑ ।।
   
यदोष॑धीर॒भिसृ॑ष्टो॒ वना॑नि च
   
यत् ओष॑धीः अ॒भिसृ॑ष्टः वना॑नि
   
यद् ओष॑धीर् अ॒भिसृ॑ष्टो वना॑नि

Halfverse: d    
परि॑ स्व॒यं चि॑नु॒षे अन्न॑मा॒स्ये॑ ।।
   
परि स्व॒यम् चिनु॒षे अन्न॑म् आ॒स्ये ।।
   
परि स्व॒यं चि॑नु॒षे अन्न॑म् आ॒सिये ।।


Verse: 6 
Halfverse: a    
तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं॒ तमापो॑ अ॒ग्निं ज॑नयन्त मा॒तरः॑ ।
   
तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं
   
तम् ओष॑धीः दधिरे गर्भ॑म् ऋ॒त्विय॑म्
   
तम् ओष॑धीर् दधिरे गर्भ॑म् ऋ॒त्वियं

Halfverse: b    
तमापो॑ अ॒ग्निं ज॑नयन्त मा॒तरः॑ ।
   
तम् आपः अ॒ग्निम् जनयन्त मा॒तरः
   
तम् आपो अ॒ग्निं ज॑नयन्त मा॒तरः

Halfverse: c    
तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो॒ ऽन्तर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा॑ ।।
   
तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो
   
तम् इत् समा॒नम् व॒निनः वी॒रुधः
   
तम् इत् समा॒नं व॒निन॑श् वी॒रुधो

Halfverse: d    
ऽन्तर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा॑ ।।
   
अ॒न्तर्व॑तीः सुव॑ते वि॒श्वहा ।।
   
अ॒न्तर्व॑तीश् सुव॑ते वि॒श्वहा ।।


Verse: 7 
Halfverse: a    
वातो॑पधूत इषि॒तो वशाँ॒ अनु॑ तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से ।
   
वातो॑पधूत इषि॒तो वशाँ॒ अनु
   
वातो॑पधूतः इषि॒तः वशा॑न् अनु
   
वातो॑पधूत इषि॒तो वशाँ अनु

Halfverse: b    
तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से ।
   
तृ॒षु यत् अन्ना वेवि॑षत् वि॒तिष्ठ॑से
   
तृ॒षु यद् अन्ना वेवि॑षद् वि॒तिष्ठ॑से

Halfverse: c    
आ ते॑ यतन्ते र॒थ्यो॒ यथा॒ पृथ॒क्छर्धां॑स्यग्ने अ॒जरा॑णि॒ धक्ष॑तः ।।
   
आ ते॑ यतन्ते र॒थ्यो॒ यथा॒ पृथ॑क्
   
ते यतन्ते र॒थ्यः यथा पृथ॑क्
   
ते यतन्ते र॒थियो यथा पृथ॑क्

Halfverse: d    
छर्धां॑स्यग्ने अ॒जरा॑णि॒ धक्ष॑तः ।।
   
शर्धां॑सि अग्ने अ॒जरा॑णि धक्ष॑तः ।।
   
छर्धां॑सि अग्ने अ॒जरा॑णि धक्ष॑तः ।।


Verse: 8 
Halfverse: a    
मे॑धाका॒रं वि॒दथ॑स्य प्र॒साध॑नम॒ग्निं होता॑रम्परि॒भूत॑मम्म॒तिम् ।
   
मे॑धाका॒रं वि॒दथ॑स्य प्र॒साध॑नम्
   
मेधाका॒रम् वि॒दथ॑स्य प्र॒साध॑नम्
   
मेधाका॒रं वि॒दथ॑स्य प्र॒साध॑नम्

Halfverse: b    
अ॒ग्निं होता॑रम्परि॒भूत॑मम्म॒तिम् ।
   
अ॒ग्निम् होता॑रम् परि॒भूत॑मम् म॒तिम्
   
अ॒ग्निं होता॑रम् परि॒भूत॑मम् म॒तिम्

Halfverse: c    
तमिदर्भे॑ ह॒विष्या स॑मा॒नमित्तमिन्म॒हे वृ॑णते॒ नान्यं त्वत् ।।
   
तमिदर्भे॑ ह॒विष्या स॑मा॒नमित्
   
तम् इत् अर्भे ह॒विषि स॑मा॒नम् इत्
   
तम् इद् अर्भे ह॒विषि स॑मा॒नम् इत्

Halfverse: d    
तमिन्म॒हे वृ॑णते॒ नान्यं त्वत् ।।
   
तम् इत् म॒हे वृ॑णते अ॒न्यम् त्वत् ।।
   
तम् इन् म॒हे वृ॑णते नानि॒यं तु॒वत् ।।


Verse: 9 
Halfverse: a    
त्वामिदत्र॑ वृणते त्वा॒यवो॒ होता॑रमग्ने वि॒दथे॑षु वे॒धसः॑ ।
   
