TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 12
Chapter: 4
Paragraph: 1
Verse: 1
Sentence: 1
दे॒वा अ॑म्नु॒ष्याः॑ पि॒तर॒स्ते॒ ऽन्यत॑ आस॒न्नसु॑रा॒ रक्षां॑सि पिशा॒चास्ते॒ ऽन्यत॑स्
Sentence: 2
तेषां॑ दे॒वाना॑मु॒त यदल्पं॒ लोहि॑त॒मकु॑र्व॒न्तद्रक्षां॑सि॒ रात्री॑भिरसुभ्नन्
Sentence: 3
तान्त्सु॒ब्धान्मृ॒तान॒भि व्औ॑छत्
Sentence: 4
ते दे॒वा अ॑विदुस् ।
Sentence: 5
यो वै॑ नो॒ ऽयम्म्रि॒यते॒ रक्षां॑सि॒ वा इ॒मं घ्न॒न्तीति
Sentence: 6
ते रक्षां॒स्युपा॑मन्त्रयन्त॒ तान्य॑ब्रुवन्
Sentence: 7
वरं॑ वृणामहै॒ यत् ।।
Verse: 2
Sentence: 1
असु॑रा॒ञ्जया॑म॒ तन्नः॑ स॒हास॒दिति
Sentence: 2
ततो वै दे॒वा असु॑रानजयन्
Sentence: 3
ते ऽसु॑राञ्जि॒त्वा रक्षां॒स्यपा॑नुदन्त
Sentence: 4
तानि॒ रक्षां॑सि ।
Sentence: 5
अनृ॑तमक॒र्तेति॑ सम॒न्तं दे॒वान्पर्य॑विशन्
Sentence: 6
ते दे॒वा अ॒ग्नाव॑नाथन्त
Sentence: 7
ते॒ ऽग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं निरवपन्न॒ग्नये॑ विबा॒धव॑ते॒ ऽग्नये॒ प्रती॑कवते
Sentence: 8
यद॒ग्नये॒ प्रव॑ते नि॒रव॑प॒न्यान्ये॒व पु॒रस्ता॒द्रक्षां॑सि ।।
Verse: 3
Sentence: 1
आस॒न्तानि॒ तेन॒ प्राणु॑दन्त
Sentence: 2
यद॒ग्नये॑ विबा॒धव॑ते॒ यान्ये॒वाभितो॒ रक्षां॒स्यास॒न्तानि॒ तेन॒ व्य॑बाधन्त
Sentence: 3
यद॒ग्नये॒ प्रती॑कवते॒ यान्ये॒व प॒श्चाद्रक्षां॒स्यास॒न्तानि॒ तेनापा॑नुदन्त
Sentence: 4
ततो॑ दे॒वा अभ॑व॒न्परासु॑रास् ।
Sentence: 5
यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेत ।
Sentence: 6
अ॒ग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेद॒ग्नये॑ विबा॒धव॑ते ।।
Verse: 4
Sentence: 1
अ॒ग्नये॒ प्रती॑कवते
Sentence: 2
यद॒ग्नये॒ प्रव॑ते नि॒र्वप॑ति॒ य ए॒वास्मा॒च्छ्रेया॒न्भ्रातृ॑व्य॒स्तं तेन॒ प्र णु॑दते
Sentence: 3
यद॒ग्नये॑ विबा॒धव॑ते॒ य एवैनेन स॒दृङ्तं तेन॒ वि बा॑धते
Sentence: 4
यद॒ग्नये॒ प्रती॑कवते॒ य ए॒वास्मा॒त्पापी॑या॒न्तं तेनाप॑ नुदते
Sentence: 5
प्र श्रेयां॑स॒म्भ्रातृ॑व्यं नुद॒तेति॑ स॒दृशं॑ क्रामति नैन॒म्पापी॑यानाप्नोति॒ य ए॒वं वि॒द्वाने॒तयेष्ट्या॒ यज॑ते ।।
Paragraph: 2
Verse: 1
Sentence: 1
दे॑वासु॒राः संय॑त्ता आसन्
Sentence: 2
ते दे॒वा अ॑ब्रुवन्
Sentence: 3
यो नो॑ वी॒र्या॑वत्तम॒स्तमनु॑ स॒मार॑भामहा॒ इति
Sentence: 4
त इन्द्र॑मब्रुवन्
Sentence: 5
त्वं
{F
वै
{W
वै
{GLOS
वै
नो वी॒र्या॑वत्तमो ऽसि॒ त्वामनु॑ स॒मार॑भामहा॒ इति
Sentence: 6
सो॑ ऽब्रवीत्
Sentence: 7
ति॒स्रो म॑ इ॒मास्त॒नुवो॑ वी॒र्या॑वती॒स्ताः प्री॑णी॒ताथासु॑रान॒भि भ॑विष्य॒थेति
Sentence: 8
ता वै॑ ब्रू॒हीत्य॑ब्रुवन्
Sentence: 9
इ॒यमं॑हो॒ मुगि॒यं वि॑मृ॒धेयमि॑न्द्रि॒याव॑ती ।।
Verse: 2
Sentence: 1
इत्य॑ब्रवीत्
Sentence: 2
त इन्द्रा॑यांहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर॑वप॒न्निन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्
Sentence: 3
यदिन्द्रा॑यांहो॒मुचे॑ नि॒रव॑प॒न्नंह॑स ए॒व तेना॑मुच्यन्त
Sentence: 4
यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेना॑पाघ्नत
Sentence: 5
यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒त्मन्न॑दधत
Sentence: 6
त्रय॑स्त्रिंशत्कपालम्पुरो॒डाशं॒ निर॑वपन्
Sentence: 7
त्रय॑स्त्रिंशद्वै दे॒वता॒स्ता इन्द्र॑ आ॒त्मन्ननु॑ स॒मार॑म्भयत॒ भूत्यै॑ ।।
