TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 11
Chapter: 3
Paragraph: 1
Verse: 1
Sentence: 1
आ॑दि॒त्येभ्यो॒ भुव॑द्वद्भ्यश्च॒रुं निर्व॑पे॒द्भूति॑कामस् ।
Sentence: 2
आ॑दि॒त्या वा ए॒तम्भूत्यै॒ प्रति॑ नुदन्ते॒ यो ऽल॒म्भूत्यै॒ सन्भूतिं॒ न प्रा॒प्नोति॑ ।
Sentence: 3
आ॑दि॒त्याने॒व भुव॑द्वतः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 4
त एवैन॒म्भूतिं॑ गमयन्ति
Sentence: 5
भव॑त्ये॒व ।
Sentence: 6
आ॑दि॒त्येभ्यो॑ धा॒रय॑द्वद्भ्यश्च॒रुं निर्व॑पे॒दप॑रुद्धो वापरु॒ध्यमा॑नो वा ।
Sentence: 7
आ॑दि॒त्या वा अ॑परो॒द्धार॑ आदि॒त्या अ॑वगमयि॒तार॑स् ।
Sentence: 8
आ॑दि॒त्याने॒व धा॒रय॑द्वतः ।।
Verse: 2
Sentence: 1
स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 2
त एवैनं वि॒शि दा॑ध्रति ।
Sentence: 3
अ॑नपरु॒ध्यो भ॑वति ।
Sentence: 4
अदि॒ते ऽनु॑ मन्य॒स्वेत्य॑परु॒ध्यमा॑नो ऽस्य प॒दमा द॑दीत ।
Sentence: 5
इ॒यं वा अदि॑तिस् ।
Sentence: 6
इ॒यमे॒वास्मै॑ रा॒ज्यमनु॑ मन्यते
Sentence: 7
स॒त्याशीरित्या॑ह
Sentence: 8
स॒त्यामे॒वाशिषं॑ कुरुते ।
Sentence: 9
इ॒ह मन॒ इत्या॑ह
Sentence: 10
प्र॒जा ए॒वास्मै॒ सम॑नसः करोति ।
Sentence: 11
उप॒ प्रेत॑ मरुतः ।।
Verse: 3
Sentence: 1
सु॑दानव ए॒ना वि॒श्पति॑ना॒भ्य॒मुं राजा॑न॒मित्या॑ह
Sentence: 2
मारु॒ती वै विड्^विश्
Sentence: 3
ज्ये॒ष्ठो वि॒श्पति॑स् ।
Sentence: 4
विशैवैनं रा॒ष्ट्रेन॒ सम॑र्धयति
Sentence: 5
यः प॒रस्ता॑द्ग्राम्यवा॒दी स्यात्तस्य॑ गृ॒हाद्व्री॒हीना ह॑रेत् ।
Sentence: 6
शु॒क्लांश्च॑ कृ॒ष्णांश्च॒ वि चि॑नुयात् ।
Sentence: 7
ये शु॒ल्काः स्युस्तमा॑दि॒त्यं च॒रुं निर्व॑पेत् ।
Sentence: 8
आ॑दि॒त्या वै॑ देव॒तया विड्^विश्
Sentence: 9
विश॑मे॒वाव॑ गछति ।।
Verse: 4
Sentence: 1
अव॑गतास्य॒ विडन॑वगतं रा॒ष्ट्रमित्या॑हुस् ।
Sentence: 2
ये कृ॒ष्णाः स्युस्तम्वा॑रु॒णं च॒रुं निर्व॑पेत् ।
Sentence: 3
वा॑रु॒णं वै॑ रा॒ष्ट्रम्
Sentence: 4
उ॒भे ए॒व विशं॑ च रा॒ष्ट्रं चाव॑ गछति
Sentence: 5
यदि॒ नाव॒गछे॑दि॒मम॒हमा॑दि॒त्येभ्यो॑ भा॒गं निर्व॑पा॒म्यामुष्मा॑द॒मुष्यै॑ वि॒शो ऽव॑गन्तो॒रति॒ निर्व॑पेत् ।
Sentence: 6
आ॑दि॒त्या एवैनम्भाग॒धेय॑म्प्रे॒प्सन्तो॒ विश॒मव॑ ।।
Verse: 5
Sentence: 1
ग॑मयन्ति
Sentence: 2
यदि॒ नाव॒गछे॒दाश्व॑त्थान्म॒यूखा॑न्त्स॒प्त म॑ध्यमे॒षाया॒मुप॑ हन्यात् ।
Sentence: 3
इ॒दम॒हमा॑दि॒त्यान्ब॑ध्ना॒म्यामुष्मा॑द॒मुष्यै॑ वि॒शो ऽव॑गन्तो॒रिति॑ ।
Sentence: 4
आ॑दि॒त्या एवैनम्ब॒द्धवी॑रा॒ विश॒मव॑ गमयन्ति
Sentence: 5
यदि॒ नाव॒गछे॑दे॒तमे॒वादि॒त्यं च॒रुं निर्व॑पेत् ।
Sentence: 6
इ॒ध्मे ऽपि॑ म॒यूखा॒न्त्सं न॑ह्येत् ।
Sentence: 7
अ॑नपरु॒ध्यमे॒वाव॑ गछति ।
Sentence: 8
आश्व॑त्था भवन्ति
Sentence: 9
म॒रुतां॒ वा ए॒तदोजो॒ यद॑श्व॒त्थस् ।
Sentence: 10
ओज॑सै॒व विश॒मव॑ गछति
Sentence: 11
स॒प्त भ॑वन्ति
Sentence: 12
स॒प्तग॑णा वै म॒रुत॑स् ।
Sentence: 13
ग॑ण॒श ए॒व विश॒मव॑ गछति ।।
Paragraph: 2
Verse: 1
Sentence: 1
दे॒वा वै॑ मृ॒त्योर॑बिभयुस्
Sentence: 2
ते प्र॒जाप॑ति॒मुपा॑धावन्
Sentence: 3
तेभ्य॑ ए॒ताम्प्रा॑जाप॒त्यां श॒तकृ॑ष्णलां॒ निर॑वपत्
Sentence: 4
तयैवैष्व॒मृत॑मदधात् ।
Sentence: 5
यो मृ॒त्योर्बि॑भी॒यात्तस्मा॑ ए॒ताम्प्रा॑जाप॒त्यां श॒तकृ॑ष्णलां॒ निर्व॑पेत्
Sentence: 6
प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 7
स ए॒वास्मि॒न्नायु॑र्दधाति
Sentence: 8
सर्व॒मायु॑रेति
Sentence: 9
श॒तकृ॑ष्णला भवति
Sentence: 10
श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यस् ।
Sentence: 11
आयु॑ष्ये॒वेन्द्रि॒ये ।।
Verse: 2
Sentence: 1
प्रति॑ तिष्ठति
Sentence: 2
घृ॒ते भ॑वति ।
Sentence: 3
आयुर्वै घृ॒तम्
Sentence: 4
अ॒मृतं॒ हिर॑ण्यम्
Sentence: 5
आयु॑श्चै॒वास्मा॑ अ॒मृतं॑ च स॒मीची॑ दधाति
Sentence: 6
च॒त्वारि॑चत्वारि कृ॒ष्णला॒न्यव॑ द्यति चतुरव॒त्तस्याप्त्यै॑ ।
Sentence: 7
ए॑क॒धा ब्र॒ह्मण॒ उप॑ हरति ।
Sentence: 8
ए॑कधै॒व यज॑मान॒ आयु॑र्दधाति ।
Sentence: 9
अ॒सावा॑दि॒त्यो न व्य॑रोचत
Sentence: 10
तस्मै॑ दे॒वाः प्राय॑श्चित्तिऐछन्
Sentence: 11
