TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 9
Book: 2
Chapter: 1
Paragraph: 1
Verse: 1
Sentence: 1
वा॑य॒व्यं॑ श्वे॒तमा ल॑भेत॒ भूति॑कामस् ।
Sentence: 2
वा॒युर्वै॒ क्षेपि॑ष्ठा दे॒वता
Sentence: 3
वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑धावति
Sentence: 4
स एवैन॒म्भूतिं॑ गमयति
Sentence: 5
भव॑त्ये॒व ।
Sentence: 6
अति॑क्षिप्रा दे॒वतेत्या॑हुः सैनमीश्व॒रा प्र॒दह॒ इति॑ ।
Sentence: 7
ए॒तमे॒व सन्तं॑ वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत
Sentence: 8
नि॒युद्वा अ॑स्य॒ धृति॑स् ।
Sentence: 9
धृ॒त ए॒व भूति॒मुपै॒त्यप्र॑दाहाय
Sentence: 10
भव॑त्ये॒व ।।
Verse: 2
Sentence: 1
वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत॒ ग्राम॑कामस् ।
Sentence: 2
वा॒युर्वा इ॒माः प्र॒जा न॑स्यो॒ता ने॑नीयते
Sentence: 3
वा॒युमे॒व नि॒युत्व॑न्तं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 4
स ए॒वास्मै॑ प्र॒जा न॑स्यो॒ता नि य॑छति
Sentence: 5
ग्रा॒म्ये॒व भ॑वति
Sentence: 6
नि॒युत्व॑ते भवति
Sentence: 7
ध्रु॒वा ए॒वास्मा॒ अन॑पगाः करोति
Sentence: 8
वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत प्र॒जाका॑मस् ।
Sentence: 9
प्रा॒णो वै॑ वा॒युर॑पा॒नो नि॒युत्
Sentence: 10
प्राणापानौ॒ खलु॒ वा ए॒तस्य॑ प्र॒जायाः॑ ।।
Verse: 3
Sentence: 1
अप॑ क्रामतो॒ यो ऽल॑म्प्र॒जायै॒ सन्प्र॒जां न वि॒न्दते
Sentence: 2
वा॒युमे॒व नि॒युत्व॑न्तं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
स ए॒वास्मै॑ प्राणापा॒नाभ्या॑म्प्र॒जाम्प्र ज॑नयति
Sentence: 4
वि॒न्दते॑ प्र॒जाम् ।
Sentence: 5
वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत॒ ज्योगा॑मयावी
Sentence: 6
प्रा॒णो वै॑ वा॒युर॑पा॒नो नि॒युत्
Sentence: 7
प्राणापानौ॒ खलु॒ वा ए॒तस्मा॒दप॑ क्रामतो॒ यस्य॒ ज्योगा॒मय॑ति
Sentence: 8
वा॒युमे॒व नि॒युत्व॑न्तं॒ स्वेन॑ भाग॒धेये॒नोप॑ ।।
Verse: 4
Sentence: 1
धा॑वति
Sentence: 2
स ए॒वास्मि॑न्प्राणापानौ दधाति ।
Sentence: 3
उ॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व
Sentence: 4
प्र॒जाप॑ति॒र्वा इ॒दमेक॑ आसीत्
Sentence: 5
सो॑ ऽकामयत
Sentence: 6
प्र॒जाः प॒शून्त्सृ॑जे॒येति
Sentence: 7
स आ॒त्मनो॑ व॒पामुद॑क्खिदत्
Sentence: 8
तामग्नौ॒ प्रागृ॑ह्णात्
Sentence: 9
ततो॒ ऽजस्तू॑प॒रः सम॑भवत्
Sentence: 10
तं स्वायै॑ दे॒वता॑या॒ आल॑भत
Sentence: 11
ततो वै॒ स प्र॒जाः प॒शून॑सृजत
Sentence: 12
यः प्र॒जाका॑मः ।।
Verse: 5
Sentence: 1
प॒शुका॑मः॒ स्यात्स ए॒तम्प्र॑जाप॒त्यम॒जं तू॑प॒रमा ल॑भेत
Sentence: 2
प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
स ए॒वास्मै॑ प्र॒जाम्प॒शून्प्र ज॑नयति
Sentence: 4
यच्छ्म॑श्रु॒णस्तत्पुरु॑षाणां रू॒पम् ।
Sentence: 5
यत्तू॑प॒रस्तदश्वा॑नाम्
Sentence: 6
यद॒न्यतो॑द॒न्तद्गवा॑म्
Sentence: 7
यदव्या॑ इव श॒पास्तदवी॑नाम् ।
Sentence: 8
यद॒जस्तद॒जाना॑म्
Sentence: 9
ए॒ताव॑न्तो वै ग्रा॒म्याः प॒शव॑स्
Sentence: 10
तान् ।।
Verse: 6
Sentence: 1
रू॒पेणै॒वाव॑ रुन्द्धे
Sentence: 2
सोमापौ॒ष्णं त्रै॒तमा ल॑भेत प॒शुका॑मस् ।
Sentence: 3
द्वौ॒ वा अ॒जायै॒ स्तनौ
Sentence: 4
नानै॒व द्वाव॒भि जाये॑ते॒ ऊर्ज॒म्पुष्टिं॑ तृ॒तीयः
Sentence: 5
सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 6
तावे॒वास्मै॑ प॒शून्प्र ज॑नयतः
Sentence: 7
सोमो वै रेतो॒धाः पू॒षा प॑शू॒नाम्प्र॑जनयि॒ता
Sentence: 8
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून्प्र ज॑नयति ।
Sentence: 9
अौ॑दुम्बरो॒ यूपो॑ भवति ।
Sentence: 10
ऊर्ग्वा उ॑दु॒म्बर॒ ऊर्क्प॒शव॑ ऊर्जै॒वास्मा॒ ऊर्ज॑म्प॒शूनव॑ रुन्द्धे ।।
Paragraph: 2
Verse: 1
Sentence: 1
प्र॒जाप॑तिः प्र॒जा अ॑सृजत
Sentence: 2
ता अ॑स्मात्सृ॒ष्टाः परा॑चीरायन्
Sentence: 3
ता वरु॑णमगछन्
Sentence: 4
ता अन्ऐ॑त्
Sentence: 5
ताः पुन॑रयाचत
Sentence: 6
ता अ॑स्मै॒ न पुन॑रददात्
Sentence: 7
सो॑ ऽब्रवीत् ।
Sentence: 8
वरं॑ वृणी॒ष्वाथ॑ मे॒ पुन॑र्दे॒हीति
Sentence: 9
तासां॒ वर॒माल॑भत
Sentence: 10
स कृ॒ष्ण एक॑शितिपादभवत् ।
Sentence: 11
यो वरु॑णगृहीतः॒ स्यात्स ए॒तं वा॑रु॒णं कृ॒ष्णमेक॑शितिपाद॒मा ल॑भेत
Sentence: 12
वरु॑णम् ।।
Verse: 2
Sentence: 1
ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 2
स एवैनं वरुणपा॒शान्मु॑ञ्चति
Sentence: 3
कृ॒ष्ण एक॑श्तिपाद्भवति
Sentence: 4
वारु॒णो ह्ये॒ष दे॒वत॑या
Sentence: 5
समृ॑द्ध्यै
Sentence: 6
सुव॑र्भानुरासु॒रः सूर्यं॒ तम॑साविध्यत्
Sentence: 7
तस्मै॑ दे॒वाः प्राय॑श्चित्तिऐछन्
Sentence: 8
तस्य॒ यत्प्र॑थ॒मं तमो॒ ऽपाघ्न॒न्त्सा कृ॒ष्णावि॑रभवत् ।
Sentence: 9
यद्द्वि॒तीयं॒ सा पल्गु॑नी
Sentence: 10
यत्तृ॒तीयं॒ सा भ॑ल॒क्षी
