TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 2
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: 1=a
आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑से ।
Sentence: 2=b
ओष॑धे॒ त्राय॑स्वैनम् ।
Sentence: 3=c
स्वधि॑ते मैनं हिंसीस् ।
Sentence: 4=d
दे॑व॒श्रूरे॒तानि॒ प्र व॑पे
Sentence: 5=e
स्व॒स्त्युत्त॑राण्यशीय ।
Sentence: 6=f
आपो॑ अ॒स्मान्मा॒तरः॑ शुन्धन्तु घृ॒तेन॑ नो घृत॒पुवः॑ पुनन्तु । विश्व॑म॒स्मत्प्र व॑हन्तु रि॒प्रमुदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि
Sentence: 7=g
सोम॑स्य त॒नूर॑सि त॒नुव॑म्मे पाहि
Sentence: 8=h
मही॒नाम्पयो॑ ऽसि वर्चो॒धा अ॑सि॒ वर्चः॑ ।।
Verse: 2
Sentence: 1
मयि॑ धेहि
Sentence: 2=i
वृ॒त्रस्य॑ क॒नीनि॑कासि चक्षु॒ष्पा अ॑सि॒ चक्षु॑र्मे पाहि
Sentence: 3=k
चि॒त्पति॑स्त्वा पुनातु वा॒क्पति॑स्त्वा पुनातु दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वछि॑द्रेण प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य र॒श्मिभि॑स्
Sentence: 4=l
तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कम्पु॒ने तच्छ॑केयम्
Sentence: 5=m
आ वो॑ देवास ईमहे॒ सत्य॑धर्माणो अध्व॒रे यद्वो॑ देवास आगु॒रे यज्ञि॑यासो॒ हवा॑महे ।
Sentence: 6=n
इन्द्रा॑ग्नी॒ द्यावा॑पृथिवी॒ आप॑ ओषधीस्
Sentence: 7=o
त्वं दी॒क्षाणा॒मधि॑पतिरसी॒ह मा॒ सन्त॑म्पाहि ।।
Paragraph: 2
Verse: 1
Sentence: 1=a
आकू॑त्यै प्र॒युजे॑ ऽग॒नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ ऽग्नये॒ स्वाहा॑ दी॒क्षायै॒ तप॑से॒ ऽग्नये॒ स्वाहा॒ सर॑स्वत्यै पू॒ष्णे॒ ऽग्नये॒ स्वाहा॑ ।
Sentence: 2=b
आपो॑ देवीर्बृहतीर्विश्वशम्भुवो॒ द्यावा॑पृथि॒वी उ॒र्व॒न्तरि॑क्ष॒म्बृह॒स्पति॑र्नो ह॒विषा॑ वृधातु॒ स्वाहा
Sentence: 3=c
विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वृणीत स॒ख्यं । विश्वे॑ रा॒य इ॑षुध्यसि द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ।
Sentence: 4=d
ऋ॑क्सा॒मयोः॒ शिल्पे॑ स्थ॒स्ते वा॒मा र॑भे॒ ते मा॑ ।।
Verse: 2
Sentence: 1
पा॑त॒मास्य य॒ज्ञस्यो॒दृच॑स् ।
Sentence: 2=e
इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सं शि॑शाधि । ययाति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावं॑ रुहेम ।
Sentence: 3=f
ऊर्ग॑स्याङ्गिर॒स्यूर्ण॑म्रदा॒ ऊर्ज॑म्मे यछ पा॒हि मा
{F
मा मा
{W
मा
{AnSS
मा मा
{BI
मा मा
{GOLS
मा मा
हिंसीस् ।
Sentence: 4=g
विष्णोः॒ शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे यछ
Sentence: 5=h
नक्ष॑त्राणाम्मातीका॒शात्पा॑हि ।
Sentence: 6=i
इन्द्र॑स्य॒ योनि॑रसि ।।
Verse: 3
Sentence: 1
मा मा॑ हिंसीः
Sentence: 2=k
कृष्यै त्वा सुस॒स्यायै
