TITUS
Text collection: YVB
Black
Yajur-Veda
Text: TS
Taittirīya-Saṃhitā
On
the
basis
of
the
edition
by
Albrecht
Weber
,
Die
Taittirîya-Saṃhitâ
,
Leipzig
:
Brockhaus
1871-1872
(Indische
Studien
, 11-12)
edited
by
Makoto
Fushimi
,
Ōsaka
;
TITUS
version
by
Jost
Gippert
,
Frankfurt
a/M
, 31.1.97 / 28.2.1998 / 21.6.1998 / 19.10.1999 / 1.6.2000 / 7.12.2008
Book: 1
Chapter: 1
Paragraph: 1
Verse: 1
Sentence: 1=a
इ॒षे त्वो॒र्जे त्वा
Sentence: 2=b
वा॒यव॑ स्थोपा॒यव॑ स्थ
Sentence: 3=c
दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे ।
Sentence: 4=d
आ प्या॑यध्वमघ्निया देवभा॒गमूर्ज॑स्वतीः॒ पय॑स्वतीः प्र॒जाव॑तीरनमी॒वा अ॑यक्ष॒मास् ।
Sentence: 5=e
मा व॑ स्ते॒न ई॑शत॒ माघशं॑सस् ।
Sentence: 6=f
रु॒द्रस्य॑ हे॒तिः परि॑ वो वृणक्तु
Sentence: 7=g
ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीस् ।
Sentence: 8=h
यज॑मानस्य प॒शून्पा॑हि ।।
Paragraph: 2
Verse: 1
Sentence: 1=a
य॒ज्ञस्य॑ घो॒षद॑सि
Sentence: 2=b
प्रत्यु॑ष्टं॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयः
Sentence: 3=c
प्रेयम॑गाद्धि॒षणा॑ ब॒र्हिरछ॒ मनु॑ना कृ॒ता स्व॒धया॒ वित॑ष्टा । त आ व॑हन्ति क॒वयः॑ पु॒रस्ता॑द्दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्हिरा॒सदे॑ ।।
Sentence: 4=d
दे॒वाना॑म्परिषू॒तम॑सि
Sentence: 5=e
व॒र्षवृ॑द्धमसि
Sentence: 6=f
देव॑बर्हि॒र्मा त्वा॒न्वङ्मा ति॒र्यक्
Sentence: 7=g
पर्व॑ ते राध्यासम्
Sentence: 8=h
आ छे॒त्ता ते॒ मा रि॑षम् ।
Sentence: 9=i
देव॑बर्हिः श॒तव॑ल्शं॒ वि रो॑ह स॒हस्र॑वल्शाः ।।
Verse: 2
Sentence: 1
वि व॒यं रु॑हेम
Sentence: 2=k
पृथि॒व्याः स॒म्पृचः॑ पाहि
Sentence: 3=l
सुस॒म्भृता॑ त्वा॒ सम्भ॑रामि
Sentence: 4=m
अदि॑त्यै॒ रास्ना॑सीन्द्राण्यै सं॒नह॑नम्
Sentence: 5=n
पू॒षा ते॑ ग्र॒न्थिं ग्र॑थ्नातु॒ स ते॒ मास्था॑त् ।
Sentence: 6=o
इन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑छे॒ बृह॒स्पते॑र्मू॒र्ध्ना ह॑रामि
Sentence: 7=p
उ॒र्व॒न्तरि॑क्ष॒मन्वि॑हि
Sentence: 8=q
देवंग॒मम॑सि ।।
Paragraph: 3
Verse: 1
Sentence: 1=a
शुन्ध॑ध्वं दैव्याय॒ कर्म॑णे देवय॒ज्यायै
Sentence: 2=b
मात॒रिश्व॑नो घ॒र्मो॑ ऽसि
Sentence: 3=c
द्यौरसि पृथि॒व्य॑सि
Sentence: 4=d
वि॒श्वधा॑या असि पर॒मेण॒ धाम्ना
Sentence: 5=e
दृंह॑स्व॒ मा ह्वा॑स् ।
Sentence: 6=f
वसू॑नां प॒वित्र॑मसि श॒तधा॑रं
{F
