TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 926
Hymn: 89_(915)
Verse: 1
Halfverse: a
इन्द्रं॑ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना वि॑बबा॒धे रो॑च॒ना वि ज्मो अन्ता॑न् ।
इन्द्रं॑ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना
इन्द्र॑म्
स्तवा
!
नृत॑मम्
यस्य
म॒ह्ना
इन्द्रं
स्तवा
नृत॑मं
यस्य
म॒ह्ना
Halfverse: b
वि॑बबा॒धे रो॑च॒ना वि ज्मो अन्ता॑न् ।
वि॑बबा॒धे
रो॑च॒ना
वि
ज्मः
अन्ता॑न्
।
वि॑बबा॒धे
रो॑च॒ना
वि
ज्मो
अन्ता॑न्
।
Halfverse: c
आ यः प॒प्रौ च॑र्षणी॒धृद्वरो॑भिः॒ प्र सिन्धु॑भ्यो रिरिचा॒नो म॑हि॒त्वा ।।
आ यः प॒प्रौ च॑र्षणी॒धृद्वरो॑भिः
आ
यः
प॒प्रौ
च॑र्षणी॒धृत्
वरो॑भिः
आ
यः
प॒प्रौ
च॑र्षणी॒धृद्
वरो॑भिः
Halfverse: d
प्र सिन्धु॑भ्यो रिरिचा॒नो म॑हि॒त्वा ।।
प्र
सिन्धु॑भ्यः
रिरिचा॒नः
म॑हि॒त्वा
।।
प्र
सिन्धु॑भ्यो
रिरिचा॒नो
म॑हि॒त्वा
।।
Verse: 2
Halfverse: a
स सूर्यः॒ पर्यु॒रू वरां॒स्येन्द्रो॑ ववृत्या॒द्रथ्ये॑व च॒क्रा ।
स सूर्यः॒ पर्यु॒रू वरां॑स्य्
स
सूर्यः
परि
उ॒रु+
वरां॑सि
स
सूरि॑यः
परि
उ॒रू
वरां॑सि
Halfverse: b
एन्द्रो॑ ववृत्या॒द्रथ्ये॑व च॒क्रा ।
आ
इन्द्रः
ववृत्यात्
रथ्या
इव
च॒क्रा
।
एन्द्रो
ववृत्याद्
रथि॑येव
च॒क्रा
।
Halfverse: c
अति॑ष्ठन्तमप॒स्यं॒ न सर्गं॑ कृ॒ष्णा तमां॑सि॒ त्विष्या॑ जघान ।।
अति॑ष्ठन्तमप॒स्यं॒ न सर्गं
अति॑ष्ठन्तम्
अप॒स्य॑म्
न
सर्ग॑म्
अति॑ष्ठन्तम्
अप॒सियं
न
सर्गं
Halfverse: d
कृ॒ष्णा तमां॑सि॒ त्विष्या॑ जघान ।।
कृ॒ष्णा
तमां॑सि
त्विष्या
जघान
।।
कृ॒ष्णा
तमां॑सि
त्विषि॑या
जघान
।।
Verse: 3
Halfverse: a
स॑मा॒नम॑स्मा॒ अन॑पावृदर्च क्ष्म॒या दि॒वो अस॑म॒म्ब्रह्म॒ नव्य॑म् ।
स॑मा॒नम॑स्मा॒ अन॑पावृदर्च
समा॒नम्
अस्मै
अन॑पावृत्
अर्च
समा॒नम्
अस्मा
अन॑पावृद्
अर्च
Halfverse: b
क्ष्म॒या दि॒वो अस॑म॒म्ब्रह्म॒ नव्य॑म् ।
क्ष्म॒या
दि॒वः
अस॑मम्
ब्रह्म
नव्य॑म्
।
क्ष्म॒या
दि॒वो
अस॑मम्
ब्रह्म
नव्य॑म्
।
Halfverse: c
वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य इन्द्र॑श्चि॒काय॒ न सखा॑यमी॒षे ।।
वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य
वि
यः
पृ॒ष्ठा
इ॑व
जनि॑मानि
अ॒र्यः
वि
यः
पृ॒ष्ठेव
जनि॑मानि
अ॒र्य
Halfverse: d
इन्द्र॑श्चि॒काय॒ न सखा॑यमी॒षे ।।
इन्द्रः
