TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 15
Previous part

Book: 3 
Chapter: 1 
Paragraph: 1 
Verse: 1 
Sentence: 1    प्र॒जाप॑तिरकामयत प्र॒जाः सृ॑जे॒येति
Sentence: 2    
स तपो॑ ऽतप्यत॒ स स॒र्पान॑सृजत
Sentence: 3    
सो॑ ऽकामयत प्र॒जाः सृ॑जे॒येति
Sentence: 4    
स द्वि॒तीय॑मतप्यत॒ स वयां॑स्यसृजत
Sentence: 5    
सो॑ ऽकामयत प्र॒जाः सृ॑जे॒येति
Sentence: 6    
स तृ॒तीय॑मतप्यत॒ स ए॒तं दी॑क्षितवा॒दम॑पश्य॒त्तम॑वद॒त्ततो वै॒ स प्र॒जा अ॑सृजत
Sentence: 7    
यत्तप॑स्त॒प्त्वा दी॑क्षितवा॒दं वद॑ति प्र॒जा ए॒व तद्यज॑मानः ।।

Verse: 2 
Sentence: 1    
सृ॑जते
Sentence: 2    
यद्वै॑ दीक्षि॒तो॑ ऽमे॒ध्यम्पश्य॒त्यपा॑स्माद्दी॒क्षा क्रा॑मति॒ नील॑मस्य॒ हरो॒ व्ये॑ति ।
Sentence: 3    
अब॑द्ध॒म्मनो॑ द॒रिद्रं॒ चक्षुः॒ सूर्यो॒ ज्योति॑षां॒ श्रेष्ठो॑ दीक्षे॒ मा मा॑ हासीस् ।
Sentence: 4    
इत्या॑ह
Sentence: 5    
नास्मा॑द्दी॒क्षाप॑ क्रामति॒ नास्य॒ नीलं॒ न हरो॒ व्ये॑ति
Sentence: 6    
यद्वै॑ दीक्षि॒तम॑भि॒वर्ष॑ति दि॒व्या आपो ऽशा॑न्ता॒ ओजो॒ बलं॑ दी॒क्षाम् ।।

Verse: 3 
Sentence: 1    
तपो॑ ऽस्य॒ निर्घ्न॑न्ति ।
Sentence: 2    
उ॑न्द॒तीर्बलं॑ धत्तौजो धत्त॒ बलं॑ धत्त॒ मा मे॑ दी॒क्षाम्मा तपो॒ निर्व॑धिष्ट ।
Sentence: 3    
इत्या॑ह ।
Sentence: 4    
ए॒तदे॒व सर्व॑मा॒त्मन्ध॑त्ते
Sentence: 5    
नास्यौ॑जो॒ बलं॒ न दी॒क्षां न तपो॒ निर्घ्न॑न्ति ।
Sentence: 6    
अ॒ग्निर्वै॑ दीक्षि॒तस्य॑ दे॒वता
Sentence: 7    
सो॑ ऽस्मादे॒तर्हि॑ ति॒र इ॑व॒ यर्हि॒ याति॒ तमी॑श्व॒रं रक्षां॑सि॒ हन्तोः॑ ।।

Verse: 4 
Sentence: 1    
भ॒द्राद॒भि श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुरए॒ता ते॑ अ॒स्त्वित्या॑ह॒ ब्रह्म वै दे॒वाना॒म्बृह॒ते॒ स ए॑नं॒ सम्पा॑रयति ।
Sentence: 2    
एदम॑गन्म देव॒यज॑नम्पृथि॒व्या इत्या॑ह
Sentence: 3    
देव॒यज॑नं॒ ह्ये॒ष पृ॑थि॒व्या आ॒गछ॑ति॒ यो यज॑ते
Sentence: 4    
विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॒ इत्या॑ह॒ विश्वे॒ ह्ये॒तद्दे॒वा जो॒षय॑न्ते॒ यद्ब्रा॑ह्म॒णा ऋ॑क्षा॒माभ्यां॒ यजु॑षा सं॒तर॑न्त॒ इत्या॑ह ।
Sentence: 5    
ऋ॑क्सा॒माभ्यां॒ ह्ये॒ष यजु॑षा सं॒तर॑ति॒ यो यज॑ते
Sentence: 6    
रा॒यस्पोषे॑ण॒ समि॒षा म॑दे॒मेत्या॑हा॒शिष॑मेवै॒तामा शा॑स्ते ।।

Paragraph: 2 
Verse: 1 
Sentence: 1    
ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतात् ।
Sentence: 2    
ए॒ष ते त्रैष्टुभो॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतात् ।
Sentence: 3    
छ॑न्दो॒मानां॒ साम्रा॑ज्यं ग॒छेति॑ मे॒ सोमा॑य ब्रूतात् ।
Sentence: 4    
यो वै॒ सोमं॒ राजा॑नं॒ साम्रा॑ज्यं लो॒कं ग॑मयि॒त्वा क्री॒णाति॒ गछ॑ति॒ स्वानां॒ साम्रा॑ज्यं॒ छन्दां॑सि॒ खलु वै॒ सोम॑स्य॒ राज्ञः॒ साम्रा॑ज्यो लो॒कः
Sentence: 5    
पु॒रस्ता॒त्सोम॑स्य क्र॒यादे॒वम॒भि म॑न्त्रयेत
Sentence: 6    
साम्रा॑ज्यमे॒व ।।

