TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 925
Hymn: 88_(914)
Verse: 1
Halfverse: a
ह॒विष्पान्त॑म॒जरं॑ स्व॒र्विदि॑ दिवि॒स्पृश्याहु॑तं॒ जुष्ट॑म॒ग्नौ ।
ह॒विष्पान्त॑म॒जरं॑ स्व॒र्विदि
ह॒विः
पान्त॑म्
अ॒जर॑म्
स्व॒र्विदि
ह॒विष्
पाअन्त॑म्
अ॒जरं
सुव॒र्विदि
Halfverse: b
दिवि॒स्पृश्याहु॑तं॒ जुष्ट॑म॒ग्नौ ।
दि॑वि॒स्पृशि
आहु॑तम्
जुष्ट॑म्
अ॒ग्नौ
।
दि॑वि॒स्पृशि
आहु॑तं
जुष्ट॑म्
अ॒ग्नौ
।
Halfverse: c
तस्य॒ भर्म॑णे॒ भुव॑नाय दे॒वा धर्म॑णे॒ कं स्व॒धया॑ पप्रथन्त ।।
तस्य॒ भर्म॑णे॒ भुव॑नाय दे॒वा
तस्य
भर्म॑णे
भुव॑नाय
दे॒वाः
तस्य
भर्म॑णे
भुव॑नाय
दे॒वा
Halfverse: d
धर्म॑णे॒ कं स्व॒धया॑ पप्रथन्त ।।
धर्म॑णे
कम्
स्व॒धया
पप्रथन्त
।।
धर्म॑णे
कं
स्व॒धया
पप्रथन्त
।।
Verse: 2
Halfverse: a
गी॒र्णम्भुव॑नं॒ तम॒साप॑गूऴमा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ।
गी॒र्णम्भुव॑नं॒ तम॒साप॑गूऴम्
गी॒र्णम्
भुव॑नम्
तम॑सा
अप॑गूऴम्
गी॒र्णम्
भुव॑नं
तम॒साप॑गूऴम्
Halfverse: b
आ॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ।
आ॒विः
स्व॑र्
अभवत्
जा॒ते
अ॒ग्नौ
।
आ॒विः
सुव॑र्
अभवज्
जा॒ते
अ॒ग्नौ
।
Halfverse: c
तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापो ऽर॑णय॒न्नोष॑धीः स॒ख्ये अ॑स्य ।।
तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापो
तस्य
दे॒वाः
पृ॑थि॒वी
द्यौः
उ॒त
आपः
तस्य
दे॒वाः
पृ॑थि॒वी
द्यौर्
उ॒तापो
Halfverse: d
ऽरणय॒न्नोष॑धीः स॒ख्ये अ॑स्य ।।
अर॑णयन्
ओष॑धीः
स॒ख्ये
अ॑स्य
।।
अर॑णयन्न्
ओष॑धीः
स॒ख्ये
अ॑स्य
।।
Verse: 3
Halfverse: a
दे॒वेभि॒र्न्वि॑षि॒तो य॒ज्ञिये॑भिर॒ग्निं स्तो॑षाण्य॒जर॑म्बृ॒हन्त॑म् ।
दे॒वेभि॒र्न्वि॑षि॒तो य॒ज्ञिये॑भिर्
दे॒वेभिः
नु
इ॑षि॒तः
य॒ज्ञिये॑भिः
दे॒वेभि॑र्
नु
इ॑षि॒तो
य॒ज्ञिये॑भिर्
Halfverse: b
अ॒ग्निं स्तो॑षाण्य॒जर॑म्बृ॒हन्त॑म् ।
अ॒ग्निम्
स्तोषाणि
अ॒जर॑म्
बृ॒हन्त॑म्
।
अ॒ग्निं
स्तो॑षाणि
अ॒जर॑म्
बृ॒हन्त॑म्
।
Halfverse: c