वसू॑नां प॒वित्र॑म्
{W
वसू॑नाम्
{ASS
वसू॑नां प॒वित्र॑म्
{BI
वसू॑नां प॒वित्र॑म्
{GOLS
वसू॑नां प॒वित्र॑म्
असि स॒हस्र॑धारम् ।
Sentence: 7=g
हु॒त स्तो॒को हु॒तो द्र॒प्सस् ।
Sentence: 8=h
अ॒ग्नये॑ बृह॒ते नाका॑य । स्वाहा॒ द्यावा॑पृथि॒वीभ्या॑म् ।
Sentence: 9=k
सा वि॒श्वायुः॒ सा वि॒श्वव्य॑चाः॒ सा वि॒श्वक॑र्मा
Sentence: 10=l
सम्पृ॑च्यध्वमृतावरीरू॒र्मिणी॒र्मधु॑मत्तमा म॒न्द्रा धन॑स्य सा॒तये
Sentence: 11=m
सोमे॑न॒ त्वा त॑न॒च्मीन्द्रा॑य॒ दधि
Sentence: 12=n
विष्णो॑ ह॒व्यं र॑क्षस्व ।।
Paragraph: 4
Verse: 1
Sentence: 1=a
कर्म॑णे वां दे॒वेभ्यः॑ शकेयम् ।
Sentence: 2=b
वेषा॑य त्वा
Sentence: 3=c
प्रत्यु॑ष्टं॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयस् ।
Sentence: 4=d
धूर॑सि
Sentence: 5=e
{F
धूर्व॒ धूर्व॑न्तं
{W
{ASS
धूर्व॒ धूर्व॑न्तं
{BI
धूर्व॒ धूर्व॑न्तं
{GOLS
धूर्व॒ धूर्व॑न्तं
धूर्व॒ तं यो॒ ऽस्मान्धूर्व॑ति॒ तं धू॑र्व॒ यं व॒यं धूर्वा॑मस्
Sentence: 6=f
त्वं दे॒वानां॑ असि॒ सस्नि॑तम॒म्पप्रि॑तमं॒ जुष्ट॑तमं॒ वह्नि॑तमं देव॒हूत॑मम्
Sentence: 7=g
अह्रु॑तमसि हवि॒र्धान॑म् ।
Sentence: 8=h
दृंह॑स्व॒ मा ह्वा॑स् ।
Sentence: 9=i
मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्षे
Sentence: 10=k
मा भेर्मा सं वि॑क्था॒ मा त्वा॑ ।।
Verse: 2
Sentence: 1
हिं॑सिषम्
Sentence: 2=l
उ॒रु वाता॑य
Sentence: 3=m
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ ऽश्विनो॑र्बा॒हुभ्या॑म्पू॒ष्णो हस्ता॑भ्याम॒ग्नये॒ जुष्टं॒ निर्व॑पाम्य॒ग्नीषोमा॑भ्याम्
Sentence: 4=n
इ॒दं दे॒वाना॑मि॒दमु॑ नः स॒ह
Sentence: 5=o
स्पात्यै त्वा॒ नारा॑त्यै
Sentence: 6=p
सुव॑र॒भि वि ख्ये॑षं वैश्वान॒रं ज्योति॑स् ।
Sentence: 7=q
दृंह॑न्तां॒ दुर्या॒ द्यावा॑पृथि॒व्योस् ।
Sentence: 8=r
उ॒र्व॒न्तरि॑क्ष॒मन्वि॑हि ।
Sentence: 9=s
अदि॑त्यास्त्वो॒पस्थे॑ सादयामि ।
Sentence: 10=t
अग्ने॑ ह॒व्यं र॑क्षस्व ।।
Paragraph: 5
Verse: 1
Sentence: 1=a
दे॒वो वः॑ सवि॒तोत्पु॑ना॒त्वछि॑द्रेण॒ पवि॑त्रेण॒ वसोः॒ सूर्य॑स्य र॒श्मिभि॑स् ।
Sentence: 2=b
आपो॑ देवीरग्रेपुवो अग्रेगु॒वो ऽग्र॑ इ॒मं य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑तिं धत्त
Sentence: 3=c
यु॒ष्मानिन्द्रो॑ ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीढ्वं वृत्र॒तूर्ये
Sentence: 4=d
प्रोक्षि॑ता स्थ ।
Sentence: 5=e
अ॒ग्नये॑ वो॒ जुष्ट॒म्प्रोक्षा॑म्य॒ग्नीषोमा॑भ्याम् ।
