TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 10
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: 1
प्र॒जाप॑तिः प्र॒जा अ॑सृजत
Sentence: 2
ताः सृ॒ष्टा इ॑न्द्रा॒ग्नी अपा॑गूहताम् ।
Sentence: 3
सो॑ ऽचायत्प्र॒जाप॑तिस् ।
Sentence: 4
इ॑न्द्रा॒ग्नी वै॑ मे प्र॒जा अपा॑घुक्षता॒मिति
Sentence: 5
स ए॒तऐ॑न्द्रा॒ग्नमेका॑दशकपालमपश्यत्
Sentence: 6
तं निर॑वपत्
Sentence: 7
ताव॑स्मै प्र॒जाः प्रासा॑धयताम्
Sentence: 8
इन्द्रा॒ग्नी वा ए॒तस्य॑ प्र॒जामप॑ गूहतो॒ यो ऽल॑म्प्र॒जायै॒ सन्प्र॒जां न वि॒न्दते॑ ।
Sentence: 9
अै॑न्द्रा॒ग्नमेका॑दशकपालं॒ निर्व॑पेत्प्र॒जाका॑मस् ।
Sentence: 10
इ॑न्द्रा॒ग्नी ।।
Verse: 2
Sentence: 1
ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 2
तावे॒वास्मै॑ प्र॒जाम्प्र सा॑धयतस् ।
Sentence: 3
वि॒न्दते॑ प्र॒जाम्
Sentence: 4
अैन्द्रा॒ग्नमेका॑दशकपालं॒ निर्व॑पे॒त्स्पर्ध॑मानः॒ क्षेत्रे॑ वा सजा॒तेषु॑ वा ।
Sentence: 5
इ॑न्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 6
ताभ्या॑मे॒वेन्द्रि॒यं वी॒र्य॒म्भ्रातृ॑व्यस्य वृङ्क्ते
Sentence: 7
वि पा॒प्मना॒ भ्रातृ॑व्येण जयते ।
Sentence: 8
अप॒ वा ए॒तस्मा॑दिन्द्रि॒यं वी॒र्यं॑ क्रामति॒ यः सं॑ग्रा॒ममु॑पप्र॒याति॑ ।
Sentence: 9
अै॑न्द्रा॒ग्नमेका॑दशकपालं॒ निः ।।
Verse: 3
Sentence: 1
व॑पेत्संग्रा॒ममु॑पप्रया॒स्यन् ।
Sentence: 2
इ॑न्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
तावे॒वास्मि॑न्निन्द्रि॒यं वी॒र्यं॑ धत्तः
Sentence: 4
स॒हेन्द्रि॒येण॑ वी॒र्ये॒णोप॒ प्र या॑ति॒ जय॑ति॒ तं सं॑ग्रा॒मम् ।
Sentence: 5
वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ यः सं॑ग्रा॒मं जय॑ति ।
Sentence: 6
अै॑न्द्रा॒ग्नमेका॑दशकपालं॒ निर्व॑पेत्संग्रा॒मं जि॒त्वा ।
Sentence: 7
इ॑न्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 8
तावे॒वास्मि॑न्निन्द्रि॒यं वी॒र्य॑म् ।।
Verse: 4
Sentence: 1
ध॑त्तो॒ नेन्द्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑ध्यते ।
Sentence: 2
अप॒ वा ए॒तस्मा॑दिन्द्रि॒यं वी॒र्यं॑ क्रामति॒ य एति॑ ज॒नता॑म्
Sentence: 3
अैन्द्रा॒ग्नमेका॑दशकपालं॒ निर्व॑पेज्ज॒नता॑मे॒ष्यन् ।
Sentence: 4
इ॑न्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 5
तावे॒वास्मि॑न्निन्द्रि॒यं वी॒र्यं॑ धत्तः
Sentence: 6
स॒हेन्द्रि॒येण॑ वी॒र्ये॑ण ज॒नता॑मेति
Sentence: 7
पौ॒ष्णं च॒रुमनु॒ निर्व॑पेत्
Sentence: 8
पू॒षा वा इ॑न्द्रि॒यस्य॑ वी॒र्य॑स्यानुप्रदा॒ता
Sentence: 9
पू॒षण॑मे॒व ।।
Verse: 5
Sentence: 1
स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 2
स ए॒वास्मा॑ इन्द्रि॒यं वी॒र्य॒मनु॒ प्र य॑छति
Sentence: 3
क्षैत्रप॒त्यं च॒रुं निर्व॑पेज्ज॒नता॑मा॒गत्य॑ ।
Sentence: 4
इ॒यं वै॒ क्षेत्र॑स्य॒ पति॑स् ।
Sentence: 5
अ॒स्यामे॒व प्रति॑ तिष्ठति ।
Sentence: 6
अै॑न्द्रा॒ग्नमेका॑दशकपालमु॒परि॑ष्टा॒न्निर्व॑पेत् ।
Sentence: 7
अ॒स्यामे॒व प्र॑ति॒ष्ठाये॑न्द्रि॒यं वी॒र्य॑मु॒परि॑ष्टादा॒त्मन्ध॑त्ते ।।
Paragraph: 2
Verse: 1
Sentence: 1
अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यो द॑र्शपूर्णमासया॒जी सन्न॑मावा॒स्यां॑ वा पौर्णमा॒सीं वा॑तिपा॒दये॑त्
Sentence: 2
प॒थो वा ए॒षो ऽध्यप॑थेनैति॒ यो द॑र्शपूर्णमासया॒जी सन्न॑मावा॒यां॑ वा पौर्णमा॒सीं वा॑तिपा॒दय॑ति ।
Sentence: 3
अ॒ग्निमे॒व प॑थि॒कृतं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 4
स एवैन॒मप॑था॒त्पन्था॒मपि॑ नयति ।
Sentence: 5
अ॑न॒ड्वान्दक्षि॑णा व॒ही ह्य्े॒ष^ ए॒षस्
Sentence: 6
समृ॑द्ध्यै
Sentence: 7
अ॒ग्नये॑ व्र॒तप॑तये ।।
Verse: 2
Sentence: 1
पु॑रो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्य आहि॑ताग्निः॒ सन्न॑व्र॒त्यमि॑व॒ चरे॑त् ।
Sentence: 2
अ॒ग्निमे॒व व्र॒तप॑तिं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
स एवैनं व्र॒तमा ल॑म्भयति
Sentence: 4
व्रत्यो॑ भवति ।
Sentence: 5
अ॒ग्नये॑ रक्षो॒घ्ने पु॑रो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पति॒ यं रक्षां॑सि॒ सचे॑रन् ।
Sentence: 6
अ॒ग्निमे॒व र॑क्षो॒हणं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 7
स ए॒वास्मा॒द्रक्षां॑स्यप हन्ति
Sentence: 8
निशि॑तायां॒ निर्व॑पेत् ।।
Verse: 3
Sentence: 1
निशि॑तायां॒ हि रक्षां॑सि प्रे॒रते
Sentence: 2
सम्प्रे॒र्णान्येवैनानि हन्ति
Sentence: 3
परि॑श्रिते याजये॒द्रक्ष॑सा॒मन॑न्ववचाराय
Sentence: 4
रक्षो॒घ्नी या॑ज्यानुवा॒क्ये॑ भवतो॒ रक्ष॑सां॒ स्तृत्यै॑ ।
Sentence: 5
अ॒ग्नये॑ रु॒द्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेदभि॒चर॑न् ।
Sentence: 6
ए॒षा वा अ॑स्य घो॒रा त॒नूर्यद्रु॒द्रस्
Sentence: 7
तस्मा॑ एवैन॒मा वृ॑श्चति
Sentence: 8
ता॒जगार्ति॒मार्छ॑ति ।
Sentence: 9
अ॒ग्नये॑ सुरभि॒मते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यस्य॒ गावो॑ वा॒ पुरु॑षाः ।।
Verse: 4
Sentence: 1
वा॑ प्र॒मीये॑र॒न्यो वा॑ बिभी॒यात् ।
Sentence: 2
ए॒षा वा अ॑स्य भेष॒ज्या॑ त॒नूर्यत्सु॑रभि॒मती
Sentence: 3
तयै॒वास्मै॑ भेष॒जं क॑रोति
Sentence: 4
सुरभि॒मते॑ भवति पूतीग॒न्धस्याप॑हत्यै ।
Sentence: 5
