TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 925
Previous part

Hymn: 88_(914) 
Verse: 1 
Halfverse: a    ह॒विष्पान्त॑म॒जरं॑ स्व॒र्विदि॑ दिवि॒स्पृश्याहु॑तं॒ जुष्ट॑म॒ग्नौ ।
   
ह॒विष्पान्त॑म॒जरं॑ स्व॒र्विदि
   
ह॒विः पान्त॑म् अ॒जर॑म् स्व॒र्विदि
   
ह॒विष् पाअन्त॑म् अ॒जरं सुव॒र्विदि

Halfverse: b    
दिवि॒स्पृश्याहु॑तं॒ जुष्ट॑म॒ग्नौ ।
   
दि॑वि॒स्पृशि आहु॑तम् जुष्ट॑म् अ॒ग्नौ
   
दि॑वि॒स्पृशि आहु॑तं जुष्ट॑म् अ॒ग्नौ

Halfverse: c    
तस्य॒ भर्म॑णे॒ भुव॑नाय दे॒वा धर्म॑णे॒ कं स्व॒धया॑ पप्रथन्त ।।
   
तस्य॒ भर्म॑णे॒ भुव॑नाय दे॒वा
   
तस्य भर्म॑णे भुव॑नाय दे॒वाः
   
तस्य भर्म॑णे भुव॑नाय दे॒वा

Halfverse: d    
धर्म॑णे॒ कं स्व॒धया॑ पप्रथन्त ।।
   
धर्म॑णे कम् स्व॒धया पप्रथन्त ।।
   
धर्म॑णे कं स्व॒धया पप्रथन्त ।।


Verse: 2 
Halfverse: a    
गी॒र्णम्भुव॑नं॒ तम॒साप॑गूऴमा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ।
   
गी॒र्णम्भुव॑नं॒ तम॒साप॑गूऴम्
   
गी॒र्णम् भुव॑नम् तम॑सा अप॑गूऴम्
   
गी॒र्णम् भुव॑नं तम॒साप॑गूऴम्

Halfverse: b    
आ॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ।
   
आ॒विः स्व॑र् अभवत् जा॒ते अ॒ग्नौ
   
आ॒विः सुव॑र् अभवज् जा॒ते अ॒ग्नौ

Halfverse: c    
तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापो ऽर॑णय॒न्नोष॑धीः स॒ख्ये अ॑स्य ।।
   
तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापो
   
तस्य दे॒वाः पृ॑थि॒वी द्यौः उ॒त आपः
   
तस्य दे॒वाः पृ॑थि॒वी द्यौर् उ॒तापो

Halfverse: d    
ऽरणय॒न्नोष॑धीः स॒ख्ये अ॑स्य ।।
   
अर॑णयन् ओष॑धीः स॒ख्ये अ॑स्य ।।
   
अर॑णयन्न् ओष॑धीः स॒ख्ये अ॑स्य ।।


Verse: 3 
Halfverse: a    
दे॒वेभि॒र्न्वि॑षि॒तो य॒ज्ञिये॑भिर॒ग्निं स्तो॑षाण्य॒जर॑म्बृ॒हन्त॑म् ।
   
दे॒वेभि॒र्न्वि॑षि॒तो य॒ज्ञिये॑भिर्
   
दे॒वेभिः नु इ॑षि॒तः य॒ज्ञिये॑भिः
   
दे॒वेभि॑र् नु इ॑षि॒तो य॒ज्ञिये॑भिर्

Halfverse: b    
अ॒ग्निं स्तो॑षाण्य॒जर॑म्बृ॒हन्त॑म् ।
   
अ॒ग्निम् स्तोषाणि अ॒जर॑म् बृ॒हन्त॑म्
   
अ॒ग्निं स्तो॑षाणि अ॒जर॑म् बृ॒हन्त॑म्

Halfverse: c    
यो भा॒नुना॑ पृथि॒वीं द्यामु॒तेमामा॑त॒तान॒ रोद॑सी अ॒न्तरि॑क्षम् ।।
   