त्वामिदत्र॑ वृणते त्वा॒यवो
   
त्वाम् इत् अत्र वृणते त्वा॒यवः
   
तु॒वाम् इद् अत्र वृणते तुवा॒यवो

Halfverse: b    
होता॑रमग्ने वि॒दथे॑षु वे॒धसः॑ ।
   
होता॑रम् अग्ने वि॒दथे॑षु वे॒धसः
   
होता॑रम् अग्ने वि॒दथे॑षु वे॒धसः

Halfverse: c    
यद्दे॑व॒यन्तो॒ दध॑ति॒ प्रयाँ॑सि ते ह॒विष्म॑न्तो॒ मन॑वो वृ॒क्तब॑र्हिषः ।।
   
यद्दे॑व॒यन्तो॒ दध॑ति॒ प्रयाँ॑सि ते
   
यत् देव॒यन्तः दध॑ति प्रयां॑सि ते
   
यद् देव॒यन्तो दध॑ति प्रयां॑सि ते

Halfverse: d    
ह॒विष्म॑न्तो॒ मन॑वो वृ॒क्तब॑र्हिषः ।।
   
ह॒विष्म॑न्तः मन॑वः वृ॒क्तब॑र्हिषः ।।
   
ह॒विष्म॑न्तो मन॑वो वृ॒क्तब॑र्हिषः ।।


Verse: 10 
Halfverse: a    
तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः ।
   
तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं
   
तव अग्ने हो॒त्रम् तव पो॒त्रम् ऋ॒त्विय॑म्
   
तवा॑ग्ने हो॒त्रं तव पो॒त्रम् ऋ॒त्वियं

Halfverse: b    
तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः ।
   
तव ने॒ष्ट्रम् त्वम् अ॒ग्नित् ऋताय॒तः
   
तव ने॒ष्ट्रं तु॒वम् अ॒ग्निद् ऋताय॒तः

Halfverse: c    
तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ।।
   
तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि
   
तव प्रशा॒स्त्रम् त्वम् अध्वरीयसि
   
तव प्रशा॒स्त्रं तु॒वम् अध्वरीयसि

Halfverse: d    
ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ।।
   
ब्र॒ह्मा असि गृ॒हप॑तिः नः दमे ।।
   
ब्र॒ह्मा चासि गृ॒हप॑तिश् नो दमे ।।


Verse: 11 
Halfverse: a    
यस्तुभ्य॑मग्ने अ॒मृता॑य॒ मर्त्यः॑ स॒मिधा॒ दाश॑दु॒त वा॑ ह॒विष्कृ॑ति ।
   
यस्तुभ्य॑मग्ने अ॒मृता॑य॒ मर्त्यः
   
यः तुभ्य॑म् अग्ने अ॒मृता॑य मर्त्यः
   
यस् तुभ्य॑म् अग्ने अ॒मृता॑य मर्ति॑यः

Halfverse: b    
स॒मिधा॒ दाश॑दु॒त वा॑ ह॒विष्कृ॑ति ।
   
स॒मिधा दाश॑त् उ॒त वा ह॒विष्कृ॑ति
   
स॒मिधा दाश॑द् उ॒त वा ह॒विष्कृ॑ति

Halfverse: c    
तस्य॒ होता॑ भवसि॒ यासि॑ दू॒त्य॒मुप॑ ब्रूषे॒ यज॑स्यध्वरी॒यसि॑ ।।
   
तस्य॒ होता॑ भवसि॒ यासि॑ दू॒त्य॑म्
   
तस्य होता भवसि यासि दू॒त्य॑म्
   
तस्य होता भवसि यासि दू॒तिय॑म्

Halfverse: d    
उप॑ ब्रूषे॒ यज॑स्यध्वरी॒यसि॑ ।।
   
उप ब्रूषे यज॑सि अध्वरी॒यसि ।।
   
उप ब्रूषे यज॑सि अध्वरी॒यसि ।।


Verse: 12 
Halfverse: a    
इ॒मा अ॑स्मै म॒तयो॒ वाचो॑ अ॒स्मदाँ ऋचो॒ गिरः॑ सुष्टु॒तयः॒ सम॑ग्मत ।
   
इ॒मा अ॑स्मै म॒तयो॒ वाचो॑ अ॒स्मदाँ
   
इ॒माः अ॑स्मै म॒तयः वाचः अ॒स्मत्
   
इ॒मा अ॑स्मै म॒तयो वाचो अ॒स्मद् आँ

Halfverse: b    
ऋचो॒ गिरः॑ सुष्टु॒तयः॒ सम॑ग्मत ।
   
ऋचः गिरः सुष्टु॒तयः सम् अग्मत
   
ऋचो गिरः सुष्टु॒तयः सम् अग्मत

Halfverse: c    
व॑सू॒यवो॒ वस॑वे जा॒तवे॑दसे वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ।।
   