अ॒ग्नये॒ क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत्संग्रा॒मे संय॑त्ते
Sentence: 6
भाग॒धेये॑नैवैनं शमयि॒त्वा परा॑न॒भि निर्दि॑शति
Sentence: 7
यमव॑रेषां॒ विध्य॑न्ति॒ जीव॑ति स^ सस्
Sentence: 8
यम्परे॑षा॒म्प्र स मी॑यते
Sentence: 9
जय॑ति॒ तं सं॑ग्रा॒मम् ।।
Verse: 5
Sentence: 1
अ॒भि वा ए॒ष ए॒तानु॑च्यति॒ येषा॑म्पूर्वाप॒रा अ॒न्वञ्चः॑ प्र॒मीय॑न्ते
Sentence: 2
पुरुषाहु॒तिर्ह्य॑स्य प्रि॒यत॑मा॒ग्नये॒ क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत् ।
Sentence: 3
भा॑ग॒धेये॑नैवैनं शमयति
Sentence: 4
नैषाम्पु॒रायु॒षोप॑रः॒ प्र मी॑यते ।
Sentence: 5
अ॒भि वा ए॒ष ए॒तस्य॑ गृ॒हानु॑च्यति॒ यस्य॑ गृ॒हान्दह॑ति ।
Sentence: 6
अ॒ग्नये॒ क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत् ।
Sentence: 7
भा॑ग॒धेये॑नैवैनं शमयति
Sentence: 8
नास्याप॑रं गृ॒हान्द॑हति ।।
Paragraph: 3
Verse: 1
Sentence: 1
अ॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यं कामो॒ नोप॒नमे॑त् ।
Sentence: 2
अ॒ग्निमे॒व कामं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
स एवैनं॒ कामे॑न॒ सम॑र्धयति ।
Sentence: 4
उपै॑नं॒ कामो॑ नमति ।
Sentence: 5
अ॒ग्नये॒ यवि॑ष्ठाय पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒त्स्पर्ध॑मानः॒ क्षेत्रे॑ वा सजा॒तेषु॑ वा ।
Sentence: 6
अ॒ग्निमे॒व यवि॑ष्ठं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 7
तेनै॒वेन्द्रि॒यं वी॒र्य॒म्भ्रातृ॑व्यस्य ।।
Verse: 2
Sentence: 1
यु॑वते
Sentence: 2
वि पा॒प्मना॒ भ्रातृ॑व्येण जयते ।
Sentence: 3
अ॒ग्नये॒ यवि॑ष्ठाय पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेदभिच॒र्यमा॑णस् ।
Sentence: 4
अ॒ग्निमे॒व यवि॑ष्ठं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 5
स ए॒वास्मा॒द्रक्षां॑सि यवयति
Sentence: 6
नैनमभि॒चर॑न्त्स्तृणुते ।
Sentence: 7
अ॒ग्नय॒ आयु॑ष्मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः का॒मये॑त
Sentence: 8
सर्व॒मायु॑रिया॒मिति॑ ।
Sentence: 9
अ॒ग्निमे॒वायु॑ष्मन्तं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 10
स ए॒वास्मि॑न् ।।
Verse: 3
Sentence: 1
आयु॑र्दधाति
Sentence: 2
सर्व॒मायु॑रेति ।
Sentence: 3
अ॒ग्नये॑ जा॒तवे॑दसे पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्भूति॑कामस् ।
Sentence: 4
अ॒ग्निमे॒व जा॒तवे॑दसं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 5
स एवैन॒म्भूतिं॑ गमयति
Sentence: 6
भव॑त्ये॒व ।
Sentence: 7
अ॒ग्नये॒ रुक्म॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्रुक्का॑मस् ।
Sentence: 8
अ॒ग्निमे॒व रुक्म॑न्तं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 9
स ए॒वास्मि॒न्रुचं॑ दधाति
Sentence: 10
रोच॑त ए॒व ।
Sentence: 11
अ॒ग्नये॒ तेज॑स्वते पुरो॒डाश॑म् ।।
Verse: 4
Sentence: 1
अ॒ष्टाक॑पालं॒ निर्व॑पे॒त्तेज॑स्कामस् ।
Sentence: 2
अ॒ग्निमे॒व तेज॑स्वन्तं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
स ए॒वास्मि॒न्तेजो॑ दधाति
Sentence: 4
तेज॒स्व्ये॒व भ॑वति ।
Sentence: 5
अ॒ग्नये॑ साह॒न्त्याय॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒त्सीक्ष॑माणस् ।
Sentence: 6
अ॒ग्निमे॒व सा॑ह॒न्त्यं स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 7
तेनै॒व स॑हते॒ यं सीक्ष॑ते ।।
Paragraph: 4
Verse: 1
Sentence: 1
अ॒ग्नये ऽन्न॑वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः का॒मये॒तान्न॑वान्त्स्या॒मिति॑ ।
Sentence: 2
अ॒ग्निमे॒वान्न॑वन्तं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
स एवैन॒मन्न॑वन्तं करो॒त्यन्न॑वाने॒व भ॑वति ।
Sentence: 4
अ॒ग्नये॑ ऽन्ना॒दाय॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः का॒मये॑तान्ना॒दः स्या॒मिति॑ ।
Sentence: 5
अ॒ग्निमे॒वान्ना॒दं स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 6
स एवैनमन्ना॒दं क॑रोत्यन्ना॒दः ।।
Verse: 2
Sentence: 1
ए॒व भ॑वति ।
Sentence: 2
अ॒ग्नये ऽन्न॑पतये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः का॒मये॒तान्न॑पतिः सय॒मिति॑ ।
Sentence: 3
अ॒ग्निमे॒वान्न॑पतिं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 4
स एवैन॒मन्न॑पतिं करो॒त्यन्न॑पतिरे॒व भ॑वति ।
Sentence: 5
अ॒ग्नये॒ पव॑मानाय पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेद॒ग्नये॑ पाव॒काया॒ग्नये॒ शुच॑ये॒ ज्योगा॑
Sentence: 6
यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति
Sentence: 7
प्रा॒णमे॒वास्मि॒न्तेन॑ दधाति
Sentence: 8
यद॒ग्नये॑ ।।
Verse: 3
Sentence: 1
पा॑व॒काय
Sentence: 2
वाच॑मे॒वास्मि॒न्तेन॑ दधाति
Sentence: 3
यद॒ग्नये॒ शुच॑ये ।
Sentence: 4
आयु॑रे॒वास्मि॒न्तेन॑ दधात्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व ।
Sentence: 5
ए॒तामे॒व निर्व॑पे॒च्चक्षु॑ष्कामो॒ यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति
Sentence: 6
प्रा॒णमे॒वास्मि॒न्तेन॑ दधाति
Sentence: 7
यद॒ग्नये॑ पाव॒काय
Sentence: 8
वाच॑मे॒वास्मि॒न्तेन॑ दधाति
Sentence: 9
यद॒ग्नये॒ शुच॑ये
Sentence: 10
चक्षु॑रे॒वास्मि॒न्तेन॑ दधाति ।।
Verse: 4
Sentence: 1