Sentence: 6=f
शुन्ध॑ध्वं दैव्याय॒ कर्म॑णे देवय॒ज्यायै॑ ।
Sentence: 7=g
अव॑धूतं॒ रक्षो ऽव॑धूता॒ अरा॑त॒यस् ।
Sentence: 8=h
अ॑दित्या॒स्त्वग॑सि॒ प्रति॑ त्वा ।।
Verse: 2
Sentence: 1
पृ॑थि॒वी वे॑त्तु ।
Sentence: 2=i
अ॑धि॒षव॑णमसि वानस्प॒त्यम्प्रति॒ त्वादि॑त्या॒स्त्वग्वे॑त्तु ।
Sentence: 3=k
अ॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑नम्
Sentence: 4=l
दे॒ववी॑तये त्वा गृह्णामि ।
Sentence: 5=m
अद्रि॑रसि वानस्प॒त्यः
Sentence: 6=n
स इ॒दं दे॒वेभ्यो॑ ह॒व्यं सु॒शमि॑ शमिष्व ।
Sentence: 7=o
इष॒मा व॒दोर्ज॒मा व॑द
Sentence: 8=p
द्यु॒मद्व॑दत
Sentence: 9=q
व॒यं सं॑घा॒तं जे॑ष्म
Sentence: 10=r
व॒र्षवृ॑द्धमसि
Sentence: 11=s
प्रति॑ त्वा व॒र्षवृ॑द्धं वेत्तु
Sentence: 12=t
परा॑पूतं॒ रक्षः॒ परा॑पूता॒ अरा॑तयस् ।
Sentence: 13=u
रक्ष॑साम्भा॒गो॑ ऽसि
Sentence: 14=v
वा॒युर्वो॒ वि वि॑नक्तु
Sentence: 15=w
दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑ गृह्णातु ।।
Paragraph: 6
Verse: 1
Sentence: 1=a
अव॑धूतं॒ रक्षो ऽव॑धूता॒ अरा॑तयस् ।
Sentence: 2=b
अदि॑त्या॒स्त्वग॑सि॒ प्रति॑ त्वा पृथि॒वी वे॑त्तु
Sentence: 3=c
दि॒व स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वादि॑त्या॒स्त्वग्वे॑त्तु
Sentence: 4=d
धि॒षणा॑सि पर्व॒त्या प्रति॑ त्वा दि॒व स्क॑म्भ॒निर्वे॑त्तु
Sentence: 5=e
धि॒षणा॑सि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वे॑त्तु
Sentence: 6=f
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ ऽश्विनो॑र्बा॒हुभ्या॑म्पू॒ष्णो हस्ता॑भ्या॒मधि॑ वपामि
Sentence: 7=g
धा॒न्य॑मसि धिनु॒हि दे॒वान्
Sentence: 8=h
प्रा॒णाय॑ त्वापा॒नाय॑ त्वा व्या॒नाय॑ त्वा
Sentence: 9=i
दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धाम् ।
Sentence: 10=k
दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑ गृह्णातु ।।
Paragraph: 7
Verse: 1
Sentence: 1=a
धृष्टि॑रसि॒ ब्रह्म॑ यछ ।
Sentence: 2=b
अपा॑ग्ने॒ ऽग्निमा॒मादं॑ जहि॒ निष्क्र॒व्यादं॑ से॒धा दे॑व॒यजं॑ वह
Sentence: 3=c
निर्द॑ग्धं॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तयस् ।
Sentence: 4=d
ध्रु॒वम॑सि पृथि॒वीं दृं॒हायु॑र्दृंह प्र॒जां दृं॑ह सजा॒तानस्मै॒ यज॑मानाय॒ पर्यू॑ह
Sentence: 5=e
ध॒र्तम॑स्य॒न्तरि॑क्षं दृंह प्रा॒णं दृं॑हापा॒णं दृं॑ह सजा॒तानस्मै॒ यज॑मानाय॒ पर्यू॑ह
Sentence: 6=f
ध॒रुण॑मसि॒ दिवं॑ दृंह॒ चक्षुः॑ ।।