यो भा॒नुना॑ पृथि॒वीं द्यामु॒तेमामा॑त॒तान॒ रोद॑सी अ॒न्तरि॑क्षम् ।।
यो भा॒नुना॑ पृथि॒वीं द्यामु॒तेमाम्
यः
भा॒नुना
पृथि॒वीम्
द्याम्
उ॒त
इ॒माम्
यो
भा॒नुना
पृथि॒वीं
द्याम्
उ॒तेमाम्
Halfverse: d
आत॒तान॒ रोद॑सी अ॒न्तरि॑क्षम् ।।
आ॑त॒तान
रोद॑सी
अ॒न्तरि॑क्षम्
।।
आ॑त॒तान
रोद॑सी
अ॒न्तरि॑क्षम्
।।
Verse: 4
Halfverse: a
यो होतासी॑त्प्रथ॒मो दे॒वजु॑ष्टो॒ यं स॒माञ्ज॒न्नाज्ये॑ना वृणा॒नाः ।
यो होतासी॑त्प्रथ॒मो दे॒वजु॑ष्टो
यः
होता
आसी॑त्
प्रथ॒मः
दे॒वजु॑ष्टः
यो
होतासी॑त्
प्रथ॒मो
दे॒वजु॑ष्टो
Halfverse: b
यं स॒माञ्ज॒न्नाज्ये॑ना वृणा॒नाः ।
यम्
स॒माञ्ज॑न्
आज्ये॑न+
वृणा॒नाः
।
यं
स॒माञ्ज॑न्न्
आजि॑येना
वृणा॒नाः
।
Halfverse: c
स प॑त॒त्री॑त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे॑दाः ।।
स प॑त॒त्री॑त्व॒रं स्था जग॒द्यच्
स
प॑त॒त्रि
इ॑त्व॒रम्
स्थाः
जग॑त्
यत्
स
प॑त॒त्रि
इ॑त्व॒रं
स्था
जग॑द्
यच्
Halfverse: d
छ्वा॒त्रम॒ग्निर॑कृणोज् ।!। जा॒तवे॑दाः ।।
श्वा॒त्रम्
अ॒ग्निः
अ॑कृणोत्
जा॒तवे॑दाः
।।
छ्वा॒त्रम्
अ॒ग्निर्
अकृणोज्
जा॒तवे॑दाः
।।
Verse: 5
Halfverse: a
यज्जा॑तवेदो॒ भुव॑नस्य मू॒र्धन्नति॑ष्ठो अग्ने स॒ह रो॑च॒नेन॑ ।
यज्जा॑तवेदो॒ भुव॑नस्य मू॒र्धन्न्
यत्
जातवेदः
भुव॑नस्य
मू॒र्धन्
यज्
जातवेदो
भुव॑नस्य
मू॒र्धन्न्
Halfverse: b
अति॑ष्ठो अग्ने स॒ह रो॑च॒नेन॑ ।
अति॑ष्ठः
अग्ने
स॒ह
रो॑च॒नेन
।
अति॑ष्ठो
अग्ने
स॒ह
रो॑च॒नेन
।
Halfverse: c
तं त्वा॑हेम म॒तिभि॑र्गी॒र्भिरु॒क्थैः स य॒ज्ञियो॑ अभवो रोदसि॒प्राः ।।
तं त्वा॑हेम म॒तिभि॑र्गी॒र्भिरु॒क्थैः
तम्
त्वा
अहेम
म॒तिभिः
गी॒र्भिः
उ॒क्थैः
तं
त्वा॑हेम
म॒तिभि॑र्
गी॒र्भिर्
उ॒क्थैः
Halfverse: d
स य॒ज्ञियो॑ अभवो रोदसि॒प्राः ।।
स
य॒ज्ञियः
अभवः
रोदसि॒प्राः
।।
स
य॒ज्ञियो
अभवो
रोदसि॒प्राः
।।
Verse: 6
Halfverse: a
मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्ततः॒ सूर्यो॑ जायते प्रा॒तरु॒द्यन् ।
मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्
मू॒र्धा
भु॒वः