उ॒त यद्य॒न्धो भ॑वति प्रै॒व प॑श्यति ।
Sentence: 2
अ॒ग्नये॑ पु॒त्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत् ।
Sentence: 3
इन्द्रा॑य पु॒त्रिणे॑ पुरो॒डाश॒मेका॑दशकपालम्प्र॒जाका॑मस् ।
Sentence: 4
अ॒ग्निरे॒वास्मै॑ प्र॒जाम्प्र॑ज॒नय॑ति
Sentence: 5
वृ॒द्धामिन्द्रः॒ प्र य॑छति ।
Sentence: 6
अ॒ग्नये॒ रस॑वते ऽजक्षी॒रे च॒रुं निर्व॑पे॒द्यः का॒मये॑त॒ रस॑वान्त्स्या॒मिति॑ ।
Sentence: 7
अ॒ग्निमे॒व रस॑वन्तं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 8
स एवैनं॒ रस॑वन्तं करोति ।।
Verse: 5
Sentence: 1
रस॑वाने॒व भ॑वत्यजक्षी॒रे भ॑वति ।
Sentence: 2
आ॑ग्ने॒यी वा ए॒षा यद॒जा
Sentence: 3
सा॒क्षादे॒व रस॒मव॑ रुन्द्धे ।
Sentence: 4
अ॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः का॒मये॑त॒ वसु॑मान्त्स्या॒मिति॑ ।
Sentence: 5
अ॒ग्निम्
{F
ए॒व
{W
ए॑व
वसु॑मन्तं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 6
स एवैनं॒ वसु॑मन्तं करोति॒ वसु॑माने॒व भ॑वति ।
Sentence: 7
अ॒ग्नये॑ वाज॒सृते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत्संग्रा॒मे संय॑त्ते
Sentence: 8
वाजं॑ ।।
Verse: 6
Sentence: 1
वा ए॒ष सि॑सीर्षति॒ यः सं॑ग्रा॒मं जिगी॑षति ।
Sentence: 2
अ॒ग्निः खलु वै दे॒वानां॑ वाज॒सृद॒ग्निमे॒व वा॑ज॒सृतं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
धाव॑ति॒ वाजं॒ हन्ति॑ वृ॒त्रं जय॑ति॒ तं सं॑ग्रा॒मम्
Sentence: 4
अथो॑ अ॒ग्निरि॑व॒ न प्र॑ति॒धृषे॑ भवति ।
Sentence: 5
अ॒ग्नये॑ ऽग्नि॒वते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यस्या॒ग्नाव॒ग्निम॑भ्यु॒द्धरे॑युस् ।
Sentence: 6
निर्दि॑ष्टभागो॒ वा ए॒तयो॑र॒न्यो ऽनि॑र्दिष्टभागो॒ ऽन्यस्तौ॑ स॒म्भव॑न्तौ॒ यज॑मानम् ।।
Verse: 7
Sentence: 1
अ॒भि सम्भ॑वतस् ।
Sentence: 2
स ई॑श्व॒र आर्ति॒मार्तो॒र्यद॒ग्नये॑ ऽग्नि॒वते॑ नि॒र्वप॑ति
Sentence: 3
भाग॒धेये॑नैवैनौ शमयति
Sentence: 4
नार्ति॒मार्छ॑ति॒ यज॑मानस् ।
Sentence: 5
अ॒ग्नये॒ ज्योति॑ष्मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यस्या॒ग्निरुद्धृ॒तो ऽहु॑ते ऽग्निहो॒त्र उ॒द्वाये॒दप॑र आ॒दीप्या॑नू॒द्धृत्य॒ इत्या॑हु॒स्तत्तथा॒ न का॒र्यं॒ यद्भा॑ग॒॒भि पूर्व॑ उद्ध्रि॒यते॒ किमप॑रो॒ ऽभ्युत् ।।
Verse: 8
Sentence: 1
ह्रि॑ये॒तेति॒ तान्ये॒वाव॒क्षाणा॑नि संनि॒धाय॑ म॒न्थेत् ।
Sentence: 2
इ॒तः प्र॑थ॒मं ज॑ज्ञे अ॒ग्निः स्वाद्योने॒रधि॑ जा॒तवे॑दाः । स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन्निति
Sentence: 3
छन्दो॑भिरेवैनं॒ स्वाद्योनेः॒ प्र ज॑नयत्ये॒ष वाव सो॒ ऽग्निरित्या॑हु॒र्ज्योति॒स्त्वा अ॑स्य॒ परा॑पतित॒मिति॒ यद॒ग्नये॒ ज्योति॑ष्मते नि॒र्वप॑ति॒ यदे॒वास्य॒ ज्योतिः॒ परा॑पतितं॒ तदे॒वाव॑ रुन्द्धे ।।
Paragraph: 5
Verse: 1
Sentence: 1
वै॑श्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेद्वारु॒णं च॒रुं द॑धि॒क्राव्णे॑ च॒रुम॑भिश॒स्यमा॑नस् ।
Sentence: 2
यद्वै॑श्वान॒रो द्वाद॑शकपालो॒ भव॑ति संवत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः सं॑वत्स॒रेणैवैनं स्वदय॒त्यप॑ पा॒पं वर्णं॑ हते वारु॒णेनैवैनं वरुणपा॒शान्मु॑ञ्चति दधि॒क्राव्णा॑ पुनाति
Sentence: 3
हिर॑ण्यं॒ दक्षि॑णा प॒वित्रं वै॒ हिर॑ण्यम्पु॒नात्येवैनमा॒द्य॑म॒स्यान्न॑म्भवति ।
Sentence: 4
ए॒तामे॒व निर्व॑पेत्प्र॒जाका॑मः
Sentence: 5
संवत्स॒रः ।।
Verse: 2
Sentence: 1
वा ए॒तस्याशा॑न्तो॒ योनि॑म्प्र॒जायै॑ पशू॒नां निर्द॑हति॒ यो ऽल॑म्प्र॒जायै॒ सन्प्र॒जां न वि॒न्दते
Sentence: 2
यद्वै॑श्वान॒रो द्वाद॑शकपालो॒ भव॑ति संवत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः सं॑वत्स॒रमे॒व भा॑ग॒धेये॑न शमयति॒ सो॑ ऽस्मै शा॒न्तः स्वाद्योनेः॑ प्र॒जाम्प्र
{F
ज॑नयति
{W
जनयत्य्
{GLOS
जनयति
वारु॒णेनैवैनं वरुणपा॒शान्मु॑ञ्चति दधि॒क्राव्णा॑ पुनाति
Sentence: 3
हिर॑ण्यं॒ दक्षि॑णा प॒वित्रं वै॒ हिर॑ण्यम्पु॒नात्येवैनम् ।।
Verse: 3
Sentence: 1
वि॒न्दते॑ प्र॒जाम् ।
Sentence: 2
वै॑श्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेत्पु॒त्रे जा॒ते
Sentence: 3
यद॒ष्टाक॑पालो॒ भव॑ति गायत्रियैवैनम्ब्रह्मवर्च॒सेन॑ पुनाति॒ यन्नव॑कपालस्त्रि॒वृतै॒वास्मिजो॑ दधाति॒ यद्दश॑कपालो वि॒राजै॒वास्मि॑न्न॒न्नाद्यं॑ दधाति॒ यदेका॑दशकपालस्तृ॒ष्टुभै॒वास्म॒यं द॑धाति॒ यद्द्वाद॑शकपालो॒ जग॑त्यै॒वास्मि॑न्प॒शून्द॑धाति
Sentence: 4
यस्मि॑ञ्जा॒त ए॒तामिष्टि॑म्नि॒र्वप॑ति पू॒तः ।।
Verse: 4
Sentence: 1
ए॒व ते॑ज॒स्य॑न्ना॒द इ॑न्द्रिया॒वी प॑शु॒मान्भ॑वति ।
Sentence: 2
अव॒ वा ए॒ष सु॑व॒र्गाल्लो॒काच्छि॑द्यते॒ यो द॑र्शपूर्णमासया॒जी सन्न॑मावा॒स्यां॑ वा पौर्णमा॒सीं वा॑तिपा॒दय॑ति सुव॒र्गाय॒ हि लो॒काय॑ दर्शपूर्णमा॒सावि॒ज्येते
Sentence: 3
वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेदमावा॒स्यां॑ वा पौर्णमा॒सीं वा॑ति॒पाद्य
Sentence: 4
संवत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः सं॑वत्स॒रमे॒व प्री॑णा॒त्यथो॑ संवत्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।।
Verse: 5
Sentence: 1
अथो॑ दे॒वता॑ ए॒वान्वा॒रभ्य॑ सुव॒र्गं लो॒कमे॑ति
Sentence: 2
वीर॒हा वा ए॒ष दे॒वानां॒ यो॒ ऽग्निमु॑द्वा॒सय॑ते॒ न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवः॑ पु॒रान्न॑मन् ।