Verse: 2 
Sentence: 1    
ए॑नं लो॒कं ग॑मयि॒त्वा क्री॑णाति॒ गछ॑ति॒ स्वानां॒ साम्रा॑ज्यम्
Sentence: 2    
यो वै॑ तानून॒प्त्रस्य॑ प्रति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति
Sentence: 3    
ब्रह्मवा॒दिनो॑ वदन्ति
Sentence: 4    
न प्रा॒श्नन्ति॒ न जु॑ह्व॒त्यथ॒ क्व॑ तानून॒प्त्रम्प्रति॑ तिष्ठ॒तीति॑ प्र॒जाप॑तौ॒ मन॒सीति॑ ब्रूयात्
Sentence: 5    
त्रिरव॑ जिघ्रेत्
Sentence: 6    
प्र॒जाप॑तौ त्वा॒ मन॑सि जुहोमि ।
Sentence: 7    
इत्ये॒षा वै॑ तानून॒प्त्रस्य॑ प्रति॒ष्ठा य ए॒वं वेद॒ प्रत्ये॒व ति॑ष्ठति
Sentence: 8    
यः ।।

Verse: 3 
Sentence: 1    
वा अ॑ध्व॒र्योः प्र॑ति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति
Sentence: 2    
यतो॒ मन्ये॒तान॑भिक्रम्य होष्या॒मीति॒ तत्तिष्ठ॒न्ना श्रा॑वयेत्
Sentence: 3    
ए॒षा वा अ॑ध्व॒र्योः प्र॑ति॒ष्ठा य ए॒वं वेद॒ प्रत्ये॒व ति॑ष्ठति
Sentence: 4    
यद॑भि॒क्रम्य॑ जुहु॒यात्प्र॑ति॒ष्ठाया॑ इया॒त्तस्मा॑त्समा॒नत्र॒ तिष्ठ॑ता होत॒व्य॒म्प्रति॑
Sentence: 5    
यो वा अ॑ध्व॒र्योः स्वं वेद॒ स्ववा॑ने॒व भ॑वति
Sentence: 6    
स्रुग्वा अ॑स्य॒ स्वं वा॑य॒व्य॑मस्य ।।

Verse: 4 
Sentence: 1    
स्वं च॑म॒सो॑ ऽस्य॒ स्वं यद्वा॑य॒व्यं॑ वा चम॒सं वान॑न्वारभ्याश्रा॒वये॒त्स्वादि॑या॒त्तस्मा॑व्यं॒ स्वादे॒व नै॑ति
Sentence: 2    
यो वै॒ सोम॒मप्र॑तिष्ठाप्य स्तो॒त्रमु॑पाक॒रोत्यप्र॑तिष्ठितः॒ सोमो॒ भव॒त्यप्र॑तिष्ठितः॒ स्तोमो ऽप्र॑तिष्ठितान्यु॒क्थान्यप्र॑तिष्ठितो॒ यज॑मा॒नो ऽप्र॑तिष्ठितो ऽध्व॒र्युस् ।
Sentence: 3    
वा॑य॒व्यं वै॒ सोम॑स्य प्रति॒ष्ठा च॑म॒सो॑ ऽस्य प्रति॒ष्ठा सोमः॒ स्तोम॑स्य॒ स्तोम॑ उ॒क्थानां॒ ग्रहं॑ वा गृही॒त्वा च॑म॒सं वो॒न्नीय॑ स्तो॒त्रमु॒पाकु॑र्यात्
Sentence: 4    
प्रत्ये॒व सोमं॑ स्था॒पय॑ति॒ प्रति॒ स्तोम॒म्प्रत्यु॒क्थानि॒ प्रति॒ यज॑मान॒स्तिष्ठ॑ति॒ प्रत्य॑ध्व॒र्युः ।।

Paragraph: 3 
Verse: 1 
Sentence: 1    
य॒ज्ञं वा ए॒तत्सम्भ॑रन्ति॒ यत्सो॑म॒क्रय॑ण्यै प॒दम् ।
Sentence: 2    
य॑ज्ञमु॒खं ह॑वि॒र्धाने
Sentence: 3    
यर्हि॑ हवि॒र्धाने॒ प्राची॑ प्रव॒र्तये॑यु॒स्तर्हि॒ तेनाक्ष॒मुपा॑ञ्ज्यात् ।
Sentence: 4    
य॑ज्ञमु॒ख ए॒व य॒ज्ञमनु॒ सं त॑नोति
Sentence: 5    
प्राञ्च॑म॒ग्निम्प्र ह॑र॒न्त्युत्पत्नी॒मा न॑य॒न्त्यन्वनां॑सि॒ प्र व॑र्तयन्ति ।
Sentence: 6    
अथ॒ वा अ॑स्यै॒ष धिष्णि॑यो हीयते॒ सो ऽनु॑ ध्यायति॒ स ई॑श्व॒रो रु॒द्रो भू॒त्वा ।।

Verse: 2 
Sentence: 1    
प्र॒जाम्प॒शून्यज॑मानस्य॒ शम॑यितोस् ।
Sentence: 2    
यर्हि॑ प॒शुमाप्री॑त॒मुद॑ञ्चं॒ नय॑न्ति॒ तर्हि॒ तस्य॑ पशु॒श्रप॑णं हरे॒त्तेनैवैनम्भा॒गिनं॑ करोति
Sentence: 3    
यज॑मानो॒ वा आ॑हव॒नीय॑स् ।
Sentence: 4    
यज॑मानं॒ वा ए॒तद्वि क॑र्षन्ते॒ यदा॑हव॒नीया॑त्पशु॒श्रप॑णं॒ हर॑न्ति
Sentence: 5    
स वै॒व स्यान्नि॑र्म॒न्थ्यं॑ वा कुर्या॒द्यज॑मानस्य सात्म॒त्वाय
Sentence: 6    
यदि॑ प॒शोर॑व॒दानं॒ नश्ये॒दाज्य॑स्य प्रत्या॒ख्याय॒मव॑ द्येत्
Sentence: 7    
सै॒व ततः॒ प्राय॑श्चित्तिस् ।
Sentence: 8    
ये प॒शुं वि॑मथ्नी॒रन्यस्तान्का॒मये॑त ।
Sentence: 9    
आर्ति॒मार्छे॑यु॒रिति॑ कु॒विद॒ङ्गेति॒ नमो॑वृक्तिवत्य॒र्चाग्नी॑ध्रे जुहुयात् ।
Sentence: 10    
नमो॑वृक्तिमेवैषां वृङ्क्ते ताज॒गार्ति॒मार्छ॑न्ति ।।