भ॑वति
नक्त॑म्
अ॒ग्निः
मू॒र्धा
भु॒वो
भ॑वति
नक्त॑म्
अ॒ग्निस्
Halfverse: b
ततः॒ सूर्यो॑ जायते प्रा॒तरु॒द्यन् ।
ततः
सूर्यः
जायते
प्रा॒तर्
उ॒द्यन्
।
ततः
सूर्यो
जायते
प्रा॒तर्
उ॒द्यन्
।
Halfverse: c
मा॒यामू॒ तु य॒ज्ञिया॑नामे॒तामपो॒ यत्तूर्णि॒श्चर॑ति प्रजा॒नन् ।।
मा॒यामू॒ तु य॒ज्ञिया॑नामे॒ताम्
मा॒याम्
उ+
तु
य॒ज्ञिया॑नाम्
ए॒ताम्
मा॒याम्
ऊ
तु
य॒ज्ञिया॑नाम्
ए॒ताम्
Halfverse: d
अपो॒ यत्तूर्णि॒श्चर॑ति प्रजा॒नन् ।।
अपः
यत्
तूर्णिः
चर॑ति
प्रजा॒नन्
।।
अपो
यत्
तूर्णि॑श्
चर॑ति
प्रजा॒नन्
।।
Verse: 7
Halfverse: a
दृ॒शेन्यो॒ यो म॑हि॒ना समि॒द्धो ऽरो॑चत दि॒वियो॑निर्वि॒भावा॑ ।
दृ॒शेन्यो॒ यो म॑हि॒ना समि॒द्धो
दृ॒शेन्यः
यः
म॑हि॒ना
समि॑द्धः
दृ॒शेनि॑यो
यो
म॑हि॒ना
समि॑द्धो
Halfverse: b
ऽरोचत दि॒वियो॑निर्वि॒भावा॑ ।
अरो॑चत
दि॒वियो॑निः
वि॒भावा
।
अरो॑चत
दि॒वियो॑निर्
वि॒भावा
।
Halfverse: c
तस्मि॑न्न॒ग्नौ सू॑क्तवा॒केन॑ दे॒वा ह॒विर्विश्व॒ आजु॑हवुस्तनू॒पाः ।।
तस्मि॑न्न॒ग्नौ सू॑क्तवा॒केन॑ दे॒वा
तस्मि॑न्
अ॒ग्नौ
सू॑क्तवा॒केन
दे॒वाः
तस्मि॑न्न्
अ॒ग्नौ
सू॑क्तवा॒केन
दे॒वा
Halfverse: d
ह॒विर्विश्व॒ आजु॑हवुस्तनू॒पाः ।।
ह॒विः
विश्वे
आ
अ॑जुहवुः
तनू॒पाः
।।
ह॒विर्
विश्व
आजु॑हवुस्
तनू॒पाः
।।
Verse: 8
Halfverse: a
सू॑क्तवा॒कम्प्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयन्त दे॒वाः ।
सू॑क्तवा॒कम्प्र॑थ॒ममादिद॒ग्निम्
सूक्तवा॒कम्
प्रथ॒मम्
आत्
इत्
अ॒ग्निम्
सूक्तवा॒कम्
प्रथ॒मम्
आद्
इद्
अ॒ग्निम्
Halfverse: b
आदिद्ध॒विर॑जनयन्त दे॒वाः ।
आत्
इत्
ह॒विः
अ॑जनयन्त
दे॒वाः
।
आद्
इद्
ध॒विर्
अजनयन्त
दे॒वाः
।
Halfverse: c
स ए॑षां य॒ज्ञो अ॑भवत्तनू॒पास्तं द्यौर्वे॑द॒ तम्पृ॑थि॒वी तमापः॑ ।।
स ए॑षां य॒ज्ञो अ॑भवत्तनू॒पास्
सः
।!।
ए॑षाम्
य॒ज्ञः
अ॑भवत्
तनू॒पाः
स
ए॑षां
य॒ज्ञो
अ॑भवत्
तनू॒पास्
Halfverse: d
तं द्यौर्वे॑द॒ तम्पृ॑थि॒वी तमापः॑ ।।
तम्
द्यौः
वे॑द
तम्
पृथि॒वी
।!।
तम्
आपः
।।
तं
द्यौर्
वेद
तम्
पृथि॒वी
तम्
आपः