चि॒काय
न
सखा॑यम्
ई॒षे
।।
इन्द्र॑श्
चि॒काय
न
सखा॑यम्
ई॒षे
।।
Verse: 4
Halfverse: a
इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गा अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् ।
इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गा
इन्द्रा॑य
गिरः
अनि॑शितसर्गाः
इन्द्रा॑य
गिरो
अनि॑शितसर्गा
Halfverse: b
अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् ।
अ॒पः
प्र
ई॑रयम्
सग॑रस्य
बु॒ध्नात्
।
अ॒पः
प्रेर॑यं
सग॑रस्य
बु॒ध्नात्
।
Halfverse: c
यो अक्षे॑णेव च॒क्रिया॒ शची॑भि॒र्विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ।।
यो अक्षे॑णेव च॒क्रिया॒ शची॑भिर्
यः
अक्षे॑ण
इव
च॒क्रिया
शची॑भिः
यो
अक्षे॑णेव
च॒क्रिया
शची॑भिर्
Halfverse: d
विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ।।
विष्व॑क्
त॒स्तम्भ
पृथि॒वीम्
उ॒त
द्याम्
।।
विष्व॑क्
त॒स्तम्भ
पृथि॒वीम्
उ॒त
द्याम्
।।
Verse: 5
Halfverse: a
आपा॑न्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनिः॒ शिमी॑वा॒ञ्छरु॑माँ ऋजी॒षी ।
आपा॑न्तमन्युस्तृ॒पल॑प्रभर्मा
आपा॑न्तमन्युः
तृ॒पल॑प्रभर्मा
आपा॑न्तमन्युस्
तृ॒पल॑प्रभर्मा
Halfverse: b
धुनिः॒ शिमी॑वा॒ञ्छरु॑माँ ऋजी॒षी ।
धुनिः
शिमी॑वान्
शरु॑मान्
ऋजी॒षी
।
धुनिः
शिमी॑वाञ्
छरु॑माँ
ऋजी॒षी
।
Halfverse: c
सोमो॒ विश्वा॑न्यत॒सा वना॑नि॒ नार्वागिन्द्र॑म्प्रति॒माना॑नि देभुः ।।
सोमो॒ विश्वा॑न्यत॒सा वना॑नि
सोमः
विश्वा॑नि
अत॒सा
वना॑नि
सोमो
विश्वा॑नि
अत॒सा
वना॑नि
Halfverse: d
नार्वागिन्द्र॑म्प्रति॒माना॑नि देभुः ।।
न
अ॒र्वाक्
इन्द्र॑म्
प्रति॒माना॑नि
देभुः
।।
नार्वाग्
इन्द्र॑म्
प्रति॒माना॑नि
देभुः
।।
Verse: 6
Halfverse: a
न यस्य॒ द्यावा॑पृथि॒वी न धन्व॒ नान्तरि॑क्षं॒ नाद्र॑यः॒ सोमो॑ अक्षाः ।
न यस्य॒ द्यावा॑पृथि॒वी न धन्व
न
यस्य
द्यावा॑पृथि॒वी
न
धन्व
न
यस्य
द्यावा॑पृथि॒वी
न
धन्व
Halfverse: b
नान्तरि॑क्षं॒ नाद्र॑यः॒ सोमो॑ अक्षाः ।
न
अ॒न्तरि॑क्षम्
न
अद्र॑यः
सोमः
अक्षार्
।
नान्तरि॑क्षं
नाद्र॑यः
सोमो
अक्षाः
।
Halfverse: c
यद॑स्य म॒न्युर॑धिनी॒यमा॑नः शृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ।।
यद॑स्य म॒न्युर॑धिनी॒यमा॑नः
यत्
अस्य
म॒न्युः
अ॑धिनी॒यमा॑नः
यद्
अस्य
म॒न्युर्
अधिनी॒यमा॑नः