तस्मा॑ ए॒तं सौ॒र्यं च॒रुं निर॑वपन्
Sentence: 12
तेनै॒वास्मै॑न् ।।
Verse: 3
Sentence: 1
रुच॑मदधुस् ।
Sentence: 2
यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒तं सौ॒र्यं च॒रुं निर्व॑पेत् ।
Sentence: 3
अ॒मुमे॒वादि॒यं स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 4
स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति
Sentence: 5
ब्रह्मवर्च॒स्ये॒व भ॑वति ।
Sentence: 6
उ॑भ॒यतो॑ रुक्मौ भवतस् ।
Sentence: 7
उ॑भ॒यत॑ ए॒वास्मि॒न्रुचं॑ दधाति
Sentence: 8
प्रया॒जेप्र॑याजे कृ॒ष्णलं॑ जुहोति
Sentence: 9
दि॒ग्भ्य ए॒वास्मै॑ ब्रह्मवर्च॒समव॑ रुन्द्धे ।
Sentence: 10
आ॑ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पेत्सावि॒त्रं द्वाद॑शकपाल॒म्भूम्यै॑ ।।
Verse: 4
Sentence: 1
च॒रुं यः का॒मये॑त
Sentence: 2
हिर॑ण्यं विन्देय॒ हिर्ण्य॒म्मोप॑ नमे॒दिति
Sentence: 3
यदा॑ग्ने॒यो भव॑त्याग्ने॒यं वै॒ हिर॑ण्यं॒ यस्यै॒व हिर॑ण्यं॒ तेनैवैनद्विन्दते
Sentence: 4
सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत एवैनद्विन्दते
Sentence: 5
भूम्यै॑ च॒रुर्भ॑वत्य॒स्यामेवैनद्विन्दते ।
Sentence: 6
उपै॑नं॒ हिर॑ण्यं नमति
Sentence: 7
वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ यो हिर॑ण्यं वि॒न्दते॑ ।
Sentence: 8
ए॒ताम् ।।
Verse: 5
Sentence: 1
ए॒व निर्व॑पे॒द्धिर॑ण्यं वि॒त्त्वा
Sentence: 2
नेन्द्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑ध्यते ।
Sentence: 3
ए॒तामे॒व निर्व॑पे॒द्यस्य॒ हिर्ण॑यं॒ नश्ये॑त् ।
Sentence: 4
यदा॑ग्ने॒यो भव॑त्याग्ने॒यं वै॒ हिर॑ण्यं॒ यस्यै॒व हिर॑ण्यं॒ तेनैवैनद्विन्दति
Sentence: 5
सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत एवैनद्विन्दति
Sentence: 6
भूम्यै॑ च॒रुर्भ॑वत्य॒स्यां वा ए॒तन्न॑श्यति॒ यन्नश्य॑त्य॒स्यामेवैनद्विन्दति ।
Sentence: 7
इन्द्रः॑ ।।
Verse: 6
Sentence: 1
त्वष्टुः॒ सोम॑मभी॒षहा॑पिबत्
Sentence: 2
स विष्व॒ङ्व्या॑र्छत्
Sentence: 3
स इ॑न्द्रि॒येण॑ सोमपी॒थेन॒ व्या॑र्ध्यत
Sentence: 4
स यदू॒र्ध्वमु॒दव॑मी॒त्ते श्या॒माका॑ अभवन् ।
Sentence: 5
स प्र॒जाप॑ति॒मुपा॑धावत्
Sentence: 6
तस्मा॑ ए॒तं सो॑मे॒न्द्रं श्या॑मा॒कं च॒रुम्निर॑वप॒त्तेनै॒वास्मि॑न्निन्द्रि॒यं सो॑मपी॒थम॑दत् ।
Sentence: 7
वि वा ए॒ष इ॑न्द्रि॒येण॑ सोमपी॒थेन॑र्ध्यते॒ यः सोमं॒ वमि॑ति
Sentence: 8
यः सो॑मवा॒मी स्यात्तस्मै॑ ।।
Verse: 7
Sentence: 1
ए॒तं सो॑मे॒न्द्रं श्या॑मा॒कं च॒रुं निर्व॑पेत्
Sentence: 2
सोमं॑ चै॒वेन्द्रं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
तावे॒वास्मि॑न्निन्द्रि॒यं सो॑मपी॒थं ध॑त्तस् ।
Sentence: 4
नेन्द्रि॒येण॑ सोमपी॒थेन॒ व्यृ॑ध्यते
Sentence: 5
यत्सौ॒म्यो भव॑ति सोमपी॒थमे॒वाव॑ रुन्द्धे
Sentence: 6
यऐ॒न्द्रो भव॑तीन्द्रि॒यं वै॑ सोमपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्द्धे
Sentence: 7
श्यामा॒को भ॑वति ।
Sentence: 8
ए॒ष वाव स सोमः॑ ।।
Verse: 8
Sentence: 1
सा॒क्षादे॒व सो॑मपी॒थमव॑ रुन्द्धे ।
Sentence: 2
अ॒ग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒दिन्द्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दस् ।
Sentence: 3
अ॒ग्निरे॒वास्मै॑ प॒शून्प्र॑ज॒नय॑ति वृ॒द्धानिन्द्रः॒ प्र य॑छति
Sentence: 4
दधि॒ मधु॑ घृ॒तमापो॑ धा॒ना भ॑वन्ति ।
Sentence: 5
ए॒तद्वै॑ पशू॒नां रू॒पम् ।
Sentence: 6
रू॒पेणै॒व प॒शूनव॑ रुन्द्धे
Sentence: 7
पञ्चगृही॒तम्भ॑वति
Sentence: 8
पा॒ङ्क्ता हि प॒शव॑स् ।
Sentence: 9
ब॑हुरू॒पम्भ॑वति
Sentence: 10
बहुरू॒पा हि प॒शवः॑ ।।
Verse: 9
Sentence: 1
समृ॑द्ध्यै
Sentence: 2
प्राजाप॒त्यम्भ॑वति
Sentence: 3
प्राजाप॒त्या वै॑ प॒शवः
Sentence: 4
प्र॒जाप॑तिरे॒वास्मै॑ प॒शून्प्र ज॑नयति ।
Sentence: 5
आ॒त्मा वै॒ पुरु॑षस्य॒ मधु
Sentence: 6
यन्मध्वग्नौ जु॒होत्या॒त्मान॑मे॒व तद्यज॑मानो ऽग्नौ॒ प्र द॑धाति
Sentence: 7
पङ्क्त्यौ याज्यानुवा॒क्ये॑ भवतः
Sentence: 8
पाङ्क्तः॒ पुरु॑षः॒ पाङ्क्ताः॑ प॒शव॑स् ।
Sentence: 9
आ॒त्मान॑मे॒व मृ॒त्योर्नि॒ष्क्रीय॑ प॒शूनव॑ रुन्द्धे ।।
Paragraph: 3
Verse: 1
Sentence: 1