Verse: 2
Sentence: 1
दृं॑ह॒ श्रोत्रं॑ दृंह सजा॒तानस्मै॒ यज॑मानाय॒ पर्यू॑ह
Sentence: 2=g
धर्मा॑सि॒ दिशो॑ दृंह॒ योनिं॑ दृंह प्र॒जां दृं॑ह सजा॒तानस्मै॒ यज॑मानाय॒ पर्यू॑ह
Sentence: 3=h
चित॑ स्थ प्र॒जामस्मै र॒यिं अस्मै सजा॒तानस्मै॒ यज॑मानाय॒ पर्यू॑ह
Sentence: 4=i
भृगू॑णा॒मङ्गि॑रसां॒ तप॑सा तप्यध्वम् ।
Sentence: 5=k
यानि॑ घ॒र्मे क॒पाला॑न्युपचि॒न्वन्ति॑ वे॒धसः॑ । पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू वि मु॑ञ्चताम् ।।
Paragraph: 8
Verse: 1
Sentence: 1=a
सं व॑पामि
Sentence: 2=b
समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॑न
Sentence: 3=c
सं रे॒वती॒र्जग॑तीभि॒र्मधु॑मती॒र्मधु॑मतीभिः सृज्यध्वम्
Sentence: 4=d
अ॒द्भ्यः परि॒ प्रजा॑ता स्थ॒ सम॒द्भिः पृ॑च्यध्वम् ।
Sentence: 5=e
जन॑यत्यै त्वा॒ सं यौ॑मि ।
Sentence: 6=f
अ॒ग्नये॑ त्वा॒ग्नीषोमा॑भ्याम्
Sentence: 7=g
म॒खस्य॒ शिरो॑ ऽसि
Sentence: 8=h
घ॒र्मो॑ ऽसि वि॒श्वायु॑स् ।
Sentence: 9=i
उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथताम् ।
Sentence: 10=k
त्वचं॑ गृह्णीष्व ।
Sentence: 11=l
अ॒न्तरि॑तं॒ रक्षो॒ ऽन्तरि॑ता॒ अरा॑तयस् ।
Sentence: 12=m
दे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्षै॑ष्ठे॒ अधि॒ नाके॑ ।
Sentence: 13=n
अ॒ग्निस्ते॑ त॒नुव॒म्माति॑ धाक् ।
Sentence: 14=o
अग्ने॑ ह॒व्यं र॑क्षस्व
Sentence: 15=p
सम्ब्रह्म॑णा पृच्यस्व ।
Sentence: 16=q
ए॑क॒ताय॒ स्वाहा॑ द्वि॒ताय॒ स्वाहा॑ त्रि॒ताय॒ स्वाहा॑ ।।
Paragraph: 9
Verse: 1
Sentence: 1=a
आ द॑दे ।
Sentence: 2=b
इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णः स॒हस्र॑भृष्टिः श॒तते॑जास् ।
Sentence: 3=c
वा॒युर॑सि ति॒ग्मते॑जाः
Sentence: 4=d
पृथि॑वि देवयज॒न्योष॑ध्यास्ते॒ मूल॒म्मा हिं॑सिषम्
Sentence: 5=e
अप॑हतो॒ ऽररुः॑ पृथिव्यै
Sentence: 6=f
व्र॒जं ग॑छ गो॒स्थान॑म् ।
Sentence: 7=g
वर्ष॑तु ते द्यौर्
Sentence: 8=h
बधा॒न दे॑व सवितः पर॒मस्या॑म्परा॒वति॑ श॒तेन॒ पाशै॒र्यो॒ ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मतो॒ मा मौ॑क् ।
Sentence: 9=i
अप॑हतो॒ ऽररुः॑ पृथिव्यै देव॒यज॑न्यै
Sentence: 10=k
व्र॒जम् ।।
Verse: 2
Sentence: 1
ग॑छ गो॒स्थान॑म् ।
Sentence: 2=l
वर्ष॑तु ते द्यौर्
Sentence: 3=m
बधा॒न दे॑व सवितः पर॒मस्या॑म्परा॒वति॑ श॒तेन॒ पाशै॒र्यो॒ ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मतो॒ मा मौ॑क् ।
Sentence: 4=n
