TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 16
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: 1
यो वै॒ पव॑मानानामन्वारो॒हान्वि॒द्वान्यज॒ते ऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्यो ऽव॑ छिद्यते
Sentence: 2
श्ये॒नो॑ ऽसि गाय॒त्रछ॑न्दा॒ अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय
Sentence: 3
सुप॒र्णो॑ ऽसि त्रि॒ष्टुप्छ॑न्दा॒ अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय
Sentence: 4
सघा॑सि॒ जग॑तीछन्दा॒ अनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय ।
Sentence: 5
इत्या॑ह ।
Sentence: 6
ए॒ते ।।
Verse: 2
Sentence: 1
वै॒ पव॑मानानामन्वारो॒हास्
Sentence: 2
तान्य ए॒वं वि॒द्वान्यज॒ते ऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्यो ऽव॑ छिद्यते
Sentence: 3
यो वै॒ पव॑मानस्य॒ संत॑तिं॒ वेद॒ सर्व॒मायु॑रेति॒ न पु॒रायु॑षः॒ प्र मी॑यते पशु॒मान्भ॑वति वि॒न्दते॑ प्र॒जाम्
Sentence: 4
पव॑मानस्य॒ ग्रहा॑ गृह्यन्ते ।
Sentence: 5
अथ॒ वा अ॑स्यै॒ते ऽगृ॑हीता द्रोणकलश आधव॒नीयः॑ पूत॒भृत्तान्यदगृ॑हीत्वोपाकु॒र्यात्पव॑मानं॒ वि ।।
Verse: 3
Sentence: 1
छि॑न्द्या॒त्तं वि॒छिद्य॑मानमध्व॒र्योः प्रा॒णो ऽनु॒ वि छि॑द्येत ।
Sentence: 2
उ॑पया॒मगृ॑हीतो ऽसि प्र॒जाप॑तये त्वा ।
Sentence: 3
इति॑ द्रोणकल॒शम॒भि मृ॑शेत् ।
Sentence: 4
इन्द्रा॑य त्वा ।
Sentence: 5
इत्या॑धव॒नीय॑म् ।
Sentence: 6
विश्वे॑भ्यस्त्वा दे॒वेभ्य॑स् ।
Sentence: 7
इति॑ पूत॒भृत॒म्पव॑मानमे॒व तत्सं त॑नोति॒ सर्व॒मायु॑रेति॒ न पु॒रायु॑षः॒ प्र मी॑यते पशु॒मान्भ॑ति वि॒न्दते॑ प्र॒जाम् ।।
Paragraph: 2
Verse: 1
Sentence: 1
त्रीणि॒ वाव सव॑नायि ।
Sentence: 2
अथ॑ तृ॒तीयं॒ सव॑न॒मव॑ लुम्पन्त्यनं॒शु कु॒र्वन्त॑ उपां॒शुं हु॒त्वोपां॑शुपा॒त्रे॑ ऽं॒शुम॒वास्य॒ तं तृ॑तीयसव॒ने॑ ऽपि॒सृज्या॒भि षु॑णुया॒द्यदा॑प्या॒यय॑ति॒ तेनां॑शु॒मद्यद॑भिषु॒णोति॒ तेन॑र्जी॒षि
Sentence: 3
सर्वा॑ण्ये॒व तत्सव॑नान्यंशु॒मन्ति॑ शु॒क्रव॑न्ति स॒माव॑द्वीर्याणि करोति
Sentence: 4
द्वौ समुद्रौ॒ वित॑तावजूर्यौ प॒र्याव॑र्तेते ज॒ठरे॑व॒ पादाः॑ । तयोः॒ पश्य॑न्तो॒ अति॑ यन्त्य॒न्यमप॑श्यन्तः ।।
Verse: 2
Sentence: 1
सेतु॒नाति॑ यन्त्य॒न्यम् ।।
Sentence: 2
द्वे द्रध॑सी स॒तती॑ वस्त॒ एकः॑ के॒शी विश्वा॒ भुव॑नानि वि॒द्वान् । ति॑रो॒धायै॒त्यसि॑तं॒ वसा॑नः शु॒क्रमा द॑त्ते अनु॒हाय॑ जार्यै ।।
Sentence: 3
दे॒वा वै॒ यद्य॒ज्ञे ऽकु॑र्वत॒ तदसु॑रा अकुर्वत
Sentence: 4
ते दे॒वा ए॒तम्म॑हाय॒ज्ञम॑पश्यन्
Sentence: 5
तम॑तन्वत ।
Sentence: 6
अ॑ग्निहो॒त्रं व्र॒तम॑कुर्वत
Sentence: 7
तस्मा॒द्द्विव्र॑तः स्यात् ।
Sentence: 8
द्विर्ह्य॑ग्निहो॒त्रं जुह्व॑ति
Sentence: 9
पौर्णमा॒सं य॒ज्ञम॑ग्नीषो॒मीय॑म् ।।
Verse: 3
Sentence: 1
प॒शुम॑कुर्वत
Sentence: 2
दा॒र्श्यं य॒ज्ञमा॑ग्ने॒यम्प॒शुम॑कुर्वत
Sentence: 3
वैश्वदे॒वम्प्रा॑तःसव॒नम॑कुर्वत
Sentence: 4
वरुणप्रघा॒सान्माध्यं॑दिनं॒ सव॑नं साकमे॒धान्पि॑तृय॒ज्ञं त्र्य॑म्बकांस्तृतीयसव॒नम॑कुर्वत
Sentence: 5
तमे॑षा॒मसु॑रा य॒ज्ञम॒न्वव॑जिगांस॒न्तं नान्ववा॑यन्
Sentence: 6