Sentence: 3
आ॑ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पेत् ।
Sentence: 4
वै॑श्वान॒रं द्वाद॑शकपालम॒ग्निमु॑द्वासयि॒ष्यन्
Sentence: 5
यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो॒ ऽग्निर्यावा॑ने॒वाग्निस्तस्मा॑ आति॒थ्यं क॑रोति ।
Sentence: 6
अथो॒ यथा॒ जनं॑ य॒ते॑ ऽव॒सं क॒रोति॑ ता॒दृक् ।।
Verse: 6
Sentence: 1
ए॒व तत् ।
Sentence: 2
द्वाद॑शकपालो वैश्वान॒रो भ॑वति
Sentence: 3
द्वाद॑श॒ मासाः॑ संवत्स॒रः सं॑वत्स॒रः खलु॒ वा अ॒ग्नेर्योनिः॒ स्वामेवैनं॒ योनिं॑ गमयति ।
Sentence: 4
आ॒द्य॑म॒स्यान्न॑म्भवति
Sentence: 5
वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेन्मारु॒तं स॒प्तक॑पालं॒ ग्राम॑कामस् ।
Sentence: 6
आ॑हव॒नीये॑ वैश्वान॒रमधि॑ श्रयति॒ गार्ह॑पत्ये मारु॒तम्पा॑पवस्य॒सस्य॒ विधृ॑त्यै
Sentence: 7
द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः॑ संवत्स॒रः सं॑वत्स॒रेणै॒वास्मै॑ सजा॒तांश्च्
Sentence: 8
मारु॒तो भ॑वति ।।
Verse: 7
Sentence: 1
म॒रुतो वै दे॒वानां॒ विशो॑ देववि॒शेनै॒वास्मै॑ मनुष्यवि॒शमव॑ रुन्द्धे
Sentence: 2
स॒प्तक॑पालो भवति स॒प्तग॑णा वै म॒रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑ रुन्द्धे ।
Sentence: 3
अ॑नू॒च्यमा॑न॒ आ सा॑दयति
Sentence: 4
विश॑मे॒वास्मा॒ अनु॑वर्त्मानं करोति ।।
Paragraph: 6
Verse: 1
Sentence: 1
आ॑दि॒त्यं च॒रुं निर्व॑पेत्संग्रा॒ममु॑पप्रया॒स्यन् ।
Sentence: 2
इ॒यं वा अदि॑तिस् ।
Sentence: 3
अ॒स्यामे॒व पूर्वे॒ प्रति॑ तिष्ठन्ति
Sentence: 4
वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेदा॒यत॑नं ग॒त्वा
Sentence: 5
सं॑वत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः
Sentence: 6
सं॑वत्स॒रः खलु वै दे॒वाना॑मा॒यत॑नम्
Sentence: 7
ए॒तस्मा॒द्वा आ॒यत॑नाद्दे॒वा असु॑रानजयन्
Sentence: 8
यद्वै॑श्वान॒रं द्वाद॑शकपालं नि॒र्वप॑ति
Sentence: 9
दे॒वाना॑मे॒वायत॑ने यतते
Sentence: 10
जय॑ति॒ तं सं॑ग्रा॒मम्
Sentence: 11
ए॒तस्मि॒न्वा एतौ मृजाते ।।
Verse: 2
Sentence: 1
यो वि॑द्विषा॒णयो॒रन्न॒मत्ति
Sentence: 2
वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेद्विद्विषा॒णयो॒रन्नं॑ ज॒ग्ध्वा
Sentence: 3
सं॑वत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः
Sentence: 4
सं॑वत्स॒रस्व॑दितमे॒वात्ति
Sentence: 5
नास्मि॑न्मृजाते
Sentence: 6
संवत्स॒राय॒ वा एतौ॒ सम॑माते यौ सम॒माते
Sentence: 7
तयो॒र्यः पूर्वो॑ ऽभि॒द्रुह्य॑ति॒ तं वरु॑णो गृह्णाति
Sentence: 8
वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेत्सममा॒नयोः॒ पूर्वो॑ ऽभि॒द्रुह्य
Sentence: 9
संवत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः
Sentence: 10
स॑म्वत्स॒रमे॒वाप्त्वा नि॑र्वरु॒णम् ।।
Verse: 3
Sentence: 1
प॒रस्ता॑द॒भि द्रु॑ह्यति नैनं॒ वरु॑णो गृह्णाति ।
Sentence: 2
आ॒व्यं॒ वा ए॒ष प्रति॑ गृह्णाति॒ यो ऽवि॑म्प्रतिगृ॒ह्णाति
Sentence: 3
वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पे॒दवि॑म्प्रति॒गृह्य
Sentence: 4
संवत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः
Sentence: 5
सं॑वत्स॒रस्व॑दितामे॒व प्रति॑गृह्णाति
Sentence: 6
नाव्य॒म्प्रति॑ गृह्णाति ।
Sentence: 7
आ॒त्मनो॒ वा ए॒ष मात्रा॑माप्नोति॒ य उ॑भ॒याद॑त्प्रतिगृ॒ह्णात्यश्वं॑ वा॒ पुरु॑षं वा
Sentence: 8
वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेदुभ॒याद॑त् ।।
Verse: 4
Sentence: 1
प्र॑ति॒गृह्य
Sentence: 2
संवत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रः
Sentence: 3
सं॑वत्स॒रस्व॑दितमे॒व प्रति॑ गृह्णाति
Sentence: 4
नात्मनो॒ मात्रा॑माप्नोति
Sentence: 5
वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेत्स॒निमे॒ष्यन् ।
Sentence: 6
सं॑वत्स॒रो वा अ॒ग्निर्वै॑श्वान॒रस् ।
Sentence: 7
य॒दा खलु वै संवत्स॒रं ज॒नता॑यां॒ चर॒त्यथ॒ स ध॑ना॒र्घो भ॑वति
Sentence: 8
यद्वै॑श्वान॒रं द्वाद॑शकपालं नि॒र्वप॑ति संवत्स॒रसा॑तामे॒व स॒निम॒भि प्र च्य॑वते
Sentence: 9
दान॑कामा अस्मै प्र॒जा भ॑वन्ति
Sentence: 10
यो वै॑ संवत्स॒रम् ।।
Verse: 5
Sentence: 1
प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै॒ स भ॑वति ।
Sentence: 2
ए॒तमे॒व वै॑श्वान॒रम्पुन॑रा॒गत्य॒ निर्व॑पेत् ।
Sentence: 3
यमे॒व प्र॑यु॒ङ्क्ते तम्भा॑ग॒धेये॑न॒ वि मु॑ञ्चति॒ प्रति॑ष्ठित्यै
Sentence: 4
यया॒ रज्ज्वो॑त्त॒मां गामा॒जेत्ताम्भ्रातृ॑व्याय॒ प्र हि॑णुयात् ।
Sentence: 5
निरृ॑तिमे॒वास्मै॒ प्र हि॑णोति ।।
Paragraph: 7
Verse: 1
Sentence: 1
अै॒न्द्रं च॒रुं निर्व॑पेत्प॒शुका॑मस् ।
Sentence: 2
अै॒न्द्रा वै॑ प॒शव॑स् ।
Sentence: 3
इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 4
स ए॒वास्मै॑ प॒शून्प्र य॑छति
Sentence: 5
पशु॒माने॒व भ॑वति
Sentence: 6
च॒रुर्भ॑वति
Sentence: 7
स्वादे॒वास्मै॒ योनेः॑ प॒शून्प्र ज॑नयति ।
Sentence: 8
इन्द्रा॑येन्द्रि॒याव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पेत्प॒शुका॑मस् ।
Sentence: 9
इ॑न्द्रि॒यं वै॑ प॒शव॑स् ।
Sentence: 10
इन्द्र॑मे॒वेन्द्रि॒याव॑न्तं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 11