दे॒वा वै॑ स॒त्त्रमा॑स॒तर्द्धि॑परिमितं॒ यश॑स्कामस्
Sentence: 2
तेषां॒ सोमं॒ राजा॑नं॒ यश॑ आर्छत्
Sentence: 3
स गि॒रिमुऐ॑त्
Sentence: 4
तम॒ग्निरनूऐ॑त्
Sentence: 5
ताव॒ग्नीशोमौ॒ सम॑भवताम् ।
Sentence: 6
ताविन्द्रो॑ य॒ज्ञवि॑भ्र॒ष्ठो ऽनु॒ परै॑त्
Sentence: 7
ताव॑ब्रवीत् ।
Sentence: 8
या॒जय॑त॒म्मेति
Sentence: 9
तस्मा॑ ए॒तामिष्टिं॒ निर॑वपताम्
Sentence: 10
आग्ने॒यम॒ष्टाक॑पालऐ॒न्द्रमेका॑दशकपालं सौ॒म्यं च॒रुम् ।
Sentence: 11
तयै॒वास्मि॒न्तेजः॑ ।।
Verse: 2
Sentence: 1
इ॑न्द्रि॒यम्ब्र॑ह्मवर्च॒सम॑धत्त्ताम् ।
Sentence: 2
यो य॒ज्ञवि॑भ्रष्टः॒ स्यात्तस्मा॑ ए॒तामिष्टिं॒ निर्व॑पेत् ।
Sentence: 3
आ॑ग्ने॒यम॒ष्टाक॑पालऐ॒न्द्रमेका॑दशकपालं सौ॒म्यं च॒रुम् ।
Sentence: 4
यदा॑ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति
Sentence: 5
यऐ॒न्द्रो भव॑तीन्द्रि॒यमे॒वास्मि॒न्तेन॑ दधाति
Sentence: 6
यत्सौ॒म्यो ब्र॑ह्मवर्च॒सं तेन॑ ।
Sentence: 7
आ॑ग्ने॒यस्य॑ च सौ॒म्यस्य॑ चै॒न्द्रे स॑माश्लेषयेत्
Sentence: 8
तेज॑श्चै॒वास्मि॑न्ब्रह्मवर्च॒सं च॑ स॒मीची॑ ।।
Verse: 3
Sentence: 1
द॑धाति ।
Sentence: 2
अ॑ग्नीषो॒मीय॒मेका॑दशकपालं॒ निर्व॑पे॒द्यं कामो॒ नोप॒नमे॑त् ।
Sentence: 3
आ॑ग्ने॒यो वै॑ ब्राह्म॒णः
Sentence: 4
स सोम॑म्पिबति
Sentence: 5
स्वामे॒व दे॒वतां॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 6
सैवैनं॒ कामे॑न॒ सम॑र्धयति ।
Sentence: 7
उपै॑नं॒ कामो॑ नमति ।
Sentence: 8
अ॒ग्नीषो॒मीय॑म॒ष्टाक॑पालं॒ निर्व॑पेद्ब्रह्मवर्च॒सका॑मस् ।
Sentence: 9
अ॒ग्नीषोमा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 10
तावे॒वास्मि॑न्ब्रह्मवर्च॒सं ध॑त्तस् ।
Sentence: 11
ब्र॑ह्मवर्च॒स्ये॒व ।।
Verse: 4
Sentence: 1
भ॑वति
Sentence: 2
यद॒ष्टाक॑पाल॒स्तेना॑ग्नेयश् ।
Sentence: 3
यच्छ्या॑मा॒कस्तेन॑ सौ॒म्यः
Sentence: 4
समृ॑द्ध्यै
Sentence: 5
सोमा॑य वा॒जिने॑ श्यामा॒कं च॒रुं निर्व॑पे॒द्यः क्लै॑व्याद्बिभी॒यात् ।
Sentence: 6
रेतो॒ हि वा ए॒तस्मा॒द्वाजि॑नमप॒क्राम॒त्यथै॒ष क्लै॑ब्याद्बिभाय
Sentence: 7
सोम॑मे॒व वा॒जिनं॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 8
स ए॒वास्मि॒न्रेतो॒ वाजि॑नं दधाति
Sentence: 9
न क्ली॒बो भ॑वति
Sentence: 10
ब्राह्मणस्प॒त्यमेका॑दशकपालं॒ निर्व॑पे॒द्ग्राम॑कामः ।।
Verse: 5
Sentence: 1
ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 2
स ए॒वास्मै॑ सजा॒तान्प्र य॑छति
Sentence: 3
ग्रा॒म्ये॒व भ॑वति
Sentence: 4
ग॒णव॑ती याजयानुवा॒क्ये॑ भवतः
Sentence: 5
सजातैरेवैनं ग॒णव॑न्तं करोति ।
Sentence: 6
ए॒तामे॒व निर्व॑पे॒द्यः का॒मये॑त
Sentence: 7
ब्रह्म॒न्विशं॒ वि ना॑शयेय॒मिति
Sentence: 8
मारु॒ती या॑ज्यानुवा॒क्ये॑ कुर्यात् ।
Sentence: 9
ब्रह्म॑न्ने॒व विशं॒ वि ना॑शयति ।।
Paragraph: 4
Verse: 1
Sentence: 1
अ॑र्य॒म्णे च॒रुं निर्व॑पेत्सुव॒र्गका॑मस् ।
Sentence: 2
असौ॒ वा आ॑दि॒त्यो॑ ऽर्य॒मा ।
Sentence: 3
अ॑र्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 4
स एवैनं सुव॒र्गं लो॒कं ग॑मयति ।
Sentence: 5
अ॑र्य॒म्णे च॒रुं निर्व॑पे॒द्यः का॒मये॑त
Sentence: 6
दान॑कमा मे प्र॒जाः स्यु॒रिति॑ ।
Sentence: 7
असौ॒ वा आ॑दि॒त्यो॑ ऽर्य॒मा
Sentence: 8
यः खलु वै॒ ददा॑ति॒ सो॑ ऽर्य॒मा ।
Sentence: 9
अ॑र्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 10
स ए॒व ।।
Verse: 2
Sentence: 1
अ॑स्मै॒ दान॑कामाः प्र॒जाः क॑रोति
Sentence: 2
दान॑कामा अस्मै प्र॒जा भ॑वन्ति ।
Sentence: 3
अ॑र्य॒म्णे च॒रुं निर्व॑पे॒द्यः का॒मये॑त
Sentence: 4
स्व॒स्ति ज॒नता॑मिया॒मिति॑ ।
Sentence: 5
असौ॒ वा आ॑दि॒त्यो॑ ऽर्य॒मा ।
Sentence: 6
अ॑र्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 7
स एवैनं॒ तद्ग॑मयति॒ यत्र॒ जिग॑मिषति ।
Sentence: 8
इन्द्रो वै दे॒वाना॑मानुजाव॒र आ॑सीत्
Sentence: 9
स प्र॒जाप॑ति॒मुपा॑धावत्
Sentence: 10
तस्मा॑ ए॒तऐ॒न्द्रमा॑नुषू॒कमेका॑दशकपालं॒ निः ।।
Verse: 3
Sentence: 1
अ॑वप॒त्तेनैवैन॒मग्रं॑ दे॒वता॑ना॒म्पर्य॑णयत् ।
Sentence: 2
बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ अकरोद्बु॒ध्नादेवैन॒मग्र॒म्पर्य॑णयत् ।