Paragraph: 4 
Verse: 1 
Sentence: 1=a    
प्र॒जाप॑ते॒र्जाय॑मानाः प्र॒जा जा॒ताश्च॒ या इ॒माः । तस्मै॒ प्रति॒ प्र वे॑दय चिकि॒त्वां अनु॑ मन्यताम् ।।
Sentence: 2=b    
इ॒मम्प॒शुम्प॑शुपते ते अ॒द्य ब॒ध्नाम्य॑ग्ने सुकृ॒तस्य॒ मध्ये॑ । अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्टं॑ दे॒वाना॑मि॒दम॑स्तु ह॒व्यम् ।।
Sentence: 3=c    
प्र॑जा॒नन्तः॒ प्रति॑ गृह्णन्ति॒ पूर्वे॑ प्रा॒णमङ्गे॑भ्यः॒ पर्या॒चर॑न्तम् । सु॑व॒र्गं या॑हि प॒थिभि॑र्देव॒यानै॒रोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ।।
Sentence: 4=d    
येषा॒मीशे॑ ।।

Verse: 2 
Sentence: 1    
प॑शु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त च॑ द्वि॒पदा॑म् । निष्क्री॑तो॒ ऽयं य॒ज्ञिय॑म्भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानस्य सन्तु ।।
Sentence: 2=e    
ये ब॒ध्यमा॑न॒मनु॑ ब॒ध्यमा॑ना अभ्यैक्षन्त॒ मन॑सा॒ चक्षु॑षा च । अ॒ग्निस्तां अग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः ।।
Sentence: 3=f    
य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पाः॒ सन्तो॑ बहुधैकरूपाः । वा॒युस्तां अग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः ।।
Sentence: 4=g    
प्र॑मु॒ञ्चमा॑नाः ।।

Verse: 3 
Sentence: 1    
भुव॑नस्य॒ रेतो॑ गा॒तुं ध॑त्त॒ यज॑मानाय देवाः । उ॒पाकृ॑तं शशमा॒नं यदस्था॑ज्जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथाः॑ ।।
Sentence: 2=h    
नाना॑ प्रा॒णो यज॑मानस्य प॒शुना॑ य॒ज्ञो दे॒वेभिः॑ स॒ह दे॑व॒यानः॑ । जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथः॑ स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ।।
Sentence: 3=i    
यत्प॒शुर्मा॒युमकृ॒तोरो॑ वा प॒द्भिरा॑ह॒ते । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वंह॑सः ।।
Sentence: 4=k    
शमि॑तार उ॒पेत॑न य॒ज्ञम् ।।

Verse: 4 
Sentence: 1    
दे॒वेभि॑रिन्वि॒तम् । पाशा॑त्प॒शुम्प्र मु॑ञ्चत ब॒न्धाद्य॒ज्ञप॑ति॒म्परि॑ ।।
Sentence: 2=l    
अदि॑तिः॒ पाश॒म्प्र मु॑मोक्त्वे॒तं नमः॑ प॒शुभ्यः॑ पशु॒पत॑ये करोमि । अ॑राती॒यन्त॒मध॑रं कृणोमि॒ यं द्वि॒ष्मस्तस्मि॒न्प्रति॑ मुञ्चामि॒ पाश॑म् ।।
Sentence: 3=m    
त्वामु॒ ते द॑धिरे हव्य॒वाहं॑ शृतंक॒र्तार॑मु॒त य॒ज्ञियं॑ च । अग्ने॒ सद॑क्षः॒ सत॑नु॒र्हि भू॒त्वाथ॑ ह॒व्या जा॑तवेदो जुषस्व ।।
Sentence: 4=n    
जात॑वेदो व॒पया॑ गछ दे॒वान्त्वं हि होता॑ प्रथ॒मो ब॒भूथ॑ । घृ॒तेन॒ त्वं त॒नुवो॑ वर्धयस्व॒ स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ।।
Sentence: 5=o    
स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा॑ ।।

Paragraph: 5 
Verse: 1 
Sentence: 1    
पा॑जाप॒त्या वै॑ प॒शव॒स्तेषां॑ रु॒द्रो ऽधि॑पतिस् ।
Sentence: 2    
यदे॒ताभ्या॑मुपाक॒रोति॒ ताभ्या॑मेवैनम्प्रति॒प्रोच्या ल॑भत आ॒त्मनो ऽना॑व्रस्काय
Sentence: 3    
द्वाभ्या॑मु॒पाक॑रोति
Sentence: 4    
द्वि॒पाद्यज॑मानः
Sentence: 5    
प्रति॑ष्ठित्यै ।
Sentence: 6    
उ॑पा॒कृत्य॒ पञ्च॑ जुहोति
Sentence: 7    
पाङ्क्ताः॑ प॒शवः
Sentence: 8    
प॒शूने॒वाव॑ रुन्द्धे
Sentence: 9    
मृ॒त्यवे॒ वा ए॒ष नी॑यते॒ यत्प॒शुस्
Sentence: 10    
तं यद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानः स्यात् ।
Sentence: 11    
नाना॑ प्रा॒णो यज॑मानस्य प॒शुनेत्या॑ह॒ व्यावृ॑त्त्यै ।।