Sentence: 3=l
सुपिप्प॒लाभ्यस्त्वौषधीभ्यः
Sentence: 4=m
सूप॒स्था दे॒वो वन॒स्पति॑रू॒र्ध्वो मा॑ पा॒ह्योदृचः
Sentence: 5=n
स्वाहा॑ य॒ज्ञम्मन॑सा॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्यां॒ स्वाहो॒रोर॒न्तरि॑क्षा॒त्स्वाहा॑ य॒ज्ञं वाता॒दा र॑भे ।।
Paragraph: 3
Verse: 1
Sentence: 1=a
दै॑वीं॒ धिय॑म्मनामहे सुमृडी॒काम॒भिष्ट॑ये । व॑र्चो॒धां य॒ज्ञवा॑हसं सुपा॒रा नो॑ अस॒द्वशे॑ ।।
Sentence: 2=b
ये दे॒वा मनो॑जाता मनो॒युजः॑ सु॒दक्षा॒ दक्ष॑पितार॒स्ते नः॑ पान्तु॒ ते नो॑ ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहा॑ ।
Sentence: 3=c
अग्ने॒ त्वं सु जा॑गृहि व॒यं सु म॑न्दिषीमहि । गो॑पा॒य नः॑ स्व॒स्तये॑ प्र॒बुधे॑ नः॒ पुन॑र्ददः ।।
Sentence: 4=d
त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा त्वं ।।
Verse: 2
Sentence: 1
य॒ज्ञेष्वीड्यः॑ ।।
Sentence: 2=e
विश्वे॑ दे॒वा अ॒भि मामाव॑वृत्रन्पू॒षा स॒न्या सोमो॒ राध॑सा दे॒वः स॑वि॒ता वसो॑र्वसु॒दावा
Sentence: 3=f
रास्वेय॑त्सो॒मा भूयो॑ भर
Sentence: 4=g
मा पृ॒णन्पू॒र्त्या वि रा॑धि॒ माहमायु॑षा
Sentence: 5=h
च॒न्द्रम॑सि॒ मम॒ भोगा॑य भव॒ वस्त्र॑मसि॒ मम॒ भोगा॑य भवो॒स्रासि॒ मम॒ भोगा॑य भव॒ हयो॑ ऽसि॒ मम॒ भोगा॑य भव ।।
Verse: 3
Sentence: 1
छागो॑ ऽसि॒ मम॒ भोगा॑य भव मे॒षो॑ ऽसि॒ मम॒ भोगा॑य भव
Sentence: 2=i
वा॒यवे॑ त्वा॒ वरु॑णाय त्वा॒ निरृ॑त्यै त्वा रु॒द्राय॑ त्वा
Sentence: 3=k
देवी॑रापो अपां नपा॒द्य ऊ॒र्मिर्ह॑वि॒ष्य॑ इन्द्रि॒यावा॑न्म॒दिन्त॑म॒स्तं वो॒ माव॑ क्रमिषम्
Sentence: 4=l
अछि॑न्नं॒ तन्तु॑म्पृथि॒व्या अनु॑ गेषम्
Sentence: 5=m
भ॒द्राद॒भि श्रेयः॒ प्रेहि
Sentence: 6=n
बृह॒स्पतिः॑ पुरए॒ता ते॑ अ॒स्त्वथे॒मव॑ स्य॒ वर॒ आ पृ॑थि॒व्या आ॒रे शत्रू॑न्कृणुहि॒ सर्व॑वीरस् ।
Sentence: 7=o
एदम॑गन्म देव॒यज॑नम्पृथि॒व्या विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॑ ऋक्सा॒माभ्यां॒ यजु॑षा सं॒तर॑न्तो र्रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ।।
Paragraph: 4
Verse: 1
Sentence: 1=a
इ॒यं ते॑ शुक्र त॒नूरि॒दं वर्च॒स्तया॒ सम्भ॑व॒ भ्राजं॑ गछ
Sentence: 2=b
जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे
Sentence: 3=c
तस्या॑स्ते स॒त्यस॑वसः प्रस॒वे वा॒चो य॒न्त्रम॑शीय॒ स्वाहा
Sentence: 4=d
शु॒क्रम॑स्य॒मृत॑मसि वैश्वदे॒वं ह॒विः
Sentence: 5=e
सूर्य॑स्य॒ चक्षु॒रारु॑हम॒ग्नेर॒क्ष्णः क॒नीनि॑कां॒ यदेत॑शेभि॒रीय॑से॒ भ्राज॑मानो विपश्चिता
Sentence: 6=f
चिद॑सि म॒नासि॒ धीर॑सि॒ दक्षि॑णा ।।
Verse: 2
Sentence: 1
अ॑सि य॒ज्ञिया॑सि क्ष॒त्रिया॒स्यदि॑तिरस्युभ॒यतः॑शीर्ष्णी
Sentence: 2=g
सा नः॒ सुप्रा॑ची॒ सुप्र॑तीची॒ सम्भ॑व
Sentence: 3=h
मि॒त्रस्त्वा॑ प॒दि ब॑ध्नातु