Sentence: 11
यद॑ध्य॒स्थाद॒पाकृ॑न्त॒न्त्सावि॑र्व॒शा ।।
Verse: 3
Sentence: 1
सम॑भवत्
Sentence: 2
ते दे॒वा अ॑ब्रुवन्
Sentence: 3
देवप॒शुर्वा अ॒यं सम॑भू॒त्कस्मा॑ इ॒ममा ल॑प्स्यामह॒ इति॑ ।
Sentence: 4
अथ वै॒ तर्ह्यल्पा॑ पृथि॒व्यासी॒दजा॑ता॒ ओष॑धयस्
Sentence: 5
तामविं॑ व॒शामा॑दि॒त्येभ्यः॒ कामा॒याल॑भन्त
Sentence: 6
ततो॒ वा अप्र॑थत पृथि॒व्यजा॑यन्तौषधयस् ।
Sentence: 7
यः का॒मये॑त
Sentence: 8
प्रथे॑य प॒शुभिः॒ प्र प्र॒जया॑ जाये॒येति॒ स ए॒तामविं॑ व॒शामा॑दि॒त्येभ्यः॒ कामा॑य ।।
Verse: 4
Sentence: 1
आ ल॑भेत ।
Sentence: 2
आ॑दि॒त्याने॒व कामं॒ स्वेन
{F
भाग॒धेये॒नोप
{W
भग॒धेये॒नोप
{GLOS
भाग॒धेये॒नोप
धावति
Sentence: 3
त एवैनम्प्र॒थय॑न्ति प॒शुभिः॒ प्र प्र॒जया॑ जनयन्ति ।
Sentence: 4
अ॒सावा॑दि॒त्यो न व्य॑रोचत
Sentence: 5
तस्मै॑ दे॒वाः प्राय॑श्चित्तिऐछन्
Sentence: 6
तस्मा॑ ए॒ता म॒ल्हा आल॑भन्ताग्ने॒यीं कृ॑ष्णग्री॒वीं सं॑हि॒ताऐ॒न्द्रीं श्वे॒ताम्बा॑र्हस्प॒तम् ।
Sentence: 7
ताभि॑रे॒वास्मि॒न्रुच॑मदधुस् ।
Sentence: 8
यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒ता म॒ल्हा आ ल॑भेत ।।
Verse: 5
Sentence: 1
आ॑ग्ने॒यीं कृ॑ष्णग्री॒वीं सं॑हि॒ताऐ॒न्द्रीं श्वे॒ताम्बा॑र्हस्प॒त्याम्
Sentence: 2
ए॒ता ए॒व दे॒वताः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
ता ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धति
Sentence: 4
ब्रह्मवर्च॒स्ये॒व भ॑वति
Sentence: 5
व॒सन्ता॑ प्रा॒तरा॑ग्ने॒यीं कृ॑ष्णग्री॒वीमा ल॑भेत ग्री॒ष्मे म॒ध्यंदि॑ने संहि॒ताऐ॒न्द्रीं श॒रद्य॑परा॒ह्णे श्वे॒ताम्बा॑र्हस्प॒त्याम् ।
Sentence: 6
त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजां॑सि व॒सन्ता॑ प्रा॒तर्ग्री॒ष्मे म॒ध्यंदि॑ने श॒रद्य॑परा॒ह्णे
Sentence: 7
याव॑न्त्ये॒व तेजां॑सि॒ तान्ये॒व ।।
Verse: 6
Sentence: 1
अव॑ रुन्द्धे
Sentence: 2
संवत्स॒रम्प॒र्याल॑भ्यन्ते
Sentence: 3
संवत्स॒रो वै॑ ब्रह्मवर्च॒सस्य॑ प्रदा॒ता
Sentence: 4
सं॑वत्स॒र ए॒वास्मै॑ ब्रह्मवर्च॒सम्प्र य॑छति
Sentence: 5
ब्रह्मवर्च॒स्ये॒व भ॑वति
Sentence: 6
ग॒र्भिण॑यो भवन्ति ।
Sentence: 7
इ॑न्द्रि॒यं वै॒ गर्भ॑स् ।
Sentence: 8
इ॑न्द्रि॒यमे॒वास्मि॑न्दधति
Sentence: 9
सारस्व॒तीम्मे॒षीमा ल॑भेत॒ य ई॑श्व॒रो वा॒चो वदि॑तोः॒ सन्वाचं॒ न वदे॑त् ।
Sentence: 10
वाग्वै॒ सर॑स्वती
Sentence: 11
सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति सै॒वास्मि॑न् ।।
Verse: 7
Sentence: 1
वाचं॑ दधाति प्रवदि॒ता वा॒चो भ॑वति ।
Sentence: 2
अप॑न्नदती भवति
Sentence: 3
तस्मा॑न्मनु॒ष्याः॒ सर्वां॒ वाच॑म्वदन्ति ।
Sentence: 4
आ॑ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यम्ब॒भ्रुं ज्योगा॑मयावी ।
Sentence: 5
अ॒ग्निं वा ए॒तस्य॒ शरी॑रं गछति॒ सोमं॒ रसो॒ यस्य॒ ज्योगा॒मय॑ति ।
Sentence: 6
अ॒ग्नेरे॒वास्य॒ शरी॑रं निष्क्री॒णाति॒ सोमा॒द्रस॑म्
Sentence: 7
उ॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व
Sentence: 8
सौ॒म्यम्ब॒भ्रुमा ल॑भेताग्ने॒यं कृ॒ष्णग्री॑वम्प्र॒जाका॑मः
Sentence: 9
सोमः॑ ।।
Verse: 8
Sentence: 1
वै॑ रेतो॒धा अ॒ग्निः प्र॒जाना॑म्प्रजनयि॒ता
Sentence: 2
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑त्य॒ग्निः प्र॒जाम्प्र ज॑नयति
Sentence: 3
वि॒न्दते॑ प्र॒जाम्
Sentence: 4
आग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यम्ब॒भ्रुं यो ब्रा॑ह्म॒णो वि॒द्याम॒नूच्य॒ न वि॒रोचे॑त
Sentence: 5
यदा॑ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति
Sentence: 6
यत्सौ॒म्यो ब्र॑ह्मवर्च॒सं तेन
Sentence: 7
कृ॒ष्णग्री॑व आग्ने॒यो भ॑वति॒ तम॑ ए॒वास्मा॒दप॑ हन्ति
Sentence: 8
श्वे॒तो भ॑वति ।।
Verse: 9
Sentence: 1
रुच॑मे॒वास्मि॑न्दधाति
Sentence: 2
ब॒भ्रुः सौ॒म्यो भ॑वति ब्रह्मवर्च॒समे॒वास्मि॒न्त्विषिं॑ दधाति ।
Sentence: 3
आ॑ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यम्ब॒भ्रुमा॑ग्ने॒यं कृ॒ष्णग्री॑वम्पुरो॒धायां॒ स्पर्ध॑मानस् ।
Sentence: 4
आ॑ग्ने॒यो वै॑ ब्राह्म॒णः सौ॒म्यो रा॑ज॒न्य॑स् ।
Sentence: 5
अ॒भितः॑ सौ॒म्यमा॑ग्नेयौ भवतस्
Sentence: 6
तेज॑सै॒व ब्रह्म॑णोभ॒यतो॑ रा॒ष्ट्रम्परि॑ गृह्णाति ।
Sentence: 7
ए॑क॒धा स॒मावृ॑ङ्क्ते पु॒र ए॑नं दधते ।।
Paragraph: 3
Verse: 1
Sentence: 1
दे॑वासु॒रा ए॒षु लो॒केष्व॑स्पर्धन्त
Sentence: 2
स ए॒तं विष्णु॑र्वाम॒नम॑पश्यत्
Sentence: 3
तं स्वायै॑ दे॒वता॑या॒ आल॑भत
Sentence: 4
ततो वै॒ स इ॒माँ लो॒कान॒भ्य॑जयत् ।
Sentence: 5
वै॑ष्ण॒वं वा॑म॒नमा ल॑भेत॒ स्पर्ध॑मानस् ।
Sentence: 6
विष्णु॑रे॒व भू॒त्वेमाँ लो॒कान॒भि ज॑यति
Sentence: 7
विष॑म॒ आ ल॑भेत
Sentence: 8
विष॑मा इव॒ हीमे लो॒काः
Sentence: 9
समृ॑द्ध्यै ।