Verse: 2 
Sentence: 1    
यत्प॒शुर्मा॒युमकृ॒तेति॑ जुहोति॒ शान्त्यै
Sentence: 2    
शमि॑तार उ॒पेत॒नेत्या॑ह
Sentence: 3    
यथाय॒जुरेवै॒तत् ।
Sentence: 4    
व॒पायां॒ वा आ॑ह्रि॒यमा॑णायाम॒ग्नेर्मेधो ऽप॑ क्रामति
Sentence: 5    
त्वामु॑ ते दधिरे हव्य॒वाह॒मिति॑ व॒पाम॒भि जु॑होति ।
Sentence: 6    
अ॒ग्नेरे॒व मेध॒मव॑ रुन्द्धे ।
Sentence: 7    
अथो॑ शृत॒त्वाय
Sentence: 8    
पु॒रस्ता॑त्स्वाहाकृतयो॒ वा अ॒न्ये दे॒वा{F उ॒परि॑ष्टात्स्वाहाकृतयो{W उ॒परि॑ष्टात्स्वाकाकृतयो{GLOS उ॒परि॑ष्टात्स्वाहाकृतयो ऽन्ये
Sentence: 9    
स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहेत्य॒भितो॑ व॒पां जु॑होति
Sentence: 10    
ताने॒वोभया॑न्प्रीणाति ।।

Paragraph: 6 
Verse: 1 
Sentence: 1=a    
यो वा अय॑थादेवतं य॒ज्ञमु॑प॒चर॒त्या दे॒वता॑भ्यो वृश्च्यते॒ पापी॑यान्भवति॒ यो य॑थादेव॒तं न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवति ।
Sentence: 2    
आ॑ग्ने॒य्यर्चाग्नी॑ध्रम॒भि मृ॑शेद्वैष्ण॒व्या ह॑वि॒र्धान॑माग्ने॒य्या स्रुचो॑ वाय॒व्य॑या वाय॒व्या॑न्ऐन्द्रि॒या सदो॑ यथादेव॒तमे॒व य॒ज्ञमुप॑ चरति॒ न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवति
Sentence: 3=b    
यु॒नज्मि॑ ते पृथि॒वीं ज्योति॑षा स॒ह यु॒नज्मि॑ वा॒युम॒न्तरि॑क्षेण ।।

Verse: 2 
Sentence: 1    
ते॑ स॒ह यु॒नज्मि॒ वाचं॑ स॒ह सूर्ये॑ण ते यु॒नज्मि॑ ति॒स्रो वि॒पृचः॒ सूर्य॑स्य ते
Sentence: 2=c    
अ॒ग्निर्दे॒वता॑ गाय॒त्री छन्द॑ उपां॒शोः पात्र॑मसि॒ सोमो॑ दे॒वता॑ त्रि॒ष्टुप्छ॑न्दो ऽन्तर्यस्य॒ पात्र॑म॒सीन्द्रो॑ दे॒वता॒ जग॑ती॒ छन्द॑ इन्द्रवायु॒वोः पात्र॑मसि॒ बृह॒स्पति॑र्दे॒वता॑न्दो॑ मि॒त्रावरु॑णयोः॒ पात्र॑मस्यश्विनौ दे॒वता॑ प॒ङ्क्तिश्छन्दो॒ ऽश्विनोः॒ पात्र॑मसि॒ सूर्यो॑ दे॒वता॑ बृह॒ती ।।

Verse: 3 
Sentence: 1    
छन्दः॑ शु॒क्रस्य॒ पात्र॑मसि च॒न्द्रमा॑ दे॒वता॑ स॒तोबृ॑हती॒ छन्दो॑ म॒न्थिनः॒ पात्र॑मसि॒ विश्वे॑ दे॒वा दे॒वतो॒ष्णिहा॒ छन्द॑ आग्रय॒णस्य॒ पात्र॑म॒सीन्द्रो॑ दे॒वता॑ क॒कुच्छन्द॑ उ॒क्थाना॒म्पात्र॑मसि पृथि॒वी दे॒वता॑ वि॒राट्छन्दो॒ ध्रुव॑स्य॒ पात्र॑मसि ।।

Paragraph: 7 
Verse: 1 
Sentence: 1    
इ॒ष्टर्गो॒ वा अ॑ध्व॒र्युर्यज॑मानस्ये॒ष्टर्गः॒ खलु वै॒ पूर्वो॒ ऽर्ष्टुः क्षी॑यते ।
Sentence: 2    
आ॑स॒न्या॑न्मा॒ मन्त्रा॑त्पाहि॒ कस्या॑श्चिद॒भिश॑स्त्यास् ।
Sentence: 3    
इति॑ पु॒रा प्रा॑तरनुवा॒काज्जु॑हुयादा॒त्मन॑ एव॒ तद॑ध्व॒र्युः पु॒रस्ता॒च्छर्म॑ नह्य॒ते ऽना॑र्त्यै
Sentence: 4    
संवे॒शाय॑ त्वोपवे॒शाय॑ त्वा गायत्रि॒यास्त्रि॒ष्टुभो॒ जग॑त्या अ॒भिभू॑त्यै॒ स्वाहा
Sentence: 5    
प्राणा॑पानौ मृ॒त्योर्मा॑ पात॒म्प्राणा॑पानौ॒ मा मा॑ हासिष्टं दे॒वता॑सु॒ वा ए॒ते प्रा॑णापा॒नयोः॑ ।।