अप॑हतो॒ ऽररुः॑ पृथि॒व्या अदे॑वयजनस् ।
Sentence: 5=o
व्र॒जं ग॑छ गो॒स्थान॑म् ।
Sentence: 6=p
वर्ष॑तु ते द्यौस् ।
Sentence: 7=q
ब॑धान देव सवितः पर॒मस्या॑म्परा॒वति॑ श॒तेन॒ पाशै॒र्यो॒ ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मसतो॒ मा ।।
Verse: 3
Sentence: 1
मौ॑क् ।
Sentence: 2=r
अ॒ररु॑स्ते॒ दिवं॒ मा स्का॑न्
Sentence: 3=s
वस॑वस्त्वा॒ परि॑ गृह्णन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॒ परि॑ गृह्णन्तु त्रैष्टुभेन॒ छन्द॑सादि॒त्यास्त्वा॒ परि॑ गृह्णन्तु॒ जाग॑तेन॒ छन्द॑सा
Sentence: 4=t
दे॒वस्य॑ सवि॒तुः स॒वे कर्म॑ कृण्वन्ति वे॒धस॑स् ।
Sentence: 5=u
ऋ॒तम॑स्यृत॒सद॑नमस्यृत॒श्रीर॑सि
Sentence: 6=v
धा अ॑सि स्व॒धा अ॑सि ।
Sentence: 7=w
उ॒र्वी चासि॒ वस्वी॑ चासि
Sentence: 8=x
पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शिन्नुदा॒दाय॑ पृथि॒वीं जी॒रदा॑नु॒र्यामै॑रयञ्च॒न्द्रम॑सि स्व॒धाभि॒स्तां धीरा॑सो अनु॒दृश्य॑ यजन्ते ।।
Paragraph: 10
Verse: 1
Sentence: 1=a
प्रत्यु॑ष्टं॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयस् ।
Sentence: 2=b
अ॒ग्नेर्व॒स्तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पामि
Sentence: 3=c
गो॒ष्ठम्मा निर्मृ॑क्षं वा॒जिनं॑ त्वा सपत्नस॒हं सम्मा॑र्ज्मि
Sentence: 4=d
वाच॑म्प्रा॒णं चक्षुः॒ श्रोत्र॑म्प्र॒जां योनि॒म्मा निर्मृ॑क्षम्वा॒जिनीं॑ त्वा सपत्नसा॒हीं सम्मा॑र्ज्मि ।
Sentence: 5=e
आ॒शासा॑ना सौमन॒सम्प्र॒जां सौ॑भाग्यं त॒नूम् । अ॒ग्नेरनु॑व्रता भू॒त्वा सं न॑ह्ये सुकृ॒ताय॒ कम् ।
Sentence: 6=f
सु॑प्र॒जस॑स्त्वा व॒यं सु॒पत्नी॒रुप॑ ।।
Verse: 2
Sentence: 1
से॑दिम । अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा॑भ्यम्
Sentence: 2=g
इ॒मं वि ष्या॑मि॒ वरु॑णस्य॒ पाशं॒ यमब॑ध्नीत सवि॒ता सु॒केतः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नम्मे॑ स॒ह पत्या॑ करोमि
Sentence: 3=h
समायु॑षा॒ सम्प्र॒जया॒ सम॑ग्ने॒ वर्च॑सा॒ पुनः॑ । सम्पत्नी॒ पत्या॒हं ग॑छे समा॒त्मा त॒नुवा॒ मम
Sentence: 4=i
मही॒नाम्पयो॒ ऽस्योष॑धीनां॒ रस॒स्तस्य॒ ते ऽक्षी॑यमाणस्य॒ निः ।।
Verse: 3
Sentence: 1
व॑पामि
Sentence: 2=k
मही॒नाम्पयो॒ ऽस्योष॑धीनां॒ रसो ऽद॑ब्धेन त्वा॒ चक्षु॒षावे॑क्षे सुप्रजा॒स्त्वाय
Sentence: 3=l
तेजो॑ ऽसि॒ तेजो॑ ऽनु॒ प्रेह्य॒ग्निस्ते॒ तेजो॒ मा वि नै॑त् ।
Sentence: 4=m
अ॒ग्नेर्जि॒ह्वासि॑ सु॒भूर्दे॒वाना॑म् ।
Sentence: 5=n
धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भव
Sentence: 6=o
शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑ ऽसि
Sentence: 7=p
दे॒वो वः॑ सवि॒तोत्पु॑ना॒त्वछि॑द्रेण प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य र॒श्मिभिः
Sentence: 8=q
शु॒क्रं त्वा॑ शु॒क्रायां॒ धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि
Sentence: 9=r
ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒र्चिषि॒ धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि
Paragraph: 11
Verse: 1
Sentence: 1=a
कृष्णो॑ ऽस्याखरे॒ष्ठो॒ ऽग्नये॑ त्वा॒ स्वाहा
Sentence: 2=b
वेदि॑रसि ब॒र्हिषे॑ त्वा॒ स्वाहा
Sentence: 3=c
ब॒र्हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहा
Sentence: 4=d
दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथिव्यै त्वा
Sentence: 5=e
स्व॒धा पि॒तृभ्य॒ ऊर्ग्भ॑व बर्हि॒षद्भ्य॑स् ।
Sentence: 6=f
ऊ॒र्जा पृ॑थि॒वीं ग॑छत
Sentence: 7=g
विष्णो॒ स्तूपो॑ ऽसि ।
Sentence: 8=h
ऊर्णा॑म्रदसं त्वा स्तृणामि स्वास॒स्थं दे॒वेभ्य॑स् ।
Sentence: 9=i
ग॑न्ध॒र्वो॑ ऽसि वि॒श्वाव॑सु॒र्विश्व॑स्मा॒दीष॑तो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तस् ।
Sentence: 10=k
इन्द्र॑स्य बा॒हुर॑सि ।।
Verse: 2
Sentence: 1
दक्षि॑णो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तस् ।
Sentence: 2=l
मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑ धत्तां ध्रु॒वेण॒ धर्म॑णा॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तः
Sentence: 3=m
सूर्य॑स्त्वा पु॒रस्ता॑त्पातु॒ कस्या॑श्चिद॒भिश॑स्त्यास् ।
Sentence: 4=n
वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्तं॒ समि॑धीम॒ह्यग्ने॑ बृ॒हन्त॑मध्व॒रे
Sentence: 5=o
वि॒शो य॒न्त्रे स्थ॑स् ।
Sentence: 6=p
वसू॑नां रु॒द्राणा॑मादि॒त्यानां॒ सद॑सि सीद
Sentence: 7=q
जु॒हूरु॑प॒भृद्ध्रु॒वासि॑ घृ॒ताची॒ नाम्ना॑ प्रि॒येण॒ नाम्ना॑ प्रि॒ये सद॑सि सीद ।
Sentence: 8=r
ए॒ता अ॑सदन्त्सुकृ॒तस्य॑ लो॒के
Sentence: 9=s
ता वि॑ष्णो पाहि
Sentence: 10=t
पा॒हि य॒ज्ञम्पा॒हि य॒ज्ञप॑तिम्पा॒हि मां य॑ज्ञ॒निय॑म् ।।
Paragraph: 12
Verse: 1
Sentence: 1=a
भुव॑नमसि॒ वि प्र॑थस्व ।
Sentence: 2=b
अग्ने॒ यष्ट॑रि॒दं नमः॑ ।
Sentence: 3=c
जुह्वेह्य॒ग्निस्त्वा॑ ह्वयति देवय॒ज्यायै॑ ।
Sentence: 4=d
उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्यायै॑ ।