यो भा॒नुना॑ पृथि॒वीं द्यामु॒तेमाम्
   
यः भा॒नुना पृथि॒वीम् द्याम् उ॒त इ॒माम्
   
यो भा॒नुना पृथि॒वीं द्याम् उ॒तेमाम्

Halfverse: d    
आत॒तान॒ रोद॑सी अ॒न्तरि॑क्षम् ।।
   
आ॑त॒तान रोद॑सी अ॒न्तरि॑क्षम् ।।
   
आ॑त॒तान रोद॑सी अ॒न्तरि॑क्षम् ।।


Verse: 4 
Halfverse: a    
यो होतासी॑त्प्रथ॒मो दे॒वजु॑ष्टो॒ यं स॒माञ्ज॒न्नाज्ये॑ना वृणा॒नाः ।
   
यो होतासी॑त्प्रथ॒मो दे॒वजु॑ष्टो
   
यः होता आसी॑त् प्रथ॒मः दे॒वजु॑ष्टः
   
यो होतासी॑त् प्रथ॒मो दे॒वजु॑ष्टो

Halfverse: b    
यं स॒माञ्ज॒न्नाज्ये॑ना वृणा॒नाः ।
   
यम् स॒माञ्ज॑न् आज्ये॑न+ वृणा॒नाः
   
यं स॒माञ्ज॑न्न् आजि॑येना वृणा॒नाः

Halfverse: c    
स प॑त॒त्री॑त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे॑दाः ।।
   
स प॑त॒त्री॑त्व॒रं स्था जग॒द्यच्
   
प॑त॒त्रि इ॑त्व॒रम् स्थाः जग॑त् यत्
   
प॑त॒त्रि इ॑त्व॒रं स्था जग॑द् यच्

Halfverse: d    
छ्वा॒त्रम॒ग्निर॑कृणोज् ।!। जा॒तवे॑दाः ।।
   
श्वा॒त्रम् अ॒ग्निः अ॑कृणोत् जा॒तवे॑दाः ।।
   
छ्वा॒त्रम् अ॒ग्निर् अकृणोज् जा॒तवे॑दाः ।।


Verse: 5 
Halfverse: a    
यज्जा॑तवेदो॒ भुव॑नस्य मू॒र्धन्नति॑ष्ठो अग्ने स॒ह रो॑च॒नेन॑ ।
   
यज्जा॑तवेदो॒ भुव॑नस्य मू॒र्धन्न्
   
यत् जातवेदः भुव॑नस्य मू॒र्धन्
   
यज् जातवेदो भुव॑नस्य मू॒र्धन्न्

Halfverse: b    
अति॑ष्ठो अग्ने स॒ह रो॑च॒नेन॑ ।
   
अति॑ष्ठः अग्ने स॒ह रो॑च॒नेन
   
अति॑ष्ठो अग्ने स॒ह रो॑च॒नेन

Halfverse: c    
तं त्वा॑हेम म॒तिभि॑र्गी॒र्भिरु॒क्थैः स य॒ज्ञियो॑ अभवो रोदसि॒प्राः ।।
   
तं त्वा॑हेम म॒तिभि॑र्गी॒र्भिरु॒क्थैः
   
तम् त्वा अहेम म॒तिभिः गी॒र्भिः उ॒क्थैः
   
तं त्वा॑हेम म॒तिभि॑र् गी॒र्भिर् उ॒क्थैः

Halfverse: d    
स य॒ज्ञियो॑ अभवो रोदसि॒प्राः ।।
   
य॒ज्ञियः अभवः रोदसि॒प्राः ।।
   
य॒ज्ञियो अभवो रोदसि॒प्राः ।।


Verse: 6 
Halfverse: a    
मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्ततः॒ सूर्यो॑ जायते प्रा॒तरु॒द्यन् ।
   
मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्
   
मू॒र्धा भु॒वः भ॑वति नक्त॑म् अ॒ग्निः
   
मू॒र्धा भु॒वो भ॑वति नक्त॑म् अ॒ग्निस्

Halfverse: b    
ततः॒ सूर्यो॑ जायते प्रा॒तरु॒द्यन् ।
   
ततः सूर्यः जायते प्रा॒तर् उ॒द्यन्
   
ततः सूर्यो जायते प्रा॒तर् उ॒द्यन्

Halfverse: c    
मा॒यामू॒ तु य॒ज्ञिया॑नामे॒तामपो॒ यत्तूर्णि॒श्चर॑ति प्रजा॒नन् ।।
   
मा॒यामू॒ तु य॒ज्ञिया॑नामे॒ताम्
   
मा॒याम् उ+ तु य॒ज्ञिया॑नाम् ए॒ताम्
   
मा॒याम् तु य॒ज्ञिया॑नाम् ए॒ताम्

Halfverse: d    
अपो॒ यत्तूर्णि॒श्चर॑ति प्रजा॒नन् ।।
   
अपः यत् तूर्णिः चर॑ति प्रजा॒नन् ।।
   
अपो यत् तूर्णि॑श् चर॑ति प्रजा॒नन् ।।


Verse: 7 
Halfverse: a    
दृ॒शेन्यो॒ यो म॑हि॒ना समि॒द्धो ऽरो॑चत दि॒वियो॑निर्वि॒भावा॑ ।
   
दृ॒शेन्यो॒ यो म॑हि॒ना समि॒द्धो
   
दृ॒शेन्यः यः म॑हि॒ना समि॑द्धः
   
दृ॒शेनि॑यो यो म॑हि॒ना समि॑द्धो

Halfverse: b    
ऽरोचत दि॒वियो॑निर्वि॒भावा॑ ।
   
अरो॑चत दि॒वियो॑निः वि॒भावा
   
अरो॑चत दि॒वियो॑निर् वि॒भावा

Halfverse: c    
तस्मि॑न्न॒ग्नौ सू॑क्तवा॒केन॑ दे॒वा ह॒विर्विश्व॒ आजु॑हवुस्तनू॒पाः ।।
   
तस्मि॑न्न॒ग्नौ सू॑क्तवा॒केन॑ दे॒वा
   
तस्मि॑न् अ॒ग्नौ सू॑क्तवा॒केन दे॒वाः
   
तस्मि॑न्न् अ॒ग्नौ सू॑क्तवा॒केन दे॒वा

Halfverse: d    
ह॒विर्विश्व॒ आजु॑हवुस्तनू॒पाः ।।
   
ह॒विः विश्वे अ॑जुहवुः तनू॒पाः ।।
   
ह॒विर् विश्व आजु॑हवुस् तनू॒पाः ।।


Verse: 8 
Halfverse: a    
सू॑क्तवा॒कम्प्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयन्त दे॒वाः ।
   
सू॑क्तवा॒कम्प्र॑थ॒ममादिद॒ग्निम्
   
सूक्तवा॒कम् प्रथ॒मम् आत् इत् अ॒ग्निम्
   
सूक्तवा॒कम् प्रथ॒मम् आद् इद् अ॒ग्निम्

Halfverse: b    
आदिद्ध॒विर॑जनयन्त दे॒वाः ।
   
आत् इत् ह॒विः अ॑जनयन्त दे॒वाः
   
आद् इद् ध॒विर् अजनयन्त दे॒वाः

Halfverse: c    
स ए॑षां य॒ज्ञो अ॑भवत्तनू॒पास्तं द्यौर्वे॑द॒ तम्पृ॑थि॒वी तमापः॑ ।।
   
स ए॑षां य॒ज्ञो अ॑भवत्तनू॒पास्
   
सः ।!। ए॑षाम् य॒ज्ञः अ॑भवत् तनू॒पाः
   
ए॑षां य॒ज्ञो अ॑भवत् तनू॒पास्

Halfverse: d    
तं द्यौर्वे॑द॒ तम्पृ॑थि॒वी तमापः॑ ।।
   
तम् द्यौः वे॑द तम् पृथि॒वी ।!। तम् आपः ।।
   
तं द्यौर् वेद तम् पृथि॒वी तम् आपः ।।


Verse: 9 
Halfverse: a    
यं दे॒वासो ऽज॑नयन्ता॒ग्निं यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा॑ ।
   
