TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 927
Hymn: 90_(916)
Verse: 1
Halfverse: a
स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।
स॒हस्र॑शीर्षा॒ पुरु॑षः
स॒हस्र॑शीर्षा
पुरु॑षः
स॒हस्र॑शीर्षा
पुरु॑षः
Halfverse: b
सहस्रा॒क्षः स॒हस्र॑पात् ।
स॑हस्रा॒क्षः
स॒हस्र॑पात्
।
स॑हस्रा॒क्षः
स॒हस्र॑पात्
।
Halfverse: c
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ।।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा
स
भूमि॑म्
वि॒श्वतः
वृ॒त्वा
स
भूमिं
वि॒श्वतो
वृ॒त्वा
Halfverse: d
अत्य॑तिष्ठद्दशाङ्गु॒लम् ।।
अति
अतिष्ठत्
दशाङ्गु॒लम्
।।
अत्य्
अतिष्ठद्
दशाङ्गु॒लम्
।।
Verse: 2
Halfverse: a
पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य॑म् ।
पुरु॑ष ए॒वेदं सर्वं
पुरु॑षः
ए॒व
इ॒दम्
सर्व॑म्
पुरु॑ष
ए॒वेदं
सर्वं
Halfverse: b
यद्भू॒तं यच्च॒ भव्य॑म् ।
यत्
भू॒तम्
यत्
च
भव्य॑म्
।
यद्
भू॒तं
यच्
च
भवि॑यम्
।
Halfverse: c
उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ।।
उ॒तामृ॑त॒त्वस्येशा॑नो
उ॒त
अ॑मृत॒त्वस्य
ईशा॑नः
उ॒तामृ॑त॒त्वस्येशा॑नो
Halfverse: d
यदन्ने॑नाति॒रोह॑ति ।।
यत्
अन्ने॑न
अति॒रोह॑ति
।।
यद्
अन्ने॑नाति॒रोह॑ति
।।
Verse: 3
Halfverse: a
ए॒तावा॑नस्य महि॒मातो॒ ज्यायां॑श्च॒ पूरु॑षः ।
ए॒तावा॑नस्य महि॒मा
ए॒तावा॑न्
अस्य
महि॒मा
ए॒तावा॑न्
अस्य
महि॒मा
Halfverse: b
अतो॒ ज्यायां॑श्च॒ पूरु॑षः ।
अतः
ज्याया॑न्
च
पूरु॑षः
।
अतो
ज्यायां॑श्
च
पूरु॑षः
।
Halfverse: c
पादो॑ ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।।
पादो॑ ऽस्य॒ विश्वा॑ भू॒तानि
पादः
अस्य
विश्वा
भू॒तानि
पादो
ऽस्य
विश्वा
भू॒तानि
Halfverse: d
त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।।
त्रि॒पात्
अस्य
अ॒मृत॑म्
दि॒वि
।।
त्रि॒पाद्
अस्या॒मृतं
दि॒वि
।।
Verse: 4
Halfverse: a
त्रि॒पादू॒र्ध्व उऐ॒त्पुरु॑षः॒ पादो॑ ऽस्ये॒हाभ॑व॒त्पुनः॑ ।
त्रि॒पादू॒र्ध्व उऐ॒त्पुरु॑षः
त्रि॒पात्
ऊ॒र्ध्वः
उत्
ऐत्
पुरु॑षः
त्रि॒पाद्
ऊ॒र्ध्व
उद्
ऐत्
पुरु॑षः
Halfverse: b
पादो॑ ऽस्ये॒हाभ॑व॒त्पुनः॑ ।
पादः
अस्य
इ॒ह
अ॑भवत्
पुन॑र्
।
पादो
ऽस्ये॒हाभ॑वत्
पुनः
।
Halfverse: c
ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि ।।
ततो॒ विष्व॒ङ्व्य॑क्रामत्
ततः
विष्व॑ङ्
वि
अ॑क्रामत्
ततो
विष्व॑ङ्
वि
अ॑क्रामत्
Halfverse: d
साशनानश॒ने अ॒भि ।।
सा॑शनानश॒ने
अ॒भि
।।
सा॑शनानश॒ने
अ॒भि
।।
Verse: 5