Verse: 2 
Sentence: 1    
व्याय॑छन्ते॒ येषां॒ सोमः॑ समृ॒छते
Sentence: 2    
संवे॒शाय॑ त्वोपवे॒शाय॑ त्वा ।
Sentence: 3    
इत्या॑ह॒ छन्दां॑सि वै संवे॒श उ॑पवे॒शश्छन्दो॑भिरे॒वास्य॒ छन्दां॑सि वृङ्क्ते
Sentence: 4    
प्रेति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै म॒रुत्व॑तीः प्रति॒पदो॒ विजि॑त्यै ।
Sentence: 5    
उ॒भे बृ॑हद्रथन्त॒रे भ॑वतस् ।
Sentence: 6    
इ॒यं वाव र॑थंत॒रमसौ बृ॒हदा॒भ्यामेवैनम॒न्तरे॑ति ।
Sentence: 7    
अ॒द्य वाव र॑थंत॒रं श्वो॑ बृ॒हद॑द्या॒श्वादेवैनम॒न्तरे॑ति
Sentence: 8    
भू॒तम् ।।

Verse: 3 
Sentence: 1    
वाव र॑थंत॒रम्भ॑वि॒ष्यद्बृ॒हद्भू॒ताश्चैवैनम्भविष्य॒तश्चा॒न्तरे॑ति
Sentence: 2    
परि॑मितं॒ वाव र॑थंत॒रमप॑रिमितम्बृ॒हत्परि॑मिताच्चैवैन॒मप॑रिमिताच्च॒न्तरे॑ति
Sentence: 3    
विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनास्पर्धेतां॒ स ए॒तज्ज॒मद॑ग्निर्विह॒व्य॑मपश्य॒त्तेन वै॒ स वसि॑ष्ठस्येन्द्रि॒यं वी॒र्य॑मवृङ्क्त
Sentence: 4    
यद्वि॑ह॒व्यं॒ श्स्यत॑ इन्द्रि॒यमे॒व तद्वी॒र्यं॒ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते
Sentence: 5    
यस्य॒ भूयां॑सो यज्ञक्र॒तव॒ इत्या॑हुः
Sentence: 6    
स दे॒वता॑ वृङ्क्त॒ इति
Sentence: 7    
यद्य॑ग्निष्टो॒मः सोमः॑ प॒रस्ता॒त्स्यादु॒क्थ्यं॑ कुर्वीत॒ यद्यु॒क्थ्यः॒ स्याद॑तिरा॒त्रं कु॑र्वीत यज्ञक्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते॒ वसी॑यान्भवति ।।

Paragraph: 8 
Verse: 1 
Sentence: 1=a    
नि॑ग्रा॒भ्या॑ स्थ देव॒श्रुत॒ आयु॑र्मे तर्पयत प्रा॒णम्मे॑ तर्पयतापा॒नम्मे॑ तर्पयत व्या॒नम्मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्र॑म्मे तर्पयत॒ मनो॑ मे तर्पयत॒ वाच॑म्मे तर्पयता॒त्मान॑म्मे तर्पय॒ताङ्गा॑नि मे तर्पयत प्र॒जाम्मे॑ तर्पयत प॒शून्मे॑ तर्पयत गृ॒हान्मे॑ तर्पयत ग॒णान्मे॑ तर्पयत स॒र्वग॑णम्मा तरपयत तर्पयत मा ।।

Verse: 2 
Sentence: 1    
ग॒णा मे॒ मा वि तृ॑षन् ।
Sentence: 2=b    
ओष॑धयो वै॒ सोम॑स्य॒ विशो॒ विशः॒ खलु वै॒ राज्ञः॒ प्रदा॑तोरीश्व॒रा ऐ॒न्द्रः सोम॑स् ।
Sentence: 3    
अवी॑वृधं वो॒ मन॑सा सुजाता॒ ऋत॑प्रजाता॒ भग॒ इद्वः॑ स्याम । इन्द्रे॑ण दे॒वीर्वी॒रुधः॑ संविदा॒ना अनु॑ मन्यन्तां॒ सव॑नाय॒ सोम॑म्
Sentence: 4    
इत्याहौषधीभ्य एवैनं॒ स्वायै॑ वि॒शः स्वायै॑ दे॒वता॑यै नि॒र्याच्या॒भि षु॑णोति
Sentence: 5=c    
यो वै॒ सोम॑स्याभिषू॒यमा॑णस्य ।।

Verse: 3 
Sentence: 1    
प्र॑थ॒मो॑ ऽं॒शु स्कन्द॑ति॒ स ई॑श्व॒र इ॑न्द्रि॒यं वी॒र्य॑म्प्र॒जाम्प॒शून्यज॑मानस्य॒ निर्ह॒॑भि म॑न्त्रयेत ।
Sentence: 2    
आ मा॑स्कान्त्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑णेन्द्रि॒यम्मे॑ वी॒र्य॒म्मा निर्व॑धीस् ।
Sentence: 3    
इत्या॒शिष॑मेवै॒तामा शा॑स्त इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒नामनि॑र्घाताय
Sentence: 4=d    
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयं॒ योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ।।