सः ।।
Verse: 2
Sentence: 1
ए॒वास्मा॑ इन्द्रि॒यम्प॒शून्प्र य॑छति
Sentence: 2
पशु॒माने॒व भ॑वति ।
Sentence: 3
इन्द्रा॑य घ॒र्मव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पेद्ब्रह्मवर्च॒सका॑मस् ।
Sentence: 4
ब्र॑ह्मवर्च॒सं वै॑ घ॒र्मस् ।
Sentence: 5
इन्द्र॑मे॒व घ॒र्मव॑न्तं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 6
स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति
Sentence: 7
ब्रह्मवर्च॒स्ये॒व भ॑वति ।
Sentence: 8
इन्द्रा॑या॒र्कव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒दन्न॑कामस् ।
Sentence: 9
अ॒र्को वै॑ दे॒वाना॒मन्न॑म्
Sentence: 10
इन्द्र॑मे॒वार्कव॑न्तं॒ स्वेन॑ भाग॒धेये॑न ।।
Verse: 3
Sentence: 1
उप॑ धावति
Sentence: 2
स ए॒वास्मा॒ अन्न॒म्प्र य॑छति ।
Sentence: 3
अ॑न्ना॒द ए॒व भ॑वति ।
Sentence: 4
इन्द्रा॑य घ॒र्मव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒दिन्द्रा॑येन्द्रि॒याव॑त॒ इन्द्रा॑या॑ते॒ भूति॑कामस् ।
Sentence: 5
यदिन्द्रा॑य घ॒र्मव॑ते नि॒र्वप॑ति॒ शिर॑ ए॒वास्य॒ तेन॑ करोति
Sentence: 6
यदिन्द्रा॑येन्द्रि॒याव॑त आ॒त्मान॑मे॒वास्य॒ तेन॑ करोति
Sentence: 7
यदिन्द्रा॑या॒र्कव॑ते भू॒त ए॒वान्नाद्ये॒ प्रति॑ तिष्ठति॒ भव॑त्ये॒व ।
Sentence: 8
इन्द्रा॑य ।।
Verse: 4
Sentence: 1
अं॑हो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यः पा॒प्मना॑ गृही॒तः स्यात्
Sentence: 2
पा॒प्मा वा अंह॑स् ।
Sentence: 3
इन्द्र॑मे॒वांहो॒मुचं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 4
स एवैनम्पा॒प्मनो ऽं॑हसो मुञ्चति ।
Sentence: 5
इन्द्रा॑य वैमृ॒धाय॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यम्मृधो॒ ऽभि प्र॒वेपे॑रन्रा॒ष्ट्राणि॑ वा॒भि स॑मि॒युस् ।
Sentence: 6
इन्द्र॑मे॒व वै॑मृ॒धं स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 7
स ए॒वास्मा॒न्मृधः॑ ।।
Verse: 5
Sentence: 1
अप॑ हन्ति ।
Sentence: 2
इन्द्रा॑य त्रा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालं॒ निर्व॑पेद्ब॒द्धो वा॒ परि॑यत्तो वा ।
Sentence: 3
इन्द्र॑मे॒व त्रा॒तारं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 4
स एवैनं त्रायते ।
Sentence: 5
इन्द्रा॑यार्काश्वमे॒धव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यम्म॑हाय॒ज्ञो नोप॒नमे॑त् ।
Sentence: 6
ए॒ते वै॑ महाय॒ज्ञस्या॑न्त्ये त॒नू यद॑र्काश्वमेधौ ।
Sentence: 7
इन्द्र॑मे॒वार्का॑श्वमे॒धव॑न्तं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 8
स ए॒वास्मा॑ अन्त॒तो म॑हाय॒ज्ञं च्या॑वयति ।
Sentence: 9
उपै॑नं महाय॒ज्ञो न॑मति ।।
Paragraph: 8
Verse: 1
Sentence: 1
इन्द्रा॒यान्वृ॑जवे पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्ग्राम॑कामस् ।
Sentence: 2
इन्द्र॑मे॒वान्वृ॑जुं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
स ए॒वास्मै॑ सजा॒ताननु॑कान्करोति
Sentence: 4
ग्रा॒म्ये॒व भ॑वति ।
Sentence: 5
इ॑न्द्राण्यै च॒रुं निर्व॑पे॒द्यस्य॒ सेनासं॑शितेव॒ स्यात् ।
Sentence: 6
इ॑न्द्रा॒णी वै॒ सेना॑यै दे॒वता॑ ।
Sentence: 7
इ॑न्द्रा॒णीं ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 8
सै॒वास्य॒ सेनां॒ सं श्य॑ति
Sentence: 9
बल्ब॑जा॒नपि॑ ।।
Verse: 2
Sentence: 1
इ॒ध्मे सं न॑ह्येत् ।
Sentence: 2
गौ॒र्यत्राधि॑ष्कन्ना॒ न्यमे॑ह॒त्ततो॒ बल्ब॑जा॒ उद॑तिष्ठन्
Sentence: 3
गवा॑मेवैनं न्या॒यम॑पि॒नीय॒ गा वे॑दयति ।
Sentence: 4
इन्द्रा॑य मन्यु॒मते॒ मन॑स्वते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पेत्संग्रा॒मे संय॑त्ते ।
Sentence: 5
इ॑न्द्रि॒येण वै म॒न्युना॒ मन॑सा संग्रा॒मं ज॑यति ।
Sentence: 6
इन्द्र॑मे॒व म॑न्यु॒मन्त॒म्मन॑स्वन्तं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 7
स ए॒वास्मि॑न्निन्द्रि॒यम्म॒न्युम्मनो॑ दधाति
Sentence: 8
जय॑ति॒ तम् ।।
Verse: 3
Sentence: 1
सं॑ग्रा॒मम्
Sentence: 2
ए॒तामे॒व निर्व॑पे॒द्यो ह॒तम॑नाः स्व॒यम्पा॑प इव॒ स्यात् ।
Sentence: 3
ए॒तानि॒ हि वा ए॒तस्मा॒दप॑क्रान्तानि ।
Sentence: 4
अथै॒ष ह॒तम॑नाः स्व॒यम्पा॑प॒ इन्द्र॑मे॒व म॑न्यु॒मन्त॒म्मन॑स्वन्तं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 5
स ए॒वास्मि॑न्निन्द्रि॒यम्म॒न्युम्मनो॑ दधाति
Sentence: 6
न ह॒तम॑नाः स्व॒यम्पा॑पो भवति ।
Sentence: 7
इन्द्रा॑य दा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यः का॒मये॑त
Sentence: 8
दान॑कामा मे प्र॒जाः स्युः॑ ।।
Verse: 4
Sentence: 1
इति॑ ।
Sentence: 2
इन्द्र॑मे॒व दा॒तारं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
स ए॒वास्मै॒ दान॑कामाः प्र॒जाः क॑रोति
Sentence: 4
दान॑कामा अस्मै प्र॒जा भ॑वन्ति ।
Sentence: 5
इन्द्रा॑य प्रदा॒त्रे पु॑रोडाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यस्मै॒ प्रत्त॑मिव॒ सन्न प्र॑दी॒येत॑ ।
Sentence: 6
इन्द्र॑मे॒व प्र॑दा॒तारं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 7
स ए॒वास्मै॒ प्र दा॑पयति ।
Sentence: 8
इन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒दप॑रुद्धो वा ।।
Verse: 5
Sentence: 1
अ॑परु॒ध्यमा॑नो वा ।
Sentence: 2