ते॑ ऽब्रुवन्नध्वर्त॒व्या वा इ॒मे दे॒वा अ॑भूव॒न्निति
Sentence: 7
तद॑ध्व॒रस्या॑ध्वर॒त्वम् ।
Sentence: 8
ततो॑ दे॒वा अभ॑व॒न्परासु॑रास् ।
Sentence: 9
य ए॒वं वि॒द्वान्त्सोमे॑न॒ यज॑ते॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ।।
Paragraph: 3
Verse: 1
Sentence: 1=a
प॑रि॒भूर॒ग्निम्प॑रि॒भूरिन्द्र॑म्परि॒भूर्विश्वा॑न्दे॒वान्प॑रि॒भूर्मां सह॑ ब्रह्मवर्च॒सेन॒ स नः॑ पवस्व॒ शं गवे॒ शं जना॑य॒ शमर्व॑ते॒ शं रा॑ज॒न्नोष॑धी॒भ्यो ऽछि॑न्नस्य ते रयिपते सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तारः॑ स्याम । तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।।
Sentence: 2=b
प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्व ।
Sentence: 3=c
अ॑पा॒णाय
Sentence: 4=d
व्या॒नाय
Sentence: 5=e
वा॒चे ।।
Verse: 2
Sentence: 1=f
द॑क्षक्र॒तुभ्या॑म् ।
Sentence: 2=g
चक्षु॑र्भ्याम्मे वर्चोदौ॒ वर्च॑से पवेथाम् ।
Sentence: 3=h
श्रोत्रा॑य ।
Sentence: 4=i
आ॒त्मने॑ ।
Sentence: 5=k
अङ्गे॑भ्यस् ।
Sentence: 6=l
आयु॑षे
Sentence: 7=m
वी॒र्या॑य
Sentence: 8=n
विष्णो॑स् ।
Sentence: 9=o
इन्द्र॑स्य
Sentence: 10=p
विश्वे॑षां दे॒वानां॑ ज॒ठर॑मसि वर्चो॒दा मे॒ वर्च॑से पवस्व
Sentence: 11=q
को॑ ऽसि॒ को नाम॒ कस्मै॑ त्वा॒ काय॑ त्वा॒ यं त्वा॒ सोमे॒नाती॑तृपं॒ यं त्वा॒ सोमे॒नामी॑मदं सुप्र॒जाः प्र॒जया॑ भूयासं सु॒वीरो॑ वीरैः सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषै॑र्
Sentence: 12=r
विश्वे॑भ्यो मे रू॒पेभ्यो॑ वर्चो॒दाः ।।
Verse: 3
Sentence: 1
वर्च॑से पवस्व॒ तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।।
Sentence: 2
बुभू॑ष॒न्नवे॑क्षेतै॒ष वै॒ पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॒नं तृ॒प्तो भूत्या॒भिप॑वते
Sentence: 3
ब्रह्मवर्च॒सका॒मो ऽवे॑क्षेतै॒ष वै॒ पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नं तृ॒प्तो ब्र॑ह्मवर्च॒सेना॒भि प॑वत
Sentence: 4
आमया॒वी ।।
Verse: 4
Sentence: 1
अ॒वेक्षे॑तै॒ष वै॒ पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नं तृ॒प्त आयु॒षाभि प॑वते ।
Sentence: 2
अ॑भि॒चर॒न्नवे॑क्षेतै॒ष वै॒ पात्रि॑यः प्र॒जाप॑तिर्य॒ज्ञः प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नं तृ॒प्तः प्रा॑णापा॒नाभ्यां॑ वा॒चो द॑क्षक्र॒तुभ्यां॒ चक्षु॑र्भ्यां श्रोत्राभ्यामानो ऽङ्गे॑भ्य॒ आयु॑षो॒ ऽन्तरे॑ति ता॒जक्प्र ध॑न्वति ।।
Paragraph: 4
Verse: 1
Sentence: 1=a
स्प्यः स्व॒स्तिर्वि॑घ॒नः स्व॒स्तिः पर्शु॒र्वेदिः॑ पर॒शुर्नः॑ स्व॒स्तिः । य॒ज्ञिया॑ यज्ञ॒कृत॑ स्थ॒ ते मा॒स्मिन्य॒ज्ञ उप॑ ह्वयध्वम्
Sentence: 2=b
उप॑ मा॒ द्यावा॑पृथिवी ह्वयेता॒मुपा॑स्ता॒वः क॒लशः॒ सोमो॑ अ॒ग्निरुप॑ दे॒वा उप॑ य॒ज्ञ उप॑ मा॒ होत्रा॑ उपह॒वे ह्व॑यन्ताम्
Sentence: 3=c
नमो॒ ऽग्नये॑ मख॒घ्ने म॒खस्य॑ मा॒ यशो॑ ऽर्यात् ।
Sentence: 4
इत्या॑हव॒नीय॒मुप॑ तिष्ठते य॒ज्ञो वै॑ म॒खः ।।
Verse: 2
Sentence: 1
य॒ज्ञं वाव स तद॑ह॒न्तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्र स॑र्पत्या॒त्मनो ऽना॑र्त्यै
Sentence: 2=d
नमो॑ रु॒द्राय॑ मख॒घ्ने नम॑स्कृत्या मा पाहि ।