Halfverse: d
शृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ।।
शृ॒णाति
वी॒ळु
रु॒जति
स्थि॒राणि
।।
शृ॒णाति
वी॒ळु
रु॒जति
स्थि॒राणि
।।
Verse: 7
Halfverse: a
ज॒घान॑ वृ॒त्रं स्वधि॑ति॒र्वने॑व रु॒रोज॒ पुरो॒ अर॑द॒न्न सिन्धू॑न् ।
ज॒घान॑ वृ॒त्रं स्वधि॑ति॒र्वने॑व
ज॒घान
वृ॒त्रम्
स्वधि॑तिः
वना
इव
ज॒घान
वृ॒त्रं
स्वधि॑तिर्
वने॑व
Halfverse: b
रु॒रोज॒ पुरो॒ अर॑द॒न्न सिन्धू॑न् ।
रु॒रोज
पुरः
अर॑दत्
न
सिन्धू॑न्
।
रु॒रोज
पुरो
अर॑दन्
न
सिन्धू॑न्
।
Halfverse: c
बि॒भेद॑ गि॒रिं नव॒मिन्न कु॒म्भमा गा इन्द्रो॑ अकृणुत स्व॒युग्भिः॑ ।।
बि॒भेद॑ गि॒रिं नव॒मिन्न कु॒म्भम्
बि॒भेद
गि॒रिम्
नव॑म्
इत्
न
कु॒म्भम्
बि॒भेद
गि॒रिं
नव॑म्
इन्
न
कु॒म्भम्
Halfverse: d
आ गा इन्द्रो॑ अकृणुत स्व॒युग्भिः॑ ।।
आ
गाः
इन्द्रः
अकृणुत
स्व॒युग्भिः
।।
आ
गा
इन्द्रो
अकृणुत
स्व॒युग्भिः
।।
Verse: 8
Halfverse: a
त्वं ह॒ त्यदृ॑ण॒या इ॑न्द्र॒ धीरो॒ ऽसिर्न पर्व॑ वृजि॒ना शृ॑णासि ।
त्वं ह॒ त्यदृ॑ण॒या इ॑न्द्र॒ धीरो
त्वम्
ह
त्यत्
ऋण॒याः
इ॑न्द्र
धीरः
तु॒वं
ह
त्यद्
ऋण॒या
इ॑न्द्र
धीरो
Halfverse: b
ऽसिर्न पर्व॑ वृजि॒ना शृ॑णासि ।
अ॒सिः
न
पर्व
वृजि॒ना
शृ॑णासि
।
अ॒सिर्
न
पर्व
वृजि॒ना
शृ॑णासि
।
Halfverse: c
प्र ये मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ युजं॒ न जना॑ मि॒नन्ति॑ मि॒त्रम् ।।
प्र ये मि॒त्रस्य॒ वरु॑णस्य॒ धाम
प्र
ये
मि॒त्रस्य
वरु॑णस्य
धाम
प्र
ये
मि॒त्रस्य
वरु॑णस्य
धाम
Halfverse: d
युजं॒ न जना॑ मि॒नन्ति॑ मि॒त्रम् ।।
युज॑म्
न
जनाः
मि॒नन्ति
मि॒त्रम्
।।
युजं
न
जना
मि॒नन्ति
मि॒त्रम्
।।
Verse: 9
Halfverse: a
प्र ये मि॒त्रम्प्रार्य॒मणं॑ दु॒रेवाः॒ प्र सं॒गिरः॒ प्र वरु॑णम्मि॒नन्ति॑ ।
प्र ये मि॒त्रम्प्रार्य॒मणं॑ दु॒रेवाः
प्र
ये
मि॒त्रम्
प्र
अ॑र्य॒मण॑म्
दु॒रेवाः
प्र
ये
मि॒त्रम्
प्रार्य॒मणं
दु॒रेवाः
Halfverse: b
प्र सं॒गिरः॒ प्र वरु॑णम्मि॒नन्ति॑ ।
प्र
सं॒गिरः
प्र
वरु॑णम्
मि॒नन्ति
।
प्र
सं॒गिरः
प्र
वरु॑णम्
मि॒नन्ति
।
Halfverse: c
न्य॒मित्रे॑षु व॒धमि॑न्द्र॒ तुम्रं॒ वृष॒न्वृषा॑णमरु॒षं शि॑शीहि ।।
न्य॒मित्रे॑षु व॒धमि॑न्द्र॒ तुम्रं
नि
अ॒मित्रे॑षु
व॒धम्
इन्द्र
तुम्र॑म्
नि
अ॒मित्रे॑षु
व॒धम्
इन्द्र
तुम्रं
Halfverse: d
वृष॒न्वृषा॑णमरु॒षं शि॑शीहि ।।
वृष॑न्
वृषा॑णम्