Verse: 3
Sentence: 1
तां वाव दे॒वा विजि॑तिमुत्त॒मामसु॑रै॒र्व्य॑जयन्त
Sentence: 2
यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजे॒तेन्द्रा॑यांहो॒मुचे॑ पुरो॒डाश॒मेलं॒ निर्व॑पे॒दिन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॑ते ।
Sentence: 3
अंह॑सा॒ वा ए॒ष गृ॑ही॒तो यस्मा॒च्छ्रेया॒न्भ्रातृ॑व्यस् ।
Sentence: 4
यदिन्द्रा॑यांहो॒मुचे॑ नि॒र्वप॒त्यंह॑स ए॒व तेन॑ मुच्यते
Sentence: 5
मृ॒धा वा ए॒षो॒ ऽभिष॑ण्णो॒ यस्मा॑त्समा॒नेष्व॒न्यः श्रेया॑नु॒त ।।
Verse: 4
Sentence: 1
अभ्रा॑तृव्यस् ।
Sentence: 2
यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनाप॑ हते
Sentence: 3
यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒त्मन्ध॑त्ते
Sentence: 4
त्रय॑स्त्रिंशत्कपालम्पुरो॒डाशं॒ निर्व॑पति
Sentence: 5
रय॑स्त्रिंशद्वै दे॒वता॑स्
Sentence: 6
ता ए॒व यज॑मान आ॒त्मन्ननु॑ स॒मार॑म्भयते॒ भूत्यै
Sentence: 7
सा वा ए॒षा विजि॑ति॒र्नामेष्टि॑स् ।
Sentence: 8
य ए॒वं वि॒द्वाने॒तयेष्ट्या॒ यज॑त उत्त॒मामे॒व विजि॑ति॒म्भ्रातृ॑व्येण॒ वि ज॑यते ।।
Paragraph: 3
Verse: 1
Sentence: 1
दे॑वासु॒राः संय॑त्ता आसन्
Sentence: 2
तेषां॑ गाय॒त्र्योजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑म्प्र॒जाम्प॒शून्त्सं॒गृह्या॒दाया॑प॒क्रम्या॑त
Sentence: 3
ते॑ ऽमन्यन्त
Sentence: 4
यत॒रान्वा इ॒यं उ॑पाव॒र्त्स्यति॒ त इ॒दम्भ॑विष्य॒न्तीति
Sentence: 5
तां व्य॑ह्वयन्त॒ विश्व॑कर्म॒न्निति॑ दे॒वा दा॒भीत्यसु॑राः
Sentence: 6
सा नान्य॑त॒रांश्च॒नोपाव॑र्तत
Sentence: 7
ते दे॒वा ए॒तद्यजु॑रपश्यन् ।
Sentence: 8
ओजो॑ ऽसि शहो ऽसि॒ बल॑मसि ।।
Verse: 2
Sentence: 1
भ्राजो॑ ऽसि दे॒वानां॒ धाम॒ नामा॑सि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायु॑रभि॒भूस् ।
Sentence: 2
इति॒ वाव दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑म्प्र॒जाम्प॒शून॑वृञ्जत
Sentence: 3
यद्गा॑य॒त्र्य॑प॒क्रम्याति॑ष्ठ॒त्तस्मा॑दे॒तां गा॑य॒त्रीतीष्टि॑माहुः
Sentence: 4
सम्वत्स॒रो वै॑ गाय॒त्री
Sentence: 5
सं॑वत्स॒रो वै॒ तद॑प॒क्रम्या॑तिष्ठत् ।
Sentence: 6
यदे॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यं वी॒र्य॑म् ।।
Verse: 3
Sentence: 1
प्र॒जाम्प॒शूनवृ॑ञ्जत॒ तस्मा॑दे॒तां सं॑व॒र्ग इतीष्टि॑माहुस् ।
Sentence: 2
यो भ्रातृ॑व्यवा॒न्त्स्यात्स स्पर्ध॑मान ए॒तयेष्ट्या॑ यजेत ।
Sentence: 3
अ॒ग्नये॑ संव॒र्गाय॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत्
Sentence: 4
तं शृ॒तमास॑न्नमे॒तेन॒ यजु॑षा॒भि मृ॑शेत् ।
Sentence: 5
ओज॑ ए॒व बल॑मिन्द्रि॒यं वी॒र्य॑म्प्र॒जाम्प॒शून्भ्रातृ॑व्यस्य वृङ्क्ते
Sentence: 6
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।।
Paragraph: 4
Verse: 1
Sentence: 1
प्रजा॑पतिः प्र॒जा अ॑सृजत
Sentence: 2
ता अ॑स्मात्सृ॒ष्टाः परा॑चीरायन्
Sentence: 3
ता यत्राव॑स॒न्ततो॑ ग्र॒मुदुद॑तिष्ठत्
Sentence: 4
ता बृह॒स्पति॑श्चा॒न्ववै॑ताम् ।
Sentence: 5
सो॑ ऽब्रवी॒द्बृह॒स्पति॑स् ।
Sentence: 6
अ॒नया॑ त्वा॒ प्र ति॑ष्ठा॒न्यथ॑ त्वा प्र॒जा उ॒पाव॑र्त्स्य॒न्तीति
Sentence: 7
तम्प्राति॑ष्ठत्
Sentence: 8
ततो वै प्र॒जाप॑तिम्प्र॒जा उ॒पाव॑र्तन्त
Sentence: 9
यः प्र॒जाका॑मः॒ स्यात्तस्मा॑ ए॒तम्प्रा॑जाप॒त्यं गा॑र्मु॒तं च॒रुं निर्व॑पेत्