Sentence: 3
इत्याग्नी॑ध्रं॒ तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्र स॑र्पत्या॒त्मनो ऽना॑र्त्यै
Sentence: 4=e
नम॒ इन्द्रा॑य मख॒घ्न इ॑न्द्रि॒यम्मे॑ वी॒र्य॑म्मा॒ निर्व॑धीस् ।
Sentence: 5
इति॑ हो॒त्रीय॑मा॒शिष॑मेवै॒तामा शा॑स्त इन्द्रि॒यस्य॑ वी॒र्य॒स्यानि॑र्घाताय
Sentence: 6=f
या वै॑ ।।
Verse: 3
Sentence: 1
दे॒वताः॒ सद॒स्यार्ति॑मा॒र्पय॑न्ति॒ यस्ता वि॒द्वान्प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्छ॑ति॒ नमो॒ ऽग्नये॑ मखघ्ने ।
Sentence: 2
इत्या॑है॒ता वै॑ दे॒वताः॒ सद॒स्यार्ति॒मार्छ॑ति
Sentence: 3=g
दृ॒धे स्थः॑ शिथि॒रे स॒मीची॒ मांह॑सस्पातम् ।
Sentence: 4=h
सूर्यो॑ मा दे॒वो दि॒व्यादंह॑सस्पातु वा॒युर॒न्तरि॑क्षात् ।।
Verse: 4
Sentence: 1
अ॒ग्निः पृ॑थि॒व्या य॒मः पि॒तृभ्यः॒ सर॑स्वती मनु॒ष्ये॑भ्यस् ।
Sentence: 2=i
देवी॑ द्वारौ॒ मा मा॒ सं ता॑प्तम्
Sentence: 3=k
नमः॒ सद॑से॒ नमः॒ सद॑स॒स्पत॑ये॒ नमः॒ सखी॑नां पुरोगाणां॒ चक्षु॑षे॒ नमो॑ दि॒वे नमः॑ पृथिव्यै ।
Sentence: 4=l
अहे॑ दैधिष॒व्योदत॑स्तिष्ठा॒न्यस्य॒ सद॑ने सीद॒ यो॒ ऽस्मत्पाक॑तरस् ।
Sentence: 5=m
उन्नि॒वत॒ उदु॒द्वत॑श्च गेषम्
Sentence: 6=n
पा॒तम्मा॑ द्यावापृथिवी अ॒द्याह्नः
Sentence: 7=o
सदो वै प्र॒सर्प॑न्तम् ।।
Verse: 5
Sentence: 1
पि॒तरो ऽनु॒ प्र स॑र्पन्ति॒ त ए॑नमीश्व॒रा हिंसि॑तोः॒ सदः॑ प्र॒सृप्य॑ दक्षिणा॒र्धम्परे॑क्षेत ।
Sentence: 2
आग॑न्त पितरः पितृ॒मान॒हं यु॒ष्माभि॑र्भूयासं सुप्र॒जसो॒ मया॑ यू॒यम्भू॑यास्त ।
Sentence: 3
इति॒ तेभ्य॑ ए॒व न॑म॒स्कृत्य॒ सदः॒ प्र स॑र्पत्या॒त्मनो ऽना॑र्त्यै ।।
Paragraph: 5
Verse: 1
Sentence: 1=a
भक्षेहि॒ मा वि॑श दीर्घायु॒त्वाय॑ शंतनु॒त्वाय॑ रा॒यस्पोषा॑य॒ वर्च॑से सुप्रजा॒स्त्वायेहि॑ वसो पुरोवसो प्रि॒यो मे॑ हृ॒दो॑ ऽसि ।
Sentence: 2=b
अ॒श्विनो॑स्त्वा बा॒हुभ्यां॑ सघ्यासम् ।
Sentence: 3=c
नृ॒चक्ष॑सं त्वा देव सोम सु॒चक्षा॒ अव॑ ख्येषम्
Sentence: 4=d
म॒न्द्राभिभू॑तिः के॒तुर्य॒ज्ञानां॒ वाग्जु॑षा॒णा सोम॑स्य तृप्यतु म॒न्द्रा स्व॑र्वा॒च्यदि॑तर्ष्णी॒ वाग्जु॑षा॒णा सोम॑स्य तृप्यतु ।
Sentence: 5=e
एहि॑ वश्वचर्षणे ।।
Verse: 2
Sentence: 1
श॒म्भूर्म॑यो॒भूः स्व॒स्ति मा॑ हरिवर्ण॒ प्र च॑र॒ क्रत्वे॒ दक्षा॑य रा॒यस्पोषा॑य सुवी॒रता॑यै
Sentence: 2=f
मा मा॑ राज॒न्वि बी॑भिषो॒ मा मे॒ हार्दि॑ त्वि॒षा व॑धीः । वृष॑णे॒ शुष्मा॒यायु॑षे॒ वर्च॑से ।।
Sentence: 3=g
वसु॑मद्गणस्य सोम देव ते मति॒विदः॑ प्रातःसव॒नस्य॑ गाय॒त्रछ॑न्दस॒ इन्द्र॑पीतस्य॒ नरा॒शंस॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि
Sentence: 4=h
रु॒द्रव॑द्गणस्य सोम देव ते मति॒विदो॒ माध्यं॑दिनस्य॒ सव॑नस्य तृ॒ष्टुप्छ॑न्दस॒ इन्द्र॑पीतस्य॒ नरा॒शंस॑पीतस्य ।।
Verse: 3
Sentence: 1
पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि ।
Sentence: 2=i
आ॑दित्य॒वद्ग॑णस्य सोम देव ते मति॒विद॑स्तृ॒तीय॑स्य॒ सव॑नस्य॒ जग॑तीछन्दस॒ इन्द्र॑पीतस्य॒ नरा॒शंस॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि ।।
Sentence: 3=k
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य संग॒थे ।।