यं दे॒वासो ऽज॑नयन्ता॒ग्निं
   
यम् दे॒वासः अज॑नयन्त अ॒ग्निम्
   
यं दे॒वासो अज॑नयन्त अ॒ग्निं

Halfverse: b    
यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा॑ ।
   
यस्मि॑न् अजु॑हवुः भुव॑नानि विश्वा
   
यस्मि॑न्न् आजु॑हवुर् भुव॑नानि विश्वा

Halfverse: c    
सो अ॒र्चिषा॑ पृथि॒वीं द्यामु॒तेमामृ॑जू॒यमा॑नो अतपन्महि॒त्वा ।।
   
सो अ॒र्चिषा॑ पृथि॒वीं द्यामु॒तेमाम्
   
सः ।!। अ॒र्चिषा पृथि॒वीम् द्याम् उ॒त इ॒माम्
   
सो अ॒र्चिषा पृथि॒वीं द्याम् उ॒तेमाम्

Halfverse: d    
ऋजू॒यमा॑नो अतपन्महि॒त्वा ।।
   
ऋ॑जू॒यमा॑नः अतपत् महि॒त्वा ।।
   
ऋ॑जू॒यमा॑नो अतपन् महि॒त्वा ।।


Verse: 10 
Halfverse: a    
स्तोमे॑न॒ हि दि॒वि दे॒वासो॑ अ॒ग्निमजी॑जन॒ञ्छक्ति॑भी रोदसि॒प्राम् ।
   
स्तोमे॑न॒ हि दि॒वि दे॒वासो॑ अ॒ग्निम्
   
स्तोमे॑न हि दि॒वि दे॒वासः अ॒ग्निम्
   
स्तोमे॑न हि दि॒वि दे॒वासो अ॒ग्निम्

Halfverse: b    
अजी॑जन॒ञ्छक्ति॑भी रोदसि॒प्राम् ।
   
अजी॑जनन् शक्ति॑भिः रोदसि॒प्राम्
   
अजी॑जनञ् छक्ति॑भी रोदसि॒प्राम्

Halfverse: c    
तमू॑ अकृण्वन्त्रे॒धा भु॒वे कं स ओष॑धीः पचति वि॒श्वरू॑पाः ।।
   
तमू॑ अकृण्वन्त्रे॒धा भु॒वे कं
   
तम् उ+ अकृण्वन् त्रे॒धा भु॒वे कम्
   
तम् अकृण्वन् त्रयि॒धा भु॒वे कं

Halfverse: d    
स ओष॑धीः पचति वि॒श्वरू॑पाः ।।
   
सः ।!। ओष॑धीः पचति वि॒श्वरू॑पाः ।।
   
ओष॑धीः पचति वि॒श्वरू॑पाः ।।


Verse: 11 
Halfverse: a    
य॒देदे॑न॒मद॑धुर्य॒ज्ञिया॑सो दि॒वि दे॒वाः सूर्य॑मादिते॒यम् ।
   
य॒देदे॑न॒मद॑धुर्य॒ज्ञिया॑सो
   
य॒दा इत् एनम् अद॑धुः य॒ज्ञिया॑सः
   
य॒देद् एनम् अद॑धुर् य॒ज्ञिया॑सो

Halfverse: b    
दि॒वि दे॒वाः सूर्य॑मादिते॒यम् ।
   
दि॒वि दे॒वाः सूर्य॑म् आदिते॒यम्
   
दि॒वि दे॒वाः सूरि॑यम् आदिते॒यम्

Halfverse: c    
य॒दा च॑रि॒ष्णू मि॑थु॒नावभू॑ता॒मादित्प्राप॑श्य॒न्भुव॑नानि॒ विश्वा॑ ।।
   