Sentence: 10
प्र॒जाप॑तिम् ।।
Verse: 2
Sentence: 1
ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 2
स ए॒वास्मै॑ प्र॒जाम्प्र ज॑नयति
Sentence: 3
प्र॒जाप॑तिः प॒शून॑सृजत॒ ते॑ ऽस्मात्सृ॒ष्टाः परा॑ञ्च आयन्
Sentence: 4
ते यत्राव॑स॒न्ततो॑ ग॒र्मुदुद॑तिष्ठत्
Sentence: 5
तान्पू॒षा चा॒न्ववै॑ताम् ।
Sentence: 6
सो॑ ऽब्रवीत्पू॒षा ।
Sentence: 7
अ॒नया॑ मा॒ प्र ति॒ष्ठाथ॑ त्वा प॒शव॑ उ॒पाव॑र्त्स्य॒न्तीति
Sentence: 8
माम्प्र ति॒ष्ठेति॒ सोमो॑ ऽब्रवी॒न्मम वै ।।
Verse: 3
Sentence: 1
अ॑कृष्टप॒च्यमिति॑ ।
Sentence: 2
उभौ वा॒म्प्र ति॑ष्ठा॒नीत्य॑ब्रवीत्
Sentence: 3
तौ॒ प्राति॑ष्ठत्
Sentence: 4
ततो वै प्र॒जाप॑तिम्प॒शव॑ उ॒पाव॑र्तन्त
Sentence: 5
यः प॒शुका॑मः॒ स्यात्तस्मा॑ ए॒तं सो॑मापौ॒ष्णं गा॑र्मु॒तं च॒रुं निर्व॑पेत्
Sentence: 6
सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 7
तावे॒वास्मै॑ प॒शून्प्र ज॑नयतः
Sentence: 8
सोमो वै रेतो॒धाः
Sentence: 9
पू॒षा प॑शू॒नाम्प्र॑जनयि॒ता
Sentence: 10
सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून्प्र ज॑नयति ।।
Paragraph: 5
Verse: 1
Sentence: 1=a
अग्ने॒ गोभि॑र्न॒ आ ग॒हीन्दो॑ पु॒ष्ट्या जु॑षस्व नः । इन्द्रो॑ ध॒र्ता गृ॒हेषु॑ नः ।।
Sentence: 2=b
स॑वि॒ता यः स॑ह॒स्रियः॒ स नो॑ गृ॒हेषु॑ रारणत् । आ पु॒षा ए॒त्वा वसु॑ ।।
Sentence: 3=c
धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ । स नः॑ पू॒र्णेन॑ वावनत् ।।
Sentence: 4=d
त्वष्टा॒ यो वृ॑ष॒भो वृषा॒ स नो॑ गृ॒हेषु॑ रारणत् । स॒हस्रे॑णा॒युते॑न च ।।
Sentence: 5=e
येन॑ दे॒वा अ॒मृत॑म् ।।
Verse: 2
Sentence: 1
दी॒र्घं श्रवो॑ दिव्ऐरयन्त । राय॑स्पोष॒ त्वम॒स्मभ्यं॒ गवां॑ कु॒ल्मिं जी॒वस॒ आ यु॑वस्व ।।
Sentence: 2=f
अ॒ग्निर्गृ॒हप॑तिः॒ सोमो॑ विश्व॒वनिः॑ सवि॒ता सु॑मे॒धाः स्वाहा॑ ।
Sentence: 3=g
अग्ने॑ गृहपते॒ यस्ते॒ घृत्यो॑ भा॒गस्तेन॒ सह॒ ओज॑ आ॒क्रम॑माणाय धेहि श्रैष्ठ्यात्प॒थो मा यो॑षं मू॒र्धा भू॑यासं॒ स्वाहा॑ ।।
Paragraph: 6
Verse: 1
Sentence: 1
चि॒त्रया॑ यजेत प॒शुका॑मस् ।
Sentence: 2
इ॒यं वै॑ चि॒त्रा
Sentence: 3
यद्वा अ॒स्यां विश्व॑म्भू॒तमधि॑ प्र॒जाय॑ते॒ तेने॒यं चि॒त्रा
Sentence: 4
य ए॒वं वि॒द्वांश्चि॒त्रया॑ प॒शुका॑मो॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथुनैर्जायते
Sentence: 5
प्रै॒वाग्ने॒येन॑ वापयति
Sentence: 6
रेतः॑ समु॒येन॑ दधाति
Sentence: 7
रेत॑ ए॒व हि॒तं त्वष्टा॑ रू॒पाणि॒ वि क॑रोति
Sentence: 8
सारस्वतौ भवत ए॒तद्वै दैव्यम्मिथु॒नं दै॑व्यमे॒वास्मै॑ ।।
Verse: 2
Sentence: 1
मि॑थु॒नम्म॑ध्य॒तो द॑धाति॒ पुष्ट्यै॑ प्र॒जन॑नाय
Sentence: 2
सिनीवाल्यै च॒रुर्भ॑वति॒ वाग्वै॑ सिनीवा॒ली पुष्टिः॒ खलु वै॒ वाक्पुष्टि॑मे॒व वाच॒मुपै॑ति ।
Sentence: 3
अै॒न्द्र उ॑त्त॒मो भ॑वति॒ तेनै॒व तन्मि॑थु॒नम् ।
Sentence: 4
सप्तै॒तानि॑ ह॒वींषि॑ भवन्ति
Sentence: 5
स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दां॑सि ।
Sentence: 6
उ॒भय॒स्याव॑रुद्ध्यै ।
Sentence: 7
अथै॒ता आहु॑तीर्जुहोति ।
Sentence: 8
ए॒ते वै॑ दे॒वाः पुष्टि॑पतयस्
Sentence: 9
त ए॒वास्मि॒न्पुष्टिं॑ दधति
Sentence: 10
पुष्य॑ति प्र॒जया॑ प॒शुभि॑स् ।
Sentence: 11
त ए॒वास्मि॒न्पुष्टिं॑ दधति
Sentence: 12
पुष्य॑ति प्र॒जया॑ प॒शुभि॑स् ।
Sentence: 13