Sentence: 4=l
हिन्व॑ मे॒ गात्रा॑ हरिवो ग॒णान्मे॒ मा वि ती॑तृषः । शि॒वो मे॑ सप्त॒र्षीनुप॑ तिष्ठस्व॒ मा मेवा॒ङ्नाभि॒मति॑ ।।
Verse: 4
Sentence: 1
गाः॑ ।।
Sentence: 2=m
अपा॑म॒ सोम॑म॒मृता॑ अभू॒माद॑र्श्म॒ ज्योति॒रवि॑दाम दे॒वान् । किम॒स्मान्कृ॑णव॒दरा॑तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ।।
Sentence: 3=n
यन्म॑ आ॒त्मनो॑ मि॒न्दाभू॑द॒ग्निस्तत्पुन॒राहा॑र्जा॒तवे॑दा॒ विच॑र्षणिः । पुन॑र॒ग्निश्चक्षु॑रदा॒त्पुन॒रिन्द्रो॒ बृह॒स्पतिः॑ । पुन॑र्मे अश्विना यु॒वं चक्षु॑रा धत्तम॒क्ष्योः ।।
Sentence: 4=o
इ॒ष्टय॑जुषस्ते देव सोम स्तु॒तस्तो॑मस्य ।।
Verse: 5
Sentence: 1
श॒स्तोक्थ॑स्य॒ हरि॑वत॒ इन्द्र॑पीतस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि ।।
Sentence: 2=p
आ॒पूर्या॒ स्था मा॑ पूरयत प्र॒जया॑ च॒ धने॑न च ।।
Sentence: 3=q
ए॒तत्ते॑ तत॒ ये च॒ त्वामन्वेत॑त्ते पितामह प्रपितामह॒ ये च॒ त्वामनु॑ ।
Sentence: 4=r
अत्र॑ पितरो यथाभा॒गम्म॑न्दध्वम् ।
Sentence: 5=s
नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितरः॒ शुष्मा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितरः ।।
Verse: 6
Sentence: 1
स्व॒धायै॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितरो घो॒राय॒ पित॑रो॒ नमो॑ वस् ।
Sentence: 2=t
य ए॒तस्मिँ॑ लो॒के स्थ यु॒ष्मांस्ते ऽनु॒ ये॑ ऽस्मिँ लो॒के मां ते ऽनु
Sentence: 3=u
य ए॒तस्मिँ॑ लो॒के स्थ यू॒यं तेषां॒ वसि॑ष्ठा भूयास्त॒ ये ऽस्मिँ लो॒के॒ ऽहं तेषां॒ वसि॑ष्ठो भूयासम्
Sentence: 4=v
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।।
Verse: 7
Sentence: 1
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ।।
Sentence: 2=w
दे॒वकृ॑तस्यैनसो ऽव॒यज॑नमसि मनु॒ष्य॑कृतस्यैनसो ऽव॒यज॑नमसि पि॒तृकृ॑तस्यैनसो ऽव॒यज॑नमसि ।
Sentence: 3=x
अ॒प्सु धौ॒तस्य॑ सोम देव ते॒ नृभिः॑ सु॒तस्ये॒ष्टय॑जुष स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ यो भ॒क्षो अ॑श्व॒सनि॒र्यो गो॒सनि॒स्तस्य॑ ते पि॒तृभि॑र्भ॒क्षंकृ॑त॒स्योप॑हूत॒स्योप॑हूतो भक्षयामि ।।
Paragraph: 6
Verse: 1
Sentence: 1=a
म॑ही॒नाम्पयो॑ ऽसि॒ विश्वे॑षां दे॒वानां॑ त॒नूरृ॒ध्यास॑म॒द्य पृष॑तीनां॒ ग्रह॒म्पृष॑तीनां॒ ग्रहो॑ ऽसि॒ विष्णो॒र्हृद॑यम॒स्येक॑मिष॒ विष्णु॒स्त्वानु॒ वि च॑क्रमे भू॒तिर्द॒ध्ना घृ॒तेन॑ वर्धतां॒ तस्य॑ मे॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑ण॒मा ग॑म्या॒ज्ज्योति॑रसि वैश्वान॒रम॑यै दु॒ग्धम् ।
Sentence: 2=b
याव॑ती॒ द्यावा॑पृथि॒वी म॑हि॒त्वा याव॑च्च स॒प्त सिन्ध॑वो वित॒स्थुः । ताव॑न्तमिन्द्र ते ।।
Verse: 2
Sentence: 1
ग्रहं॑ स॒होर्जा गृ॑ह्णा॒म्यस्तृ॑तम् ।।
Sentence: 2
यत्कृ॑ष्णशकु॒नः पृ॑षदा॒ज्यम॑वपृ॒शेच्छू॒द्रा अ॑स्य प्र॒मायु॑काः स्यु॒र्यच्छ्वाव॑मृ॒शेच्चदो ऽस्य प॒शवः॒ प्रमा॑युकाः स्यु॒र्यत्स्कन्दे॒द्यज॑मानः प्र॒मायु॑कः स्यात्
Sentence: 3
प॒शवो वै पृषदा॒ज्यम्प॒शवो॒ वा ए॒तस्य॑ स्कन्दन्ति॒ यस्य॑ पृषदा॒ज्यं स्कन्द॑ति॒ यत्पृ॑षदा॒ज्यति॑ प॒शूने॒वास्मै॒ पुन॑र्गृह्णाति
Sentence: 4
प्रा॒णो वै॑ पृषदा॒ज्यम्प्रा॒णो वै॑ ।।
Verse: 3
Sentence: 1