Sentence: 4=i
पू॒षाध्व॑नः पातु ।
Sentence: 5=k
इन्द्रा॑याध्यक्षाय ।
Sentence: 6=l
अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्यो ऽनु॒ सखा॒ सयू॑थ्यः
Sentence: 7=m
सा दे॑वि दे॒वमछे॒हीन्द्रा॑य॒ सोम॑म् ।
Sentence: 8=n
रु॒द्रस्त्वा व॑र्तयतु मि॒त्रस्य॑ प॒था
Sentence: 9=o
स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्या ।।
Paragraph: 5
Verse: 1
Sentence: 1=a
वस्व्य॑सि रु॒द्रास्यदि॑तिरस्यादि॒त्यासि॑ शु॒क्रासि॑ च॒न्द्रासि
Sentence: 2=b
बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्वतु रु॒द्रो वसु॑भि॒रा चि॑केतु
Sentence: 3=c
पृथि॒व्यास्त्वा॑ मू॒र्धन्ना जि॑घर्मि देव॒यज॑न॒ इडा॑याः प॒दे घृ॒तव॑ति॒ स्वाहा
Sentence: 4=d
परि॑लिखितं॒ रक्षः॒ परि॑लिखि॒ ताअरा॑तय इ॒दम॒हं रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि
Sentence: 5=e
यो॒ ऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दम॑स्य ग्री॒वाः ।।
Verse: 2
Sentence: 1
अपि॑ कृन्तामि ।
Sentence: 2=f
अ॒स्मे राय॒स्त्वे राय॒स्तोते॒ रायः
Sentence: 3=g
सं दे॑वि दे॒व्योर्वश्या॑ पश्यस्व
Sentence: 4=h
त्वष्टी॑मती ते सपेय सु॒रेता॒ रेतो॒ दधा॑ना वी॒रं वि॑देय॒ तव॑ सं॒दृशि
Sentence: 5=i
माहं रा॒यस्पोषे॑ण॒ वि यो॑षम् ।।
Paragraph: 6
Verse: 1
Sentence: 1=a
अं॒शुना॑ ते अं॒शुः पृ॑च्यता॒म्परु॑षा॒ परु॑र्ग॒न्धस्ते॒ काम॑मवतु॒ मदा॑य॒ रसो॒ अच्यु॑तो॒ ऽमात्यो॑ ऽसि शु॒क्रस्ते॒ ग्रह॑स् ।
Sentence: 2=b
अ॒भि त्यं दे॒वं स॑वि॒तार॑मू॒ण्योः॑ क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वसं रत्न॒धाम॒भि प्रि॒यम्म॒तम् । ऊ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पा सुवः॑ ।।
Sentence: 3=c
प्र॒जाभ्य॑स्त्वा प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा प्र॒जास्त्वमनु॒ प्राणि॑हि प्र॒जास्त्वामनु॒ प्राण॑न्तु ।।
Paragraph: 7
Verse: 1
Sentence: 1=a
सोमं॑ ते
{F
क्रीणाम्य्
{W
कॄणाम्य्
{GOLS
क्रीणाम्य्
ऊर्ज॑स्वन्त॒म्पय॑स्वन्तं वी॒र्या॑वन्तमभिमाति॒षाहं॑ शु॒क्रं ते॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रं च॒न्द्रेणा॒मृत॑म॒मृते॑न स॒म्यत्ते॒ गोस् ।
Sentence: 2=b
अ॒स्मे च॒न्द्राणि
Sentence: 3=c
तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॒स्तस्या॑स्ते सहस्रपो॒षम्पुष्य॑न्त्याश्चर॒मेण॑ प॒शुना॑ क्रीणामि ।
Sentence: 4=d
अ॒स्मे ते॒ बन्धु॒र्मयि॑ ते॒ रायः॑ श्रयन्ताम्
Sentence: 5=e
अ॒स्मे ज्योतिः॑ सोमविक्र॒यिणि॒ तम॑स् ।
Sentence: 6=f
मि॒त्रो न॒ एहि॒ सुमि॑त्रधास् ।
Sentence: 7=g
इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑णमु॒शन्नु॒शन्तं॑ स्यो॒नः स्यो॒नम् ।
Sentence: 8=h