Sentence: 10
इन्द्रा॑य मन्यु॒मते॒ मन॑स्वते ल॒लाम॑म्प्राशृ॒ङ्गमा ल॑भेत संग्रा॒मे ।।
Verse: 2
Sentence: 1
संय॑त्ते ।
Sentence: 2
इ॑न्द्रि॒येण वै म॒न्युना॒ मन॑सा संग्रा॒मं ज॑यति ।
Sentence: 3
इन्द्र॑मे॒व म॑न्यु॒मन्त॒म्मन॑स्वन्तं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 4
स ए॒वास्मि॑न्निन्द्रि॒यम्म॒न्युम्मनो॑ दधाति
Sentence: 5
जय॑ति॒ तं सं॑ग्रा॒मम्
Sentence: 6
इन्द्रा॑य म॒रुत्व॑ते पृश्निस॒क्थमा ल॑भेत॒ ग्राम॑कामस् ।
Sentence: 7
इन्द्र॑मे॒व म॒रुत्व॑न्तं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 8
स ए॒वास्मै॑ सजा॒तान्प्र य॑छ्ति
Sentence: 9
ग्रा॒म्ये॒व भ॑वति
Sentence: 10
यदृ॑ष॒भस्तेन॑ ।।
Verse: 3
Sentence: 1
अै॒न्द्रस् ।
Sentence: 2
यत्पृश्नि॒स्तेन॑ मारु॒तः
Sentence: 3
समृ॑द्ध्यै
Sentence: 4
प॒श्चात्पृ॑श्निस॒क्थो भ॑वति
Sentence: 5
पश्चादन्ववसा॒यिनी॑मे॒वास्मै॒ विशं॑ करोति
Sentence: 6
सौ॒म्यम्ब॒भ्रुमा ल॑भे॒तान्न॑कामः
Sentence: 7
सौ॒म्यं वा अन्न॑म् ।
Sentence: 8
सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 9
स ए॒वास्मा॒ अन्न॒म्प्र य॑छति ।
Sentence: 10
अ॑न्ना॒द ए॒व भ॑वति
Sentence: 11
ब॒भ्रुर्भ॑वति ।
Sentence: 12
ए॒तद्वा अन्न॑स्य रू॒पम् ।
Sentence: 13
समृ॑द्ध्यै
Sentence: 14
सौ॒म्यम्ब॒भ्रुमा ल॑भेत॒ यमल॑म् ।।
Verse: 4
Sentence: 1
रा॒ज्याय॒ सन्तं॑ रा॒ज्यं नोप॒नमे॑त्
Sentence: 2
सौ॒म्यं वै॑ रा॒ज्यम् ।
Sentence: 3
सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 4
स ए॒वास्मै॑ रा॒ज्यम्प्र य॑छति ।
Sentence: 5
उपै॑नं रा॒ज्यं न॑मति
Sentence: 6
ब॒भ्रुर्भ॑वति ।
Sentence: 7
ए॒तद्वै॒ सोम॑स्य रू॒पम् ।
Sentence: 8
समृ॑द्ध्यै ।
Sentence: 9
इन्द्रा॑य वृत्र॒तुरे॑ ल॒लाम॑म्प्राशृ॒ङ्गमा ल॑भेत ग॒तश्रीः॑ प्रति॒ष्ठाकामः
Sentence: 10
पा॒प्मान॑मे॒व वृ॒त्रं ती॒र्त्वा प्र॑ति॒ष्ठां ग॑छति ।
Sentence: 11
इन्द्रा॑याभिमाति॒घ्ने ल॒लाम॑म्प्राशृ॒ङ्गमा ।।
Verse: 5
Sentence: 1
ल॑भेत॒ यः पा॒प्मना॑ गृही॒तः स्यात्
Sentence: 2
पा॒प्मा वा अ॒भिमा॑तिस् ।
Sentence: 3
इन्द्र॑मे॒वाभि॑माति॒हनं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 4
स ए॒वास्मा॑त्पा॒प्मान॑म॒भिमा॑ति॒म्प्र णु॑दते ।
Sentence: 5
इन्द्रा॑य व॒ज्रिणे॑ ल॒लाम॑म्प्राशृ॒ङ्गमा॑ लभेत॒ यमलं॑ रा॒ज्याय॒ सन्तं॑ रा॒ज्यं नोप॒नमे॑त् ।
Sentence: 6
इन्द्र॑मे॒व व॒रिणं॒ स्वेन॑ भाग॒धेये॒नोप॑धावति
Sentence: 7
स ए॑वास्मै॒ वज्र॒म्प्र य॑छति
Sentence: 8
स ए॑नं॒ वज्रो॒ भूत्या॑ इन्द्धे ।
Sentence: 9
उपै॑नं रा॒ज्यं न॑मति
Sentence: 10
ल॒लामः॑ प्राशृ॒ङ्गो भ॑वति ।
Sentence: 11
ए॒तद्वै॒ वज्र॑स्य रू॒पम् ।
Sentence: 12
समृ॑द्ध्यै ।।
Paragraph: 4
Verse: 1
Sentence: 1
अ॒सावा॑दि॒त्यो न व्य॑रोचत
Sentence: 2
तस्मै॑ दे॒वाः प्राय॑श्चित्तिऐछन्
Sentence: 3
तस्मा॑ ए॒तां दश॑र्षभा॒माल॑भन्त॒ तयै॒वास्मि॒न्रुच॑मदधुस् ।
Sentence: 4
यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒तां दश॑र्षभा॒मा ल॑भेत ।
Sentence: 5
अ॒मुमे॒वादि॒त्यं स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 6
स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति
Sentence: 7
ब्रह्मवर्च॒स्ये॒व भ॑वति
Sentence: 8
व॒सन्ता॑ प्रा॒तस्त्रीँ ल॒लामा॒ना ल॑भेत ग्री॒ष्मे म॒ध्यंदि॑ने ।।
Verse: 2
Sentence: 1
छि॑तिपृ॒ष्ठां छ॒रद्य॑प॒राह्णे त्रीञ्छि॑ति॒वारा॑न्
Sentence: 2
त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजां॑सि व॒सन्ता॑ प्रा॒तर्गृ॒ष्मे म॒ध्यंदि॑ने श॒रद्य॑परा॒ह्णे
Sentence: 3
याव॑न्त्ये॒व तेजां॑सि॒ तान्ये॒वाव॑ रुन्द्धे
Sentence: 4
त्रय॑स्त्रय॒ आ ल॑भ्यन्ते ।
Sentence: 5
अ॑भिपू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति
Sentence: 6
संवत्स॒रम्प॒र्याल॑भ्यन्ते
Sentence: 7
संवत्स॒रो वै॑ ब्रह्मवर्च॒सस्य॑ प्रदा॒ता
Sentence: 8
सं॑वत्स॒र ए॒वास्मै॑ ब्रह्मवर्च॒सम्प्र य॑छति
Sentence: 9
ब्रह्मवर्च॒स्ये॒व भ॑वति
Sentence: 10
संवत्स॒रस्य॑ प॒रस्ता॑त्प्राजाप॒त्यं कद्रु॑म् ।।
Verse: 3
Sentence: 1
आ ल॑भेत
Sentence: 2
प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑स् ।
Sentence: 3
दे॒वता॑सु ए॒व प्रति॑ तिष्ठति
Sentence: 4
यदि॑ बिभी॒यात् ।
Sentence: 5
दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्णं श्या॒ममा ल॑भेत
Sentence: 6
सौ॒म्यो वै॑ दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शवः
Sentence: 7
स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वचं॑ करोति
Sentence: 8
न दु॒श्चर्मा॑ भवति
Sentence: 9
दे॒वाश्च वै य॒मश्चा॑स्मिँ लो॒के॑ ऽस्पर्धन्त
Sentence: 10
स य॒मो दे॒वाना॑मिन्द्रि॒यं वी॒र्य॑मयुवत
Sentence: 11
तद्य॒मस्य॑ ।।