अथो॒ यदे॒ता आहु॑तीर्जु॒होति॒ प्रति॑ष्ठित्यै ।।
Paragraph: 7
Verse: 1
Sentence: 1=a
मा॑रु॒तम॑सि म॒रुता॒मोजो॒ ऽपां धारा॑म्भिन्द्धि
Sentence: 2=b
र॒मय॑त मरुतः श्ये॒नमा॒यिन॒म्मनो॑जवसं॒ वृष॑णं सुवृ॒क्तिम् । येन॒ शर्ध॑ उ॒ग्रमव॑सृष्ट॒मेति॒ तद॑श्विना॒ परि॑ धत्तं स्व॒स्ति ।।
Sentence: 3=c
पु॑रोवा॒तो वर्ष॑ञ्जि॒न्वरा॒वृत्स्वाहा॑ वा॒ताव॒द्वर्ष॑न्नु॒ग्ररा॒वृत्स्वाहा॑ स्त॒नय॒न्वर॒त्रं वर्ष॑न्पू॒र्तिरा॒वृत् ।।
Verse: 2
Sentence: 1
स्वाहा॑ ब॒हु हा॒यम॑वृषा॒दिति॑ श्रु॒तरा॒वृत्स्वाहा॒तप॑ति॒ वर्ष॑न्वि॒राडा॒वृत्स्वाहा॑व॒स्
Sentence: 2=d
मान्दा॒ वाशाः॒ शुन्ध्यू॒रजि॑राः । ज्योति॑ष्मती॒स्तम॑स्वरी॒रुन्द॑तीः॒ सुपे॑नाः । मित्र॑भृतः॒ क्षत्र॑भृतः॒ सुरा॑ष्ट्रा इ॒ह मा॑वत
Sentence: 3=e
वृष्णो॒ अश्व॑स्य सं॒दान॑मसि॒ वृष्ट्यै॒ त्वोप॑ नह्यामि ।।
Paragraph: 8
Verse: 1
Sentence: 1=a
देवा॑ वसव्या॒ अग्ने॑ सोम सूर्य । देवाः॑ शर्मण्या॒ मित्रा॑वरुणार्यमन् । देवाः॑ सपीत॒यो ऽपां॑ नपादाशुहेमन् । उ॒द्नो द॑त्तो ऽद॒धिम्भि॑न्त्त दि॒वः प॒र्जन्या॑द॒न्तरि॑क्षात्पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या
Sentence: 2=b
दिवा॑ चि॒त्तमः॑ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ । पृ॑थि॒वीं यद्व्यु॒न्दन्ति॑ ।।
Sentence: 3=c
आ यं नरः॑ सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः । वि प॒र्जन्याः॑ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति ।।
Verse: 2
Sentence: 1
वृ॒ष्टयः॑ ।।
Sentence: 2=d
उदी॑रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑र्षयथा पुरीषिणः । न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नवः॑ शु॒भं या॒तामनु॒ रथा॑ अवृत्सत ।।
Sentence: 3=e
सृ॒जा वृ॒ष्टिं दि॒व आद्भिः स॑मु॒द्रम्पृ॑ण । अ॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय॑म् ।।
Sentence: 4=f
उन्न॑म्भय पृथि॒वीम्भि॒न्द्धीदं दि॒व्यं नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृति॑म् ।।
Sentence: 5=g
ये दे॒वा दि॒विभा॑गा॒ ये॒ ऽन्तरि॑क्षभागा॒ ये पृ॑थि॒विभा॑गाः । त इ॒मं य॒ज्ञम॑वन्तु॒ त इ॒दं क्षेत्र॒मा वि॑शन्तु॒ त इ॒दं क्षेत्र॒मनु॒ वि वि॑शन्तु ।।
Paragraph: 9
Verse: 1
Sentence: 1
मा॑रु॒तम॑सि म॒रुता॒मोज॒ इति॑ कृ॒ष्णं वासः॑ कृ॒ष्णतू॑ष॒म्परि॑ धत्ते ।
Sentence: 2
ए॒तद्वै॒ वृष्ट्यै॑ रू॒पम् ।
Sentence: 3
सरू॑प ए॒व भू॒त्वा प॒र्जन्यं॑ वर्षयति
Sentence: 4
र॒मय॑त मरुतः श्ये॒नमा॒यिन॒मिति॑ पश्चाद्वा॒तम्प्रति॑ मीवति पुरोवा॒तमे॒व ज॑नयति व॒र्षस्याव॑
Sentence: 5
वातना॒मानि॑ जुहोति
Sentence: 6
वा॒युर्वै॒ वृष्ट्या॑ ईशे
Sentence: 7
वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 8
स ए॒वास्मै॑ प॒र्जन्यं॑ वर्षयति ।
Sentence: 9
अष्टौ ।।
Verse: 2
Sentence: 1
जु॑होति
Sentence: 2
चत॑स्रो वै॒ दिश॒श्चत॑स्रो ऽवान्तरदि॒शास् ।
Sentence: 3
दि॒ग्भ्य ए॒व वृष्टिं॒ सम्प्र च्या॑वयति
Sentence: 4
कृष्णाजि॒ने सं यौ॑ति
Sentence: 5
ह॒विरे॒वाक॑र्
Sentence: 6
अन्तर्वे॒दि सं यौ॑ति ।
Sentence: 7
अव॑रुद्ध्यै
Sentence: 8
यती॑नाम॒द्यमा॑नानां शी॒र्षाणि॒ परा॑पतन्
Sentence: 9
ते ख॒र्जूरा॑ अभवन्
Sentence: 10
तेषां॒ रस॑ ऊ॒र्ध्वो॑ ऽपतत्
Sentence: 11
तानि॑ क॒रीरा॑ण्यभवन् ।
Sentence: 12
सौ॒म्यानि वै क॒रीरा॑णि
Sentence: 13