इन्द्र॑मे॒व सु॒त्रामा॑णं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
स एवैनं त्रायते ।
Sentence: 4
अ॑नपरु॒ध्यो भ॑वति ।
Sentence: 5
इन्द्रो वै स॒दृङ्दे॒वता॑भिरासीत्
Sentence: 6
स न व्या॒वृत॑मगछत्
Sentence: 7
स प्र॒जाप॑ति॒मुपा॑धावत्
Sentence: 8
तस्मा॑ ए॒तऐ॒न्द्रमेका॑दशकपालं॒ निर॑वपत्
Sentence: 9
तेनै॒वास्मि॑न्निन्द्रि॒यम॑दधात् ।
Sentence: 10
श॑क्वरी याज्यानुवा॒क्ये॑ अकरोत् ।
Sentence: 11
वज्रो वै॒ शक्व॑री
Sentence: 12
स ए॑नं॒ वज्रो॒ भूत्या॑ ऐन्द्ध ।।
Verse: 6
Sentence: 1
सो॑ ऽभवत्
Sentence: 2
सो॑ ऽबिभेद्भू॒तः
Sentence: 3
प्र मा॑ धक्ष्य॒तीति
Sentence: 4
स प्र॒जाप॑ति॒म्पुन॒रुपा॑धावत्
Sentence: 5
स प्र॒जाप॑तिः॒ शक्व॑र्या॒ अधि॑ रे॒वतीं॒ निर॑मिमीत॒ शान्त्या॒ अप्र॑दाहाय
Sentence: 6
यो ऽलं॑ श्रियै॒ सन्त्स॒दृङ्क्स॑मानैः॒ स्यात्तस्मा॑ ए॒तऐं॒द्रमेका॑दशकपालं॒ निर्व॑पेत् ।
Sentence: 7
इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 8
स ए॒वास्मि॑न्निन्द्रि॒यं द॑धाति
Sentence: 9
रे॒वती॑ पुरोऽनुवा॒क्या॑ भवति॒ शान्त्या॒ अप्र॑दाहाय
Sentence: 10
शक्व॑री या॒ज्या
Sentence: 11
वज्रो वै॒ शक्व॑री
Sentence: 12
स ए॑नं॒ वज्रो॒ भूत्या॑ इन्द्धे
Sentence: 13
भव॑त्ये॒व ।।
Paragraph: 9
Verse: 1
Sentence: 1
आ॑ग्नावैष्ण॒वमेका॑दशकपालं॒ निर्व॑पेदभि॒चर॒न्त्सर॑स्व॒त्याज्य॑भागा स्याद्बार्हस्प॒त्यश्स् ।
Sentence: 2
यदा॑ग्नावैष्ण॒व एका॑दशकपालो॒ भव॑ति ।
Sentence: 3
अ॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चैवैनं य॒ज्ञेन॑ चा॒भि च॑रति
Sentence: 4
सर॑स्व॒त्याज्य॑भागा भवति॒ वाग्वै॒ सर॑स्वती वाचैवैनम॒भि च॑रति
Sentence: 5
बार्हस्प॒त्यश्च॒रुर्भ॑वति॒ ब्रह्म वै दे॒वाना॒म्बृह॒स्पति॒र्ब्रह्म॑णैवैनम॒भि च॑रति ।।
Verse: 2
Sentence: 1
प्रति वै प॒रस्ता॑दभि॒चर॑न्तम॒भि च॑रन्ति
Sentence: 2
द्वेद्वे॑ पु॒रोऽनु॑वा॒क्ये॑ कुर्या॒दति॒ प्रयु॑क्त्यै ।
Sentence: 3
ए॒तयै॒व य॑जेताभिच॒र्यमा॒णो दे॒वता॑भिरे॒व दे॒वताः॑ प्रति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञं वा॒चा वाच॒म्ब्रह्म॑णा॒ ब्रह्म॒ स दे॒वता॑श्चै॒व य॒ज्ञं च॑ मध्य॒तो व्यव॑सर्पति॒ तस्य॒ न कुत॑श्च॒॒धो भ॑वति
Sentence: 4
नैनमभि॒चर॑न्त्स्तृणुते ।
Sentence: 5
आ॑ग्नावैष्ण॒वमेका॑दशकपालं॒ निर्व॑पे॒द्यं य॒ज्ञो न ।।
Verse: 3
Sentence: 1
उ॑प॒नमे॑त् ।
Sentence: 2
अ॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो॒ ऽग्निं चै॒व विष्णुं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ य॒ज्ञम्प्र य॑छत॒ उपै॑नं य॒ज्ञो न॑मति ।
Sentence: 3
आ॑ग्नावैष्ण॒वं घृ॒ते च॒रुं निर्व॑पे॒च्चक्षु॑ष्कामस् ।
Sentence: 4
अ॒ग्नेर्वै॒ चक्षु॑षा मनु॒ष्या॒ वि प॑श्यन्ति य॒ज्ञस्य॑ दे॒वा अ॒ग्निं चै॒व विष्णुं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 5
तावे॒व ।।
Verse: 4
Sentence: 1
अ॑स्मि॒ञ्चक्षु॑र्धत्त॒श्चक्षु॑ष्माने॒व भ॑वति
Sentence: 2
धेन्वै॒ वा ए॒तद्रेतो॒ यदाज्य॑मन॒डुह॑स्तण्डु॒ला मि॑थु॒नादे॒वास्मै॒ चक्षुः॒ प्र ज॑नयति
Sentence: 3
घृ॒ते भ॑वति॒ तेजो वै घृ॒तं तेज॒श्चक्षु॒स्तेज॑सै॒वास्मै॒ तेज॒श्चक्षु॒रव॑ रुन्द्धे ।
Sentence: 4
इ॑न्द्रि॒यं वै॑ वी॒र्यं॑ वृङ्क्ते॒ भ्रातृ॑व्यो॒ यज॑मा॒नो ऽय॑जमानस्याध्व॒रक॑ल्पा॒म्प्रति॒ निर्व॑पे॒द्भ्रातृ॑व्ये॒ यज॑माने॒ नास्ये॑न्द्रि॒यं ।।
Verse: 5
Sentence: 1
वी॒र्यं॑ वृङ्क्ते
Sentence: 2
पु॒रा वा॒चः प्रव॑दितो॒र्निर्व॑पे॒द्याव॑त्ये॒व वाक्तामप्रो॑दिता॒म्भ्रातृ॑व्यस्य वृङ्क्ते॒ ताम॑स्य॒ वाच॑म्प्र॒वद॑न्ती॒मन्या॒ वाचो ऽनु॒ प्र व॑दन्ति॒ ता इ॑न्द्रि॒यं वी॒र्यं॒ यज॑माने दधति ।
Sentence: 3
आ॑ग्नावैष्ण॒वम॒ष्टाक॑पालं॒ निर्व॑पेद्प्रातःसव॒नस्या॑का॒ले सर॑स्व॒त्याज्य॑भागा स्याद्बारस् ।
Sentence: 4
यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रम्प्रा॑तःसव॒नम्प्रा॑तःसव॒नमे॒व तेना॑प्नोति ।।
Verse: 6
Sentence: 1
आ॑ग्नावैष्ण॒वमेका॑दशकपालं॒ निर्व॑पे॒न्माध्यं॑दिनस्य॒ सव॑नस्याका॒ले सर॑स्व॒त्याज्य॑भागा स्याद्बार्हस्प॒त्यश्च॒रुस् ।
Sentence: 2
यदेका॑दशकपालो॒ भव॒त्येका॑दशाक्षरा तृ॒ष्टुप्त्रै॑ष्टुभ॒म्माध्यं॑दिनं॒ सव॑न॒म्माध्यं॑दिनम॒व सव॑नं॒ तेना॑प्नोति ।
Sentence: 3
आ॑ग्नावैष्ण॒वं द्वाद॑शकपालं॒ निर्व॑पेद्तृतीयसव॒नस्या॑का॒ले सर॑स्व॒त्याज्य॑भागा स्याद्बास् ।
Sentence: 4
यद्द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑तं तृतीयसव॒नं तृ॑तीयसव॒नमे॒व तेना॑प्नोत
Sentence: 5
दे॒वता॑भिरे॒व दे॒वताः॑ ।।
Verse: 7
Sentence: 1
प्र॑ति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञं वा॒चा वाच॒म्ब्रह्म॑णा॒ ब्रह्म॑ क॒पालै॑रे॒व छन्दां॑स्या॒प्नोति॑ पुरो॒डाशैः॒ सव॑नानि
Sentence: 2
मैत्रावरु॒णमेक॑कपालं॒ निर्व॑पेद्व॒शायै॑ का॒ले
Sentence: 3
यै॒वासौ॒ भ्रातृ॑व्यस्य व॒शानु॑ब॒न्ध्या॒ सो एवैषै॒तस्यै॑ककपालो भवति॒ न हि क॒पालैः॑ प॒शुमर्ह॒॑म् ।।
Paragraph: 10
Verse: 1
Sentence: 1
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिऐछ॒न्तस्मा॑ ए॒तं सो॑मारौ॒द्रं च॒रुं निर॑वप॒न्तेनै॒वास्मि॒न्रुच॑मदधुस् ।
Sentence: 2
यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒तं सो॑मारौ॒द्रं च॒रुं निर्व॑पेत्
Sentence: 3