ए॒तस्य॑ स्कन्दति॒ यस्य॑ पृषदा॒ज्यं स्कन्द॑ति॒ यत्पृ॑षदा॒ज्यम्पुन॑र्गृ॒ह्णाति॑ प्रा॒णमे॒वास्मै॒ पुन॑र्गृह्णाति
Sentence: 2
हिर॑ण्यमव॒धाय॑ गृह्णात्य॒मृतं वै॒ हिर॑ण्यम्प्रा॒णः पृ॑षदा॒ज्यम॒मृत॑मे॒वास्य॑ प्रा॒णे द॑धाति
Sentence: 3
श॒तमा॑नम्भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ।
Sentence: 4
अश्व॒मव॑ घ्रापयति प्राजाप॒त्यो वा अ॑श्वः प्राजाप॒त्यः प्रा॒णः स्वादे॒वास्मै॒ योनेः॑ प्रा॒णं निर्मि॑मीते
Sentence: 5
वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒ यस्य॑ पृषदा॒ज्यं स्कन्द॑ति वैष्ण॒व्यर्चा पुन॑र्गृह्णाति य॒ज्ञो वै॒ विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञं सं त॑नोति ।।
Paragraph: 7
Verse: 1
Sentence: 1=a
दे॒व स॑वितरे॒तत्ते॒ प्राह॒ तत्प्र च॑ सु॒व प्र च॑ यज
Sentence: 2=b
बृह॑स्पतिर्ब्र॒ह्मा ।
Sentence: 3=c
आयु॑ष्मत्या ऋ॒चो मागा॑त तनू॒पात्साम्नः
Sentence: 4=d
स॒त्या व॑ आ॒शिषः॑ सन्तु स॒त्या आकू॑तयस् ।
Sentence: 5=e
ऋ॒तं च॑ स॒त्यं च॑ वदत
Sentence: 6=f
स्तु॒त दे॒वस्य॑ सवि॒तुः प्र॑स॒वे
Sentence: 7=g
स्तु॒तस्य॑ स्तु॒तम॒स्यूर्ज॒म्मह्यं॑ स्तु॒तं दु॑हा॒मा मा॑ स्तु॒तस्य॑ स्तु॒तं ग॑म्यात् ।
Sentence: 8=h
श॒स्त्रस्य॑ शस्त्रम् ।।
Verse: 2
Sentence: 1
अ॒स्यूर्ज॒म्मह्यं॑ श॒स्त्रं दु॑हा॒मा मा॑ श॒स्त्रस्य॑ श॒स्त्रं ग॑म्यात् ।
Sentence: 2=i
इ॑न्द्रि॒याव॑न्तो वनामहे धुक्षी॒महि॑ प्र॒जामिष॑म् ।
Sentence: 3=k
सा मे॑ स॒त्याशीर्दे॒वेषु॑ भूयात् ।
Sentence: 4=l
ब्र॑ह्मवर्च॒सम्माग॑म्यात् ।।
Sentence: 5=m
य॒ज्ञो ब॑भूव॒ स आ ब॑भूव॒ स प्र ज॑ज्ञे॒ स वा॑वृधे । स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्मां अधि॑पतीन्करोतु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ।।
Sentence: 6=n
य॒ज्ञो वा वै ।।
Verse: 3
Sentence: 1
य॒ज्ञप॑तिं दु॒हे य॒ज्ञप॑तिर्वा य॒ज्ञं दु॑हे
Sentence: 2
स य स्तु॑तश॒स्त्रयो॒र्दोह॒मवि॑द्वा॒न्यज॑ते॒ तं य॒ज्ञो दु॑हे॒ स इ॒ष्ट्वा पापी॑यान्भवति॒ य ए॑नयो॒र्दोहं॑ वि॒द्वान्यज॑ते॒ स य॒ज्ञं दु॑हे॒ स इ॒ष्ट्वा वसी॑यान्भवति
Sentence: 3
स्तु॒तस्य॑ स्तु॒तम॒स्यूर्ज॒म्मह्यं॑ स्तु॒तं दु॑हा॒मा मा॑ स्तु॒तस्य॑ स्तु॒तं ग॑म्याच्छ॒स्तस्य॑ श॒स्त्रम॒स्यूर्ज॒म्मह्यं॑ श॒स्त्रं दु॑हा॒मा मा॑ श॒स्त्रस्य॑ श॒स्त्रं ग॑म्या॒दित्या॑ह॒ष वै॑ स्तुतश॒स्त्रयो॒ दोह॑स्तं॒ य ए॒वं वि॒द्वान्यज॑ते दु॒ह ए॒व य॒ज्ञमि॒ष्ट्वा वसी॑यान्भवति ।।
Paragraph: 8
Verse: 1
Sentence: 1=a
श्ये॒नाय॒ पत्व॑ने॒ स्वाहा॒ वट्स्व॒यम॑भिगूर्ताय॒ नमो॑ विष्ट॒म्भाय॒ धर्म॑णे॒ स्वाहा॒ वट्स्व॒यम॑भिगूर्ताय॒ नमो॑ परि॒धये॑ जन॒प्रथ॑नाय॒ स्वाहा॒ वट्स्व॒यम॑भिगूर्ताय॒ नम॑ ऊ॒र्जे होत्रा॑णां॒ स्वाहा॒ वट्स्व॒यम॑भिगूर्ताय॒ नमः॒ पय॑से॒ होत्रा॑णां॒ स्वाहा॒ वट्स्व॒यय॒ नमः॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ वट्स्व॒यम॑भिगूर्ताय॒ नम॑ ऋ॒तमृ॑तपाः सुवर्वा॒ट्स्वाहा॒ वट्स्व॒यम॑भिगूर्ताय॒ नम॑स्
Sentence: 2=b
तृ॒म्पन्तां॒ होत्रा॒ मधो॑र्घृ॒तस्य
Sentence: 3=c
य॒ज्ञप॑ति॒मृष॑य॒ एन॑सा ।।
Verse: 2
Sentence: 1