Paragraph: 9 
Verse: 1 
Sentence: 1=a    
यो वै॑ दे॒वान्दे॑वयश॒सेना॒र्पय॑ति मनु॒ष्या॑न्मनुष्ययश॒सेन॑ देवयश॒स्ये॒व दे॒वेषु॒ भव॑ति मनुष्ययश॒सी म॑नु॒ष्ये॑षु
Sentence: 2    
यान्प्रा॒चीन॑माग्रय॒णाद्ग्रहा॑न्गृह्णी॒यात्तानु॑पां॒शु गृ॑ह्णीया॒द्यानू॒र्ध्वांस्तानुतो॑ दे॒वाने॒व तद्दे॑वयश॒सेना॑र्पयति मनु॒ष्या॑न्मनुष्ययश॒सेन॑ देवयश॒स्ये॒व दे॒वेषु॑ भवति मनुष्ययश॒सी म॑नु॒ष्ये॑षु ।
Sentence: 3=b    
अ॒ग्निः प्रा॑तःसव॒ने पा॑त्व॒स्मान्वै॑श्वान॒रो म॑हि॒ना वि॒श्वश॑म्भूः । स नः॑ पाव॒को द्रवि॑णं दधातु ।।

Verse: 2 
Sentence: 1    
आयु॑ष्मन्तः स॒हभ॑क्षाः स्याम ।।
Sentence: 2=c    
विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः । आयु॑ष्मन्तः प्रि॒यमे॒षां वद॑न्तो व॒यं दे॒वानां॑ सुमतौ स्याम ।।
Sentence: 3=d    
इ॒दं त्रि॒तीयं॒ सव॑नं कवी॒नामृ॒तेन॒ ये च॑म॒सऐ॑रयन्त । ते सौ॑धन्व॒नाः सुव॑रानशा॒नाः स्वि॑ष्टिं नो अ॒भि वसी॑यो नयन्तु ।।
Sentence: 4=e    
आ॒यत॑नवती॒र्वा अ॒न्या आहु॑तयो हू॒यन्ते॑ ऽनायत॒ना अ॒न्यास् ।
Sentence: 5    
या आ॑घा॒रव॑ती॒स्ता आ॒यत॑नवती॒र्याः ।।

Verse: 3 
Sentence: 1    
सौ॒म्यास्ता अ॑नायत॒ना ऐ॑न्द्रवाय॒वमा॒दाया॑घा॒रमा घा॑रयेत् ।
Sentence: 2    
अ॑ध्व॒रो य॒ज्ञो॒ ऽयम॑स्तु देवा॒ ओष॑धीभ्यः प॒शवे॑ नो॒ जना॑य॒ विश्व॑स्मै॒ भूताया॑ध्व॒रो॑ ऽसि॒ स पि॑न्वस्व घृत॒वद्दे॑व सोम ।
Sentence: 3    
इति
Sentence: 4    
सौ॒म्या ए॒व तदाहु॑तीरा॒यत॑नवतीः करोत्या॒यत॑नवान्भवति॒ य ए॒वं वेद॑ ।
Sentence: 5    
अथो॒ द्यावा॑पृथि॒वी ए॒व घृ॒तेन॒ व्यु॑नत्ति
Sentence: 6    
ते व्यु॑नत्ते उपजीवा॒नीये॑ भवत उपवीव॒नीयो॑ भवति ।।

Verse: 4 
Sentence: 1    
य ए॒वं वेद॑ ।
Sentence: 2=f    
ए॒ष ते॑ रुद्र भा॒गो यं नि॒रया॑चथा॒स्तं जु॑षस्व वि॒देर्गौ॑प॒त्यं रा॒यस्{F पोषं{W पोषं{GOLS पोषं सु॒वीर्यं॑ संवत्स॒रीणां॑ स्व॒स्तिम्
Sentence: 3=g    
मनुः॑ पु॒त्रेभ्यो॑ दा॒यं व्य॑भज॒त्स नाभा॒नेदि॑ष्ठम्ब्रह्म॒चर्यं॒ वस॑न्तं॒ निर॑भज॒त्स आग॑छ॒त्सो॑ ऽब्रवीत्
Sentence: 4    
क॒था मा॒ निर॑भा॒गिति
Sentence: 5    
न त्वा॒ निर॑भाक्ष॒मित्य॑ब्रवी॒दङ्गि॑रस इ॒मे स॒त्तमा॑सते॒ ते ।।

Verse: 5 
Sentence: 1    
सु॑व॒र्गं लो॒कं न प्र जा॑नन्ति॒ तेभ्य॑ इ॒दम्ब्राह्म॑णम्ब्रूहि॒ ते सु॑व॒र्गं लो॒कम्यन्तो॒ य ए॑षाम्प॒शव॒स्तांस्ते॑ दास्य॒न्तीति
Sentence: 2    
तदे॑भ्यो ऽब्रवी॒त्ते सु॑व॒र्गं लो॒कं यन्तो॒ य ए॑षाम्प॒शव॒ आस॒न्तान॑स्मा अददुस्
Sentence: 3    
तम्प॒शुभि॒श्चर॑न्तं यज्ञवास्तौ रु॒द्र आग॑छ॒त्सो॑ ऽब्रवी॒न्मम॒ वा इ॒मे प॒शव॒ इत्यदुर्वै ।।