Verse: 4
Sentence: 1
य॑म॒त्वम् ।
Sentence: 2
ते दे॒वा अ॑मन्यन्त
Sentence: 3
य॒मो वा इ॒दम॑भू॒द्यद्व॒यं स्म इति
Sentence: 4
ते प्र॒जाप॑ति॒मुपा॑धावन् ।
Sentence: 5
स एतौ प्र॒जाप॑तिरा॒त्मन॑ उक्षवशौ॒ निर॑मिमीत
Sentence: 6
ते दे॒वा वै॑ष्णावरु॒णीं व॒शामाल॑भन्तै॒न्द्रमु॒क्षाण॑म्
Sentence: 7
तं वरु॑णेनै॒व ग्रा॑हयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्राणु॑दन्तै॒न्द्रेणै॒वास्येन्द्रि॒यम॑वृञ
Sentence: 8
यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्ध॑मानो वैष्णावरु॒णीम् ।।
Verse: 5
Sentence: 1
व॒शामा ल॑भेतै॒न्द्रमु॒क्षाण॑म् ।
Sentence: 2
वरु॑णेनै॒व भ्रातृ॑व्यं ग्राहयि॒त्वा विष्णु॑ना यज्ञेन॒ प्र णु॑दत ऐ॒न्द्रेणै॒वास्ये॑न्द्रि॒यं वृ॑ङ्क्ते
Sentence: 3
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।
Sentence: 4
इन्द्रो॑ वृ॒त्रम॑हन्
Sentence: 5
तं वृ॒त्रो ह॒तः षो॑ड॒शभि॑र्भोगैरसिनात्
Sentence: 6
तस्य॑ वृ॒त्रस्य॑ शीर्ष॒तो गाव॒ उदा॑यन्
Sentence: 7
ता वै॑दे॒ह्यो॑ ऽभवन्
Sentence: 8
तासा॑मृष॒भो ज॒घने ऽनूऐ॑त्
Sentence: 9
तमिन्द्रः॑ ।।
Verse: 6
Sentence: 1
अ॑चायत्
Sentence: 2
सो॑ ऽमन्यत
Sentence: 3
यो वा इ॒ममा॒लभे॑त॒ मुच्ये॑ता॒स्मात्पा॒प्मन॒ इति
Sentence: 4
स आ॑ग्ने॒यं कृ॒ष्णग्री॑व॒माल॑भतै॒न्द्रमृ॑ष॒भम् ।
Sentence: 5
तस्या॒ग्निरे॒व स्वेन॑ भाग॒धेये॒नोप॑सृतः षोडश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहऐ॒न्द्रेणे॑न्द्रि
Sentence: 6
यः पा॒प्मना॑ गृही॒तः स्यात्स आ॑ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेतै॒न्द्रमृ॑ष॒भम्
Sentence: 7
अ॒ग्निरे॒वास्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतः ।।
Verse: 7
Sentence: 1
पा॒प्मान॒मपि॑ दहत्ऐ॒न्द्रेणे॑न्द्रि॒यमा॒त्मन्ध॑त्ते
Sentence: 2
मुच्य॑ते पा॒प्मन॑स् ।
Sentence: 3
भव॑त्ये॒व
Sentence: 4
द्या॑वापृथि॒व्यां॑ धे॒नुमा ल॑भेत॒ ज्योग॑परुद्धस् ।
Sentence: 5
अ॒नयो॒र्हि वा ए॒षो ऽप्र॑तिष्ठितस् ।
Sentence: 6
अथै॒ष ज्योगप॑रुद्धो॒ द्यावा॑पृथि॒वी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 7
ते एवैनम्प्रति॒ष्ठां ग॑मयतः
Sentence: 8
प्रत्ये॒व ति॑ष्ठति
Sentence: 9
पर्या॒रिणी॑ भवति
Sentence: 10
पर्या॒रीव॒ ह्ये॒तस्य॑ रा॒ष्ट्रं यो ज्योग॑परुद्धः
Sentence: 11
समृ॑द्धयै
Sentence: 12
वाय॒व्य॑म् ।।
Verse: 8
Sentence: 1
व॒त्समा ल॑भेत
Sentence: 2
वा॒युर्वा अ॒नयो॑र्व॒त्सस् ।
Sentence: 3
इ॒मे वा ए॒तस्मै॑ लो॒का अप॑शुष्का॒ विडप॑शुष्का ।
Sentence: 4
अथै॒ष ज्योगप॑रुद्धो वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 5
स ए॒वास्मा॑ इ॒माँ लो॒कान्विश॒म्प्र दा॑पयति
Sentence: 6
प्रास्मा॑ इ॒मे लो॒काः स्नु॑वन्ति
Sentence: 7
भुञ्ज॒त्ये॑नं॒ विडुप॑ तिष्ठते ।।
Paragraph: 5
Verse: 1
Sentence: 1
इन्द्रो॑ व॒लस्य॒ बिल॒मपौ॑र्णोत्
Sentence: 2
स य उ॑त्त॒मः प॒शुरासी॒त्तम्पृ॒ष्ठम्प्रति॑ सं॒गृह्योद॑क्खिदत्
Sentence: 3
तं स॒हस्र॑म्प॒शवो ऽनूदा॑यन् ।
Sentence: 4
स उ॑न्न॒तो॑ ऽभवत् ।
Sentence: 5
यः प॒शुका॑मः॒ स्यात्स ए॒तऐ॒न्द्रमु॒न्नतमा ल॑भेत ।
Sentence: 6
इन्द्र॑मे॒व स्वेन॑ भाग॒धेयो॒नोप॑ धावति
Sentence: 7
स ए॒वास्मै॑ प॒शून्प्र य॑छति
Sentence: 8
पशु॒माने॒व भ॑वति ।
Sentence: 9
उ॑न्न॒तः ।।
Verse: 2
Sentence: 1
भ॑वति
Sentence: 2
साह॒स्री वा ए॒षा ल॒क्ष्मी यदु॑न्न॒तस् ।
Sentence: 3
ल॒क्ष्मियै॒व प॒शूनव॑ रुन्द्धे
Sentence: 4
य॒दा स॒हस्र॑म्प॒शून्प्रा॑प्नु॒यातथ॑ वैष्ण॒वं वा॑म॒नमा ल॑भेत ।
Sentence: 5
ए॒तस्मिन्वै॒ तत्स॒हस्र॒मध्य॑तिष्ठत्
Sentence: 6
तस्मा॑दे॒ष वा॑म॒नः समी॑षितः प॒शुभ्य॑ ए॒व प्रजा॑तेभ्यः प्रति॒ष्ठां द॑धाति
Sentence: 7
को॑ ऽर्हति स॒हर॑म्प॒शून्प्राप्तु॒मित्या॑हुस् ।
Sentence: 8
अ॑होरा॒त्राण्ये॒व स॒हस्रं॑ स॒म्पाद्या ल॑भेत
Sentence: 9
प॒शवः॑ ।।
Verse: 3
Sentence: 1
वा अ॑होरा॒त्राणि
Sentence: 2
प॒शूने॒व प्रजा॑तान्प्रति॒ष्ठां ग॑मयति ।
Sentence: 3
ओष॑धीभ्यो वे॒हत॒मा ल॑भेत प्र॒जाका॑मस् ।
Sentence: 4
ओष॑धयो॒ वा ए॒तम्प्र॒जायै॒ परि॑ बाधन्ते॒ यो ऽल॑म्प्र॒जायै॒ सन्प्र॒जां न वि॒न्दते॑ ।
Sentence: 5
ओष॑धयः॒ खलु॒ वा ए॒तस्यै॒ सूतु॒मपि॑ घ्नन्ति॒ या वे॒हद्भव॑ति ।
Sentence: 6
ओष॑धीरे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 7
ता ए॒वास्मै॒ स्वाद्योनेः॑ प्र॒जाम्प्र ज॑नयन्ति
Sentence: 8
वि॒न्दते॑ ।।
Verse: 4
Sentence: 1
प्र॒जाम्
Sentence: 2
आपो॒ वा ओष॑ध॒यो ऽस॒त्पुरु॑षस् ।
Sentence: 3
आप॑ ए॒वास्मा॒ अस॑तः॒ सद्द॑दति
Sentence: 4
तस्मा॑दाहु॒र्यश्चै॒वं वेद॒ यश्च॒ न ।
Sentence: 5
आप॒स्त्वावास॑तः॒ सद्द॑द॒तीति॑ ।
Sentence: 6
अै॒न्द्रीं सू॒तव॑शा॒मा ल॑भेत॒ भूति॑का॒मस् ।
Sentence: 7