Sentence: 5=e
अग्ना॑विष्णू॒ मा वा॒मव॑ क्रमिषम् ।
Sentence: 6=f
वि जि॑हाथा॒म्मा मा॒ सं ता॑प्तम् ।
Sentence: 7=g
लो॒कम्मे॑ लोककृतौ कृणुतम् ।
Sentence: 8=h
विष्णो॒ स्थान॑मसि ।
Sentence: 9=i
इ॒त इन्द्रो॑ अक्ष्णोद्वी॒र्या॑णि
Sentence: 10=k
समा॒रभ्यो॒र्ध्वो अ॑ध्व॒रो दि॑वि॒स्पृश॑म्
Sentence: 11=l
अह्रु॑तो य॒ज्ञो य॒ज्ञप॑तेस् ।
Sentence: 12=m
इन्द्रा॑वा॒न्त्स्वाहा
Sentence: 13=n
बृ॒हद्भाः
Sentence: 14=o
पा॒हि मा॑ग्ने॒ दुश्च॑रिता॒दा मा॒ सुच॑रिते भज
Sentence: 15=p
म॒खस्य॒ शिरो॑ ऽसि॒ सं ज्योति॑षा॒ ज्योति॑रङ्क्ताम् ।।
Paragraph: 13
Verse: 1
Sentence: 1=a
वाज॑स्य मा प्रस॒वेनो॑द्ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्नां॒ इन्द्रो॑ मे निग्रा॒भेणाध॑रां अकः ।।
Sentence: 2=b
उ॑द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॑स्यताम् ।।
Sentence: 3=c
वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वादि॒त्येभ्य॑स्त्वा ।
Sentence: 4=d
अ॒क्तं रिहा॑णा वि॒यन्तु॒ वयः
Sentence: 5=e
प्र॒जां योनि॒म्मा निर्मृ॑क्षम्
Sentence: 6=f
आ प्या॑यन्ता॒माप॒ ओष॑धयस् ।
Sentence: 7=g
म॒रुता॒म्पृष॑तय स्थ
Sentence: 8=h
दि॒वम् ।।
Verse: 2
Sentence: 1
ग॑छ॒ ततो॑ नो॒ वृष्टि॒मेर॑य ।
Sentence: 2=i
आ॑यु॒ष्पा अ॑ग्ने॒ ऽस्यायु॑र्मे पाहि
Sentence: 3=k
चक्षु॒ष्पा अ॑ग्ने ऽसि॒ चक्षु॑र्मे पाहि
Sentence: 4=l
ध्रु॒वासि
Sentence: 5=m
यम्प॑रि॒धिम्प॒र्यध॑त्था॒ अग्ने॑ देव प॒णिभि॑र्वी॒यमा॑ण॒स्तं त॑ ए॒तमनु॒ जोष॑म्भरामि॒ नेदे॒ष त्वद॑पचे॒तया॑तै
Sentence: 6=n
य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑तम् ।
Sentence: 7=o
सं॑स्रा॒वभा॑गा स्थे॒षा बृ॒हन्तः॑ प्रस्तरे॒ष्ठा ब॑र्हि॒षद॑श्च ।।
Verse: 3
Sentence: 1
दे॒वा इ॒मां वाच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम्
Sentence: 2=p
अ॒ग्नेर्वा॒मप॑न्नगृहस्य॒ सद॑सि सादयामि
Sentence: 3=q
सु॒म्नाय॑ सुम्निनी सु॒म्ने म॑ धत्तम् ।
Sentence: 4=r
धु॒रि धुर्यौ पातम्
Sentence: 5=s
अग्ने॑ ऽदब्धायो ऽशीततनोपा॒हि मा॒द्य दि॒वः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्मन्यै पा॒हि दुश्च॑रितात् ।
Sentence: 6=t
अवि॑षं नः पि॒तुं कृ॑णु सु॒षदा॒ योनिं॒ स्वाहा
Sentence: 7=u
देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त
Sentence: 8=v
मन॑सस्पत इ॒मं नो॑ देव दे॒वेषु॑ य॒ज्ञं स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ।।