Verse: 6 
Sentence: 1    
मह्य॑मि॒मानित्य॑रवी॒न्न वै॒ तस्य॒ त ई॑शत॒ इत्य॑ब्रवी॒द्यद्य॑ज्ञवास्तौ॒ हीय॑ते॒ मम वै॒ तदिति॒ तस्मा॑द्यज्ञवा॒स्तु नाभ्य॒वेत्य॑म् ।
Sentence: 2    
सो॑ ऽब्रवीद्य॒ज्ञे मा भ॑जाथ ते प॒शून्नाभि मं॑स्य॒ इति
Sentence: 3    
तस्मा॑ ए॒तम्म॒न्थिनः॑ संस्रा॒वम॑जुहो॒त्ततो वै॒ तस्य॑ रु॒द्रः प॒शून्नाभ्य॑मन्यत
Sentence: 4    
यत्रै॒तमे॒वं वि॒द्वान्म॒न्थिनः॑ संस्रा॒वं जु॒होति॒ न तत्र॑ रु॒द्रः प॒शून॒भि म॑न्यते ।।

Paragraph: 10 
Verse: 1 
Sentence: 1=a    
जुष्टो॑ वा॒चो भू॑यासं॒ जुष्टो॑ वा॒चस्पत॑ये॒ देवि॑ वाक् । यद्वा॒चो मधु॑म॒त्तस्मि॑न्मा धाः॒ स्वाहा॒ सर॑स्वत्यै ।।
Sentence: 2=b    
ऋ॒चा स्तोमं॒ सम॑र्धय गाय॒त्रेण॑ रथंत॒रम् । बृ॒हद्गा॑य॒त्रव॑र्तनि ।।
Sentence: 3=c    
यस्ते॑ द्र॒प्स स्कन्द॑ति॒ यस्ते॑ अं॒शुर्बा॒हुच्यु॑तो धि॒षण॑योरु॒पस्था॑त् । अ॑ध्व॒र्योर्वा॒ परि॒ यस्ते॑ प॒वित्रा॒त्स्वाहा॑कृत॒मिन्द्रा॑य॒ तं जु॑होमि ।।
Sentence: 4=d    
यो द्र॒प्सो अं॒शुः प॑ति॒तः प्र॑थि॒व्याम्प॑रिवा॒पात् ।।

Verse: 2 
Sentence: 1    
पु॑रो॒डाशा॑त्कर॒म्भात् । धा॑नासो॒मान्म॒न्थिन॑ इन्द्र शु॒क्रात्स्वाहा॑कृत॒मिन्द्रा॑य॒ तं जु॑होति ।।
Sentence: 2=e    
यस्ते॑ द्र॒प्सो मधु॑मां इन्द्रि॒यावा॒न्त्स्वाहा॑कृतः॒ पुन॑र॒प्येति॑ दे॒वान् । दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षा॒त्स्वाहा॑कृत॒मिन्द्रा॑य॒ तं जु॑होमि ।।
Sentence: 3=f    
अ॑ध्व॒र्युर्वा ऋ॒त्विजा॑म्प्रथ॒मो यु॑ज्यते॒ तेन॒ स्तोमो॑ योक्त॒व्य॑स् ।
Sentence: 4    
इत्या॑हुस् ।
Sentence: 5=g    
वाग॑ग्रे॒गा अग्र॑ एत्वृजु॒गा दे॒वेभ्यो॒ यशो॒ मयि॒ दध॑ती प्रा॒णान्प॒शुषु॑ प्र॒जाम्मयि॑ ।।

Verse: 3 
Sentence: 1    
च॒ यज॑माने च ।
Sentence: 2    
इत्या॑ह॒ वाच॑मे॒व तद्य॑ज्ञमु॒खे यु॑नक्ति
Sentence: 3=h    
वास्तु॒ वा ए॒तद्य॒ज्ञस्य॑ क्रियते॒ यद्ग्र॒हान्गृ॑ही॒त्वा ब॑हिष्पवमा॒नं सर्प॑न्ति
Sentence: 4=i    
परा॑ञ्चो॒ हि यन्ति॒ परा॑चीभि स्तु॒वते॑ वैष्ण॒व्यर्चा पुन॒रेत्योप॑ तिष्ठते य॒ज्ञो वै॒ विष्णु॑र्य॒ज्ञमे॒वाक॑र्
Sentence: 5=k    
विष्णो॒ त्वं नो॒ अन्त॑मः॒ शर्म॑ यछ सहन्त्य । प्र ते॒ धारा॑ मधु॒श्चुत॒ उत्सं॑ दुह्रत॒ अक्षि॑तम्
Sentence: 6    
इत्या॑ह॒ यदे॒वास्य॒ शया॑न॒स्योप॒शुष्य॑ति॒ तदे॒वास्यै॒तेना प्या॑य्यति ।।

Paragraph: 11 
Verse: 1 
Sentence: 1=a    
अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे । य॒शसं॑ वी॒रव॑त्तमम् ।।
Sentence: 2=b    
गोमां॑ अ॒ग्ने ऽवि॑मां अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः । इडा॑वां ए॒षो अ॑सुर प्र॒जावा॑न्दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावा॑न् ।।
Sentence: 3=c    
आ प्या॑यस्व
Sentence: 4=d    
सं ते॑ ।।
Sentence: 5=e    
इ॒ह त्वष्टा॑रमग्रि॒यं वि॒श्वरू॑प॒मुप॑ ह्वये । अ॒स्माक॑मस्तु॒ केव॑लः ।।
Sentence: 6=f    
तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व । यतो॑ वी॒रः ।।

Verse: 2 
Sentence: 1    
क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ।।
Sentence: 2=g    
शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना॑ । य॒ज्ञेय॑ज्ञे न॒ उद॑व ।।
Sentence: 3=h    
पि॒शंग॑रूपः सु॒भरो॑ वयो॒धाः श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ।।
Sentence: 4=i    
प्र णो॑ दे॒वी ।
Sentence: 5=k    
आ नो॑ दि॒वः ।।
Sentence: 6=l    
पी॑पि॒वांसं॒ सर॑स्वत॒ स्तनं॒ यो वि॒श्वद॑र्शतः । धु॑क्षी॒महि॑ प्र॒जामिष॑म् ।।