स्वान॒ भ्राजा॑ङ्घारे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते वः॑ सोम॒क्रय॑णा॒स्तान्र॑क्षध्व॒म्मा वो॑ दभन् ।।
Paragraph: 8
Verse: 1
Sentence: 1=a
उदायु॑षा स्वा॒युशो॒दोष॑धीनां॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॑णोदस्थाम॒मृतां॒ अनु॑ ।
Sentence: 2=b
उ॒र्व॒न्तरि॑क्ष॒मन्वि॑हि ।
Sentence: 3=c
अदि॑त्याः॒ सदो॑ ऽसि ।
Sentence: 4=d
अदि॑त्याः॒ सद॒ आ सी॑द ।
Sentence: 5=e
अस्त॑भ्ना॒द्द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माण॑म्पृथि॒व्या आसी॑दद्विश्वा॒ भुव॑नानि स॒म्राड्विश्वे॒त्तानि॒ वरु॑णस्य व्र॒तानि॑ ।।
Sentence: 6=f
वने॑षु॒ व्य॒न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पयो॑ अघ्नि॒यासु॑ हृ॒त्सु ।।
Verse: 2
Sentence: 1
क्रतुं॒ वरु॑णो वि॒क्ष्व॒ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ।
Sentence: 2=g
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म् ।।
Sentence: 3=h
उस्रा॒वेतं॑ धूर्षाहावन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ
Sentence: 4=i
वरु॑णस्य॒ स्कम्भ॑नमसि
Sentence: 5=k
वरु॑णस्य स्कम्भ॒सर्ज॑नमसि
Sentence: 6=l
प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ ।।
Paragraph: 9
Verse: 1
Sentence: 1=a
प्र च्य॑वस्व भुवस्पते॒ विश्वा॑न्य॒भि धामा॑नि॒ मा त्वा॑ परिप॒री वि॑द॒न्मा त्वा॑ परिप॒न्थिनो॑ विद॒न्मा त्वा॒ वृका॑ अघा॒यवो॒ मा ग॑न्ध॒र्वो वि॒श्वाव॑सु॒रा द॑घत् ।
Sentence: 2=b
श्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य नो गृ॒हे देवैः संस्कृ॒तं यज॑मानस्य स्व॒स्त्यय॑न्यसि ।
Sentence: 3=c
अपि॒ पन्था॑मगस्महि स्वस्ति॒गाम॑ने॒हसं॒ येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु
Sentence: 4=d
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से॒ महो॑ दे॒वाय॒ तदृ॒तं स॑पर्यत दूरे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शंसत ।।
Sentence: 5=e
वरु॑णस्य॒ स्कम्भ॑नमसि
Sentence: 6=f
वरु॑णस्य स्कम्भ॒सर्ज॑नमसि ।
Sentence: 7=g
उन्मु॑क्तो॒ वरु॑णस्य॒ पाशः॑ ।।
Paragraph: 10
Verse: 1
Sentence: 1=a
अ॒ग्नेरा॑ति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्याति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वाति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ग्नये॑ त्वा रायस्पोष॒दाव्ने॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा
Sentence: 2=b
या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम् । ग॑य॒स्पानः॑ प्र॒तर॑णः सु॒वीरो ऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ।।
Sentence: 3=c
अदि॑त्याः॒ सदो॒ ऽस्यदि॑त्याः॒ सद॑ आ ।।
Verse: 2
Sentence: 1
सी॑द