Paragraph: 14
Verse: 1
Sentence: 1=a
उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ । उ॒भा दा॒तारा॑वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ।।
Sentence: 2=b
अश्र॑वं॒ हि भू॑रि॒दाव॑त्तरा वां॒ विजा॑मातुरु॒त वा॑ घा स्या॒लात् । अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिन्द्रा॑ग्नी॒ स्तोमं॑ जनयामि॒ नव्य॑म् ।।
Sentence: 3=c
इन्द्रा॑ग्नी नव॒तिम्पुरो॑ दा॒सप॑त्नीरधूनुतम् । सा॒कमेके॑न॒ कर्म॑णा ।।
Sentence: 4=d
शुचिं॒ नु स्तोमं॒ नव॑जातं अ॒द्येन्द्रा॑ग्नी वृत्रहणा जु॒षेथा॑म् ।।
Verse: 2
Sentence: 1
उ॒भा हि वां॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजं॑ स॒द्य उ॑श॒ते धेष्ठा॑ ।।
Sentence: 2=e
व॒यमु॑ त्वा पथस्पते॒ रथं॒ न वाज॑सातये । धि॒ये पू॑षन्नयुज्महि ।।
Sentence: 3=f
प॒थस्प॑थः॒ परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नड॒र्कम् । स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं॑ धियं सीषधाति॒ प्र पू॒षा ।।
Sentence: 4=g
क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेन॑व जयामसि । गामश्व॑म्पोषयि॒त्न्वा स नः॑ ।।
Verse: 3
Sentence: 1
मृ॑डाती॒दृशे॑ ।।
Sentence: 2=h
क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व । म॑धु॒श्चुतं॑ घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ नः॒ पत॑यो मृडयन्तु ।।
Sentence: 3=i
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव॒ वयु॑नानि वि॒द्वान् । यु॑यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नमौ॑क्तिं विधेम ।।
Sentence: 4=k
आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ढुम् । अ॒ग्निर्वि॒द्वान्त्स य॑जात् ।।
Verse: 4
Sentence: 1
सेदु॒ होता॒ सो अ॑ध्व॒रान्त्स ऋ॒तून्क॑ल्पयाति ।।
Sentence: 2=l
यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो । महि॒षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते ।।
Sentence: 3=m
अग्ने॒ त्वम्पा॑रया॒ नव्यो॑ अ॒स्मान्त्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं योः ।।
Sentence: 4=n
त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं य॒ज्ञेष्वीड्यः॑ ।।
Sentence: 5=o
यद्वो॑ व॒यम्प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑ देवा॒ अवि॑दुष्टरासः । अग्नि॒ष्टद्विश्व॒मा पृ॑णाति वि॒द्वान्येभि॑र्दे॒वां ऋ॒तुभिः॑ क॒ल्पया॑ति ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.