अजा॑तो॒ वा ए॒ष यो ऽल॒म्भूत्यै॒ सन्भूतिं॒ न प्रा॒प्नोति॑ ।
Sentence: 8
इन्द्र॒म्खलु॒ वा ए॒षा सू॒त्वा व॒शाभ॑वत् ।।
Verse: 5
Sentence: 1
इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 2
स एवैन॒म्भूतिं॑ गमयति
Sentence: 3
भव॑त्ये॒व
Sentence: 4
यं सू॒त्वा व॒शा स्यात्तऐ॒न्द्रमे॒वा ल॑भेत ।
Sentence: 5
ए॒तद्वाव तदि॑न्रि॒यम् ।
Sentence: 6
सा॒क्षादे॒वेन्द्रि॒यमव॑ रुन्द्धे ।
Sentence: 7
अै॑न्द्रा॒ग्नम्पु॑नरुत्सृ॒ष्टमा ल॑भेत॒ य आ तृ॒तीया॒त्पुरु॑षा॒त्सोमं॒ न पिबे॑त् ।
Sentence: 8
विछि॑न्नो॒ वा ए॒तस्य॑ सोमपी॒थो यो ब्रा॑ह्म॒णः सन्ना ।।
Verse: 6
Sentence: 1
तृ॒तीया॒त्पुरु॑षा॒त्सोमं॒ न पिब॑ति ।
Sentence: 2
इ॑न्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
तावे॒वास्मै॑ सोम पी॒थम्प्र य॑छतस् ।
Sentence: 4
उपै॑नं सोमपी॒थो न॑मति
Sentence: 5
यऐ॒न्द्रो भव॑तीन्द्रि॒यं वै॑ सोमपी॒थ इन्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्द्धे
Sentence: 6
यदा॑ग्ने॒यो भव॑त्याग्ने॒यो वै॑ ब्राह्म॒णः स्वामे॒व दे॒वता॒मनु॒ सं त॑नोति
Sentence: 7
पुनरुत्सृ॒ष्टो भ॑वति
Sentence: 8
पुनरुतृ॒ष्ट इ॑व॒ ह्ये॒तस्य॑ ।।
Verse: 7
Sentence: 1
सो॑मपी॒थः
Sentence: 2
समृ॑द्ध्यै
Sentence: 3
ब्राह्मणस्प॒त्यं तू॑प॒रमा ल॑भेताभि॒चर॑न्
Sentence: 4
ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 5
तस्मा॑ एवैन॒मा वृ॑श्चति
Sentence: 6
ता॒जगार्ति॒मार्छ॑ति
Sentence: 7
तूप॒रो भ॑वति
Sentence: 8
क्षु॒रप॑वि॒र्वा ए॒षा ल॒क्ष्मी यत्तू॑प॒रः
Sentence: 9
समृ॑द्ध्यै
Sentence: 10
स्प्यो यूपो॑ भवति॒ वज्रो वै॒ स्प्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति
Sentence: 11
शर॒मय॑म्ब॒र्हिह्शृ॒णात्येवैनम् ।
Sentence: 12
वै॑भीदक इ॒ध्मो भि॒नत्त्येवैनम् ।।
Paragraph: 6
Verse: 1
Sentence: 1
बा॑र्हस्प॒त्यं शि॑तिपृ॒ष्ठमा ल॑भेत॒ ग्राम॑कामो
{F
यः
{W
यः
{GLOS
का॒मये॑त
Sentence: 2
पृ॒ष्ठं स॑मा॒नानां॑ स्या॒मिति
Sentence: 3
बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 4
स एवैनम्पृ॒ष्ठं स॑मा॒नानां॑ करोति
Sentence: 5
ग्रा॒म्ये॒व भ॑वति
Sentence: 6
शितिपृ॒ष्ठो भ॑वति
Sentence: 7
बार्हस्प॒त्यो ह्ये॒ष दे॒वत॑या
Sentence: 8
समृ॑द्धयै
Sentence: 9
पौ॒ष्णं श्या॒ममा ल॑भे॒तान्न॑का॒मस् ।
Sentence: 10
अन्नं वै पू॒षा
Sentence: 11
पू॒षण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 12
स ए॒वास्मै॑ ।।
Verse: 2
Sentence: 1
अन॒म्प्र य॑छति ।
Sentence: 2
अ॑न्ना॒द ए॒व भ॑वति
Sentence: 3
श्या॒मो भ॑वति ।
Sentence: 4
ए॒तद्वा अन्न॑स्य रू॒पम् ।
Sentence: 5
समृ॑द्ध्यै
Sentence: 6
मारु॒तम्पृश्नि॒मा ल॑भे॒तान्न॑का॒मस् ।
Sentence: 7
अन्नं वै म॒रुत॑स् ।
Sentence: 8
म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 9
त ए॒वास्मा॒ अन्न॒म्प्र य॑छन्ति ।
Sentence: 10
अ॑न्ना॒द ए॒व भ॑वति
Sentence: 11
पृश्नि॑र्भवति ।
Sentence: 12
ए॒तद्वा अन्न॑स्य रू॒पम् ।
Sentence: 13
समृ॑द्ध्यै ।
Sentence: 14
अै॒न्द्रम॑रु॒णमा ल॑भेतेन्द्रि॒यका॑मस् ।
Sentence: 15
इन्द्र॑मे॒व ।।
Verse: 3
Sentence: 1
स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 2
स ए॒वास्मि॑न्निन्द्रि॒यं ब॑धाति ।
Sentence: 3
इ॑न्द्रिया॒व्ये॒व भ॑वति ।
Sentence: 4
अ॑रु॒णो भ्रूमा॑न्भवति ।
Sentence: 5
ए॒तद्वा इन्द्र॑स्य रू॒पम् ।
Sentence: 6
समृ॑द्ध्यै
Sentence: 7
सावि॒त्रमु॑पध्व॒स्तमा ल॑भेत स॒निका॑मः
Sentence: 8
सवि॒ता वै॑ प्रस॒वाना॑मीशे
Sentence: 9
सवि॒तार॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 10
स ए॒वास्मै॑ स॒निम्प्र सु॑वति
Sentence: 11
दान॑कामा अस्मै प्र॒जा भ॑वन्ति ।
Sentence: 12
उ॑पध्व॒स्तो भ॑वति
Sentence: 13
सावि॒त्रो ह्ये॒षः ।।
Verse: 4
Sentence: 1
दे॒वत॑या
Sentence: 2
समृ॑द्ध्यै
Sentence: 3
वैश्वदे॒वम्ब॑हुरू॒पमा ल॑भे॒तान्न॑कामस् ।
Sentence: 4
वै॑श्वदे॒वं वा अन्न॑म् ।
Sentence: 5
विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 6
त ए॒वास्मा॒ अन्न॒म्प्र य॑छन्ति ।
Sentence: 7
अ॑न्ना॒द ए॒व भ॑वति
Sentence: 8
बहुरू॒पो भ॑वति
Sentence: 9
बहुरू॒पं ह्यन्न॑म् ।
Sentence: 10
समृ॑द्ध्यै
Sentence: 11
वैश्वदे॒वम्ब॑हुरू॒पमा ल॑भेत॒ ग्राम॑कामस् ।
Sentence: 12
वै॑श्वदे॒वा वै॑ सजा॒तास् ।
Sentence: 13
विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 14
त ए॒वास्मै॑ ।।
Verse: 5
Sentence: 1
स॑जा॒तान्प्र य॑छन्ति
Sentence: 2
ग्रा॒म्ये॒व भ॑वति
Sentence: 3
बहुरू॒पो भ॑वति
Sentence: 4
बहुदेव॒त्यो॑ ह्य्े॒ष^ ए॒षस् ।
Sentence: 5
समृ॑द्ध्यै
Sentence: 6
प्रजाप॒त्यं तू॑प॒रमा ल॑भेत॒ यस्याना॑ज्ञातमेव॒ ज्योगा॒मये॑त्
Sentence: 7
प्राजाप॒त्यो वै॒ पुरु॑षः
Sentence: 8