Sentence: 3
यो रा॑ज॒न्य॑ आनुजाव॒रः स्यात्तस्मा॑ ए॒तऐ॒न्द्रमा॑नुषू॒कमेका॑दशकपालं॒ निर्व॑पेत् ।
Sentence: 4
इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स एवैन॒मग्रं॑ समा॒नाना॒म्परि॑ णयति
Sentence: 5
बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒ध्नादेवैन॒मग्र॑म् ।।
Verse: 4
Sentence: 1
परि॑ णयति ।
Sentence: 2
आ॑नुषू॒को भ॑वत्ये॒षा ह्ये॒तस्य॑ दे॒वता॒ य आ॑नुजाव॒रः
Sentence: 3
समृ॑द्ध्यै
Sentence: 4
यो ब्रा॑ह्म॒ण आ॑नुजाव॒रः स्यात्तस्मा॑ ए॒तम्बा॑र्हस्प॒त्यमा॑नुषू॒कं च॒रुं निर्व॑पेत् ।
Sentence: 5
बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स एवैन॒मग्रं॑ समा॒नाना॒म्परि॑ णयति
Sentence: 6
बु॒ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒ध्नादेवैन॒मग्र॒म्परि॑ णयति ।
Sentence: 7
आ॑नुषू॒को भ॑वत्ये॒षा ह्ये॒तस्य॑ दे॒वता॒ य आ॑नुजाव॒रः
Sentence: 8
समृ॑द्ध्यै ।।
Paragraph: 5
Verse: 1
Sentence: 1
प्र॒जाप॑ते॒स्त्रय॑स्त्रिंशद्दुहि॒तर॑ आसन्
Sentence: 2
ताः सोमा॑य॒ राज्ञे॑ ऽददात्
Sentence: 3
तासां॑ रोहि॒णीमुपै॑त्
Sentence: 4
ता ईर्ष्य॑न्तीः॒ पुन॑रगछन्
Sentence: 5
ता अन्ऐ॑त्
Sentence: 6
ताः पुन॑रयाचत
Sentence: 7
ता अ॑स्मै॒ न पुन॑रददात्
Sentence: 8
सो॑ ऽब्रवीत् ।
Sentence: 9
ऋ॒तम॑मीष्व॒ यथा॑ समाव॒च्छ उ॑पै॒ष्याम्यथ॑ ते॒ पुन॑र्दास्या॒मीति
Sentence: 10
स ऋ॒तमा॑मीत्
Sentence: 11
ता अ॑स्मै॒ पुन॑रददात्
Sentence: 12
तासां॑ रोहि॒णीमे॒वोप॑ ।।
Verse: 2
Sentence: 1
अै॑त्
Sentence: 2
तं यक्ष्म॑ आर्छत् ।
Sentence: 3
राजा॑नं॒ यक्ष्म॑ आर॒दिति॒ तद्रा॑जय॒क्ष्मस्य॒ जन्म॒ यत्पापी॑यानभव॒त्तत्पा॑पय॒क्ष्मस्य॒ यज्जा॒याभ्यो ऽवि॑न्द॒त्तज्जा॒येन्य॑स्य
Sentence: 4
य ए॒वमे॒तेषां॒ यक्ष्मा॑णां॒ जन्म॒ वेद नैनमे॒ते यक्ष्मा॑ विन्दन्ति
Sentence: 5
स ए॒ता ए॒व न॑म॒स्यन्नुपा॑धावत्
Sentence: 6
ता अ॑ब्रुवन्
Sentence: 7
वरं॑ वृणामहै समाव॒च्छ ए॒व न॒ उपा॑य॒ इति
Sentence: 8
तस्मा॑ ए॒तम् ।।
Verse: 3
Sentence: 1
आ॑दि॒त्यं च॒रुं निर॑वपन्
Sentence: 2
तेनैवैनम्पा॒पात्स्रामा॑दमुञ्चन्
Sentence: 3
यः पा॑पय॒क्ष्मगृ॑हीतः॒ स्यात्तस्मा॑ ए॒तमा॑दि॒त्यं च॒रुं निर्व॑पेत् ।
Sentence: 4
अ॒मुमेवैनमा॒प्याय॑मान॒मन्वा प्या॑ययति
Sentence: 5
नवो॑नवो भवति॒ जाय॑मान॒ इति॑ पुरोऽनुवा॒क्या॑ भव॒त्यायु॑रे॒वास्मि॒न्तया॑ दधाति
Sentence: 6
यमा॑दि॒त्या अं॒शुमा॑प्या॒यय॒न्तीति॑ याज्यैवैनमे॒तया॑ प्याययति ।।
Paragraph: 6
Verse: 1
Sentence: 1
प्र॒जाप॑तिर्दे॒वेभ्यो॒ ऽन्नाद्यं॒ व्यादि॑शत्
Sentence: 2
सो॑ ऽब्रवीत् ।
Sentence: 3
यदि॒माँ लो॒कान॒भ्य॑ति॒रिच्या॑त ।
Sentence: 4
ए॒तन्ममा॑स॒दिति
Sentence: 5
तदि॒माँ लो॒कान॒भ्यत्य॑रिच्य॒तेन्द्रं॒ राजा॑न॒मिन्द्र॑मभिरा॒जमिन्द्रं॑ स्व॒राजा॑नम् ।
Sentence: 6
ततो वै॒ स इ॒माँ लो॒कांस्त्रे॒धादु॑हत्
Sentence: 7
तत्त्रि॒धातो॑स्त्रिधातु॒त्वम् ।
Sentence: 8
यं का॒मये॑त ।
Sentence: 9
अ॑न्ना॒दः स्या॒दिति॒ तस्मा॑ ए॒तं त्रि॒धातुं॒ निर्व॑पे॒दिन्द्रा॑य॒ राज्ञे॑ पुरो॒डाश॑म् ।।
Verse: 2
Sentence: 1
एका॑दशकपाल॒मिन्द्रा॑याधिरा॒जायेन्द्रा॑य स्व॒राज्ञे॑ ।
Sentence: 2
अ॒यं वा इन्द्रो॒ राजा॒यमिन्द्रो॑ ऽधिरा॒जो॒ ऽसाविन्द्रः स्वराड्^स्व॒राज्
Sentence: 3
इ॒माने॒व लो॒कान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 4
त ए॒वास्मा॒ अन्न॒म्प्र य॑छन्ति ।
Sentence: 5
अ॑न्ना॒द ए॒व भ॑वति
Sentence: 6
यथा॑ व॒त्सेन॒ प्रत्तां॒ गां दु॒ह ए॒वं ए॒वेमाँ लो॒कान्प्रत्ता॒न्काम॑मन्ना॒द्यं दु॑हे ।
Sentence: 7
उ॑त्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रयति ।
Sentence: 8
अया॑तयामत्वाय
Sentence: 9
त्रयः॑ पुरो॒डाशा॑ भवन्ति
Sentence: 10
त्रय॑ इ॒मे लो॒कास् ।
Sentence: 11
ए॒षां लो॒काना॒माप्त्यै॑ ।
Sentence: 12
उत्त॑रौत्तरो॒ ज्याया॑न्भवति ।
Sentence: 13
ए॒वमि॑व॒ हीमे लो॒काः
Sentence: 14
समृ॑द्ध्यै
Sentence: 15
सर्वे॑षामभिग॒मय॒न्नव॑ द्यति ।
Sentence: 16
अछ॑म्बट्कारम् ।
Sentence: 17
व्य॒त्यासं॒ अन्वा॑ह ।
Sentence: 18
अनि॑र्दाहाय ।।