य॒दा च॑रि॒ष्णू मि॑थु॒नावभू॑ताम्
   
य॒दा च॑रि॒ष्णू मि॑थु॒नौ अभू॑ताम्
   
य॒दा च॑रि॒ष्णू मि॑थु॒नाव् अभू॑ताम्

Halfverse: d    
आदित्प्राप॑श्य॒न्भुव॑नानि॒ विश्वा॑ ।।
   
आत् इत् प्र अ॑पश्यन् भुव॑नानि विश्वा ।।
   
आद् इत् प्राप॑श्यन् भुव॑नानि विश्वा ।।


Verse: 12 
Halfverse: a    
विश्व॑स्मा अ॒ग्निम्भुव॑नाय दे॒वा वै॑श्वान॒रं के॒तुमह्ना॑मकृण्वन् ।
   
विश्व॑स्मा अ॒ग्निम्भुव॑नाय दे॒वा
   
विश्व॑स्मै अ॒ग्निम् भुव॑नाय दे॒वाः
   
विश्व॑स्मा अ॒ग्निम् भुव॑नाय दे॒वा

Halfverse: b    
वै॑श्वान॒रं के॒तुमह्ना॑मकृण्वन् ।
   
वै॑श्वान॒रम् के॒तुम् अह्ना॑म् अकृण्वन्
   
वै॑श्वान॒रं के॒तुम् अह्ना॑म् अकृण्वन्

Halfverse: c    
आ यस्त॒तानो॒षसो॑ विभा॒तीरपो॑ ऊर्णोति॒ तमो॑ अ॒र्चिषा॒ यन् ।।
   
आ यस्त॒तानो॒षसो॑ विभा॒तीर्
   
यः त॒तान उ॒षसः विभा॒तीः
   
यस् त॒तान उ॒षसो विभा॒तीर्

Halfverse: d    
अपो॑ ऊर्णोति॒ तमो॑ अ॒र्चिषा॒ यन् ।।
   
अप ऊर्णोति तमः अ॒र्चिषा यन् ।।
   
अपो ऊर्णोति तमो अ॒र्चिषा यन् ।।


Verse: 13 
Halfverse: a    
वै॑श्वान॒रं क॒वयो॑ य॒ज्ञिया॑सो॒ ऽग्निं दे॒वा अ॑जनयन्नजु॒र्यम् ।
   
वै॑श्वान॒रं क॒वयो॑ य॒ज्ञिया॑सो
   
वैश्वान॒रम् क॒वयः य॒ज्ञिया॑सः
   
वैश्वान॒रं क॒वयो य॒ज्ञिया॑सो

Halfverse: b    
ऽग्निं दे॒वा अ॑जनयन्नजु॒र्यम् ।
   
अ॒ग्निम् दे॒वाः अ॑जनयन् अजु॒र्यम्
   
अ॒ग्निं दे॒वा अ॑जनयन्न् अजु॒र्यम्

Halfverse: c    
नक्ष॑त्रम्प्र॒त्नममि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षम्बृ॒हन्त॑म् ।।
   
नक्ष॑त्रम्प्र॒त्नममि॑नच्चरि॒ष्णु
   
नक्ष॑त्रम् प्र॒त्नम् अमि॑नत् चरि॒ष्णु
   
नक्ष॑त्रम् प्र॒त्नम् अमि॑नच् चरि॒ष्णु

Halfverse: d    
य॒क्षस्याध्य॑क्षं तवि॒षम्बृ॒हन्त॑म् ।।
   
य॒क्षस्य अध्य॑क्षम् तवि॒षम् बृ॒हन्त॑म् ।।
   
य॒क्षस्याध्य॑क्षं तवि॒षम् बृ॒हन्त॑म् ।।


Verse: 14 
Halfverse: a    
वै॑श्वान॒रं वि॒श्वहा॑ दीदि॒वांस॒म्मन्त्रै॑र॒ग्निं क॒विमछा॑ वदामः ।
   