सौ॒म्या खलु॑ वा॒ आहु॑तिर्दि॒वो वृष्टिं॑ च्यावयति
Sentence: 14
यत्क॒रीरा॑णि॒ भव॑न्ति ।।
Verse: 3
Sentence: 1
सौ॒म्ययै॒वाहु॑त्या दि॒वो वृष्टि॒मव॑ रुन्द्धे
Sentence: 2
मधु॑षा॒ सं यौ॑ति ।
Sentence: 3
अ॒पां वा ए॒ष ओष॑धीनां॒ रसो॒ यन्मधु॑ ।
Sentence: 4
अ॒द्भ्य एवौषधीभ्यो वर्षति ।
Sentence: 5
अथो॑ अ॒द्भ्य एवौषधीभ्यो॒ वृष्टिं॒ नि न॑यति
Sentence: 6
मान्दा॒ वाशा॒ इति॒ सं यौ॑ति
Sentence: 7
नाम॒धेयै॑रेवैना॒ अछै॑ति ।
Sentence: 8
अथो॒ यथा॑ ब्रू॒यात् ।
Sentence: 9
असा॒वेहीत्ये॒वमेवैना नाम॒धेयै॒रा ।।
Verse: 4
Sentence: 1
च्या॑वयति
Sentence: 2
वृष्णो॒ अश्व॑स्य सं॒दान॑मसि॒ वृष्ट्यै॒ त्वोप॑ नह्या॒मीत्या॑ह
Sentence: 3
वृषा॒ वा अश्व॑स् ।
Sentence: 4
वृषा॑ प॒र्जन्यः
Sentence: 5
कृ॒ष्ण इ॑व॒ खलु वै भू॒त्वा व॑र्षति
Sentence: 6
रू॒पेणैवैनं॒ सम॑र्धयति
Sentence: 7
वर्ष॒स्याव॑रुद्ध्यै ।।
Paragraph: 10
Verse: 1
Sentence: 1
देवा॑ वसव्यास् ।
Sentence: 2
देवा॑ शर्मण्यास् ।
Sentence: 3
देवाः॑ सपीतय॒ इत्या ब॑ध्नाति दे॒वता॑भिरे॒वान्व॒हं वृष्टि॑मिछति
Sentence: 4
यदि॒ वर्षे॒त्ताव॑त्ये॒व हो॑त॒व्य॑म् ।
Sentence: 5
यदि॒ न वर्षे॒च्छ्वो भू॒ते ह॒विर्निर्व॑पेत् ।
Sentence: 6
अ॑होरा॒त्रे वै॑ मि॒त्रावरु॑णौ ।
Sentence: 7
अ॑होरा॒त्राभ्यां॒ खलु वै प॒र्जन्यो॑ वर्षति
Sentence: 8
नक्तं॑ वा॒ हि दिवा॑ वा॒ वर्ष॑ति
Sentence: 9
मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 10
तावे॒वास्मै॑ ।।
Verse: 2
Sentence: 1
अ॑होरा॒त्राभ्या॑म्प॒र्जन्यं॑ वर्षयतस् ।
Sentence: 2
अ॒ग्नये॑ भा॒छदे॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेन्मारु॒तं स॒प्तक॑पालं सौ॒र्यमेक॑कपालम्
Sentence: 3
अ॒ग्निर्वा इ॒तो वृष्टि॒मुदी॑रयति
Sentence: 4
म॒रुतः॑ सृ॒ष्टां न॑यन्ति
Sentence: 5
य॒दा खलु॒ वा अ॒सावा॑दि॒त्यो न्य॑ङ्र॒श्मिभिः॑ पर्या॒वर्त॒ते ऽथ॑ वर्षति धाम॒छदि॑व॒ खलु वै भू॒त्वा व॑र्षति ।
Sentence: 6
ए॒ता वै॑ दे॒वता॒ वृष्ट्या॑ ईशते॒ ता ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति
Sentence: 7
ताः ।।
Verse: 3
Sentence: 1
ए॒वास्मै॑ प॒र्जन्यं॑ वर्षयन्ति ।
Sentence: 2
उ॒ताव॑र्षिष्य॒न्वर्ष॑त्ये॒व
Sentence: 3
सृ॒जा वृ॒ष्टिं दि॒व आद्भिः स॑मु॒द्रम्पृ॒णेत्या॑ह ।
Sentence: 4
इ॒माश्चै॒वामूश्चा॒पः सम॑र्धयति ।
Sentence: 5
अथो॑ आ॒भिरे॒वामूरछै॑ति ।
Sentence: 6
अ॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय॒मित्या॑ह
Sentence: 7
यथाय॒जुरेवै॒तत् ।
Sentence: 8
उन्न॑म्भय पृथि॒वीमिति॑ वर्षा॒ह्वां जु॑होति ।
Sentence: 9
ए॒षा वा ओष॑धीनां वृष्टि॒वनि॑स्
Sentence: 10
तयै॒व वृष्टि॒मा च्या॑वयति
Sentence: 11
ये दे॒वा दि॒विभा॑गा॒ इति॑ कृष्णाजि॒नमव॑ धूनोति ।
Sentence: 12
इ॒म ए॒वास्मै॑ लो॒काः प्री॒ता अ॒भीष्टा॑ भवन्ति ।।
Paragraph: 11
Verse: 1
Sentence: 1
सर्वा॑णि॒ छन्दां॑स्ये॒तस्या॒मिष्ट्या॑म॒नूच्या॒नीत्या॑हुस्
Sentence: 2
त्रि॒ष्टुभो॒ वा ए॒तद्वी॒र्यं॒ यत्क॒कुदु॒ष्णिहा॒ जग॑त्यै
Sentence: 3
यदु॑ष्णिहक॒कुभा॑व॒न्वाह॒ तेनै॒व सर्वा॑णि॒ छन्दां॒स्यव॑ रुन्द्धे
Sentence: 4
गाय॒त्री वा ए॒षा यदु॒ष्णिहा
Sentence: 5
यानि॑ च॒त्वार्यध्य॒क्षरा॑णि॒ चतु॑ष्पाद ए॒व ते प॒शव॑स् ।
Sentence: 6
यथा॑ पुरो॒डाशे॑ पुरो॒डाशो॑ ऽध्ये॒वमे॒व तद्यदृ॒च्यध्य॒क्षरा॑णि
Sentence: 7