Paragraph: 7
Verse: 1
Sentence: 1
दे॑वासु॒राः संय॑त्ता आसन्
Sentence: 2
तान्दे॒वानसु॑रा अजयन्
Sentence: 3
ते दे॒वाः प॑राजिग्या॒ना असु॑राणां वैश्य॒मुपा॑यन्
Sentence: 4
तेभ्य॑ इन्द्रि॒यं वी॒र्य॒मपा॑क्रामत्
Sentence: 5
तदिन्द्रो॑ ऽचायत्
Sentence: 6
तदन्वपा॑क्रामत्
Sentence: 7
तद॑व॒रुधं॒ नाश॑क्नोत्
Sentence: 8
तद॑स्मादभ्य॒र्धो॑ ऽचरत्
Sentence: 9
स प्र॒जाप॑ति॒मुपा॑धावत्
Sentence: 10
तमे॒तया॒ सर्व॑पृष्ठयायाजयत्
Sentence: 11
तयै॒वास्मि॑न्निन्द्रि॒यं वी॒र्य॑मदधात् ।
Sentence: 12
य इ॑न्द्रि॒यका॑मः ।।
Verse: 2
Sentence: 1
वी॒र्य॑कामः॒ स्यात्तमे॒तया॒ सर्व॑पृष्ठया याजयेत् ।
Sentence: 2
ए॒ता ए॒व दे॒वताः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
ता ए॒वास्मि॑न्निन्द्रि॒यं वी॒र्यं॑ दधति
Sentence: 4
यदिन्द्रा॑य॒ राथं॑तराय नि॒र्वप॑ति॒ यदे॒वाग्नेस्तेज॒स्तदे॒वाव॑ रुन्द्धे
Sentence: 5
यदिन्द्रा॑य॒ बार्ह॑ताय॒ यदे॒वेन्द्र॑स्य॒ तेज॒स्तदे॒वाव॑ रुन्द्धे
Sentence: 6
यदिन्द्रा॑य वैरू॒पाय॒ यदे॒व स॑वि॒तुस्तेज॒स्तत् ।।
Verse: 3
Sentence: 1
ए॒वाव॑ रुन्द्धे
Sentence: 2
यदिन्द्रा॑य वैरा॒जाय॒ यदे॒व धा॒तुस्तेज॒स्तदे॒वाव॑ रुन्द्धे
Sentence: 3
यदिन्द्रा॑य शाक्व॒राय॒ यदे॒व म॒रुतां॒ तेज॒स्तदे॒वाव॑ रुन्द्धे
Sentence: 4
यदिन्द्रा॑य रैव॒ताय॒ यदे॒व बृह॒स्पते॒स्तेज॒स्तदे॒वाव॑ रुन्द्धे ।
Sentence: 5
उ॑त्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रयति ।
Sentence: 6
अ॑यातयाम॒त्वाय
Sentence: 7
द्वाद॑शकपालः पुरो॒डाशः॑ ।।
Verse: 4
Sentence: 1
भ॑वति
Sentence: 2
वैश्वदेव॒त्वाय
Sentence: 3
सम॒न्तम्प॒र्यव॑द्यति
Sentence: 4
सम॒न्तमे॒वेन्द्रि॒यं वी॒र्यं॒ यज॑माने दधाति
Sentence: 5
व्य॒त्यास॒मन्वा॑ह ।
Sentence: 6
अनि॑र्दहाय ।
Sentence: 7
ए॒तयै॒व य॑जेताभिश॒स्यमा॑नस् ।
Sentence: 8
ए॒ताश्चेद्वा अ॑स्य दे॒वता॒ अन॑म॒दन्त्य॒दन्त्यु॑वे॒वास्य॑ मनु॒ष्याः॑ ।।
Paragraph: 8
Verse: 1
Sentence: 1
रज॑नो वै कौणे॒यः क्र॑तु॒जितं॒ जान॑किं चक्षु॒र्वन्य॑मयात्
Sentence: 2
तस्मा॑ ए॒तामिष्टिं॒ निर॑वपत् ।
Sentence: 3
अ॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालं सौ॒र्यं च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्म् ।
Sentence: 4
तयै॒वास्मि॒ञ्चक्षु॑रदधात् ।
Sentence: 5
यश्चक्ष्का॑मः
{F
स्यात्
{W
स्यात्
{GLOS
स्यात्
तस्मा॑ ए॒तामिष्टिं॒ निर्व॑पेत् ।
Sentence: 6
अ॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालं सौ॒र्यं च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्
Sentence: 7
अ॒ग्नेर्वै॒ चक्षु॑षा मनु॒ष्या॒ वि ।।
Verse: 2
Sentence: 1
प॑श्यन्ति॒ सूर्य॑स्य दे॒वास् ।
Sentence: 2
अ॒ग्निं चै॒व सूर्यं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 3
तावे॒वास्मि॒ञ्चक्षु॑र्धत्त॒श्चक्षु॑ष्माने॒व भ॑वति
Sentence: 4
यदा॑ग्नेयौ॒ भव॑त॒श्चक्षु॑षी ए॒वास्मि॒न्तत्प्रति॑ दधाति
Sentence: 5
यत्सौ॒र्यो नासि॑कां॒ तेन॑ ।
Sentence: 6
अ॒भितः॑ सौ॒र्यमा॑ग्नेयौ भवतस्
Sentence: 7
तस्मा॑द॒भितो॒ नासि॑कां॒ चक्षु॑षी
Sentence: 8
तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते
Sentence: 9
समा॒नी या॑ज्यानुवा॒क्ये॑ भवतः
Sentence: 10
समा॒नं हि चक्षुः॒ समृ॑द्ध्यै ।
Sentence: 11
उदु॒ त्यं जा॒तवे॑दसम् ।
Sentence: 12
स॒प्त त्वा॑ ह॒रितो॒ रथे
Sentence: 13
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑क॒मिति॒ पिण्डा॒न्प्र य॑छति
Sentence: 14
चक्षु॑रे॒वास्मै॒ प्र य॑छति
Sentence: 15
यदे॒व तस्य॒ तत् ।।
Paragraph: 9
Verse: 1
Sentence: 1=a
ध्रु॒वो॑ ऽसि ध्रु॒वो॒ ऽहं स॑जा॒तेषु॑ भूयासं॒ धीर॒श्चेत्ता॑ वसु॒विद्
Sentence: 2=a
ध्रु॒वो॑ ऽसि ध्रु॒वो॒ ऽहं स॑जा॒तेषु॑ भूयासमु॒ग्रश्चेत्ता॑ वसु॒विद्
Sentence: 3=a
ध्रु॒वो॑ ऽसि ध्रु॒वो॒ ऽहं स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑ वसु॒विद्
Sentence: 4=b
आम॑नम॒स्याम॑नस्य देवा॒ ये स॑जा॒ताः कु॑मा॒राः सम॑नस॒स्तान॒हं का॑मये हृ॒दा ते मां का॑मयन्तां हृ॒दा तान्म॒ आम॑नसः कृधि॒ स्वाहा॑ ।
Sentence: 5=b
आम॑नमसि ।।
Verse: 2