Halfverse: a
तस्मा॑द्वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः ।
तस्मा॑द्वि॒राळ॑जायत
तस्मा॑त्
वि॒राट्
अजायत
तस्मा॑द्
वि॒राळ्
अजायत
Halfverse: b
वि॒राजो॒ अधि॒ पूरु॑षः ।
वि॒राजः
अधि
पूरु॑षः
।
वि॒राजो
अधि
पूरु॑षः
।
Halfverse: c
स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ।।
स जा॒तो अत्य॑रिच्यत
स
जा॒तः
अति
अरिच्यत
स
जा॒तो
अत्य्
अरिच्यत
Halfverse: d
प॒श्चाद्भूमि॒मथो॑ पु॒रः ।।
प॒श्चात्
भूमि॑म्
अथ
उ
पु॒रः
।।
प॒श्चाद्
भूमि॑म्
अथो
पु॒रः
।।
Verse: 6
Halfverse: a
यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।
यत्पुरु॑षेण ह॒विषा
यत्
पुरु॑षेण
ह॒विषा
यत्
पुरु॑षेण
ह॒विषा
Halfverse: b
दे॒वा य॒ज्ञमत॑न्वत ।
दे॒वाः
य॒ज्ञम्
अत॑न्वत
।
दे॒वा
य॒ज्ञम्
अत॑न्वत
।
Halfverse: c
व॑स॒न्तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ।।
व॑स॒न्तो अ॑स्यासी॒दाज्यं
वस॒न्तः
अ॑स्य
आसीत्
आज्य॑म्
वस॒न्तो
अ॑स्यासीद्
आज्यं
Halfverse: d
ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ।।
ग्री॒ष्मः
इ॒ध्मः
श॒रत्
ह॒विः
।।
ग्री॒ष्म
इ॒ध्मः
श॒रद्
ध॒विः
।।
Verse: 7
Halfverse: a
तं य॒ज्ञम्ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः ।
तं य॒ज्ञम्ब॒र्हिषि॒ प्रौक्ष॑न्
तम्
य॒ज्ञम्
ब॒र्हिषि
प्र
औ॑क्षन्
तं
य॒ज्ञम्
ब॒र्हिषि
प्रौक्ष॑न्
Halfverse: b
पुरु॑षं जा॒तम॑ग्र॒तः ।
पुरु॑षम्
जा॒तम्
अग्र॒तः
।
पुरु॑षं
जा॒तम्
अग्र॒तः
।
Halfverse: c
तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ।।
तेन॑ दे॒वा अ॑यजन्त
तेन
दे॒वाः
अ॑यजन्त
तेन
दे॒वा
अ॑यजन्त
Halfverse: d
सा॒ध्या ऋष॑यश्च॒ ये ।।
सा॒ध्याः
ऋष॑यः
च
ये
।।
सा॑धि॒या
ऋष॑यश्
च
ये
।।
Verse: 8
Halfverse: a
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ सम्भृ॑तम्पृषदा॒ज्यम् ।
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः
तस्मा॑त्
य॒ज्ञात्
सर्व॒हुतः
तस्मा॑द्
य॒ज्ञात्
सर्व॒हुतः
Halfverse: b
सम्भृ॑तम्पृषदा॒ज्यम् ।
सम्भृ॑तम्
पृषदा॒ज्यम्
।
सम्भृ॑तम्
पृषदाजि॒यम्
।
Halfverse: c
प॒शून्तांश्च॑क्रे वाय॒व्या॑नार॒ण्यान्ग्रा॒म्याश्च॒ ये ।।
प॒शून्तांश्च॑क्रे वाय॒व्या॑न्
प॒शून्
तान्
चक्रे
वाय॒व्या॑न्
प॒शून्
तांश्
चक्रे
वाय॒व्या॑न्
Halfverse: d
आर॒ण्यान्ग्रा॒म्याश्च॒ ये ।।
आ॑र॒ण्यान्
ग्रा॒म्याः
च
ये
।।
आ॑र॒ण्यान्
ग्रामि॒याश्
च
ये
।।
Verse: 9
Halfverse: a
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे ।