प्र॒जाप॑तिः॒ खलु वै॒ तस्य॑ वेद॒ यस्या॑नाज्ञातमिव॒ ज्योगा॒मय॑ति
Sentence: 9
प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 10
स एवैनं॒ तस्मा॒त्स्रामा॑न्मुञ्चति
Sentence: 11
तूप॒रो भ॑वति
Sentence: 12
प्राजाप॒त्यो ह्ये॒ष दे॒वत॑या
Sentence: 13
समृ॑द्ध्यै ।।
Paragraph: 7
Verse: 1
Sentence: 1
व॑षट्का॒रो वै॑ गायत्रियै॒ शिरो॑ ऽछिनत्
Sentence: 2
तस्यै॒ रसः॒ परा॑पत॒त्तम्बृह॒स्पति॒रुपा॑गृह्णा॒त्सा शि॑तिपृ॒ष्ठा व॒शाभ॑वत् ।
Sentence: 3
यो द्वि॒तीयः॑ प॒राप॑त॒त्तम्मि॒त्रावरु॑णा॒वुपा॑गृह्णीतां॒ सा द्वि॑रू॒पा व॒शाभ॑वत् ।
Sentence: 4
यस्तृ॒तीयः॑ प॒राप॑त॒त्तं विश्वे॑ दे॒वा उपा॑गृह्ण॒न्त्सा ब॑हुरू॒पा व॒शाभ॑वत् ।
Sentence: 5
यश्च॑तु॒र्थः प॒राप॑त॒त्स पृ॑थि॒वीम्प्रावि॑श॒त्तम्बृह॒स्पति॑र॒भि ।।
Verse: 2
Sentence: 1
अ॑गृह्णात् ।
Sentence: 2
अस्त्वे॒वायम्भोगा॒येति॒ स उ॑क्षव॒शः सम॑भवत् ।
Sentence: 3
यल्लोहि॑तम्प॒राप॑त॒त्तद्रु॒द्र उपा॑गृह्णा॒त्सा रौ॒द्री रोहि॑णी व॒शाभ॑वत् ।
Sentence: 4
बा॑र्हस्प॒त्यां शि॑तिपृ॒ष्ठामा ल॑भेत ब्रह्मवर्च॒सका॑मस् ।
Sentence: 5
बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 6
स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति
Sentence: 7
ब्रह्मवर्च॒स्ये॒व भ॑वति
Sentence: 8
छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा
Sentence: 9
रस॑ इव॒ खलु॑ ।।
Verse: 3
Sentence: 1
वै॑ ब्रह्मवर्च॒सम् ।
Sentence: 2
छन्द॑सामे॒व रसे॑न॒ रस॑म्ब्रह्मवर्च॒समव॑ रुन्द्धे
Sentence: 3
मैत्रावरु॒णीं द्वि॑रू॒पामा ल॑भेत॒ वृष्टि॑कामस् ।
Sentence: 4
मै॒त्रं वा अह॑र्वारु॒णी रात्रि॑स् ।
Sentence: 5
अ॑होरा॒त्राभ्यां॒ खलु वै प॒र्जन्यो॑ वर्षति
Sentence: 6
मि॒त्रावरु॑णावे॒व स्वेन॑ भागधेये॒नोप॑ धावति
Sentence: 7
तावे॒वास्मा॑ अहोरा॒त्राभ्या॑म्प॒र्जन्यं॑ वर्षयतस् ।
Sentence: 8
छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा
Sentence: 9
रस॑ इव॒ खलु वै॒ वृष्टि॑स् ।
Sentence: 10
छन्द॑सामे॒व रसे॑न ।।
Verse: 4
Sentence: 1
रसं॒ वृष्टि॒मव॑ रुन्द्धे
Sentence: 2
मैत्रावरु॒णीं द्वि॑रू॒पामा ल॑भेत प्र॒जाका॑मस् ।
Sentence: 3
मै॒त्रं वा अह॑र्वारु॒णी रात्रि॑स् ।
Sentence: 4
अ॑होरा॒त्राभ्यां॒ खलु वै प्र॒जाः प्र जा॑यन्ते
Sentence: 5
मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 6
तावे॒वास्मा॑ अहोरा॒त्राभ्या॑म्प्र॒जाम्प्र ज॑नयतस् ।
Sentence: 7
छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा
Sentence: 8
रस॑ इव॒ खलु वै प्र॒जा
Sentence: 9
छन्द॑सामे॒व रसे॑न॒ रस॑म्प्र॒जामव॑ ।।
Verse: 5
Sentence: 1
रु॑न्द्धे
Sentence: 2
वैश्वदे॒वीम्ब॑हुरू॒पामा ल॑भे॒तान्न॑कामस् ।
Sentence: 3
वै॑श्वदे॒वं वा अन्न॑म् ।
Sentence: 4
विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 5
त ए॒वास्मा॒ अन्न॒म्प्र य॑छन्ति ।
Sentence: 6
अ॑न्ना॒द ए॒व भ॑वति
Sentence: 7
छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा
Sentence: 8
रस॑ इव॒ खलु॒ वा अन्न॑म् ।
Sentence: 9
छन्द॑सामे॒व रसे॑न॒ रस॒मन्न॒मव॑ रुन्द्धे
Sentence: 10
वैश्वदे॒वीम्ब॑हुरू॒पामा ल॑भेत ग्रा॒मका॑मस् ।
Sentence: 11
वै॑श्वदे॒वा वै॑ ।।
Verse: 6
Sentence: 1
स॑जा॒तास् ।
Sentence: 2
विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
त ए॒वास्मै॑ सजा॒तान्प्र य॑छन्ति
Sentence: 4
ग्रा॒म्ये॒व भ॑वति
Sentence: 5
छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा
Sentence: 6
रस॑ इव॒ खलु वै सजा॒तास् ।
Sentence: 7
छन्द॑सामे॒व रसे॑न॒ रसं॑ सजा॒तानव॑ रुन्द्धे
Sentence: 8
बार्हस्प॒त्यमु॑क्षव॒शमा ल॑भेत ब्रह्मवर्च॒सका॑मस् ।
Sentence: 9
बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 10
स ए॒वास्मि॑न्ब्रह्मवर्च॒सम् ।।
Verse: 7
Sentence: 1
द॑धाति
Sentence: 2
ब्रह्मवर्च॒स्ये॒व भ॑वति
Sentence: 3
वशं॒ वा ए॒ष च॑रति॒ यदु॒क्षा
Sentence: 4
वश॑ इव॒ खलु वै ब्रह्मवर्च॒सम् ।
Sentence: 5
वशे॑नै॒व वश॑म्ब्रह्मवर्च॒समव॑ रुन्द्धे
Sentence: 6
रौ॒द्रीं रोहि॑णी॒मा ल॑भेताभि॒चर॑न्
Sentence: 7
रु॒द्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 8
तस्मा॑ एवैन॒मा वृ॑श्चति
Sentence: 9
ता॒जगार्ति॒मार्छ॑ति
Sentence: 10
रोहि॑णी भवति रौ॒द्री ह्ये॒षा दे॒वत॑या॒ समृ॑द्ध्यै
Sentence: 11
स्प्यो यूपो॑ भवति॒ वज्रो वै॒ स्प्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति
Sentence: 12
शर॒मय॑म्ब॒र्हिः शृ॒णात्येवैनम् ।
Sentence: 13
वै॑भीदक इ॒ध्मो भि॒नत्त्येवैनम् ।।
Paragraph: 8
Verse: 1
Sentence: 1
अ॒सावा॑दि॒त्यो न व्य॑रोचत
Sentence: 2
तस्मै॑ दे॒वाः प्राय॑श्चित्तिऐछन्
Sentence: 3
तयै॒वास्मि॒न्रुच॑मदधुस् ।
Sentence: 4
{F