अरु॒षम्
शिशीहि
।।
वृष॑न्
वृषा॑णम्
अरु॒षं
शि॑शीहि
।।
Verse: 10
Halfverse: a
इन्द्रो॑ दि॒व इन्द्र॑ ईशे पृथि॒व्या इन्द्रो॑ अ॒पामिन्द्र॒ इत्पर्व॑तानाम् ।
इन्द्रो॑ दि॒व इन्द्र॑ ईशे पृथि॒व्या
इन्द्रः
दि॒वः
इन्द्रः
ईशे
पृथि॒व्याः
इन्द्रो
दि॒व
इन्द्र
ईशे
पृथि॒व्या
Halfverse: b
इन्द्रो॑ अ॒पामिन्द्र॒ इत्पर्व॑तानाम् ।
इन्द्रः
अ॒पाम्
इन्द्रः
इत्
पर्व॑तानाम्
।
इन्द्रो
अ॒पाम्
इन्द्र
इत्
पर्व॑तानाम्
।
Halfverse: c
इन्द्रो॑ वृ॒धामिन्द्र॒ इन्मेधि॑राणा॒मिन्द्रः॒ क्षेमे॒ योगे॒ हव्य॒ इन्द्रः॑ ।।
इन्द्रो॑ वृ॒धामिन्द्र॒ इन्मेधि॑राणाम्
इन्द्रः
वृ॒धाम्
इन्द्रः
इत्
मेधि॑राणाम्
इन्द्रो
वृ॒धाम्
इन्द्र
इन्
मेधि॑राणाम्
Halfverse: d
इन्द्रः॒ क्षेमे॒ योगे॒ हव्य॒ इन्द्रः॑ ।।
इन्द्रः
क्षेमे
योगे
हव्यः
इन्द्रः
।।
इन्द्रः
क्षेमे
योगे
हवि॑य
इन्द्रः
।।
Verse: 11
Halfverse: a
प्राक्तुभ्य॒ इन्द्रः॒ प्र वृ॒धो अह॑भ्यः॒ प्रान्तरि॑क्षा॒त्प्र स॑मु॒द्रस्य॑ धा॒सेः ।
प्राक्तुभ्य॒ इन्द्रः॒ प्र वृ॒धो अह॑भ्यः
प्र
अ॒क्तुभ्यः
इन्द्रः
प्र
वृ॒धः
अह॑भ्यः
प्राक्तुभ्य
इन्द्रः
प्र
वृ॒धो
अह॑भ्यः
Halfverse: b
प्रान्तरि॑क्षा॒त्प्र स॑मु॒द्रस्य॑ धा॒सेः ।
प्र
अ॒न्तरि॑क्षात्
प्र
स॑मु॒द्रस्य
धा॒सेः
।
प्रान्तरि॑क्षात्
प्र
स॑मु॒द्रस्य
धा॒सेः
।
Halfverse: c
प्र वात॑स्य॒ प्रथ॑सः॒ प्र ज्मो अन्ता॒त्प्र सिन्धु॑भ्यो रिरिचे॒ प्र क्षि॒तिभ्यः॑ ।।
प्र वात॑स्य॒ प्रथ॑सः॒ प्र ज्मो अन्ता॑त्
प्र
वात॑स्य
प्रथ॑सः
प्र
ज्मः
अन्ता॑त्
प्र
वात॑स्य
प्रथ॑सः
प्र
ज्मो
अन्ता॑त्
Halfverse: d
प्र सिन्धु॑भ्यो रिरिचे॒ प्र क्षि॒तिभ्यः॑ ।।
प्र
सिन्धु॑भ्यः
रिरिचे
प्र
क्षि॒तिभ्यः
।।
प्र
सिन्धु॑भ्यो
रिरिचे
प्र
क्षि॒तिभ्यः
।।
Verse: 12
Halfverse: a
प्र शोशु॑चत्या उ॒षसो॒ न के॒तुर॑सि॒न्वा ते॑ वर्ततामिन्द्र हे॒तिः ।
प्र शोशु॑चत्या उ॒षसो॒ न के॒तुर्
प्र
शोशु॑चत्याः
उ॒षसः
न
के॒तुः
प्र
शोशु॑चत्या
उ॒षसो
न
के॒तुर्
Halfverse: b
असि॒न्वा ते॑ वर्ततामिन्द्र हे॒तिः ।
अ॑सि॒न्वा
ते
वर्तताम्
इन्द्र
हे॒तिः
।
अ॑सि॒न्वा
ते
वर्तताम्
इन्द्र
हे॒तिः
।
Halfverse: c
अश्मे॑व विध्य दि॒व आ सृ॑जा॒नस्तपि॑ष्ठेन॒ हेष॑सा॒ द्रोघ॑मित्रान् ।।
अश्मे॑व विध्य दि॒व आ सृ॑जा॒नस्
अश्मा
इव
विध्य
दि॒वः
आ
सृ॑जा॒नः
अश्मे॑व
विध्य
दि॒व