वै॑श्वान॒रं वि॒श्वहा॑ दीदि॒वांस॑म्
   
वैश्वान॒रम् वि॒श्वहा दीदि॒वांस॑म्
   
वैश्वान॒रं वि॒श्वहा दीदि॒वांस॑म्

Halfverse: b    
मन्त्रै॑र॒ग्निं क॒विमछा॑ वदामः ।
   
मन्त्रैः अ॒ग्निम् क॒विम् अछ+ वदामः
   
मन्त्रै॑र् अ॒ग्निं क॒विम् अछा वदामः

Halfverse: c    
यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी उ॒तावस्ता॑दु॒त दे॒वः प॒रस्ता॑त् ।।
   
यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी
   
यः म॑हि॒म्ना प॑रिब॒भूव उ॒र्वी
   
यो म॑हि॒म्ना प॑रिब॒भूव उ॒र्वी

Halfverse: d    
उ॒तावस्ता॑दु॒त दे॒वः प॒रस्ता॑त् ।।
   
उ॒त अ॒वस्ता॑त् उ॒त दे॒वः प॒रस्ता॑त् ।।
   
उ॒तावस्ता॑द् उ॒त दे॒वः प॒रस्ता॑त् ।।


Verse: 15 
Halfverse: a    
द्वे स्रु॒ती अ॑शृणवम्पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् ।
   
द्वे स्रु॒ती अ॑शृणवम्पितॄ॒णाम्
   
द्वे स्रु॒ती अ॑शृणवम् पितॄ॒णाम्
   
दु॒वे स्रु॒ती अ॑शृणवम् पितॄ॒णाम्

Halfverse: b    
अ॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् ।
   
अ॒हम् दे॒वाना॑म् उ॒त मर्त्या॑नाम्
   
अ॒हं दे॒वाना॑म् उ॒त मर्ति॑यानाम्

Halfverse: c    
ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तर॑म्मा॒तरं॑ च ।।
   
ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति
   
ताभ्या॑म् इ॒दम् विश्व॑म् एज॑त् सम् एति
   
ताभ्या॑म् इ॒दं विश्व॑म् एज॑त् सम् एति

Halfverse: d    
यद॑न्त॒रा पि॒तर॑म्मा॒तरं॑ च ।।
   
यत् अन्त॒रा पि॒तर॑म् मा॒तर॑म् ।।
   
यद् अन्त॒रा पि॒तर॑म् मा॒तरं ।।


Verse: 16 
Halfverse: a    
द्वे स॑मी॒ची बि॑भृत॒श्चर॑न्तं शीर्ष॒तो जा॒तम्मन॑सा॒ विमृ॑ष्टम् ।
   
द्वे स॑मी॒ची बि॑भृत॒श्चर॑न्तं
   
द्वे स॑मी॒ची बि॑भृतः चर॑न्तम्
   
दु॒वे स॑मी॒ची बि॑भृतश् चर॑न्तं

Halfverse: b    
शीर्ष॒तो जा॒तम्मन॑सा॒ विमृ॑ष्टम् ।
   
शी॑र्ष॒तः जा॒तम् मन॑सा विमृ॑ष्टम्
   
शी॑र्ष॒तो जा॒तम् मन॑सा विमृ॑ष्टम्

Halfverse: c    
स प्र॒त्यङ्विश्वा॒ भुव॑नानि तस्था॒वप्र॑युछन्त॒रणि॒र्भ्राज॑मानः ।।
   
स प्र॒त्यङ्विश्वा॒ भुव॑नानि तस्थाव्
   
प्र॒त्यङ् विश्वा भुव॑नानि तस्थौ
   
प्र॒त्यङ् विश्वा भुव॑नानि तस्थाव्

Halfverse: d    
अप्र॑युछन्त॒रणि॒र्भ्राज॑मानः ।।
   
अप्र॑युछन् त॒रणिः भ्राज॑मानः ।।
   
अप्र॑युछन् त॒रणि॑र् भ्राज॑मानः ।।


Verse: 17 
Halfverse: a    
यत्रा॒ वदे॑ते॒ अव॑रः॒ पर॑श्च यज्ञ॒न्योः॑ कत॒रो नौ॒ वि वे॑द ।
   