यज्जग॑त्या ।।
Verse: 2
Sentence: 1
प॑रिद॒ध्यादन्तं॑ य॒ज्ञं ग॑मयेत्
Sentence: 2
त्रि॒ष्टुभा॒ परि॑ दधाति ।
Sentence: 3
इ॑न्द्रि॒यं वै॑ वी॒र्यं त्रि॒ष्टुग्^त्रि॒ष्टुभ्
Sentence: 4
इन्द्रि॒य ए॒व वी॒र्ये॑ य॒ज्ञम्प्रति॑ ष्ठापयति॒ नान्तं॑ गमयति ।
Sentence: 5
अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्थेति॒ त्रिव॑त्या॒ परि॑ दधाति
Sentence: 6
सरूप॒त्वाय
Sentence: 7
सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीय॑म् ।
Sentence: 8
कामा॑यकामाय॒ प्र यु॑ज्यते
Sentence: 9
सर्वे॑भ्यो॒ हि कामे॑भ्यो य॒ज्ञः प्र॑यु॒ज्यते
Sentence: 10
त्रैधात॒वीये॑न यजेताभि॒चर॑न् ।
Sentence: 11
सर्वो वै ।।
Verse: 3
Sentence: 1
ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीय॑म् ।
Sentence: 2
सर्वे॑णैवैनं य॒ज्ञेना॒भि च॑रति
Sentence: 3
स्तृणु॒त एवैनम्
Sentence: 4
ए॒तयै॒व य॑जेताभिच॒र्यमा॑णः
Sentence: 5
सर्वो॒ वा ए॒ष य॒ज्ञो यत्त्रै॑धात॒वीय॑म् ।
Sentence: 6
सर्वे॑णै॒व य॒ज्ञेन॑ यजते
Sentence: 7
नैनमभि॒चर॑न्त्स्तृणुते ।
Sentence: 8
ए॒तयै॒व य॑जेत स॒हस्रे॑ण य॒क्ष्यमा॑नः
Sentence: 9
प्रजा॑तमेवैनद्ददाति ।
Sentence: 10
ए॒तयै॒व य॑जेत स॒हस्रे॑णेजा॒नस् ।
Sentence: 11
अन्तं॒ वा ए॒ष प॑शू॒नां ग॑छति ।।
Verse: 4
Sentence: 1
यः स॒हस्रे॑ण॒ यज॑ते
Sentence: 2
प्र॒जाप॑तिः॒ खलु वै प॒शून॑सृजत
Sentence: 3
तांस्त्रै॑धात॒वीये॑नै॒वासृ॑जत
Sentence: 4
य ए॒वं वि॒द्वांस्त्रै॑धात॒वीये॑न प॒शुका॑मो॒ यज॑ते॒ यस्मा॑दे॒व योनेः॑ प्र॒जाप॑तिः प॒शूनसृ॑जत॒ तस्मा॑देवैनान्त्सृजत॒ उपै॑न॒मुत्त॑रं स॒हस्रं॑ नमति
Sentence: 5
दे॒वता॑भ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यो य॒क्ष्य इत्यु॒क्त्वा न यज॑ते
Sentence: 6
त्रैधात॒वीये॑न यजेत
Sentence: 7
सर्वो॒ वा ए॒ष य॒ज्ञः ।।
Verse: 5
Sentence: 1
यत्त्रै॑धात॒वीय॑म् ।
Sentence: 2
सर्वे॑णै॒व य॒ज्ञेन॑ यजते
Sentence: 3
न दे॒वता॑भ्य॒ आ वृ॑श्च्यते
Sentence: 4
द्वाद॑शकपालः पुरो॒डाशो॑ भवति
Sentence: 5
ते त्रय॒श्चतु॑ष्कपालास्
Sentence: 6
त्रिष्षमृद्ध॒त्वाय
Sentence: 7
त्रयः॑ पुरो॒डाशा॑ भवन्ति
Sentence: 8
त्रय॑ इ॒मे लो॒कास् ।
Sentence: 9
ए॒षां लो॒काना॒माप्त्यै॑ ।
Sentence: 10
उत्त॑रौत्तरो॒ ज्याया॑न्भवति ।
Sentence: 11
ए॒वमि॑व॒ हीमे लो॒कास् ।
Sentence: 12
य॑व॒मयो॒ मध्य॑स् ।
Sentence: 13
ए॒तद्वा अ॒न्तरि॑क्षस्य रू॒पम् ।
Sentence: 14
समृ॑द्ध्यै
Sentence: 15
सर्वे॑षामभिग॒मय॒न्नव॑ द्यति ।
Sentence: 16
अछ॑म्बट्कारम् ।
Sentence: 17
हिर॑ण्यं ददाति
Sentence: 18
तेज॑ ए॒व ।।
Verse: 6
Sentence: 1
अव॑ रुन्द्धे
Sentence: 2
ता॒र्प्यं द॑दाति
Sentence: 3
प॒शूने॒वाव॑ रुन्द्धे
Sentence: 4
धे॒नुं द॑दाति ।
Sentence: 5
आ॒शिष॑ ए॒वाव॑ रुन्द्धे
Sentence: 6
साम्नो॒ वा ए॒ष वर्णो॒ यद्धिर॑ण्यम् ।
Sentence: 7
यजु॑षां ता॒र्प्यम्
Sentence: 8
उक्थाम॒दानां॑ धे॒नुस् ।
Sentence: 9
ए॒ताने॒व सर्वा॒न्वर्णा॒नव॑ रुन्द्धे ।।
Paragraph: 12
Verse: 1
Sentence: 1
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्रं॒ सोम॒माह॑रत्
Sentence: 2
तस्मि॒न्निन्द्र॑ उपह॒वऐ॑छत
Sentence: 3
तं नोपा॑ह्वयत
Sentence: 4
पु॒त्रम्मे॑ ऽवधी॒रिति
Sentence: 5
स य॑ज्ञवेश॒सं कृ॒त्वा प्रा॒सहा॒ सोम॑मपिबत्
Sentence: 6