आ
सृ॑जा॒नस्
Halfverse: d
तपि॑ष्ठेन॒ हेष॑सा॒ द्रोघ॑मित्रान् ।।
तपि॑ष्ठेन
हेष॑सा
द्रोघ॑मित्रान्
।।
तपि॑ष्ठेन
हेष॑सा
द्रोघ॑मित्रान्
।।
Verse: 13
Halfverse: a
अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः ।
अन्वह॒ मासा॒ अन्विद्वना॑न्य्
अनु
अह
मासाः
अनु
इत्
वना॑नि
अन्व्
अह
मासा
अनु
इद्
वना॑नि
Halfverse: b
अन्वोष॑धी॒रनु॒ पर्व॑तासः ।
अनु
ओष॑धीः
अनु
पर्व॑तासः
।
अनु
ओष॑धीर्
अनु
पर्व॑तासः
।
Halfverse: c
अन्विन्द्रं॒ रोद॑सी वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानम् ।।
अन्विन्द्रं॒ रोद॑सी वावशा॒ने
अनु
इन्द्र॑म्
रोद॑सी
वावशा॒ने
अनु
इन्द्रं
रोद॑सी
वावशा॒ने
Halfverse: d
अन्वापो॑ अजिहत॒ जाय॑मानम् ।।
अनु
आपः
अजिहत
जाय॑मानम्
।।
अन्व्
आपो
अजिहत
जाय॑मानम्
।।
Verse: 14
Halfverse: a
कर्हि॑ स्वि॒त्सा त॑ इन्द्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् ।
कर्हि॑ स्वि॒त्सा त॑ इन्द्र चे॒त्यास॑द्
कर्हि
स्वित्
सा
ते
इन्द्र
चे॒त्या
अ॑सत्
कर्हि
स्वित्
सा
त
इन्द्र
चेति॒यास॑द्
Halfverse: b
अ॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् ।
अ॒घस्य
यत्
भि॒नदः
रक्षः
एष॑त्
।
अ॒घस्य
यद्
भि॒नदो
रक्ष
एष॑त्
।
Halfverse: c
मि॑त्र॒क्रुवो॒ यच्छस॑ने॒ न गावः॑ पृथि॒व्या आ॒पृग॑मु॒या शय॑न्ते ।।
मि॑त्र॒क्रुवो॒ यच्छस॑ने॒ न गावः
मित्र॒क्रुवः
यत्
शस॑ने
न
गावः
मित्र॒क्रुवो
यच्
छस॑ने
न
गावः
Halfverse: d
पृथि॒व्या आ॒पृग॑मु॒या शय॑न्ते ।।
पृ॑थि॒व्याः
आ॒पृक्
अमु॒या
शय॑न्ते
।।
पृ॑थि॒व्या
आ॒पृग्
अमु॒या
शय॑न्ते
।।
Verse: 15
Halfverse: a
श॑त्रू॒यन्तो॑ अ॒भि ये न॑स्तत॒स्रे महि॒ व्राध॑न्त ओग॒णास॑ इन्द्र ।
श॑त्रू॒यन्तो॑ अ॒भि ये न॑स्तत॒स्रे
श॑त्रू॒यन्तः
अ॒भि
ये
नः
तत॒स्रे
श॑त्रू॒यन्तो
अ॒भि
ये
न॑स्
तत॒स्रे
Halfverse: b
महि॒ व्राध॑न्त ओग॒णास॑ इन्द्र ।
महि
व्राध॑न्तः
ओग॒णासः
इन्द्र
।
महि
व्राध॑न्त
ओग॒णास
इन्द्र
।
Halfverse: c
अ॒न्धेना॒मित्रा॒स्तम॑सा सचन्तां सुज्यो॒तिषो॑ अ॒क्तव॒स्ताँ अ॒भि ष्युः॑ ।।
अ॒न्धेना॒मित्रा॒स्तम॑सा सचन्तां
अ॒न्धेन
अ॒मित्राः
तम॑सा
सचन्ताम्
अ॒न्धेना॒मित्रा॑स्
तम॑सा
सचन्तां
Halfverse: d
सुज्यो॒तिषो॑ अ॒क्तव॒स्ताँ अ॒भि ष्युः॑ ।।
सु॑ज्यो॒तिषः
अ॒क्तवः
तान्
अ॒भि
स्युः
।।
सु॑ज्यो॒तिषो
अ॒क्तव॑स्
ताँ