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत
तस्मा॑त्
य॒ज्ञात्
सर्व॒हुतः
तस्मा॑द्
य॒ज्ञात्
सर्व॒हुत
Halfverse: b
ऋचः॒ सामा॑नि जज्ञिरे ।
ऋचः
सामा॑नि
जज्ञिरे
।
ऋचः
सामा॑नि
जज्ञिरे
।
Halfverse: c
छन्दां॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ।।
छन्दां॑सि जज्ञिरे॒ तस्मा॑द्
छन्दां॑सि
जज्ञिरे
तस्मा॑त्
छन्दां॑सि
जज्ञिरे
तस्मा॑द्
Halfverse: d
यजु॒स्तस्मा॑दजायत ।।
यजुः
तस्मा॑त्
अजायत
।।
यजु॑स्
तस्मा॑द्
अजायत
।।
Verse: 10
Halfverse: a
तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः ।
तस्मा॒दश्वा॑ अजायन्त
तस्मा॑त्
अश्वाः
अजायन्त
तस्मा॑द्
अश्वा
अजायन्त
Halfverse: b
ये के चो॑भ॒याद॑तः ।
ये
के
च
उभ॒याद॑तः
।
ये
के
च
उभ॒याद॑तः
।
Halfverse: c
गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा ताअजा॒वयः॑ ।।
गावो॑ ह जज्ञिरे॒ तस्मा॑त्
गावः
ह
जज्ञिरे
तस्मा॑त्
गावो
ह
जज्ञिरे
तस्मा॑त्
Halfverse: d
तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ।।
तस्मा॑त्
जा॒ताः
अ॑जा॒वयः
।।
तस्मा॑ज्
जा॒ता
अ॑जा॒वयः
।।
Verse: 11
Halfverse: a
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।
यत्पुरु॑षं॒ व्यद॑धुः
यत्
पुरु॑षम्
वि
अद॑धुः
यत्
पुरु॑षं
वि
अद॑धुः
Halfverse: b
कति॒धा व्य॑कल्पयन् ।
क॑ति॒धा
वि
अ॑कल्पयन्
।
क॑ति॒धा
वि
अ॑कल्पयन्
।
Halfverse: c
मुखं॒ किम॑स्य॒ कौ बा॒हू का ऊ॒रू पादा॑ उच्येते ।।
मुखं॒ किम॑स्य॒ कौ बा॒हू
मुख॑म्
किम्
अस्य
कौ
बा॒हू
मुखं
किम्
अस्य
कौ
बा॒हू
Halfverse: d
का ऊ॒रू पादा॑ उच्येते ।।
कौ
ऊ॒रू
पादौ
उच्येते
।।
का
ऊ॒रू
पादा
उच्येते
।।
Verse: 12
Halfverse: a
ब्रा॑ह्म॒णो॑ ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ब्रा॑ह्म॒णो॑ ऽस्य॒ मुख॑मासीद्
ब्राह्म॒णः
अ॑स्य
मुख॑म्
आसीत्
ब्राह्म॒णो
ऽस्य
मुख॑म्
आसीद्
Halfverse: b
बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
बा॒हू
रा॑ज॒न्यः
कृ॒तः
।
बा॒हू
रा॑ज॒नियः
कृ॒तः
।
Halfverse: c
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत ।।
ऊ॒रू तद॑स्य॒ यद्वैश्यः
ऊ॒रू
तत्
अस्य
यत्
वैश्यः
ऊ॒रू
तद्
अस्य
यद्
वैश्यः
Halfverse: d
प॒द्भ्यां शू॒द्रो अ॑जायत ।।
प॒द्भ्याम्
शू॒द्रः
अ॑जायत
।।
प॒द्भ्यां
शू॒द्रो
अ॑जायत
।।
Verse: 13
Halfverse: a
च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत ।
च॒न्द्रमा॒ मन॑सो जा॒तश्
च॒न्द्रमाः
मन॑सः
जा॒तः