Sentence: 2=d
वरु॑णो ऽसि धृ॒तव्र॑तो वारु॒णम॑सि
Sentence: 3=e
श॒म्योर्दे॒वानां॑ स॒ख्यान्मा दे॒वाना॑म॒पस॑श्छित्स्महि ।
Sentence: 4=f
आप॑तये त्वा
{F
गृह्णामि
{W
गृह्णा॑मि
{GOLS
गृह्णामि
परि॑पतये त्वा
{F
गृह्णामि
{W
गृह्णा॑मि
{GOLS
गृह्णामि
तनू॒नप्त्रे
{F
त्वा गृह्णामि
{W
त्वा गृह्णा॑मि
{GOLS
गृह्णामि
शाक्व॒राय॑ त्वा
{F
गृह्णामि
{W
गृह्णा॑मि
{GOLS
गृह्णामि
शक्म॒न्नोजि॑ष्ठाय त्वा गृह्णामि ।
Sentence: 5=g
अना॑धृष्टमस्यनाधृ॒ष्यं दे॒वाना॒मोजो॑ ऽभिषस्ति॒पा अ॑नभिशस्ते॒न्यम्
Sentence: 6=h
अनु॑ मे दीक्षां दी॒क्षाप॑तिर्मन्यता॒मनु॒ तप॒स्तप॑स्पति॒रञ्ज॑सा स॒त्यमुप॑ गेषं सुवि॒ते मा॑ धाः ।।
Paragraph: 11
Verse: 1
Sentence: 1=a
अं॒शुरं॑शुस्ते देव सो॒मा प्या॑यता॒मिन्द्रा॑यैकधन॒विद॒ आ तुभ्य॒मिन्द्रः॑ प्यायता॒मा त्वमिन्द्रा॑य प्यायस्व ।
Sentence: 2=b
आ प्या॑यय॒ सखी॑न्त्स॒न्या मे॒धया॑ स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शीय ।
Sentence: 3=c
एष्टा॒ रायः॒ प्रेषे भगा॑यर्तमृतवा॒दिभ्यो॒ नमो॑ दि॒वे नमः॑ पृथिव्यै ।
Sentence: 4=d
अग्ने॑ व्रतपते॒ त्वं व्र॒तानां॑ व्र॒तप॑तिरसि॒ या मम॑ त॒नूरे॒षा सा त्वयि॑ ।।
Verse: 2
Sentence: 1
या तव॑ त॒नूरि॒यं सा मयि॑ स॒ह नौ॑ व्रतपते व्र॒तिनो॑र्व्र॒तानि
Sentence: 2=e
या ते॑ अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नः पाहि॒ तस्या॑स्ते॒ स्वाहा
Sentence: 3=f
या ते॑ अग्ने ऽयाश॒या र॑जाश॒या ह॑राश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे ष्ठा ।
Sentence: 4=g
उ॒ग्रं वचो॒ अपा॑वधीं त्वे॒षं वचो॒ अपा॑वधीं॒ स्वाहा॑ ।।
Paragraph: 12
Verse: 1
Sentence: 1=a
वि॒त्ताय॑नी मे ऽसि ति॒क्ताय॑नी मे॒ ऽस्यव॑तान्मा नाथि॒तमव॑तान्मा व्यथि॒तम् ।
Sentence: 2=b
वि॒देर॒ग्निर्नभो॒ नाम॑ ।
Sentence: 3=c
अग्ने॑ अङ्गिरो॒ यो॒ ऽस्याम्पृ॑थि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्ते ऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे ।
Sentence: 4=d
अग्ने॑ अङ्गिरो॒ यो द्वि॒तीय॑स्यां तृ॒तीय॑स्याम्पृथि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्ते ऽना॑धृष्टं॒ नाम॑ ।।
Verse: 2
Sentence: 1
य॒ज्ञियं॒ तेन॒ त्वा द॑धे
Sentence: 2=e
सिं॒हीर॑सि महि॒षीर॑सि ।
Sentence: 3=f
उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथताम् ।
Sentence: 4=g
ध्रु॒वासि
Sentence: 5=h
दे॒वेभ्यः॑ शुन्धस्व दे॒वेभ्यः॑ शुम्भस्व ।
Sentence: 6=i
इ॑न्द्रघो॒षस्त्वा वसु॑भिः पु॒रस्ता॑त्पातु॒ मनो॑जवास्त्वा पि॒तृभि॑र्दक्षिण॒तः पा॑तु॒ प्रचे॑तास्त्वा रुद्रैः प॒श्चात्पा॑तु वि॒श्वक॑र्मा त्वादित्यैरुत्तर॒तः पा॑तु
Sentence: 7=k
सिं॒हीर॑सि सपत्नसा॒ही स्वाहा॑ सिं॒हीर॑सि सुप्रजा॒वनिः॒ स्वाहा॑ सिं॒हीः ।।