सोमं॑ चै॒व रु॒द्रं च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्ब्रह्मवर्च॒सं ध॑त्तो ब्रह्म॒व भ॑वति
Sentence: 4
तिष्यापूर्णमा॒से निर्व॑पेद्रु॒द्रः ।।
Verse: 2
Sentence: 1
वै॑ ति॒ष्यः॒ सोमः॑ पू॒र्णमा॑सः सा॒क्षादे॒व ब्र॑ह्मवर्च॒समव॑ रुन्द्धे
Sentence: 2
परि॑श्रिते याजयति ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै
Sentence: 3
श्वे॒तायै॑ श्वे॒तव॑त्सायै दु॒ग्धम्म॑थि॒तमाज्य॑मभव॒त्याज्य॒म्प्रोक्ष॑ण॒माज्ये॑न मार्जयन्ते॒ यव॑दे॒व ब्र॑ह्मवर्च॒सं तत्सर्वं॑ करो॒त्यति॑ ब्रह्मवर्च॒सं क्रि॑यत॒ इत्या॑हुस् ।
Sentence: 4
ई॑श्व॒रो दु॒श्चर्मा॒ भवि॑तो॒रिति॑ मान॒वी ऋचौ॑ धा॒य्ये॑ कुर्या॒द्यद्वै॒ किं च॒ मनु॒रव॑द॒त्तदम् ।।
Verse: 3
Sentence: 1
भे॑ष॒जमे॒वास्मै॑ करोति
Sentence: 2
यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्णं च॒रुं निर्व॑पेत्सौ॒म्यो वै॑ दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शवः॒ स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वचं॑ करोति॒ न दु॒श्चर्मा॑ भवति
Sentence: 3
सोमारौ॒द्रं च॒रुं निर्व॑पेत्प्र॒जाका॑मः॒ सोमो वै रेतो॒धा अ॒ग्निः प्र॒जाना॑म्प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑त्य ग॒निः प्र॒जाम्प्र ज॑नयति वि॒न्दते॑ ।।
Verse: 4
Sentence: 1
प्र॒जाम् ।
Sentence: 2
सो॑मारौ॒द्रं च॒रुं निर्व॑पेदभि॒चर॑न्त्सौ॒म्यो वै॑ दे॒वत॑या॒ पुरु॑ष ए॒ष रु॒द्रो यद॒ग्निः स्वाया॑ एवैनं दे॒वता॑यै नि॒ष्क्रीय॑ रु॒द्रायापि॑ दधाति॒ ताज॒गार्ति॒मार्छ॑ति
Sentence: 3
सोमारौ॒द्रं च॒रुं निर्व॑पे॒ज्ज्योगा॑मयावी॒ सोमं॒ वा ए॒तस्य॒ रसो॑ गछत्य॒ग्निं शरी॑रं॒ यस्य॒ ज्योगा॒मय॑ति॒ सोमा॑दे॒वास्य॒ रसं॑ निष्क्री॒णात्य॒ग्नेः शरी॑रमु॒त यदि॑ ।।
Verse: 5
Sentence: 1
इ॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व सो॑मारु॒द्रयो॒र्वा ए॒तं ग्र॑सि॒तं होता॒ निष्खि॑दति॒ स ई॑श्व॒र आर्ति॒मार्तो॑रन॒ड्वान्होत्रा॒ देयो॒ वह्नि॒र्वा अ॑न॒ड्वान्वह्नि॒र्होता॒ वह्नि॑नै॒व वह्नि॑मा॒त्मानं॑ स्पृणोति
Sentence: 2
सोमारौ॒द्रं च॒रुं निर्व॑पे॒द्यः का॒मये॑त॒ स्वे ऽस्मा॑ आ॒यत॑ने॒ भ्रातृ॑व्यं जनयेय॒मिति॒ वेदि॑म्परि॒गृह्या॒र्धमु॑द्ध॒न्याद॒र्धं नार्धम्ब॒र्हिष॑ स्तृणी॒याद॒र्धं नार्धमि॒ध्मस॒र्धं न स्व ए॒वास्मा॑ आ॒यत॑ने॒ भ्रातृ॑व्यं जनयति ।।
Paragraph: 11
Verse: 1
Sentence: 1
अै॒न्द्रमेका॑दशकपालं॒ निर्व॑पेन्मारु॒तं स॒प्तक॑पालं॒ ग्राम॑कामस् ।
Sentence: 2
इन्द्रं॑ चै॒व म॒रुत॑श्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
त ए॒वास्मै॑ सजा॒तान्प्र य॑छन्ति
Sentence: 4
ग्रा॒म्ये॒व भ॑वति ।
Sentence: 5
आ॑हव॒नीय॑ ऐ॒न्द्रमधि॑ श्रयति॒ गार्ह॑पत्ये मारु॒तम्
Sentence: 6
पापवस्य॒सस्य॒ विधृ॑त्यै
Sentence: 7
स॒प्तक॑पालो मारु॒तो भ॑वति
Sentence: 8
स॒प्तग॑णा वै म॒रुत॑स् ।
Sentence: 9
ग॑ण॒श ए॒वास्मै॑ सजा॒तानव॑ रुन्द्धे ।
Sentence: 10
अ॑नू॒च्यमा॑न॒ आ सा॑दयति
Sentence: 11
विश॑मे॒व ।।
Verse: 2
Sentence: 1
अ॑स्मा॒ अनु॑वर्त्मानं करोति ।
Sentence: 2
ए॒तामे॒व निर्व॑पे॒द्यः का॒मये॑त
Sentence: 3
क्ष॒त्राय॑ च वि॒शे च॑ स॒मदं॑ दध्या॒मिति॑ ।
Sentence: 4
अै॒न्द्रस्या॑व॒द्यन्ब्रू॑यात् ।
Sentence: 5
इन्द्रा॒यानु॑ ब्रू॒हीत्या॒श्राव्य॑ ब्रूयात् ।
Sentence: 6
म॒रुतो॑ य॒जेति
Sentence: 7
मारु॒तस्या॑व॒द्यन्ब्रू॑यात् ।
Sentence: 8
म॒रुद्भ्यो ऽनु॑ ब्रू॒हीत्या॒श्राव्य॑ ब्रूयात् ।
Sentence: 9
इन्द्रं॑ य॒जेति
Sentence: 10
स्व एवैभ्यो भाग॒धेये॑ स॒मदं॑ दधाति
Sentence: 11
वितृंहा॒णास्ति॑ष्ठन्ति ।
Sentence: 12
ए॒तामे॒व ।।
Verse: 3
Sentence: 1
निर्व॑पे॒द्यः का॒मये॑त
Sentence: 2
कल्पे॑र॒न्निति
Sentence: 3
यथादेव॒तम॑व॒दाय॑ यथादेव॒तं य॑जेत् ।
Sentence: 4
भा॑ग॒धेये॑नैवैनान्यथाय॒थं क॑ल्पयति
Sentence: 5
कल्प॑न्त ए॒व ।
Sentence: 6
अै॒न्द्रमेका॑दशकपालं॒ निर्व॑पेद्वैश्वदे॒वं द्वाद॑शकपालं॒ ग्राम॑कामस् ।
Sentence: 7
इन्द्रं॑ चै॒व विश्वां॑श्च दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 8
त ए॒वास्मै॑ सजा॒तान्प्र य॑छन्ति
Sentence: 9
ग्रा॒म्ये॒व भ॑वति ।
Sentence: 10
अै॒न्द्रस्या॑व॒दाय॑ वैश्वदे॒वस्याव॑ द्ये॒दथै॒न्द्रस्य॑ ।।
Verse: 4
Sentence: 1
उ॒परि॑ष्टात् ।
Sentence: 2
इ॑न्द्रि॒येनै॒वास्मा॑ उभ॒यतः॑ सजा॒तान्परि॑ गृह्णाति ।
Sentence: 3
उ॑पाधा॒य्य॑पूर्वयं॒ वासो॒ दक्षि॑णा सजा॒ताना॒मुप॑हित्यै
Sentence: 4
पृश्नि॑यै दु॒ग्धे प्रै॑यंगवं च॒रुं निर्व॑पेन्म॒रुद्भ्यो॒ ग्राम॑कामः
Sentence: 5
पृश्नि॑यै वै॒ पय॑सो म॒रुतो॑ जा॒ताः पृश्नि॑यै प्रि॒यंग॑वस् ।
Sentence: 6
मा॑रु॒ताः खलु वै दे॒वत॑या सजा॒तास् ।
Sentence: 7
म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 8
तए॒वास्मै॑ सजा॒तान्प्र य॑छन्ति
Sentence: 9
ग्रा॒म्ये॒व भ॑वति
Sentence: 10
प्रि॒यव॑ती याज्यानुवा॒क्ये॑ ।।
Verse: 5
Sentence: 1
भ॑वतः प्रि॒यमेवैनं समा॒नानां॑ करोति
Sentence: 2
द्वि॒पदा॑ पुरोऽनुवा॒क्या॑ भवति द्वि॒पद॑ ए॒वाव॑ रुन्द्धे
Sentence: 3
चतु॑ष्पदा या॒ज्या॒ चतु॑ष्पद ए॒व प॒शूनव॑ रुन्द्धे
Sentence: 4
दे॒वासु॒राः संय॑त्ता आसन्
Sentence: 5
ते दे॒वा मि॒थो विप्रि॑या आसन्
Sentence: 6