व॑सू॒यवो॒ वस॑वे जा॒तवे॑दसे
   
वसू॒यवः वस॑वे जा॒तवे॑दसे
   
वसू॒यवो वस॑वे जा॒तवे॑दसे

Halfverse: d    
वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ।।
   
वृ॒द्धासु चित् वर्ध॑नः यासु चा॒कन॑त् ।।
   
वृ॒द्धासु चिद् वर्ध॑नो यासु चा॒कन॑त् ।।


Verse: 13 
Halfverse: a    
इ॒माम्प्र॒त्नाय॑ सुष्टु॒तिं नवी॑यसीं वो॒चेय॑मस्मा उश॒ते शृ॒णोतु॑ नः ।
   
इ॒माम्प्र॒त्नाय॑ सुष्टु॒तिं नवी॑यसीं
   
इ॒माम् प्र॒त्नाय सुष्टु॒तिम् नवी॑यसीम्
   
इ॒माम् प्र॒त्नाय सुष्टु॒तिं नवी॑यसीं

Halfverse: b    
वो॒चेय॑मस्मा उश॒ते शृ॒णोतु॑ नः ।
   
वो॒चेय॑म् अस्मै उश॒ते शृ॒णोतु नः
   
वो॒चेय॑म् अस्मा उश॒ते शृ॒णोतु नः

Halfverse: c    
भू॒या अन्त॑रा हृ॒द्य॑स्य नि॒स्पृशे॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ।।
   
भू॒या अन्त॑रा हृ॒द्य॑स्य नि॒स्पृशे
   
भू॒याः अन्त॑रा हृ॒दि अ॑स्य नि॒स्पृशे
   
भू॒या अन्त॑रा हृ॒दि अ॑स्य नि॒स्पृशे

Halfverse: d    
जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ।।
   
जा॒या इ॑व पत्ये उश॒ती सु॒वासाः ।।
   
जा॒येव पत्य उश॒ती सु॒वासाः ।।


Verse: 14 
Halfverse: a    
यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणो॑ व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः ।
   
यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणो
   
यस्मि॑न् अश्वा॑सः ऋष॒भासः उ॒क्षणः
   
यस्मि॑न्न् अश्वा॑स ऋष॒भास उ॒क्षणो

Halfverse: b    
व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः ।
   
व॒शाः मे॒षाः अ॑वसृ॒ष्टासः आहु॑ताः
   
व॒शा मे॒षा अ॑वसृ॒ष्टास आहु॑ताः

Halfverse: c    
की॑लाल॒पे सोम॑पृष्ठाय वे॒धसे॑ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये॑ ।।
   
की॑लाल॒पे सोम॑पृष्ठाय वे॒धसे
   
कीलाल॒पे सोम॑पृष्ठाय वे॒धसे
   
कीलाल॒पे सोम॑पृष्ठाय वे॒धसे

Halfverse: d    
हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये॑ ।।
   
हृ॒दा म॒तिम् जनये चारु॑म् अ॒ग्नये ।।
   
हृ॒दा म॒तिं ज॑नये चारु॑म् अ॒ग्नये ।।


Verse: 15 
Halfverse: a    
अहा॑व्यग्ने ह॒विरा॒स्ये॑ ते स्रु॒ची॑व घृ॒तं च॒म्वी॑व॒ सोमः॑ ।
   
अहा॑व्यग्ने ह॒विरा॒स्ये॑ ते
   
अहा॑वि अग्ने ह॒विः आ॒स्ये ते
   
अहा॑वि अग्ने ह॒विर् आ॒सिये ते

Halfverse: b    
स्रु॒ची॑व घृ॒तं च॒म्वी॑व॒ सोमः॑ ।
   
स्रु॒चि इ॑व घृ॒तम् च॒म्वि इव सोमः
   
स्रु॒ची॑व घृ॒तं च॒मुवी॑व सोमः

Halfverse: c    
वा॑ज॒सनिं॑ र॒यिम॒स्मे सु॒वीर॑म्प्रश॒स्तं धे॑हि य॒शस॑म्बृ॒हन्त॑म् ।।
   
वा॑ज॒सनिं॑ र॒यिम॒स्मे सु॒वीर॑म्
   
वाज॒सनि॑म् र॒यिम् अ॒स्मे सु॒वीर॑म्
   
वाज॒सनिं र॒यिम् अ॒स्मे सु॒वीर॑म्

Halfverse: d    
प्रश॒स्तं धे॑हि य॒शस॑म्बृ॒हन्त॑म् ।।
   
प्र॑श॒स्तम् धेहि य॒शस॑म् बृ॒हन्त॑म् ।।
   
प्र॑श॒स्तं धे॑हि य॒शस॑म् बृ॒हन्त॑म् ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.