अ॒भि
ष्युः
।।
Verse: 16
Halfverse: a
पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना॑ना॒म्ब्रह्मा॑णि॒ मन्द॑न्गृण॒तामृषी॑णाम् ।
पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना॑नाम्
पु॒रूणि
हि
त्वा
सव॑ना
जना॑नाम्
पु॒रूणि
हि
त्वा
सव॑ना
जना॑नाम्
Halfverse: b
ब्रह्मा॑णि॒ मन्द॑न्गृण॒तामृषी॑णाम् ।
ब्रह्मा॑णि
मन्द॑न्
गृण॒ताम्
ऋषी॑णाम्
।
ब्रह्मा॑णि
मन्द॑न्
गृण॒ताम्
ऋषी॑णाम्
।
Halfverse: c
इ॒मामा॒घोष॒न्नव॑सा॒ सहू॑तिं ति॒रो विश्वाँ॒ अर्च॑तो याह्य॒र्वाङ् ।।
इ॒मामा॒घोष॒न्नव॑सा॒ सहू॑तिं
इ॒माम्
आ॒घोष॑न्
अव॑सा
सहू॑तिम्
इ॒माम्
आ॒घोष॑न्न्
अव॑सा
सहू॑तिं
Halfverse: d
ति॒रो विश्वाँ॒ अर्च॑तो याह्य॒र्वाङ् ।।
ति॒रः
विश्वा॑न्
अर्च॑तः
याहि
अ॒र्वाङ्
।।
ति॒रो
विश्वाँ
अर्च॑तो
याहि
अ॒र्वाङ्
।।
Verse: 17
Halfverse: a
ए॒वा ते॑ व॒यमि॑न्द्र भुञ्जती॒नां वि॒द्याम॑ सुमती॒नां नवा॑नाम् ।
ए॒वा ते॑ व॒यमि॑न्द्र भुञ्जती॒नां
ए॒व+
ते
व॒यम्
इन्द्र
भुञ्जती॒नाम्
ए॒वा
ते
व॒यम्
इन्द्र
भुञ्जती॒नां
Halfverse: b
वि॒द्याम॑ सुमती॒नां नवा॑नाम् ।
वि॒द्याम
सुमती॒नाम्
नवा॑नाम्
।
वि॒द्याम
?
सुमती॒नां
नवा॑नाम्
।
Halfverse: c
वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒श्वामि॑त्रा उ॒त त॑ इन्द्र नू॒नम् ।।
वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो
वि॒द्याम
वस्तोः
अव॑सा
गृ॒णन्तः
वि॒द्याम
वस्तो॑र्
अव॑सा
गृ॒णन्तो
Halfverse: d
वि॒श्वामि॑त्रा उ॒त त॑ इन्द्र नू॒नम् ।।
वि॒श्वामि॑त्राः
उ॒त
ते
इन्द्र
नू॒नम्
।।
वि॒श्वामि॑त्रा
उ॒त
त
इन्द्र
नू॒नम्
।।
Verse: 18
Halfverse: a
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म्
शु॒नम्
हुवेम
म॒घवा॑नम्
इन्द्र॑म्
शु॒नं
हु॑वेम
म॒घवा॑नम्
इन्द्र॑म्
Halfverse: b
अ॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।
अ॒स्मिन्
भरे
नृत॑मम्
वाज॑सातौ
।
अ॒स्मिन्
भरे
नृत॑मं
वाज॑सातौ
।
Halfverse: c
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
शृ॒ण्वन्त॑म्
उ॒ग्रम्
ऊ॒तये
स॒मत्सु
Halfverse: d
घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ।।
घ्नन्त॑म्
वृ॒त्राणि
सं॒जित॑म्
धना॑नाम्
।।
घ्नन्तं
वृ॒त्राणि
सं॒जितं
धना॑नाम्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.