आ॑हुः प्र॒जा निर्भ॑क्ता अनुत॒प्यमा॑ना मधव्यौ स्तो॒कावप तौ रराध॒ सं न॒स्ताभ्यां॑ सृजतु वि॒श्वक॑र्मा
Sentence: 2=d
घो॒रा ऋष॑यो॒ नमो॑ अस्त्वेभ्यः । चक्षु॑ष एषा॒म्मन॑सश्च संधौ॒ बृह॒स्पत॑ये॒ महि॒ षद्द्यु॒मन्नमः॑ । नमो॑ वि॒श्वक॑र्मणे॒ स उ॑ पात्व॒स्मान्
Sentence: 3=e
अन॒न्यान्त्सो॑म॒पान्मन्य॑मानः । प्रा॒णस्य॑ वि॒द्वान्त्स॑म॒रे न धीर॒ एन॑श्चकृ॒वान्महि॑ ब॒द्ध ए॑षाम् । तं वि॑श्वकर्मन् ।।
Verse: 3
Sentence: 1
प्र मु॑ञ्चा स्व॒स्तये
Sentence: 2=f
ये भ॒क्षय॑न्तो॒ न वसू॑न्यानृ॒हुः । यान॒ग्नयो॒ ऽन्वत॑प्यन्त॒ धिष्णि॑या इ॒यं तेषा॑मव॒या दुरि॑ष्ट्यै॒ स्वि॑ष्टिं न॒स्तां कृ॑णोतु वि॒श्वक॑र्मा
Sentence: 3=g
नमः॑ पि॒तृभ्यो॑ अ॒भि ये नो॒ अख्य॑न्यज्ञ॒कृतो॑ य॒ज्ञका॑माः सुदे॒वा अका॑मा वो॒ दक्षि॑णां॒ न नी॑निम॒ मा न॒स्तस्मा॒देन॑सः पापयिष्ट
Sentence: 4=h
याव॑न्तो वै सद॒स्य॒स्ते॒ सर्वे॑ दक्षि॒ण्य॒स्तेभ्यो॒ यो दक्षि॑णां॒ न ।।
Verse: 4
Sentence: 1
नयेऐभ्यो वृश्च्येत॒ यद्वै॑श्वकर्म॒णानि॑ जु॒होति॑ सद॒स्या॑ने॒व तत्प्री॑णाति ।
Sentence: 2=i
अ॒स्मे दे॑वासो॒ वपु॑षे चिकित्सत॒ यमा॒शिरा॒ दम्प॑ती वा॒मम॑श्नु॒तः । पुमा॑न्पु॒त्रो जा॑यते वि॒न्दते॒ वस्वथ॒ विश्वे॑ अर॒पा ए॑धते गृ॒हः ।।
Sentence: 3=k
आ॑शीर्दा॒या दम्प॑ती वा॒मम॑श्नुता॒मरि॑ष्टो॒ रायः॑ सचतां॒ समो॑क्सा । य आसि॑च॒त्संदु॑ग्धं कु॒म्भ्या स॒हेष्टेन॒ याम॒न्नम॑तिं जहातु॒ सः ।।
Sentence: 4=l
स॑र्पिर्ग्री॒वी ।।
Verse: 5
Sentence: 1
पीव॑र्यस्य जा॒या पीवा॑नः पु॒त्रा अकृ॑शासो अस्य । स॒ह जा॑नि॒र्यः सु॑मख॒स्यमा॑न॒ इन्द्रा॑या॒शिरं॑ स॒ह कु॒म्भ्यादा॑त् ।।
Sentence: 2=m
आ॒शीर्म॒ ऊर्ज॑मु॒त सु॑प्रजा॒स्त्वमिषं॑ दधातु॒ द्रवि॑णं॒ सव॑र्चसम् । सं॒जय॒न्क्षेत्रा॑णि॒ सह॑सा॒हमि॑न्द्र कृण्वा॒नो अ॒न्यां अध॑रान्त्स॒पत्ना॑न् ।।
Sentence: 3=n
भू॒तम॑सि भू॒ते म॑ धा॒ मुख॑मसि॒ मुख॑म्भूयासम् ।
Sentence: 4=o
द्यावा॑पृथि॒वीभ्यां॑ त्वा॒ परि॑ गृह्णामि
Sentence: 5=p
विश्वे॑ त्वा दे॒वा वै॑श्वानराः ।।
Verse: 6
Sentence: 1
प्र च्या॑वयन्तु
Sentence: 2=q
दि॒वि दे॒वान्दृं॑हा॒न्तरि॑क्षे॒ वयां॑सि पृथि॒व्याम्पार्थि॑वान्
Sentence: 3=r
ध्रु॒वं ध्रु॒वेण॑ ह॒विषाव॒ सोमं॑ नयामसि । यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मं सु॒मना॒ अस॑त् ।।
Sentence: 4=s
यथा॑ न॒ इन्द्र॒ इद्विशः॒ केव॑लीः॒ सर्वाः॒ सम॑नसः॒ कर॑त् । यथा॑ नः॒ सर्वा॒ इद्दिशो॒ ऽस्माकं॒ केव॑ली॒रस॑न् ।।
Paragraph: 9
Verse: 1
Sentence: 1
यद्वै॒ होता॑ध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्र व॑र्तयति ।
Sentence: 2
उक्थ॑शा॒ इत्या॑ह प्रातःसव॒नम्प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रम्प्रा॑तःसव॒नं गा॑यत्रियै॒व प्रा॑तःसव॒ने वज्र॑म॒न्तर्ध॑त्ते ।
Sentence: 3
उ॒क्थं वा॒चीत्या॑ह॒ माध्यं॑दिनं॒ सव॑नम्प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒क्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टुप्त्रै॑ष्टुभ॒म्माध्यं॑दिनं॒ सव॑नं त्रि॒ष्टुभै॒व माध्यं॑दिने॒ सव॑ने॒ वज्र॑म॒न्॑त्ते ।।
Verse: 2
Sentence: 1
उ॒क्थं वा॒चीन्द्रा॒येत्या॑ह तृतीयसव॒नम्प्र॑ति॒गीर्य॑ सप्तै॒तान्य॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒रो वज्रो॒ वज्रे॑णै॒व तृ॑तीयसव॒ने वज्र॑म॒न्तर्ध॑त्ते