Sentence: 1
आम॑नस्य देवा॒ या स्त्रियः॒ सम॑नस॒स्ता अ॒हं का॑मये हृ॒दा ता मां का॑मयन्तां हृ॒दा ता म॒ आम॑नसः कृधि॒ स्वाहा
Sentence: 2
वैश्वदे॒वीं सां॑ग्रह॒णीं निर्व॑पे॒द्ग्राम॑कामस् ।
Sentence: 3
वै॑श्वदे॒वा वै॑ सजा॒तास् ।
Sentence: 4
विश्वा॑ने॒व दे॒वान्त्स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 5
त ए॒वास्मै॑ सजा॒तान्प्र य॑छन्ति
Sentence: 6
ग्रा॒म्ये॒व भ॑वति
Sentence: 7
सांग्रह॒णी भ॑वति
Sentence: 8
मनो॒ग्रह॑णं वै सं॒ग्रह॑णम्
Sentence: 9
मन॑ ए॒व स॑जा॒ताना॑म् ।।
Verse: 3
Sentence: 1
गृ॑ह्णाति
Sentence: 2
ध्रु॒वो॑ ऽसि ध्रु॒वो॒ ऽहं स॑जा॒तेषु॑ भूयास॒मिति॑ परि॒धीन्परि॑ दधाति ।
Sentence: 3
आ॒शिष॑मेवै॒तामा शा॑स्ते ।
Sentence: 4
अथो॑ ए॒तदे॒व सर्वं॑ सजा॒तेष्वधि॑ भवति॒ यस्यै॒वं वि॒दुष॑ ए॒ते प॑रि॒धयः॑ परिधी॒यन्ते॑ ।
Sentence: 5
आम॑नम॒स्याम॑नस्य देवा॒ इति॑ ति॒स्र आहु॑तीर्जुहोति ।
Sentence: 6
ए॒ताव॑न्तो वै सजा॒ता ये म॒हान्तो॒ ये क्षु॑ल्ल॒का या स्त्रियः
Sentence: 7
ताने॒वाव॑ रुन्द्धे
Sentence: 8
त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते ।।
Paragraph: 10
Verse: 1
Sentence: 1=a
यन्नवऐ॒त्तन्नव॑नीतमभव॒द्यदस॑र्प॒त्तत्स॒र्पिर॑भव॒द्यदध्रि॑यत॒ तद्घृ॒तम॑भवत् ।
Sentence: 2=b
अ॒श्विनोः॑ प्रा॒णो॑ ऽसि॒ तस्य॑ ते दत्तां॒ ययोः॑ प्रा॒णो ऽसि॒ स्वाहेन्द्र॑स्य प्रा॒णो॑ ऽसि॒ तस्य॑ ते ददातु॒ यस्य॑ प्रा॒णो ऽसि॒ स्वाहा॑ मि॒त्रावरु॑णयोः प्रा॒णो॑ ऽसि॒ तस्य॑ ते दत्तां॒ यस्य॑ प्रा॒णो ऽसि॒ स्वाहा॒ विश्वे॑षां दे॒वाना॑म्प्रा॒णो॑ ऽसि ।।
Verse: 2
Sentence: 1
तस्य॑ ते ददतु॒ येषा॑म्प्रा॒णो ऽसि॒ स्वाहा
Sentence: 2=c
घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मिन्द्रे॑ण द॒त्ताम्प्रय॑ताम्म॒रुद्भिः॑ । तत्त्वा॒ विष्णुः॒ पर्य॑पश्य॒त्तत्त्वेडा॒ गव्ऐ॑रयत्
Sentence: 3=d
पावमा॒नेन॑ त्वा॒ स्तोमे॑न गाय॒त्रस्य॑ वर्त॒न्योपां॒शोर्वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु जी॒वात॑वे जीवन॒स्यायै॑ बृहद्रथन्त॒रयो॑स्त्वा॒ स्तोमे॑न तृ॒ष्टुभो॑ वर्त॒न्या शु॒क्रस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोत् ।।
Verse: 3
Sentence: 1
सृ॑जतु जी॒वात॑वे जीवन॒स्याया॑ अ॒ग्नेस्त्वा॒ मात्र॑या॒ जग॑त्यै वर्त॒न्याग्र॑य॒णस्य॑ वी॒र्य॑ण दे॒वस्त्वा॑ सवि॒तोत्सृ॑जतु जी॒वात॑वे जीवन॒स्यायै॑ ।
Sentence: 2=e
इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि प्रि॒यं रेतो॑ वरुण सोम राजन् । मा॒तेवा॑स्मा अदिते॒ शर्म॑ यछ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथास॑त् ।।
Sentence: 3=f
अ॒ग्निरायु॑ष्मा॒न्त्स वन॒स्पति॑भि॒रायु॑ष्मा॒न्तेन॒ त्वायु॒षायु॑ष्मन्तं करोमि॒ सोम॒ आयु॑ष्मा॒न्त्स ओष॑धीभिर्य॒ज्ञ आयु॑ष्मा॒न्त्स दक्षि॑णाभि॒र्ब्रह्मायु॑ष्म॒त्तद्ब्रा॑ह्॒वा आयु॑ष्मन्त॒स्ते॒ ऽमृते॑न पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धयायु॑ष्मन्त॒स्तेन॒ त्वायु॒षायु॑षन्तं करोमि ।।
Paragraph: 11
Verse: 1
Sentence: 1
अ॒ग्निं वा ए॒तस्य॒ शरी॑रं गछति॒ सोमं॒ रसो॒ वरु॑ण एनं वरुणपा॒शेन॑ गृह्णाति॒ सर॑स्वतीं॒ वाग॒ग्नष्णू॑ आ॒त्मा यस्य॒ ज्योगा॒मय॑ति । यो ज्योगा॑मयावी॒ स्याद्यो वा॑ का॒मये॑त
Sentence: 2
सर्व॒मायु॑रिया॒मिति॒ तस्मा॑ ए॒तामिष्टिं॒ निर्व॑पेद्
Sentence: 3
आग्ने॒यम॒ष्टाक॑पालं सौ॒म्यं च॒रुं वा॑रु॒णं दश॑कपालं सारस्व॒तं च॒रुमा॑ग्नावैष्ण॒वमेका॑दशकप
Sentence: 4
अ॒ग्नेरे॒वास्य॒ शरी॑रं निष्क्री॒णाति॒ सोमा॒द्रस॑म् ।।
Verse: 2
Sentence: 1
व॑रु॒णेनैवैनं वरुणपा॒शान्मु॑ञ्चति सारस्व॒तेन॒ वाचं॑ दधाति ।
Sentence: 2
अ॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चैवैनं य॒ज्ञेन॑ च भिषज्यत्यु॒त यदी॒तासु॒॑ति॒ जीव॑त्ये॒व । यन्नवऐ॒त्तन्नव॑नीतमभव॒दित्याज्य॒मवे॑क्षते
Sentence: 3
रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे ।
Sentence: 4
अ॒श्विनोः॑ प्रा॒णो॒ ऽस्यीत्या॑हा॒श्विनौ वै दे॒वाना॑म् ।।
Verse: 3
Sentence: 1
भि॒षजौ॒ ताभ्या॑मे॒वास॑मि भेष॒जं क॑रोति ।
Sentence: 2
इन्द्र॑स्य प्रा॒णो॒ ऽसीत्या॑ह ।
Sentence: 3
इ॑न्द्रि॒यमे॒वास॑मिन्ने॒तेन॑ दधाति