यो
{W
यो
{GLOS
यो
ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒तां सौ॒रीं श्वे॒तां व॒शामा ल॑बेत ।
Sentence: 5
अ॒मुमे॒वादि॒त्यं स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 6
स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति
Sentence: 7
ब्रह्मवर्च॒स्ये॒व भ॑वति
Sentence: 8
बै॒ल्वो यूपो॑ भवति ।
Sentence: 9
असौ ।।
Verse: 2
Sentence: 1
वा आ॑दि॒त्यो यतो ऽजा॑यत॒ ततो॑ बि॒ल्व॒ उद॑तिष्ठत्
Sentence: 2
सयो॑न्ये॒व ब्र॑ह्मवर्च॒समव॑ रुन्द्धे
Sentence: 3
ब्राह्मणस्प॒त्याम्ब॑भ्रुक॒र्णीमा ल॑भेताभि॒चर॑न्
Sentence: 4
वारु॒णं दश॑कपालम्पु॒रस्ता॒न्निर्व॑पेत् ।
Sentence: 5
वरु॑णेनै॒व भ्रातृ॑व्यं ग्राहयि॒त्वा ब्रह्म॑णा स्तृणुते
Sentence: 6
बभ्रुक॒र्णी भ॑वति ।
Sentence: 7
ए॒तद्वै॒ ब्रह्म॑णो रू॒पम् ।
Sentence: 8
समृ॑द्ध्यै
Sentence: 9
स्प्यो यूपो॑ भवति॒ वज्रो वै॒ स्प्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति
Sentence: 10
शर॒मय॑म्ब॒र्हिः शृ॒णाति॑ ।।
Verse: 3
Sentence: 1
एवैनम् ।
Sentence: 2
वै॑भीदक इ॒ध्मो भि॒नत्त्येवैनम् । वै॑ष्ण॒वं वा॑म॒नमा ल॑भेत॒ यं य॒ज्ञो नोप॒नमे॑त् ।
Sentence: 3
विष्णुर्वै य॒ज्ञस् ।
Sentence: 4
विष्णु॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 5
स ए॒वास्मै॑ य॒ज्ञम्प्र य॑छति ।
Sentence: 6
उपै॑नं य॒ज्ञो न॑मति
Sentence: 7
वाम॒नो भ॑वति
Sentence: 8
वैष्ण॒वो ह्ये॒ष दे॒वत॑या
Sentence: 9
समृ॑द्ध्यै
Sentence: 10
त्वा॒ष्ट्रं व॑ड॒बमा ल॑भेत पशुकामस्
Sentence: 11
त्वष्टा वै पशू॒नाम्मि॑थु॒नाना॑म् ।।
Verse: 4
Sentence: 1
प्र॑जनयि॒ता
Sentence: 2
त्वष्टा॑रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
स ए॒वास्मै॑ प॒शून्मि॑थु॒नान्प्र ज॑नयति
Sentence: 4
प्र॒जा हि वा ए॒तस्मि॑न्प॒शवः॒ प्रवि॑ष्टास् ।
Sentence: 5
अथै॒ष पु॒मान्त्सन्व॑ड॒बः सा॒क्षादे॒व प्र॒जाम्प॒शूनव॑ रुन्द्धे
Sentence: 6
मै॒त्रं श्वे॒तमा ल॑भेत संग्रा॒मे संय॑त्ते सम॒यका॑मस् ।
Sentence: 7
मि॒त्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 8
स एवैनम्मि॒त्रेण॒ सं न॑यति ।।
Verse: 5
Sentence: 1
वि॑शा॒लो भ॑वति
Sentence: 2
व्यव॑साययत्येवैनम्
Sentence: 3
प्राजाप॒त्यं कृ॒ष्णमा ल॑भेत॒ वृष्टि॑कामः
Sentence: 4
प्र॒जाप॑तिर्वै॒ वृष्ट्या॑ ईषे
Sentence: 5
प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 6
स ए॒वास्मै॑ प्र॒जन्यं॑ वर्षयति
Sentence: 7
कृ॒ष्णो भ॑वति ।
Sentence: 8
ए॒तद्वै॒ वृष्ट्यै॑ रू॒पम् ।
Sentence: 9
रू॒पेणै॒व वृष्टि॒मव॑ रुन्द्धे
Sentence: 10
श॒बलो॑ भवति
Sentence: 11
वि॒द्युत॑मे॒वास्मै॑ जनयि॒त्वा व॑र्षयति ।
Sentence: 12
अ॑वाशृ॒ङ्गो भ॑वति
Sentence: 13
वृष्टि॑मे॒वास्मै॒ नि य॑छति ।।
Paragraph: 9
Verse: 1
Sentence: 1
वरु॑णं सुषुवा॒णम॒न्नाद्यं॒ नोपा॑नमत्
Sentence: 2
स ए॒तां वा॑रु॒णीं कृ॒ष्णां व॒शाम॑पश्यत्
Sentence: 3
तां स्वायै॑ दे॒वता॑या॒ आल॑भत॒ ततो वै॒ तम॒न्नाद्य॒मुपा॑नमत् ।
Sentence: 4
यमल॑म॒न्नाद्या॑य॒ सन्त॑म॒न्नाद्यं॒ नोप॒नमे॒त्स ए॒तां वा॑रु॒णीं कृ॒ष्णां व॒शामा ल॑भेत
Sentence: 5
वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्न॒म्प्र य॑छत्यन्ना॒दः ।।
Verse: 2
Sentence: 1
ए॒व भ॑वति
Sentence: 2
कृ॒ष्णा भ॑वति
Sentence: 3
वारु॒णी ह्ये॒षा दे॒वत॑या
Sentence: 4
समृ॑द्ध्यै
Sentence: 5
मै॒त्रं श्वे॒तमा ल॑भेत वारु॒णं कृ॒ष्णम॒पां चौ॑षधीनां च सं॒धावन्न॑कामस् ।
Sentence: 6
मै॒त्रीर्वा ओष॑धयो वारु॒णीराप॑स् ।
Sentence: 7
अ॒पां च॒ खलु॒ वा ओष॑धीनां च॒ रस॒मुप॑ जीवामस् ।
Sentence: 8
मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 9
तावे॒वास्मा॒ अन्न॒म्प्र य॑छतो ऽन्ना॒द ए॒व भ॑वति ।।
Verse: 3
Sentence: 1
अ॒पां चौ॑षधीनां च सं॒धावा ल॑भत उ॒भय॒स्याव॑रुद्ध्यै
Sentence: 2
मै॒त्रं श्वे॒तमा ल॑भेत वारु॒णं कृ॒ष्णं ज्योगा॑मयावी
Sentence: 3
यन्मै॒त्रो भव॑ति मि॒त्रेणै॒वास्मै॒ वरु॑णं शमयति
Sentence: 4
यद्वा॑रु॒णः सा॒क्षादेवैनं वरुणपा॒शान्मु॑ञ्चति ।
Sentence: 5
उ॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व
Sentence: 6
दे॒वा वै॒ पुष्टिं॒ नावि॑न्दन् ।।
Verse: 4
Sentence: 1
ताम्मि॑थु॒ने॑ ऽपश्यन्
Sentence: 2
तस्या॒म्न सम॑राधयन्
Sentence: 3
ताव॒श्विना॑वब्रूताम्
Sentence: 4
आ॒वयो॒र्वा ए॒षा मै॒तस्यां॑ वदध्व॒मिति
Sentence: 5
साश्विनो॑रे॒वाभ॑वत् ।
Sentence: 6
यः पुष्टि॑कामः॒ स्यात्स ए॒तामा॑श्वि॒नीं य॒मीं व॒शामा ल॑भेत ।
Sentence: 7
अ॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 8
तावे॒वास्मि॒न्पुष्टिं॑ धत्तः
Sentence: 9
पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ।।
Paragraph: 10
Verse: 1
Sentence: 1