।।
Verse: 9
Halfverse: a
यं दे॒वासो ऽज॑नयन्ता॒ग्निं यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा॑ ।
यं दे॒वासो ऽज॑नयन्ता॒ग्निं
यम्
दे॒वासः
अज॑नयन्त
अ॒ग्निम्
यं
दे॒वासो
अज॑नयन्त
अ॒ग्निं
Halfverse: b
यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा॑ ।
यस्मि॑न्
आ
अजु॑हवुः
भुव॑नानि
विश्वा
।
यस्मि॑न्न्
आजु॑हवुर्
भुव॑नानि
विश्वा
।
Halfverse: c
सो अ॒र्चिषा॑ पृथि॒वीं द्यामु॒तेमामृ॑जू॒यमा॑नो अतपन्महि॒त्वा ।।
सो अ॒र्चिषा॑ पृथि॒वीं द्यामु॒तेमाम्
सः
।!।
अ॒र्चिषा
पृथि॒वीम्
द्याम्
उ॒त
इ॒माम्
सो
अ॒र्चिषा
पृथि॒वीं
द्याम्
उ॒तेमाम्
Halfverse: d
ऋजू॒यमा॑नो अतपन्महि॒त्वा ।।
ऋ॑जू॒यमा॑नः
अतपत्
महि॒त्वा
।।
ऋ॑जू॒यमा॑नो
अतपन्
महि॒त्वा
।।
Verse: 10
Halfverse: a
स्तोमे॑न॒ हि दि॒वि दे॒वासो॑ अ॒ग्निमजी॑जन॒ञ्छक्ति॑भी रोदसि॒प्राम् ।
स्तोमे॑न॒ हि दि॒वि दे॒वासो॑ अ॒ग्निम्
स्तोमे॑न
हि
दि॒वि
दे॒वासः
अ॒ग्निम्
स्तोमे॑न
हि
दि॒वि
दे॒वासो
अ॒ग्निम्
Halfverse: b
अजी॑जन॒ञ्छक्ति॑भी रोदसि॒प्राम् ।
अजी॑जनन्
शक्ति॑भिः
रोदसि॒प्राम्
।
अजी॑जनञ्
छक्ति॑भी
रोदसि॒प्राम्
।
Halfverse: c
तमू॑ अकृण्वन्त्रे॒धा भु॒वे कं स ओष॑धीः पचति वि॒श्वरू॑पाः ।।
तमू॑ अकृण्वन्त्रे॒धा भु॒वे कं
तम्
उ+
अकृण्वन्
त्रे॒धा
भु॒वे
कम्
तम्
ऊ
अकृण्वन्
त्रयि॒धा
भु॒वे
कं
Halfverse: d
स ओष॑धीः पचति वि॒श्वरू॑पाः ।।
सः
।!।
ओष॑धीः
पचति
वि॒श्वरू॑पाः
।।
स
ओष॑धीः
पचति
वि॒श्वरू॑पाः
।।
Verse: 11
Halfverse: a
य॒देदे॑न॒मद॑धुर्य॒ज्ञिया॑सो दि॒वि दे॒वाः सूर्य॑मादिते॒यम् ।
य॒देदे॑न॒मद॑धुर्य॒ज्ञिया॑सो
य॒दा
इत्
एनम्
अद॑धुः
य॒ज्ञिया॑सः
य॒देद्
एनम्
अद॑धुर्
य॒ज्ञिया॑सो
Halfverse: b
दि॒वि दे॒वाः सूर्य॑मादिते॒यम् ।
दि॒वि
दे॒वाः
सूर्य॑म्
आदिते॒यम्
।
दि॒वि
दे॒वाः
सूरि॑यम्
आदिते॒यम्
।
Halfverse: c
य॒दा च॑रि॒ष्णू मि॑थु॒नावभू॑ता॒मादित्प्राप॑श्य॒न्भुव॑नानि॒ विश्वा॑ ।।
य॒दा च॑रि॒ष्णू मि॑थु॒नावभू॑ताम्
य॒दा
च॑रि॒ष्णू
मि॑थु॒नौ
अभू॑ताम्
य॒दा
च॑रि॒ष्णू