Sentence: 4
मि॒त्रावरु॑णयोः प्रा॒णो॒ ऽसीत्या॑ह
Sentence: 5
प्राणापा॒नावे॒वास्मि॑न्ने॒तेन॑ दधाति
Sentence: 6
विश्वे॑षां दे॒वाना॑म्प्रा॒णो॒ ऽसीत्या॑ह वी॒र्य॑मे॒वास्मि॑न्ने॒तेन॑ दधाति
Sentence: 7
घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मित्या॑ह
Sentence: 8
यथाय॒जुरेवै॒तत्
Sentence: 9
पावमा॒नेन॑ त्वा॒ स्तोमे॒नेति॑ ।।
Verse: 4
Sentence: 1
आ॑ह
Sentence: 2
प्रा॒णमे॒वास्मि॑न्ने॒तेन॑ दधाति
Sentence: 3
बृहद्रथन्त॒रयो॑स्त्वा॒ स्तोमे॒नेत्या॑ह ।
Sentence: 4
ओज॑ ए॒वास्मि॑न्ने॒तेन॑ दधात्य॒ग्नेस्त्वा॒ मात्र॒येत्या॑हा॒त्मान॑मे॒वास्मि॑न्ने॒तेन॑ दधाति ।
Sentence: 5
ऋ॒त्विजः॒ पर्या॑हु॒र्याव॑न्त ए॒वर्त्विज॒स्त ए॑नम्भिषज्यन्ति
Sentence: 6
ब्र॒ह्मणो॒ हस्त॑मन्वा॒रभ्य॒ पर्या॑हुरेकधै॒व यज॑मान॒ आयु॑र्दधति
Sentence: 7
यदे॒व तस्य॒ तत् ।
Sentence: 8
हिर॑ण्यात् ।।
Verse: 5
Sentence: 1
घृ॒तं निष्पि॑ब॒त्यायुर्वै घृ॒तम॒मृतं॒ हिर॑ण्यम॒मृता॑दे॒वायु॒र्निष्पि॑बति
Sentence: 2
श॒तमा॑नम्भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ।
Sentence: 3
अथो॒ खलु॒ याव॑तीः॒ समा॑ ए॒ष्यन्मन्ये॑त॒ ताव॑न्मानं स्या॒त्समृ॑द्ध्यै ।
Sentence: 4
इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीत्या॒हायु॑रे॒वास्मि॒न्वर्चो॑ दधाति । विश्वे॑ देवा॒ जर॑दष्टि॒र्यथास॒दित्या॑ह
Sentence: 5
जर॑दष्टिमेवैनं करोति ।
Sentence: 6
अ॒ग्निरायु॑ष्मा॒निति॒ हस्तं॑ गृह्णाति ।
Sentence: 7
ए॒ते वै॑ दे॒वा आयु॑ष्मन्त॒स्त ए॒वास्मि॒न्नायु॑र्दधति॒ सर्व॒मायु॑रेति ।।
Paragraph: 12
Verse: 1
Sentence: 1
प्र॒जाप॑ति॒र्वरु॑णा॒याश्व॑मनयत्
Sentence: 2
स स्वां दे॒व्वता॑मार्छत्
Sentence: 3
स पर्य॑दीर्यत
Sentence: 4
स ए॒तं वा॑रु॒णं चतु॑ष्कपालमपश्यत्
Sentence: 5
तं निर॑वपत्
Sentence: 6
ततो वै॒ स व॑रुणपा॒शाद॑मुच्यत
Sentence: 7
वरु॑णो॒ वा ए॒तं गृ॑ह्णाति॒ यो ऽश्व॑म्प्रतिगृ॒ह्णाति
Sentence: 8
याव॑तो ऽश्वान्प्रतिगृह्णी॒यात्ताव॑तो वारु॒णाञ्चतु॑ष्कपाला॒न्निर्व॑पेत् ।
Sentence: 9
वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 10
स एवैनं वरुणपा॒शान्मु॑ञ्चति ।।
Verse: 2
Sentence: 1
चतु॑ष्कपाला भवन्ति
Sentence: 2
चतु॑ष्पा॒द्ध्यश्वः
Sentence: 3
समृ॑द्ध्यै ।
Sentence: 4
एक॒मति॑रिक्तं॒ निर्व॑पे॒द्यमे॒व प्र॑तिगृ॒ही भव॑ति॒ यं वा॒ नाध्येति
Sentence: 5
तस्मा॑दे॒व व॑रुणपा॒शान्मु॑च्यते
Sentence: 6
यद्यप॑रम्प्रतिग्रा॒ही स्यात्सौ॒र्यमेक॑कपाल॒मनु॒ निर्व॑पेत् ।
Sentence: 7
अ॒मुमे॒वादि॒त्यमु॒च्चारं कु॑रुते ।
Sentence: 8
अ॒पो॑ ऽवभृ॒थमवै॑ति ।
Sentence: 9
अ॒प्सु वै॒ वरु॑णः
Sentence: 10
सा॒क्षादे॒व वरु॑ण॒मव॑ यजते ।
Sentence: 11
अ॑पोन॒प्त्रीयं॑ च॒रुम्पुन॒रेत्य॒ निर्व॑पेत् ।
Sentence: 12
अ॒प्सुयो॑नि॒र्वा अश्वः
Sentence: 13
स्वामेवैनं॒ योनिं॑ गमयति
Sentence: 14
स ए॑नं शा॒न्त उप॑ तिष्ठते ।।
Paragraph: 13
Verse: 1
Sentence: 1
या वा॑मिन्द्रावरुणा यत॒व्या॑ त॒नूस्तये॒ममंह॑सो मुञ्चतम् ।
Sentence: 2
या वा॑मिन्द्रावरुणा सह॒स्या॑ रक्ष॒स्या॑ तेज॒स्या॑ त॒नूस्तये॒ममंह॑सो मुञ्चतम् ।
Sentence: 3
यो वा॑मिन्द्रावरुणावग्नौ॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यजे
Sentence: 4
यो वा॑मिन्द्रावरुणा द्वि॒पात्सु॑ प॒शुषु॒ चतु॑ष्पात्सु गो॒ष्ठे गृ॒हेष्व॒प्स्वोष॑धीषु॒ वन॒स्पति॑षु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यजे ।
Sentence: 5
इन्द्रो॒ वा ए॒तस्य॑ ।।
Verse: 2
Sentence: 1
इ॑न्द्रि॒येणप॑ क्रामति॒ वरु॑ण एनं वरुणपा॒शेन॑ गृह्णाति॒ यः पा॒प्मना॑ गृही॒तो भव॑ति
Sentence: 2
यः पा॒प्मना॑ गृही॒तः स्यात्तस्मा॑ ए॒ताऐ॑न्द्रावरु॒णीम्प॑य॒स्यां॒ निर्व॑पे॒दिन्द्र॑ ए॒वास्॒यं द॑धाति॒ वरु॑ण एनं वरुणपा॒शान्मु॑ञ्चति
Sentence: 3
पय॒स्या॑ भवति॒ पयो॒ हि वाए॒तस्मा॑दप॒क्राम॒त्यथै॒ष पा॒प्मना॑ गृही॒तो यत्प॑य॒स्या॒ भव॑ति॒ पय॑ ए॒वास्मि॒न्तया॑ दधाति
Sentence: 4
पय॒स्या॑याम् ।।
Verse: 3
Sentence: 1
पु॑रो॒डाश॒मव॑ दधात्यात्म॒न्वन्त॑मेवैनं करो॒त्यथो॑ आ॒यत॑नवन्तमे॒व
Sentence: 2
च॑तु॒र्धा व्यू॑हति दि॒क्ष्वे॒व प्रति॑ तिष्ठति
Sentence: 3