आ॑श्वि॒नं धू॒म्रल॑लाम॒मा ल॑भेत॒ यो दुर्ब्रा॑ह्मणः॒ सोम॒म्पिपा॑सेत् ।
Sentence: 2
अ॒श्विनौ वै दे॒वाना॒मसो॑मपावास्ताम् ।
Sentence: 3
तौ॑ प॒श्चा सो॑मपी॒थम्प्राप्नु॑ताम्
Sentence: 4
अ॒श्विना॑वे॒तस्य॑ दे॒वता॒ यो दुर्ब्रा॑ह्मणः॒ सोम॒म्पिपा॑सति ।
Sentence: 5
अ॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 6
तवे॒वास्मै॑ सोमपी॒थम्प्र य॑छत॒ उपै॑नं सोमपी॒थो न॑मति
Sentence: 7
यद्धू॒म्रो भव॑ति धूम्रि॒माण॑मे॒वास्मा॒दप॑ हन्ति
Sentence: 8
ल॒लामः॑ ।।
Verse: 2
Sentence: 1
भ॑वति मुख॒त ए॒वास्मि॒न्तेजो॑ दधाति
Sentence: 2
वाय॒व्यं॑ गोमृ॒गमा ल॑भेत॒ यमज॑घ्निवांसमभि॒शंसे॑युस् ।
Sentence: 3
अपू॑ता॒ वा ए॒तं वागृ॑छति॒ यमज॑घ्निवांसमभि॒शंस॑न्ति
Sentence: 4
नै॒ष ग्रा॒म्यः प॒शुर्नार॒ण्यो यद्गो॑मृ॒गस् ।
Sentence: 5
नेवै॒ष ग्रामे॒ नार॑ण्ये॒ यमज॑घ्निवांसमभि॒शंस॑न्ति
Sentence: 6
वा॒युर्वै॑ दे॒वाना॑म्प॒वित्र॑म् ।
Sentence: 7
वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 8
स ए॒व ।।
Verse: 3
Sentence: 1
ए॑नम्पवयति
Sentence: 2
परा॑ची॒ वा ए॒तस्मै॑ व्यु॒छन्ती॒ व्यु॑छति॒ तमः॑ पा॒प्मान॒म्प्र वि॑शति॒ यस्या॑श्वि॒ने श॒स्यमा॑ने॒ सूर्यो॒ नाविर्भव॑ति
Sentence: 3
सौ॒र्यम्ब॑हुरू॒पमा ल॑भेत ।
Sentence: 4
अ॒मुमे॒वादि॒त्यं स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 5
स ए॒वास्मा॒त्तमः॑ पा॒प्मान॒मप॑ हन्ति
Sentence: 6
प्र॒तीच्य॑स्मै व्यु॒छन्ती॒ व्यु॑छ॒त्यप॒ तमः॑ पा॒प्मानं॑ हते ।।
Paragraph: 11
Verse: 1
Sentence: 1=a
इन्द्रं॑ वो वि॒श्वत॒स्परि॑ ।
Sentence: 2=b
इन्द्रं॒ नर॑स् ।
Sentence: 3=c
मरु॑तो॒ यद्ध॑ वो दि॒वस् ।
Sentence: 4=d
या वः॒ शर्म
Sentence: 5=e
भरे॒ष्विन्द्रं॑ सु॒हवं॑ हवामहेंहो॒मुचं॑ सु॒कृतं दैव्यं॒ जन॑म् । अ॒ग्निम्मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये॑ ।।
Sentence: 6=f
म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान् । शि॑शी॒तमि॑न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः
Sentence: 7=g
प्रि॒या वो॒ नाम॑ ।।
Verse: 2
Sentence: 1
हु॑वे तु॒राणा॑म् । आ यत्तृ॒पन्म॑रुतो वावशा॒नाः ।।
Sentence: 2=h
श्रि॒यसे॒ कम्भा॒नुभिः॒ सम्मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ।।
Sentence: 3=i
अ॒ग्निः प्र॑थ॒मो वसु॑भिर्नो अव्या॒त्सोमो॑ रु॒द्रेभि॑र॒भि र॑क्षतु॒ त्मना॑ । इन्द्रो॑ म॒रुद्भि॑रृतु॒धा कृ॑णोत्वादित्यैर्नो॒ वरु॑णः॒ सं शि॑शातु ।।
Sentence: 4=k
सं नो॑ दे॒वो वसु॑भिर॒ग्निः सम् ।।
Verse: 3
Sentence: 1
सोम॑स्त॒नूभी॑ रु॒द्रिया॑भिः । समिन्द्रो॑ म॒रुद्भि॑र्य॒ज्ञियैः॒ समा॑दित्यैर्नो॒ वरु॑णो अजिज्ञिपत् ।।
Sentence: 2=l
यथा॑दि॒त्या वसु॑भिः सम्बभू॒वुर्म॒रुद्भी॑ रु॒द्राः स॒मजा॑नता॒भि । ए॒वा त्रि॑णाम॒न्नहृ॑णीयमाना॒ विश्वे॑ दे॒वाः सम॑नसो भवन्तु
Sentence: 3=m
कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने । अर्ह॑न्तश्चि॒द्यमि॑न्ध॒ते सं॑ज॒नय॑न्ति ज॒न्तवः॑ ।।
Sentence: 4=n
सं यदि॒षो वना॑महे॒ सं ह॒व्या मानु॑षाणाम् । उ॒त द्यु॒म्नस्य॒ शव॑सः ।।
Verse: 4
Sentence: 1
ऋ॒तस्य॑ र॒श्मिमा द॑दे ।।
Sentence: 2=o
य॒ज्ञो दे॒वाना॒म्प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आ वो॒ ऽर्वाची॑ सुम॒तिर्व॑वृत्यादं॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ।।
Sentence: 3=p
शुचि॑र॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीरः॑ । नकि॒ष्टं घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्याना॒म्भव॑ति॒ प्रणी॑तौ ।।
Sentence: 4=q
धा॒रय॑न्त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः । दी॒र्घाधि॑यो॒ रक्ष॑माणाः ।।
Verse: 5
Sentence: 1
अ॑सु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑ ।।
Sentence: 2=r
ति॒स्रो भूमी॑र्धारय॒न्त्रींरु॒त द्यून्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम् । ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वं तद॑र्यमन्वरुण मित्र॒ चारु॑ ।।
Sentence: 3=s
त्यान्नु क्ष॒त्रियां॒ अव॑ आदि॒त्यान्या॑चिषामहे सुमृडी॒कां अ॒भिष्ट॑ये ।।
Sentence: 4=t
न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा । पा॒क्या॑ चिद्वसवो धी॒र्या॑ चित् ।।
Verse: 6
Sentence: 1
यु॒ष्मानी॑तो॒ अभ॑यं॒ ज्योति॑रश्याम् ।।
Sentence: 2=u
आ॑दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन । अ॑नागा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं य॒ज्ञं द॑धतु॒ श्रोष॑माणाः ।।
Sentence: 3=v
इ॒मम्मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युरा च॑के ।।
Sentence: 4=w
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयुः॒ प्र मो॑षीः ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.