च॒न्द्रमा
मन॑सो
जा॒तश्
Halfverse: b
चक्षोः॒ सूर्यो॑ अजायत ।
चक्षोः
सूर्यः
अजायत
।
चक्षोः
सूर्यो
अजायत
।
Halfverse: c
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ।।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च
मुखा॑त्
इन्द्रः
च
अ॒ग्निः
च
मुखा॑द्
इन्द्र॑श्
च
अ॒ग्निश्
च
Halfverse: d
प्रा॒णाद्वा॒युर॑जायत ।।
प्रा॒णात्
वा॒युः
अ॑जायत
।।
प्रा॒णाद्
वा॒युर्
अजायत
।।
Verse: 14
Halfverse: a
नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत ।
नाभ्या॑ आसीद॒न्तरि॑क्षं
नाभ्याः
आसीत्
अ॒न्तरि॑क्षम्
नाभ्या
आसीद्
अ॒न्तरि॑क्षं
Halfverse: b
शी॒र्ष्णो द्यौः सम॑वर्तत ।
शी॒र्ष्णः
द्यौः
सम्
अवर्तत
।
शी॒र्ष्णो
द्यौः
सम्
अवर्तत
।
Halfverse: c
प॒द्भ्याम्भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ।।
प॒द्भ्याम्भूमि॒र्दिशः॒ श्रोत्रा॑त्
प॒द्भ्याम्
भूमिः
दिशः
श्रोत्रा॑त्
प॒द्भ्याम्
भूमि॑र्
दिशः
श्रोत्रा॑त्
Halfverse: d
तथा॑ लो॒काँ अ॑कल्पयन् ।।
तथा
लो॒कान्
अकल्पयन्
।।
तथा
लो॒काँ
अ॑कल्पयन्
।।
Verse: 15
Halfverse: a
स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
स॒प्तास्या॑सन्परि॒धय॑स्
स॒प्त
अ॑स्य
आसन्
परि॒धयः
स॒प्तास्या॑सन्
परि॒धय॑स्
Halfverse: b
त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
त्रिः
स॒प्त
स॒मिधः
कृ॒ताः
।
त्रिः
स॒प्त
स॒मिधः
कृ॒ताः
।
Halfverse: c
दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षम्प॒शुम् ।।
दे॒वा यद्य॒ज्ञं त॑न्वा॒ना
दे॒वाः
यत्
य॒ज्ञम्
तन्वा॒नाः
दे॒वा
यद्
य॒ज्ञं
त॑न्वा॒ना
Halfverse: d
अब॑ध्न॒न्पुरु॑षम्प॒शुम् ।।
अब॑ध्नन्
पुरु॑षम्
प॒शुम्
।।
अब॑ध्नन्
पुरु॑षम्
प॒शुम्
।।
Verse: 16
Halfverse: a
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्
य॒ज्ञेन
य॒ज्ञम्
अयजन्त
दे॒वाः
य॒ज्ञेन
य॒ज्ञम्
अयजन्त
दे॒वास्
Halfverse: b
तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
तानि
धर्मा॑णि
प्रथ॒मानि
आसन्
।
तानि
धर्मा॑णि
प्रथ॒मानि
आसन्
।
Halfverse: c
ते ह॒ नाक॑म्महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ।।
ते ह॒ नाक॑म्महि॒मानः॑ सचन्त
ते
ह
नाक॑म्
महि॒मानः
सचन्त
ते
ह
नाक॑म्
महि॒मानः
सचन्त
Halfverse: d
यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ।।
यत्र
पूर्वे
सा॒ध्याः
सन्ति
दे॒वाः
।।
यत्र
पूर्वे
साधि॒याः
सन्ति
दे॒वाः
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.