पुनः॒ समू॑हति दि॒ग्भ्य ए॒वास्मै॑ भेष॒जं क॑रोति
Sentence: 4
स॒मूह्याव॑ द्यति॒ यथावि॑द्धं निष्कृ॒न्तति॑ ता॒दृगे॒व तत् ।
Sentence: 5
यो वा॑मिन्द्रावरुणावग्नौ॒ स्राम॒स्तं वा॑मे॒तेना॑व यज इत्याह॒ दुरि॑ष्ट्या एवैनम्पाति
Sentence: 6
यो वा॑मिन्द्रावरुणा द्वि॒पात्सु॑ प॒शुषु॒ स्राम॒स्तं वा॑मे॒तेनाव॑ यज॒ इत्या॑है॒ताव॑ती॒र्वा आप॒ ओष॑धयो॒ वन॒स्पत॑यः प्र॒जाः प॒शव॑ उपजीव॒नीया॒स्ता ए॒वास्मै॑ वरुणपा॒शान्मु॑ञ्चति ।।
Paragraph: 14
Verse: 1
Sentence: 1=a
स प्र॑त्न॒वत् ।
Sentence: 2=b
नि काव्या॑ ।
Sentence: 3=c
इन्द्रं॑ वो वि॒श्वत॒स्परि॑ ।
Sentence: 4=d
इन्द्रं॒ नरः॑ ।
Sentence: 5=e
त्वं नः॑ सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः । न रि॑ष्ये॒त्त्वाव॑तः॒ सकः॑ ।।
Sentence: 6=f
या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्यां या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु । तेभि॑र्नो॒ विश्वैः॑ सु॒मना॒ अहे॑ड॒न्राज॑न्त्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ।।
Sentence: 7=g
अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिरः॑ । सं दे॑व॒त्रा ब॑भूवथुः ।।
Sentence: 8=h
यु॒वम् ।।
Verse: 2
Sentence: 1
ए॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् । यु॒वं सिन्धूं॑र॒भिश॑स्तेरव॒द्यादग्नी॑ षोमावमुञ्चतं गृभी॒तान् ।।
Sentence: 2=i
अग्नी॑षोमावि॒मं सु मे॑ शृणु॒तं वृ॑षणा॒ हव॑म् । प्रति॑ सू॒क्तानि॑ हर्यत॒म्भव॑तं दा॒शुषे॒ मयः॑ ।।
Sentence: 3=k
आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यम्परि॑ श्ये॒नो अद्रेः॑ । अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् ।।
Sentence: 4=l
अग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तम् ।।
Verse: 3
Sentence: 1
हर्य॑तं वृषणा जु॒षेथा॑म् । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः ।।
Sentence: 2=m
आ प्या॑यस्व
Sentence: 3=n
सं ते॑ ।।
Sentence: 4=o
ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॑ष्ठ॒राज॒म्ब्रह्म॑णाम्ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ।।
Sentence: 5=p
स इज्जने॑न॒ स वि॒शा स स जन्म॑ना॒ स पुत्रै॒र्वाज॑म्भरते॒ धना॒ नृभिः॑ । दे॒वानां॒ यः पि॒तर॑मा॒विवा॑सति ।।
Verse: 4
Sentence: 1
श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति॑म् ।।
Sentence: 2=q
स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज पलि॒गं रवे॑ण । बृह॒स्पति॑रु॒सृया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् ।।
Sentence: 3=r
मरु॑तो॒ यद्ध॑ वो दि॒वस् ।
Sentence: 4=s
या वः॒ शर्म॑ ।।
Sentence: 5=t
अ॑र्य॒मा या॑ति वृष॒भस्तुवि॑ष्मान्दा॒ता वसू॑नाम्पुरुहू॒तो अर्ह॑न् । स॑हस्रा॒क्षो गो॑त्र॒भिद्वज्र॑बाहुर॒स्मासु॑ दे॒वो द्रवि॑णं दधातु ।।
Sentence: 6=u
ये ते॑ ऽर्यमन्ब॒हवो॑ देव॒यानाः॒ पन्था॑नः ।।
Verse: 5
Sentence: 1
रा॑जन्दि॒व आ॒चर॑न्ति । तेभि॑र्नो देव॒ महि॒ शर्म॑ यछ॒ शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ।।
Sentence: 2=v
बु॒ध्नादग्र॒मङ्गि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृंहि॒तान्ऐ॑रत् । रु॒जद्रोधां॑सि कृ॒त्रिमा॑ण्येषां॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ।।
Sentence: 3=w
बु॒ध्नादग्रे॑ण॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीना॑म् । वृथा॑सृजत्प॒थिभि॑र्दीर्घयाथैः॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ।।
Verse: 6
Sentence: 1=x
प्र यो ज॒ज्ञे वि॒द्वां अ॒स्य बन्धुं॒ विश्वा॑नि दे॒वो जनि॑मा विवक्ति । ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्य॑न्नी॒चादु॑च्चा स्व॒धया॒भि प्र त॑स्थौ ।।
Sentence: 2=y
म॒हान्म॒ही अ॑स्तभाय॒द्वि जा॒तो द्यां सद्म॒ पार्थि॑वं च॒ रजः॑ । स बु॒ध्नादा॑ष्ट ज॒नुषा॒भ्यग्र॒म्बृह॒स्पति॑र्दे॒वता॒ यस्य॑ स॒म्राट् ।।
Sentence: 3=z
बु॒ध्नाद्यो अग्र॑म॒भ्यर्त्योज॑सा॒ बृह॒स्पति॒मा वि॑वासन्ति दे॒वाः । भि॒नद्व॒लं वि पुरो॑ दर्दरीति॒ कनि॑क्रद॒त्सुव॑र॒पो ज॑गाय ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.