Sentence: 2
ब्रह्मवा॒दिनो॑ वदन्ति
Sentence: 3
स त्वा अ॑ध्व॒र्युः स्या॒द्यो य॑थासव॒नम्प्र॑तिग॒रे छन्दां॑सि सम्पा॒दये॒त्तेजः॑ प्रातःसव॒न आ॒त्मन्दधी॑तेन्द्रि॒यम्माध्यं॑दिने॒ सव॑ने प॒शूंस्तृ॑तीयसव॒न इ॑ति ।
Sentence: 4
उक्थ॑शा॒ इत्या॑ह प्रातःसव॒नम्प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि ।।
Verse: 3
Sentence: 1
त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रम्प्रा॑तःसव॒नम्प्रा॑तःसव॒न ए॒व प्र॑तिग॒रे छन्दां॑सि॒ सम्पा॑दयति ।
Sentence: 2
अथो॒ तेजो वै गाय॒त्री तेजः॑ प्रातःसव॒नं तेज॑ ए॒व प्रा॑तःसव॒न आ॒त्मन्ध॑त्ते ।
Sentence: 3
उ॒क्थं वा॒चीत्या॑ह॒ माध्यं॑दिनं सव॒नम्प्र॑ति॒गीर्य॑ च॒त्वार्ये॒तान्य॒क्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टुप्त्रै॑ष्टुभ॒म्माध्यं॑दिनं॒ सव॑न॒म्माध्यं॑दिन ए॒व सव॑ने प्रतिग॒रे छन्दां॑सि॒ सम्प्रा॑दयति ।
Sentence: 4
अथो॑ इन्द्रि॒यं वै॑ त्रि॒ष्टुगि॑न्द्रि॒यम्माध्यं॑दिनं॒ सव॑नम् ।।
Verse: 4
Sentence: 1
इ॑न्द्रि॒यमे॒व माध्यं॑दिने॒ सव॑न आ॒त्मन्ध॑त्ते ।
Sentence: 2
उ॒क्थं वा॒चीन्द्रा॒येत्या॑ह तृतीयसव॒नम्प्र॑ति॒गीर्य॑ सप्तै॒तान्य॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒राः प॒शवो॒ जाग॑तं तृतीयसव॒नं तृ॑तीयसव॒न ए॒व प्र॑तिग॒रे छन्दां॑सि॒ सम्पा॑ति ।
Sentence: 3
अथो॑ पशवो वै॒ जग॑ती प॒शव॑स्तृतीयसव॒नम्प॒शूने॒व तृ॑तीयसव॒न आ॒त्मन्ध॑त्ते
Sentence: 4
यद्वै॒ होता॑ध्व॒र्युम॑भ्या॒ह्वय॑त आ॒व्य॑मस्मिन्दधाति॒ तद्यन्न ।।
Verse: 5
Sentence: 1
अ॑प॒हनी॑त पु॒रास्य॑ संवत्स॒राद्गृ॒ह आ वे॑वीरन् ।
Sentence: 2
शोंसा॒ मोद॑ इ॒वेति॑ प्र॒त्याह्व॑यते॒ तेनै॒व तदप॑ हते
Sentence: 3
यथा॒ वा आय॑ताम्प्र॒तीक्ष॑त ए॒वम॑ध्व॒र्युः प्र॑तिग॒रम्प्रती॑क्षते
Sentence: 4
यद॑भिप्रतिगृणी॒याद्यथाय॑तया समृ॒छते॑ ता॒दृगे॒व तत् ।
Sentence: 5
यद॑र्ध॒र्चाल्लुप्ये॑त॒ यथा॒ धाव॑द्भ्यो॒ हीय॑ते ता॒दृगे॒व त॑त्
Sentence: 6
प्र॒बाहु॒ग्वा ऋ॒त्विजा॑मुद्गी॒था उ॑द्गी॒थ ए॒वोद्गा॑तृ॒णाम् ।।
Verse: 6
Sentence: 1
ऋ॒चः प्र॑ण॒व उ॑क्थशं॒सिना॑म्प्रतिग॒रो॑ ऽध्वर्यू॒णाम् ।
Sentence: 2
य ए॒वं वि॒द्वान्प्र॑तिगृ॒णात्य॑न्ना॒द ए॒व भ॑व॒त्यास्य॑ प्र॒जायां॑ वा॒जी जा॑यते ।
Sentence: 3
इ॒यम्वै॒ होता॒साव॑ध्व॒र्युस् ।
Sentence: 4
यदासी॑नः॒ शंस॑त्य॒स्या ए॒व तद्धोता नै॒त्यास्त॑ इव॒ हीयमथो॑ इ॒मामे॒व तेन॒ यज॑मानो दुहे
Sentence: 5
यत्तिष्ठ॑न्प्रतिग्रि॒णात्य॒मुष्या॑ ए॒व तद॑ध्व॒र्युर्नै॑ति ।।
Verse: 7
Sentence: 1
तिष्ठ॑तीव॒ ह्य॒सावथो॑ अ॒मूमे॒व तेन॒ यज॑मानो दुहे
Sentence: 2
यदासी॑नः॒ शंस॑ति॒ तस्मा॑दि॒तःप्र॑दानं दे॒वा उप॑ जीवन्ति॒ यत्तिष्ठ॑न्प्रतिगृ॒णाति॒ तस्मा॑द॒ष्या॒ उप॑ जीवन्ति
Sentence: 3
यत्प्राङासी॑नः॒ शंस॑ति प्र॒त्यङ्तिष्ठ॑न्प्रतिगृ॒णाति॒ तस्मा॒त्प्राची॑नं॒ रेतो॑ धीयते॒ प्रती॑चीः प्र॒जा जा॑यन्ते
Sentence: 4
यद्वै॒ होता॑ध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्र व॑र्तयति॒ परा॒ङा व॑र्तते॒ वज्र॑मे॒व तन्नि क॑रोति ।।
Paragraph: 10
Verse: 1