ते॒ ऽन्यो॒ऽन्यस्मै ज्यैष्ठ्या॒याति॑ष्ठमानाश्चतु॒र्धा व्य॑क्रामन्न॒ग्निर्वसु॑भिः॒ सोमो॑ रुद्रै॒रिन्द्रो॑ म॒रुद्भि॒र्वरु॑ण आदित्यैः
Sentence: 7
स इन्द्रः॑ प्र॒जाप॑ति॒मुपा॑धावत्
Sentence: 8
तम् ।।
Verse: 6
Sentence: 1
ए॒तया॑ सं॒ज्ञान्या॑याजयत् ।
Sentence: 2
अ॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वप॒त्सोमा॑य रु॒द्रव॑ते च॒रुमिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं॒ वरु॑णायादि॒त्यव॑ते॒ चरु॑म् ।
Sentence: 3
ततो॒ वा इन्द्रं॑ दे॒वा ज्यै॑ष्ठ्याया॒भि सम॑जानत
Sentence: 4
यः स॑मानैर्मि॒थो विप्रि॑यः॒ स्यात्तमे॒तया॑ सं॒ज्ञान्या॑ याजयेत् ।
Sentence: 5
अ॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒त्सोमा॑य रु॒द्रव॑ते च॒रुमिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं॒ वरु॑णायादि॒त्यव॑ते च॒रुम्
Sentence: 6
इन्द्र॑मेवैनम्भू॒तं ज्यै॑ष्ठ्याय समा॒ना अ॒भि सं जा॑नते
Sentence: 7
वसि॑ष्ठः समा॒नाना॑म्भवति ।।
Paragraph: 12
Verse: 1
Sentence: 1=a
हि॑र्ण्यग॒र्भस् ।
Sentence: 2=b
आपो॑ ह॒ यत्
Sentence: 3=c
प्रजा॑पते
Sentence: 4=d
स वे॑द पु॒त्रः पि॒तरं॒ स मा॒तरं॒ स सू॒नुर्भु॑व॒त्स भु॑व॒त्पुन॑र्मघः । स द्याऔ॑र्णोद॒न्तरि॑क्षं॒ स सुवः॒ स विश्वा॒ भुवो॑ अभव॒त्स आभ॑वत् ।।
Sentence: 5=e
उदु॒ त्यम् ।
Sentence: 6=f
चि॒त्रम्
Sentence: 7=g
स प्र॑त्न॒वन्नवी॑य॒साग्ने॑ द्यु॒म्नेन॑ सं॒यता॑ । बृ॒हत्त॑तन्थ भा॒नुना॑ ।।
Sentence: 8=h
नि काव्या॑ वे॒धसः॒ शश्व॑तस्क॒र्हस्ते॒ दधा॑नः ।।
Verse: 2
Sentence: 1
नर्या॑ पु॒रूणि॑ । अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णां स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा॑ ।।
Sentence: 2=i
हिर॑ण्यपानिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् ।।
Sentence: 3=k
वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यं॑ सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ।।
Sentence: 4=l
बडि॒त्था पर्व॑तानां खि॒द्रम्बि॑भर्षि पृथिवि । प्र या भू॑मि प्रवत्वति म॒ह्ना जि॒नोषि॑ ।।
Verse: 3
Sentence: 1
म॑हिनि ।।
Sentence: 2=m
स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ ष्टोभन्त्य॒क्तुभिः॑ । प्र या वाजं॒ न हेष॑न्तम्प्रे॒रुमस्य॑स्यर्जुनि ।।
Sentence: 3=n
ऋ॑दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्ये॑द्धर्यश्व पी॒तः । अ॒यं यः सोमो॒ न्यधा॑य्य॒स्मे तस्मा॒ इन्द्र॑म्प्र॒तिर॑मे॒म्यछ॑ ।।
Sentence: 4=o
आपा॑न्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनिः॒ शिमी॑वा॒ञ्छरु॑मां ऋजी॒षी । सोमो॒ विश्वा॑न्यत॒सा वना॑नि॒ नार्वागिन्द्र॑म्प्रति॒माना॑नि देभुः ।।
Sentence: 5=p
प्र ।।
Verse: 4
Sentence: 1
सु॑वा॒नः सोम॑ ऋत॒युश्चि॑के॒तेन्द्रा॑य॒ ब्रह्म॑ ज॒मद॑ग्नि॒रर्च॑न् । वृषा॑ य॒न्तासि॒ शव॑सस्तु॒रस्या॒न्तर्य॑छ गृण॒ते ध॒र्त्रं दृं॑ह ।।
Sentence: 2=q
स॒बाध॑स्ते॒ मदं॑ च शुष्म॒यं च॒ ब्रह्म॒ नरो॑ ब्रह्म॒कृतः॑ सपर्यन् । अ॒र्को वा॒ यत्तु॒रते॒ सोम॑चक्षा॒स्तत्रेदिन्द्रो॑ दधते पृ॒सु तु॒र्याम् ।।
Sentence: 3=r
वष॑ट्ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् ।।
Verse: 5
Sentence: 1
वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यम्पा॑त स्व॒स्तिभिः॒ सदा॑ नः ।।
Sentence: 2=s
प्र तत्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शं॑सामि व॒युना॑नि वि॒द्वान् । तं त्वा॑ गृणामि त॒वस॒मत॑वीया॒न्क्षय॑न्तमस्य॒ रज॑सः परा॒के ।।
Sentence: 3=t
किमित्ते॑ विष्णो परि॒चक्ष्य॑म्भू॒त्प्र यद्व॑व॒क्षे शि॑पिवि॒ष्टो अ॑स्मि । मा वर्पो॑ अ॒स्मदप॑ गूह ए॒तद्यद॒न्यरू॑पः समि॒थे ब॒भूथ॑ ।।
Verse: 6
Sentence: 1=u
अग्ने॒ दा दा॒शुषे॑ र॒यिं वी॒रव॑न्त॒म्परी॑णसम् । शि॑शी॒हि नः॑ सूनु॒मतः॑ ।।
Sentence: 2=v
दा नो॑ अग्ने श॒तिनो॒ दाः स॑ह॒स्रिणो॑ दु॒रो न वाजं॒ श्रुत्या॒ अपा॑ वृधि । प्राची॒ द्यावा॑पृथि॒वी ब्रह्म॑णा कृधि॒ सुव॒र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतुः ।।
Sentence: 3=w
अ॒ग्निर्दा॒ द्रवि॑णं वी॒रपे॑शा अ॒ग्निरृषिं॒ यः स॒हस्रा॑ स॒नोति॑ । अ॒ग्निर्दि॒वि ह॒व्यमा त॑ताना॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ।।
Sentence: 4=x
मा ।।
Verse: 7
Sentence: 1
नो॑ मर्धीस् ।
Sentence: 2=y
आ तू भ॑र
Sentence: 3=z
घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यम् । तत्ते॑ रु॒क्मो न रो॑चत स्वधावः
Sentence: 4=aa
उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी॑ श्रीणीष आ॒सनि॑ । उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ।।
Sentence: 5=bb
वायो॑ श॒तं हरी॑णां यु॒वस्व॒ पोष्या॑नाम् । उ॒त वा॑ ते सह॒सृणो॒ रथ॒ आ या॑तु॒ पाज॑सा ।।
Sentence: 6=cc
प्र याभिः॑ ।।
Verse: 8
Sentence: 1
यासि॑ दा॒श्वांस॒मछा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे । नि नो॑ र॒यिं सु॒भोज॑सं युवे॒ह नि वी॒रव॒द्गव्य॒मश्वि॑यं च॒ राधः॑ ।।
Sentence: 2=dd
रे॒वती॑र्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ।।
Sentence: 3=ee
रे॒वां इद्रे॒वत॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोनः॑ । प्रेदु॑ हरिवः श्रु॒तस्य॑ ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.