यत्रा॒ वदे॑ते॒ अव॑रः॒ पर॑श्च
   
यत्र+ वदे॑ते अव॑रः परः
   
यत्रा वदे॑ते अव॑रः पर॑श्

Halfverse: b    
यज्ञ॒न्योः॑ कत॒रो नौ॒ वि वे॑द ।
   
य॑ज्ञ॒न्योः कत॒रः नौ वि वे॑द
   
य॑ज्ञ॒नियोः कत॒रो नौ वि वे॑द

Halfverse: c    
आ शे॑कु॒रित्स॑ध॒मादं॒ सखा॑यो॒ नक्ष॑न्त य॒ज्ञं क इ॒दं वि वो॑चत् ।।
   
आ शे॑कु॒रित्स॑ध॒मादं॒ सखा॑यो
   
शे॑कुः इत् सध॒माद॑म् सखा॑यः
   
शे॑कुर् इत् सध॒मादं सखा॑यो

Halfverse: d    
नक्ष॑न्त य॒ज्ञं क इ॒दं वि वो॑चत् ।।
   
नक्ष॑न्त य॒ज्ञम् कः इ॒दम् वि वो॑चत् ।।
   
नक्ष॑न्त य॒ज्ञं इ॒दं वि वो॑चत् ।।


Verse: 18 
Halfverse: a    
कत्य॒ग्नयः॒ कति॒ सूर्या॑सः॒ कत्यु॒षासः॒ कत्यु॑ स्वि॒दापः॑ ।
   
कत्य॒ग्नयः॒ कति॒ सूर्या॑सः
   
कति अ॒ग्नयः कति सूर्या॑सः
   
कति अ॒ग्नयः कति सूरि॑यासः

Halfverse: b    
कत्यु॒षासः॒ कत्यु॑ स्वि॒दापः॑ ।
   
कति उ॒षासः कति स्वित् आपः
   
कति उ॒षासः कति स्विद् आपः

Halfverse: c    
नोप॒स्पिजं॑ वः पितरो वदामि पृ॒छामि॑ वः कवयो वि॒द्मने॒ कम् ।।
   
नोप॒स्पिजं॑ वः पितरो वदामि
   
उ॑प॒स्पिज॑म् वः पितरः वदामि
   
नोप॒स्पिजं वः पितरो वदामि

Halfverse: d    
पृ॒छामि॑ वः कवयो वि॒द्मने॒ कम् ।।
   
पृ॒छामि वः कवयः वि॒द्मने कम् ।।
   
पृ॒छामि वः कवयो वि॒द्मने कम् ।।


Verse: 19 
Halfverse: a    
या॑वन्मा॒त्रमु॒षसो॒ न प्रती॑कं सुप॒र्ण्यो॒ वस॑ते मातरिश्वः ।
   
या॑वन्मा॒त्रमु॒षसो॒ न प्रती॑कं
   
यावन्मा॒त्रम् उ॒षसः प्रती॑कम्
   
यावन्मा॒त्रम् उ॒षसो प्रती॑कं

Halfverse: b    
सुप॒र्ण्यो॒ वस॑ते मातरिश्वः ।
   
सु॑प॒र्ण्यः वस॑ते मातरिश्वः
   
सु॑प॒र्णियो वस॑ते मातरिश्वः

Halfverse: c    
ताव॑द्दधा॒त्युप॑ य॒ज्ञमा॒यन्ब्रा॑ह्म॒णो होतु॒रव॑रो नि॒षीद॑न् ।।
   
ताव॑द्दधा॒त्युप॑ य॒ज्ञमा॒यन्
   
ताव॑त् दधाति उप य॒ज्ञम् आ॒यन्
   
ताव॑द् दधाति उप य॒ज्ञम् आ॒यन्

Halfverse: d    
ब्राह्म॒णो होतु॒रव॑रो नि॒षीद॑न् ।।
   
ब्रा॑ह्म॒णः होतुः अव॑रः नि॒षीद॑न् ।।
   
ब्रा॑ह्म॒णो होतु॑र् अव॑रो नि॒षीद॑न् ।।



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.