मि॑थु॒नाव्
अभू॑ताम्
Halfverse: d
आदित्प्राप॑श्य॒न्भुव॑नानि॒ विश्वा॑ ।।
आत्
इत्
प्र
अ॑पश्यन्
भुव॑नानि
विश्वा
।।
आद्
इत्
प्राप॑श्यन्
भुव॑नानि
विश्वा
।।
Verse: 12
Halfverse: a
विश्व॑स्मा अ॒ग्निम्भुव॑नाय दे॒वा वै॑श्वान॒रं के॒तुमह्ना॑मकृण्वन् ।
विश्व॑स्मा अ॒ग्निम्भुव॑नाय दे॒वा
विश्व॑स्मै
अ॒ग्निम्
भुव॑नाय
दे॒वाः
विश्व॑स्मा
अ॒ग्निम्
भुव॑नाय
दे॒वा
Halfverse: b
वै॑श्वान॒रं के॒तुमह्ना॑मकृण्वन् ।
वै॑श्वान॒रम्
के॒तुम्
अह्ना॑म्
अकृण्वन्
।
वै॑श्वान॒रं
के॒तुम्
अह्ना॑म्
अकृण्वन्
।
Halfverse: c
आ यस्त॒तानो॒षसो॑ विभा॒तीरपो॑ ऊर्णोति॒ तमो॑ अ॒र्चिषा॒ यन् ।।
आ यस्त॒तानो॒षसो॑ विभा॒तीर्
आ
यः
त॒तान
उ॒षसः
विभा॒तीः
आ
यस्
त॒तान
उ॒षसो
विभा॒तीर्
Halfverse: d
अपो॑ ऊर्णोति॒ तमो॑ अ॒र्चिषा॒ यन् ।।
अप
उ
ऊर्णोति
तमः
अ॒र्चिषा
यन्
।।
अपो
ऊर्णोति
तमो
अ॒र्चिषा
यन्
।।
Verse: 13
Halfverse: a
वै॑श्वान॒रं क॒वयो॑ य॒ज्ञिया॑सो॒ ऽग्निं दे॒वा अ॑जनयन्नजु॒र्यम् ।
वै॑श्वान॒रं क॒वयो॑ य॒ज्ञिया॑सो
वैश्वान॒रम्
क॒वयः
य॒ज्ञिया॑सः
वैश्वान॒रं
क॒वयो
य॒ज्ञिया॑सो
Halfverse: b
ऽग्निं दे॒वा अ॑जनयन्नजु॒र्यम् ।
अ॒ग्निम्
दे॒वाः
अ॑जनयन्
अजु॒र्यम्
।
अ॒ग्निं
दे॒वा
अ॑जनयन्न्
अजु॒र्यम्
।
Halfverse: c
नक्ष॑त्रम्प्र॒त्नममि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षम्बृ॒हन्त॑म् ।।
नक्ष॑त्रम्प्र॒त्नममि॑नच्चरि॒ष्णु
नक्ष॑त्रम्
प्र॒त्नम्
अमि॑नत्
चरि॒ष्णु
नक्ष॑त्रम्
प्र॒त्नम्
अमि॑नच्
चरि॒ष्णु
Halfverse: d
य॒क्षस्याध्य॑क्षं तवि॒षम्बृ॒हन्त॑म् ।।
य॒क्षस्य
अध्य॑क्षम्
तवि॒षम्
बृ॒हन्त॑म्
।।
य॒क्षस्याध्य॑क्षं
तवि॒षम्
बृ॒हन्त॑म्
।।
Verse: 14
Halfverse: a
वै॑श्वान॒रं वि॒श्वहा॑ दीदि॒वांस॒म्मन्त्रै॑र॒ग्निं क॒विमछा॑ वदामः ।
वै॑श्वान॒रं वि॒श्वहा॑ दीदि॒वांस॑म्
वैश्वान॒रम्
वि॒श्वहा
दीदि॒वांस॑म्
वैश्वान॒रं
वि॒श्वहा
दीदि॒वांस॑म्
Halfverse: b
मन्त्रै॑र॒ग्निं क॒विमछा॑ वदामः ।
मन्त्रैः
अ॒ग्निम्
क॒विम्
अछ+
वदामः
।
मन्त्रै॑र्
अ॒ग्निं