Verse: 3 
Sentence: 1=m    
ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ । तेषां॑ ते सु॒म्नमी॑महे ।।
Sentence: 2=n    
यस्य॑ व्र॒तम्प॒शवो॒ यन्ति॒ सर्वे॒ यस्य॑ व्र॒तमु॑प॒तिष्ठ॑न्त॒ आपः॑ । यस्य॑ व्र॒ते पु॑ष्टि॒पति॒र्निवि॑ष्ट॒स्तं सर॑स्वन्त॒मव॑से हुवेम ।।
Sentence: 3=o    
दि॒व्यं सु॑प॒र्णं व॑य॒सम्बृ॒हन्त॑म॒पां गर्भं॑ वृष॒भमोष॑धीनाम् । अ॑भीप॒तो वृ॒ष्ट्या त॒र्पय॑न्तं॒ तं सर॑स्वन्त॒मव॑से हुवेम ।।
Sentence: 4=p    
सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ । जु॒षस्व॑ ह॒व्यम् ।।

Verse: 4 
Sentence: 1    
आहु॑तम्प्र॒जां दे॑वि दिदिड्ढि नः ।।
Sentence: 2=q    
या सु॑पा॒णिः स्व॑ङ्गु॒रिः सु॒षूमा॑ बहु॒सूव॑री । तस्यै॑ वि॒श्पत्नि॑यै ह॒विः सि॑नीवाल्यै जुहोतन ।।
Sentence: 3=r    
इन्द्रं॑ वो वि॒श्वत॒स्परि॑ ।
Sentence: 4=s    
इन्द्रं॒ नरः॑ ।।
Sentence: 5=t    
असि॑तवर्णा॒ हर॑यः सुप॒र्णा मिहो॒ वसा॑ना॒ दिव॒मुत्प॑तन्ति । त आव॑वृत्र॒न्त्सद॑नानि कृ॒त्वादित्पृ॑थि॒वी घृतै॒र्व्यु॑द्यते ।।
Sentence: 6=u    
हिर॑ण्यकेशो॒ रज॑सो विसा॒रे ऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् । शुचि॑भ्राजा उ॒षसः॑ ।।

Verse: 5 
Sentence: 1    
नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ।।
Sentence: 2=v    
आ ते॑ सुप्र॒णा अ॑मिनन्त॒ एवैः॑ कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् । शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत॑न्ति॒ मिह॑ स्त॒नय॑न्त्य॒भ्रा ।।
Sentence: 3=w    
वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति । यदे॑षां वृ॒ष्टिरस॑र्जि ।।
Sentence: 4=x    
पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने वः॑ । यत्क्रीड॑थ मरुतः ।।

Verse: 6 
Sentence: 1    
ऋ॑ष्टि॒मन्त॒ आप॑ इव स॒ध्रिय॑ञ्चो धवध्वे ।।
Sentence: 2=y    
अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न । दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्य॑ञ्चं स॒मा भ॑वन्तू॒द्वता॑ निपा॒दाः ।।
Sentence: 3=z    
त्वं त्या चि॒दच्यु॒ताग्ने॑ प॒शुर्न यव॑से । धामा॑ ह॒ यत्ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः ।।
Sentence: 4=aa    
अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो ऽमृ॒तस्य॒ धाम॑ । याश्च॑ ।।

Verse: 7 
Sentence: 1    
मा॒या मा॒यिनां॑ विश्वमिन्व॒ त्वे पू॒र्वीः सं॑द॒धुः पृ॑ष्टबन्धो ।।
Sentence: 2=bb    
दि॒वो नो॑ वृ॒ष्टिम्म॑रुतो ररीध्व॒म्प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः॑ । अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुतेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ।।
Sentence: 3=cc    
पिन्व॑न्त्य॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो॑ घृ॒तव॑द्वि॒दथे॑ष्वा॒भुवः॑ । अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुत्सं॑ दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् ।।
Sentence: 4=dd    
उ॑द॒प्रुतो॑ मरुत॒स्तां इ॑यर्त॒ वृष्टि॑म् ।।

Verse: 8 
Sentence: 1    
ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । क्रोशा॑ति॒ गर्दा॑ क॒न्ये॑व तु॒न्ना पेरुं॑ तुञ्जा॒ना पत्ये॑व जा॒या ।।
Sentence: 2=ee    
घृ॒तेन॒ द्यावा॑पृथि॒वी मधु॑ना॒ समु॑क्षत॒ पय॑स्वतीः कृणु॒ताप॒ ओष॑धीः । ऊर्जं॑ च॒ तत्र॑ सुम॒तिं च॑ पिन्वथ॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑ ।।
Sentence: 3=ff    
उदु॒ त्यम् ।
Sentence: 4=gg    
चि॒त्रम् ।।
Sentence: 5=hh    
अौ॑र्वभृगु॒वच्छुचि॑मप्नवान॒वदा हु॑वे । अ॒ग्निं स॑मु॒द्रवा॑ससम् ।।
Sentence: 6=ii    
आ स॒वं स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिं हु॑वे । अ॒ग्निं स॑मु॒द्रवा॑ससम् ।।
Sentence: 7=kk    
हु॒वे वात॑स्वनं क॒विम्प॒र्जन्य॑क्रन्द्यं॒ सहः॑ । अ॒ग्निं स॑मु॒द्रवा॑ससम् ।।

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.