Verse: 3
Sentence: 1
अ॑सि रायस्पोष॒वनिः॒ स्वाहा॑ सिं॒हीर॑स्यादित्य॒वनिः॒ स्वाहा॑ सिं॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते यज॑मानाय॒ स्वाहा
Sentence: 2=l
भू॒तेभ्य॑स्त्वा
Sentence: 3=m
वि॒श्वायु॑रसि पृथि॒वीं दृं॑ह ध्रुव॒क्षिद॑स्य॒न्तरि॑क्षं दृंहाच्युत॒क्षिद॑सि॒ दिवं॑ दृंह ।
Sentence: 4=n
अ॒ग्नेर्भस्मा॑स्य॒ग्नेः पुरी॑षमसि ।।
Paragraph: 13
Verse: 1
Sentence: 1=a
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ।।
Sentence: 2=b
सु॒वाग्दे॑व॒ दुर्यां॒ आ व॑द
Sentence: 3=c
देव॒श्रुतौ॑ दे॒वेष्वा घो॑षेथाम्
Sentence: 4=d
आ नो॑ वी॒रो जा॑यतां कर्म॒ण्यो॒ यं सर्वे॑ ऽनु॒जीवा॑म॒ यो ब॑हू॒नामस॑द्व॒शी ।
Sentence: 5=e
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ढमस्य ।।
Verse: 2
Sentence: 1
पां॑सु॒रे
Sentence: 2=f
इरा॑वरी धेनु॒मती॒ हि भू॒तं सू॑यव॒सिनी॒ मन॑वे यश॒स्ये॑ । व्य॑स्कभ्ना॒द्रोद॑सी॒ विष्णु॑रे॒ते दा॒धार॑ पृथि॒वीम॒भितो॑ म॒यूखैः॑ ।।
Sentence: 3=g
प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती॒ ऊर्ध्वं य॒ज्ञं न॑यत॒म्मा जी॑ह्वरत॒मत्र॑ रमेथां॒ वर्ष्म॑स् ।
Sentence: 4=h
दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्णवु॒त वा॒न्तरि॑क्षा॒द्धस्तौ॑ पृणस्व ब॒हुभि॑र॒रा प्र य॑छ ।।
Verse: 3
Sentence: 1
दक्षि॑णा॒दोत स्व॒यात् ।।
Sentence: 2=i
विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजां॑सि॒ यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यस् ।
Sentence: 3=k
विष्णो॑ र॒राट॑मसि॒ विष्णोः॑ पृ॒ष्ठम॑सि
Sentence: 4=l
विष्णोः॒ श्न्यप्त्रे॑ स्थस् ।
Sentence: 5=m
विष्णोः॒ स्यूर॑सि
Sentence: 6=n
विष्णो॑र्ध्रु॒वम॑सि
Sentence: 7=o
वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ।।
Paragraph: 14
Verse: 1
Sentence: 1=a
कृ॑णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वां॒ इभे॑न । तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नो ऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ।।
Sentence: 2=b
तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः । तपूं॑ष्यग्ने जु॒ह्वा॑ पतं॒गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ।।
Sentence: 3=c
प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॑स्या॒ अद॑ब्धः । यो नो॑ दूरे अ॒घशं॑सः ।।
Verse: 2
Sentence: 1
यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ।।
Sentence: 2=d
उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य॒मित्रां॑ ओषतात्तिग्महेते । यो नो॒ अरा॑तिं समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑म् ।।
Sentence: 3=e
ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व दैव्यान्यग्ने । अव॑ स्थि॒रा त॑नुहि यातु॒जूनां
{F
जा॒मिम्
{W
जा॒मिं
अजा॑मि॒म्प्र मृ॑णीहि॒ शत्रू॑न् ।।
Sentence: 4=f
स ते॑ ।।
Verse: 3
Sentence: 1
जा॑नाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुऐ॑रत् । विश्वा॑न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ॑त् ।।
Sentence: 2=g
सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उक्थैः । पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ।।
Sentence: 3=h
अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाक्सं ते॑ वा॒वाता॑ जरताम् ।।
Verse: 4
Sentence: 1
इ॒यं गीः । स्वश्वा॑स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ।।
Sentence: 2=i
इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दोषा॑वस्तर्दीदि॒वांस॒मनु॒ द्यून् । क्रीड॑न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वांसो॒ जना॑नाम् ।।
Sentence: 3=k
यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत् ।।
Sentence: 4=l
म॒हो रु॑जामि ।।
Verse: 5
Sentence: 1
ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय । त्वं नो॑ अस्य॒ वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ।।
Sentence: 2=m
अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासो ऽवृ॒का अश्र॑मिष्ठाः । ते पा॒यवः॑ स॒ध्रिय॑ञ्चो नि॒षद्याग्ने॒ तव॑ नः पान्त्वमूर ।।
Sentence: 3=n
ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् । र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद्रि॒पवो॒ ना ह॑ ।।
Verse: 6
Sentence: 1
दे॑भुः ।।
Sentence: 2=o
त्वया॑ व॒यं स॑द् ह॒न्य॒स्त्वोता॒स्तव॒ प्रणी॑त्यश्याम॒ वाजा॑न् । उ॒भा शंसा॑ सूदय सत्यताते ऽनुष्ठु॒या कृ॑णुह्यह्रयाण ।।
Sentence: 3=p
अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोमं॑ श॒स्यमा॑नं गृभाय । दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य॒स्मान्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ।।
Sentence: 4=q
र॑क्षो॒हनं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रम्
{F
प्रति॑ष्ठम्
{W
प्रथि॑ष्ठम्
उप॑ यामि॒ शर्म॑ । शि॑शानो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॑ ।।
Verse: 7
Sentence: 1
स रि॒षः पा॑तु॒ नक्त॑म् ।।
Sentence: 2=r
वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा । प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे॑ ।।
Sentence: 3=s
उ॒त स्वा॒नासो॑ दि॒वि ष॑न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ । मदे॑ चिदस्य॒ प्र रु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.