क॒विम्
अछा
वदामः
।
Halfverse: c
यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी उ॒तावस्ता॑दु॒त दे॒वः प॒रस्ता॑त् ।।
यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी
यः
म॑हि॒म्ना
प॑रिब॒भूव
उ॒र्वी
यो
म॑हि॒म्ना
प॑रिब॒भूव
उ॒र्वी
Halfverse: d
उ॒तावस्ता॑दु॒त दे॒वः प॒रस्ता॑त् ।।
उ॒त
अ॒वस्ता॑त्
उ॒त
दे॒वः
प॒रस्ता॑त्
।।
उ॒तावस्ता॑द्
उ॒त
दे॒वः
प॒रस्ता॑त्
।।
Verse: 15
Halfverse: a
द्वे स्रु॒ती अ॑शृणवम्पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् ।
द्वे स्रु॒ती अ॑शृणवम्पितॄ॒णाम्
द्वे
स्रु॒ती
अ॑शृणवम्
पितॄ॒णाम्
दु॒वे
स्रु॒ती
अ॑शृणवम्
पितॄ॒णाम्
Halfverse: b
अ॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् ।
अ॒हम्
दे॒वाना॑म्
उ॒त
मर्त्या॑नाम्
।
अ॒हं
दे॒वाना॑म्
उ॒त
मर्ति॑यानाम्
।
Halfverse: c
ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तर॑म्मा॒तरं॑ च ।।
ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति
ताभ्या॑म्
इ॒दम्
विश्व॑म्
एज॑त्
सम्
एति
ताभ्या॑म्
इ॒दं
विश्व॑म्
एज॑त्
सम्
एति
Halfverse: d
यद॑न्त॒रा पि॒तर॑म्मा॒तरं॑ च ।।
यत्
अन्त॒रा
पि॒तर॑म्
मा॒तर॑म्
च
।।
यद्
अन्त॒रा
पि॒तर॑म्
मा॒तरं
च
।।
Verse: 16
Halfverse: a
द्वे स॑मी॒ची बि॑भृत॒श्चर॑न्तं शीर्ष॒तो जा॒तम्मन॑सा॒ विमृ॑ष्टम् ।
द्वे स॑मी॒ची बि॑भृत॒श्चर॑न्तं
द्वे
स॑मी॒ची
बि॑भृतः
चर॑न्तम्
दु॒वे
स॑मी॒ची
बि॑भृतश्
चर॑न्तं
Halfverse: b
शीर्ष॒तो जा॒तम्मन॑सा॒ विमृ॑ष्टम् ।
शी॑र्ष॒तः
जा॒तम्
मन॑सा
विमृ॑ष्टम्
।
शी॑र्ष॒तो
जा॒तम्
मन॑सा
विमृ॑ष्टम्
।
Halfverse: c
स प्र॒त्यङ्विश्वा॒ भुव॑नानि तस्था॒वप्र॑युछन्त॒रणि॒र्भ्राज॑मानः ।।
स प्र॒त्यङ्विश्वा॒ भुव॑नानि तस्थाव्
स
प्र॒त्यङ्
विश्वा
भुव॑नानि
तस्थौ
स
प्र॒त्यङ्
विश्वा
भुव॑नानि
तस्थाव्
Halfverse: d
अप्र॑युछन्त॒रणि॒र्भ्राज॑मानः ।।
अप्र॑युछन्
त॒रणिः
भ्राज॑मानः
।।
अप्र॑युछन्
त॒रणि॑र्
भ्राज॑मानः
।।
Verse: 17
Halfverse: a