Sentence: 1=a
उ॑पया॒मगृ॑हीतो ऽसि वाक्ष॒सद॑सि वा॒क्पाभ्यां॑ त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याभ्यां गृह्णामि ।
Sentence: 2=b
उ॑पया॒मगृ॑हीतो ऽस्यृत॒सद॑सि चक्षु॒ष्पाभ्यां॑ त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याभ्यां गृह्णामि ।
Sentence: 3=c
उ॑पया॒मगृ॑हीतो ऽसि श्रुत॒सद॑सि श्रोत्र॒पाभ्यां॑ त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वसभ्यां गृह्णामि
Sentence: 4=d
दे॒वेभ्य॑स्त्वा
Sentence: 5=e
वि॒श्वदे॑वेभ्यस्त्वा
Sentence: 6=f
विश्वे॑भ्यस्त्वा दे॒वेभ्य॑स् ।
Sentence: 7=g
विष्ण॑वुरुक्रमै॒ष ते॒ सोम॒स्तं र॑क्षस्व ।।
Verse: 2
Sentence: 1
तं ते॑ दु॒श्चक्षा॒ माव॑ ख्यत् ।
Sentence: 2=h
मयि॒ वसुः॑ पुरो॒वसु॑र्वा॒क्पा वाच॑म्मे पाहि
Sentence: 3=i
मयि॒ वसु॑र्वि॒दद्व॑सुश्चक्षु॒ष्पाश्चक्षु॑र्मे पाहि
Sentence: 4=k
मयि॒ वसुः॑ सं॒यद्व॑सुः श्रोत्र॒पाः श्रोत्र॑म्मे पाहि
Sentence: 5=l
भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम्प्रा॑ण॒पाः प्रा॒णम्मे॑ पाहि
Sentence: 6=m
धूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम॑पान॒पा अ॑पा॒नम्मे॑ पाहि
Sentence: 7=n
यो न॑ इन्द्रवायू
Sentence: 8=o
मित्रावरुणौ ।
Sentence: 9=p
अ॑श्विनावभि॒दास॑ति॒ भ्रातृ॑व्य उ॒त्पिपी॑ते शुभस्पती इ॒दम॒हं तमध॑रम्पादयामि॒ यथे॑न्द्रा॒हम॑नि ।।
Paragraph: 11
Verse: 1
Sentence: 1=a
प्र सो अ॑ग्ने॒ तवो॑तिभिः सु॒वीरा॑भिस्तरति॒ वाज॑कर्मभिः । यस्य॒ त्वं स॒ख्यमावि॑थ ।।
Sentence: 2=b
प्र होत्रे॑ पू॒र्व्यं वचो॒ ऽग्नये॑ भरता बृ॒हत् । वि॒पां ज्योतीं॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑ ।।
Sentence: 3=c
अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः । ति॒स्र उ॑ ते त॒नुवो॑ दे॒ववा॑ता॒स्ताभि॑र्नः पाहि॒ गिरो॒ अप्र॑युछन् ।।
Sentence: 4=d
सं वां॒ कर्म॑णा॒ समि॒षा ।।
Verse: 2
Sentence: 1
हि॑नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य । जु॒षेथां॑ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय॑न्ता ।।
Sentence: 2=e
उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्चनैनोः । इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तऐ॑रयेथाम् ।।
Sentence: 3=f
त्रीण्यायूं॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने । ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथ॑ ।।
Verse: 3
Sentence: 1
भ॑व॒ यज॑मानाय॒ शं योः ।।
Sentence: 2=g
अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः । स त्रींरे॑काद॒शां इ॒ह । यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तः परि॑ष्कृतः । नभ॑न्तामन्य॒के स॑मे ।।
Sentence: 3=h
इन्द्रा॑विष्णू दृंहि॒ताः शम्ब॑रस्य॒ नव॒ पुरो॑ नव॒तिं च॑ श्नथिष्टम् । श॒तं व॒र्चिनः॑ स॒हस्रं॑ च सा॒कं ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् ।।
Sentence: 4=i
उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः । अथा॑ब्रवीद्वृ॒त्रमिन्द्रो॑ हनि॒ष्यन्त्सखे॑ विष्णो वित॒रं वि क्र॑मस्व ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.