तस्य॒ यद॒त्यशि॑ष्यत॒ तत्त्वष्टा॑हव॒नीय॒मुप॒ प्राव॑र्तयत्
Sentence: 7
स्वाहेन्द्र॑शत्रुर्वर्ध॒स्वेति
Sentence: 8
स याव॑दू॒र्ध्वः प॑रा॒विध्य॑ति॒ ताव॑ति स्व॒यमे॒व व्य॑रमत
Sentence: 9
यदि॑ वा॒ ताव॑त्प्रव॒णम् ।।
Verse: 2
Sentence: 1
आसी॒त्यदि॑ वा॒ ताव॒दध्य॒ग्नेरासी॑त्
Sentence: 2
स स॒म्भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भवत्
Sentence: 3
स इ॑षुमा॒त्रं विष्व॑ङ्ङवर्धत
Sentence: 4
स इ॒माँ लो॒कान॑वृणोत् ।
Sentence: 5
यदि॒माँ लो॒कानवृ॑णो॒त्तद्वृ॒त्रस्य॑ वृत्र॒त्वम् ।
Sentence: 6
तस्मा॒दिन्द्रो॑ ऽबिभेत् ।
Sentence: 7
अपि॒ त्वष्टा
Sentence: 8
तस्मै॒ त्वष्टा॒ वज्र॑मसिञ्चत्
Sentence: 9
तपो वै॒ स वज्र॑ आसीत्
Sentence: 10
तमुद्य॑न्तुं॒ नाश॑क्नोत् ।
Sentence: 11
अथ वै॒ तर्हि॒ विष्णुः॑ ।।
Verse: 3
Sentence: 1
अ॒न्या दे॒वता॑सीत्
Sentence: 2
सो॑ ऽब्रवीत् ।
Sentence: 3
विष्ण॒वेहीदमा ह॑रिष्यावो॒ येना॒यमि॒दमिति
Sentence: 4
स विष्णु॑स्त्रे॒धात्मानं॒ वि न्य॑धत्त पृथि॒व्यां तृती॑यम॒न्तरि॑क्षे॒ तृती॑यं दि॒वि तृती॑यम्
Sentence: 5
अभिपर्याव॒र्ताद्ध्यबि॑भेत् ।
Sentence: 6
यत्पृ॑थि॒व्यां तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यछ॒द्विष्ण्व॑नुस्थितः
Sentence: 7
सो॑ ऽब्रवीत् ।
Sentence: 8
मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् ।।
Verse: 4
Sentence: 1
मयि॑ वी॒र्यं॒ तत्ते॒ प्र दा॑स्या॒मीति
Sentence: 2
तद॑स्मै॒ प्राय॑छत्
Sentence: 3
तत्प्रत्य॑गृह्णात् ।
Sentence: 4
अधा॒ मेति॒ तद्विष्ण॒वेति॒ प्राय॑छत्
Sentence: 5
तद्विष्णुः॒ प्रत्य॑गृह्णात् ।
Sentence: 6
अ॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति
Sentence: 7
यद॒न्तरि॑क्षे॒ तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यछ॒द्विष्ण्व॑नुस्थितः
Sentence: 8
सो॑ ऽब्रवीत् ।
Sentence: 9
मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम् ।।
Verse: 5
Sentence: 1
मयि॑ वी॒र्यं॒ तत्ते॒ प्र दा॑स्या॒मीति
Sentence: 2
तद॑स्मै॒ प्राय॑छत्
Sentence: 3
तत्प्रत्य॑गृह्णात् ।
Sentence: 4
द्विर्मा॑धा॒ इति॒ तद्विष्ण॒वेति॒ प्राय॑छत्
Sentence: 5
तद्विष्णुः॒ प्रत्य॑गृःणात् ।
Sentence: 6
अ॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति
Sentence: 7
यद्दि॒वि तृती॑य॒मासी॒त्तेनेन्द्रो॒ वज्र॒मुद॑यछ॒द्विष्ण्व॑नुस्थितः
Sentence: 8
सो॑ ऽब्रवीत् ।
Sentence: 9
मा मे॒ प्र हा॑र्
{F
येना॒हम्
{W
येनाहम्
{GLOS
येना॒हम्
।।
Verse: 6
Sentence: 1
इ॒दमस्मि॒ तत्ते॒ प्र दा॑स्या॒मीति
Sentence: 2
त्वी३ इत्य॑ब्रवीत्
Sentence: 3
सं॒धां तु सं द॑धावहै॒ त्वामे॒व प्र वि॑शा॒नीति
Sentence: 4
यन्माम्प्र॑वि॒शेः किम्मा॑ भुञ्ज्या॒ इत्य॑ब्रवीत्
Sentence: 5
त्वामे॒वेन्धी॑य॒ तव॒ भोगा॑य॒ त्वाम्प्र वि॑शेय॒मित्य॑ब्रवीत्
Sentence: 6
तम्वृ॒त्रः प्रावि॑शत् ।
Sentence: 7
उ॒दरं वै वृ॒त्रः
Sentence: 8
क्षुत्खलु वै मनु॒ष्य॑स्य॒ भ्रातृ॑व्यस् ।
Sentence: 9
यः ।।
Verse: 7
Sentence: 1
ए॒वं वेद॒ हन्ति॒ क्षुध॒म्भ्रातृ॑व्यम् ।
Sentence: 2
तद॑स्मै॒ प्राय॑छत्
Sentence: 3
तत्प्रत्य॑गृह्णात्
Sentence: 4
त्रिर्मा॑धा॒ इति॒ तद्विष्ण॒वेति॒ प्रा य॑छत्
Sentence: 5
तद्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यं द॑धा॒त्विति
Sentence: 6