यत्रा॒ वदे॑ते॒ अव॑रः॒ पर॑श्च यज्ञ॒न्योः॑ कत॒रो नौ॒ वि वे॑द ।
यत्रा॒ वदे॑ते॒ अव॑रः॒ पर॑श्च
यत्र+
वदे॑ते
अव॑रः
परः
च
यत्रा
वदे॑ते
अव॑रः
पर॑श्
च
Halfverse: b
यज्ञ॒न्योः॑ कत॒रो नौ॒ वि वे॑द ।
य॑ज्ञ॒न्योः
कत॒रः
नौ
वि
वे॑द
।
य॑ज्ञ॒नियोः
कत॒रो
नौ
वि
वे॑द
।
Halfverse: c
आ शे॑कु॒रित्स॑ध॒मादं॒ सखा॑यो॒ नक्ष॑न्त य॒ज्ञं क इ॒दं वि वो॑चत् ।।
आ शे॑कु॒रित्स॑ध॒मादं॒ सखा॑यो
आ
शे॑कुः
इत्
सध॒माद॑म्
सखा॑यः
आ
शे॑कुर्
इत्
सध॒मादं
सखा॑यो
Halfverse: d
नक्ष॑न्त य॒ज्ञं क इ॒दं वि वो॑चत् ।।
नक्ष॑न्त
य॒ज्ञम्
कः
इ॒दम्
वि
वो॑चत्
।।
नक्ष॑न्त
य॒ज्ञं
क
इ॒दं
वि
वो॑चत्
।।
Verse: 18
Halfverse: a
कत्य॒ग्नयः॒ कति॒ सूर्या॑सः॒ कत्यु॒षासः॒ कत्यु॑ स्वि॒दापः॑ ।
कत्य॒ग्नयः॒ कति॒ सूर्या॑सः
कति
अ॒ग्नयः
कति
सूर्या॑सः
कति
अ॒ग्नयः
कति
सूरि॑यासः
Halfverse: b
कत्यु॒षासः॒ कत्यु॑ स्वि॒दापः॑ ।
कति
उ॒षासः
कति
उ
स्वित्
आपः
।
कति
उ॒षासः
कति
उ
स्विद्
आपः
।
Halfverse: c
नोप॒स्पिजं॑ वः पितरो वदामि पृ॒छामि॑ वः कवयो वि॒द्मने॒ कम् ।।
नोप॒स्पिजं॑ वः पितरो वदामि
न
उ॑प॒स्पिज॑म्
वः
पितरः
वदामि
नोप॒स्पिजं
वः
पितरो
वदामि
Halfverse: d
पृ॒छामि॑ वः कवयो वि॒द्मने॒ कम् ।।
पृ॒छामि
वः
कवयः
वि॒द्मने
कम्
।।
पृ॒छामि
वः
कवयो
वि॒द्मने
कम्
।।
Verse: 19
Halfverse: a
या॑वन्मा॒त्रमु॒षसो॒ न प्रती॑कं सुप॒र्ण्यो॒ वस॑ते मातरिश्वः ।
या॑वन्मा॒त्रमु॒षसो॒ न प्रती॑कं
यावन्मा॒त्रम्
उ॒षसः
न
प्रती॑कम्
यावन्मा॒त्रम्
उ॒षसो
न
प्रती॑कं
Halfverse: b
सुप॒र्ण्यो॒ वस॑ते मातरिश्वः ।
सु॑प॒र्ण्यः
वस॑ते
मातरिश्वः
।
सु॑प॒र्णियो
वस॑ते
मातरिश्वः
।
Halfverse: c
ताव॑द्दधा॒त्युप॑ य॒ज्ञमा॒यन्ब्रा॑ह्म॒णो होतु॒रव॑रो नि॒षीद॑न् ।।
ताव॑द्दधा॒त्युप॑ य॒ज्ञमा॒यन्
ताव॑त्
दधाति
उप
य॒ज्ञम्
आ॒यन्
ताव॑द्
दधाति
उप
य॒ज्ञम्
आ॒यन्
Halfverse: d
ब्राह्म॒णो होतु॒रव॑रो नि॒षीद॑न् ।।
ब्रा॑ह्म॒णः
होतुः
अव॑रः
नि॒षीद॑न्
।।
ब्रा॑ह्म॒णो
होतु॑र्
अव॑रो
नि॒षीद॑न्
।।
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.