यत्त्रिः प्राय॑छ॒त्त्रिः प्र॒त्यगृ॑ह्णा॒त्तत्त्रि॒धातो॑स्त्रिधातु॒त्वम् ।
Sentence: 7
यद्विष्णु॑र॒न्वति॑ष्ठत॒ विष्ण॒वेति॒ प्राय॑छ॒त्तस्मा॑ऐन्द्रावैष्ण॒वं ह॒विर्भ॑वति
Sentence: 8
यद्वा इ॒दं किं च॒ तद॑स्मै॒ तत्प्राय॑छ॒दृचः॒ सामा॑नि॒ यजूं॑षि
Sentence: 9
स॒हस्रं॒ वा अ॑स्मै॒ तत्प्राय॑छत्
Sentence: 10
तस्मा॑त्स॒हस्र॑दक्षिणम् ।।
Paragraph: 13
Verse: 1
Sentence: 1
दे॒वा वै॑ राज॒न्या॒ज्जाय॑मानादबिभयुस्
Sentence: 2
तम॒न्तरे॒व सन्तं॒ दाम्नापौ॑म्भन् ।
Sentence: 3
स वा ए॒षो ऽपो॑ब्धो जायते॒ यद्रा॑ज॒न्य॑स् ।
Sentence: 4
यद्वा ए॒षो ऽन॑पोब्धो॒ जाये॑त वृ॒त्रान्घ्नंश्च॑रेत् ।
Sentence: 5
यं का॒मये॑त राज॒न्य॑म्
Sentence: 6
अन॑पोब्धो जायेत वृ॒त्रान्घ्नंश्च॑रे॒दिति॒ तस्मा॑ ए॒तऐ॑न्द्राबार्हस्प॒त्यं च॒रुं निर्व॑पेत् ।
Sentence: 7
अै॒न्द्रो वै॑ राज॒न्यो॒ ब्रह्म॒ बृह॒स्पति॑स् ।
Sentence: 8
ब्रह्म॑णैवैनं॒ दाम्नो॒ ऽपोम्भ॑नान्मुञ्चति
Sentence: 9
हिर॒ण्मयं॒ दाम॒ दक्षि॑णा
Sentence: 10
सा॒क्षादेवैनं॒ दाम्नो॒ ऽपोम्भ॑नान्मुञ्चति ।।
Paragraph: 14
Verse: 1
Sentence: 1=a
नवो॑नवो भवति॒ जाय॑मा॒नो ऽह्नां॑ के॒तुरु॒षसा॑मे॒त्यग्रे॑ । भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र च॒न्द्रमा॑स्तिरति दी॒र्घमायुः॑ ।।
Sentence: 2=b
यमा॑दि॒त्या अं॒शुमा॑प्या॒यय॑न्ति॒ यमक्षि॑त॒मक्षि॑तयः॒ पिब॑न्ति । तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः ।।
Sentence: 3=c
प्राच्यां॑ दि॒शि त्वमि॑न्द्रासि॒ राजो॒तोदी॑च्यां वृत्रहन्वृत्र॒हासि॑ । यत्र॒ यन्ति॑ स्रो॒त्यास्तत् ।।
Verse: 2
Sentence: 1
जि॒तं ते॑ दक्षिण॒तो वृ॑ष॒भ ए॑धि॒ हव्यः॑ ।
Sentence: 2=d
इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयाति । विश्वा॒ हि भू॒याः पृ॑तना अभि॒ष्टीरु॑प॒सद्यो॑ नम॒स्यो॒ यथास॑त् ।।
Sentence: 3=e
अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । स्व॒राडिन्द्रो॒ दम॑ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ।
Sentence: 4=f
अ॒भि त्वा॑ शूर नोनु॒मो ऽदु॑ग्धा इव धे॒नवः॑ । ईशा॑नम् ।।
Verse: 3
Sentence: 1
अ॒स्य जग॑तः सुव॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑ ।।
Sentence: 2=g
त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑ । त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ।।
Sentence: 3=h
यद्द्याव॑ इन्द्र ते श॒तं श॒तम्भूमी॑रु॒त स्युः । न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ।।
Sentence: 4=i
पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ ।।
Verse: 4
Sentence: 1
सो॒तुर्बा॒हुभ्यां॒ सुय॑तो॒ नार्वा॑ ।।
Sentence: 2=k
रेव॑तीर्नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ।।
Sentence: 3=l
उद॑ग्ने॒ शुच॑य॒स्तव
Sentence: 4=m
वि ज्योति॑षा ।
Sentence: 5=n
उदु॒ त्यं जा॒तवे॑दसम् ।
Sentence: 6=o
स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य । शो॒चिष्के॑शं विचक्षण ।।
Sentence: 7=p
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑त॒स्तस्थु॑षः ।।
Verse: 5
Sentence: 1
च॑ ।।
Sentence: 2=q
विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑ । जुष॑न्तां॒ युज्य॒म्पयः॑ ।।
Sentence: 3=r
विश्वे॑ देवाः शृणु॒तेमं हव॑म्मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.