TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 23
Chapter: 4
Paragraph: 1
Verse: 1
Sentence: 1=a
र॒श्मिर॑सि॒ क्षया॑य त्वा॒ क्षयं॑ जिन्व॒ प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्मं॑ जि॒न्वान्वि॑तिरसि दि॒वे त्वा॒दिवं॑ जिन्व सं॒धिर॑स्य॒न्तरि॑क्षाय॒ त्वान्तरि॑क्षं जिन्व प्रति॒धिर॑सि पृथिव्यै त्वा पृथि॒वीं जि॑न्व विष्ट॒म्भो॑ ऽसि॒ वृष्ट्यै॑ त्वा॒ वृष्टिं॑ जिन्व प्र॒वास्यह्ने॒ त्वाह॑र्जिन्व ।
Sentence: 2=b
अ॑नु॒वासि॒ रात्रि॑यै त्वा॒ रात्रिं॑ जिन्वो॒शिग॑सि ।।
Verse: 2
Sentence: 1
वसु॑भ्यस्त्वा॒ वसू॑ञ्जिन्व॒ तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॑न्व पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा प॒शूञ्जि॑न्व
Sentence: 2=c
रे॒वद॒स्योष॑धीभ्यस्त्वौषधीर्जिन्वाभि॒जिद॑सि युक्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वाधिसि प्रा॒णाय॑ ।।
Verse: 3
Sentence: 1
त्वा॑ प्रा॒णं जि॑न्व य॒न्तास्य॑पा॒नाय॑ त्वापा॒नं जि॑न्व सं॒सर्पो॑ ऽसि॒ चक्षु॑षे त्वा॒ चक्षुन्व वयो॒धा अ॑सि॒ श्रोत्रा॑य त्वा॒ श्रोत्रं॑ जिन्व त्रि॒वृद॑सि
Sentence: 2=d
प्र॒वृद॑सि सं॒वृद॑सि वि॒वृद॑सि संरो॒हो॑ ऽसि नीद्रो॒हो॑ ऽसि प्ररो॒हो॑ ऽसि अनुरो॒हो॑ ऽसि
Sentence: 3=e
वसु॒को॑ ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिरसि ।।
Paragraph: 2
Verse: 1
Sentence: 1=a
राज्ञ्य॑सि॒ प्राची॑ दि॒ग्वस॑वस्ते दे॒वा अधि॑पतयो॒ ऽग्निर्हे॑ती॒नाम्प्र॑तिध॒र्ता त्रि॒वृत्त्वा॒ स्तोमः॑ पृथि॒व्यां श्र॑य॒त्वाज्य॑मु॒क्थमव्य॑थयत्स्तभ्नातु रथंत॒रं साम॒ प्रति॑ष्ठि
Sentence: 2=b
वि॒राड॑सि दक्षि॒णा दिग्रु॒द्रास्ते॑ दे॒वा अधि॑पतय॒ इन्द्रो॑ हेती॒नाम्प्र॑तिध॒र्ता प॑ञ्चद॒स्त्वा॒ स्तोमः॑ पृथि॒व्यां श्र॑यतु प्रौगमु॒क्थमव्य॑थयत्स्तभ्नातु बृ॒हत्साम॒ प्रति॑ष्ठित्य
Sentence: 3=c
स॒म्राड॑सि प्रा॒चीची॒ दिक् ।।
Verse: 2
Sentence: 1
आ॑दि॒त्यास्ते॑ दे॒वा अधि॑पतयः॒ सोमो॑ हेती॒नाम्प्र॑तिध॒र्ता स॑प्तद॒शस्त्वा॒ स्तोमः॑ पृथि॒व्यां श्र॑यतु मरुत्व॒तीय॑मु॒क्थमव्य॑थयत्स्तभ्नातु वैरू॒पं साम॒ प्रति॑ष्ठित्यै
Sentence: 2=d
स्व॒राड॑स्यु॒दीची॒ दिग्विश्वे॑ ते दे॒वा अधि॑पतयो॒ वरु॑णो हेती॒नाम्प्र॑तिधर्तैकविं॒शस्त्वा॒ स्तोमः॑ पृथि॒व्यां श्र॑यतु॒ निष्के॑वल्यमु॒क्थमव्य॑थयत्स्तभ्नातु वैरा॒जं साम॒ प्रति॑ष्ठित्यै ।
Sentence: 3=e
अधि॑पत्न्यसि बृह॒ती दिङ्म॒रुत॑स्ते दे॒वा अधि॑पतयः ।।
Verse: 3
Sentence: 1
बृह॒स्पति॑र्हेती॒नाम्प्र॑तिध॒र्ता त्रि॑णवत्रयस्त्रिंशौ त्वा॒ स्तोमौ॑ पृथि॒व्यां श्र॑यतां वैश्वदेवाग्निमारु॒ते उ॒क्थे अव्य॑थयन्ती स्तभ्नीतां शाक्वररैव॒ते साम॑नी॒ प्रति॑ष्ठित्यै ।
Sentence: 2=f
अ॒न्तरि॑क्षा॒यर्ष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒णा प्र॑थन्तु विध॒र्ता चा॒यमध्प॑तिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे सु॑व॒र्गे लो॒के यज॑मानं च सादयन्तु ।।
Paragraph: 3
Verse: 1
Sentence: 1=a
अ॒यम्पु॒रो हरि॑केशः॒ सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒त्सश्च॒ रथौ॑जाश्च सेनानिग्रामण्यौ पुञ्जिकस्॒ला च॑ कृतस्थ॒ला चा॑प्स॒रसौ॑ यातु॒धाना॑ हे॒ती रक्षां॑सि॒ प्रहे॑तिस् ।
Sentence: 2=b
अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानिग्रामण्यौ मेन॒का च॑ सहज॒न्या चा॑प्स॒रसौ॑ द॒ङ्क्ष्णवः॑ प॒शवो॑ हे॒तिः पौ॑रुषेयो व॒धः प्रहे॑तिस् ।
Sentence: 3=c
अ॒यम्प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ रथे॑प्रोत॒श्चास॑मरथश्च सेनानिग्रामण्यौ प्र॒म्लोच॑न्ती च ।।
Verse: 2
Sentence: 1
अ॑नु॒म्लोच॑न्ती चाप्स॒रसौ॑ स॒र्पा हे॒तिर्व्या॒घ्राः प्रहे॑तिस् ।
Sentence: 2=d
अ॒यमु॑त्त॒रात्सं॒यद्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानिग्रामण्यौ वि॒श्वाची॑ च घृ॒ताची॑ चाप्स॒रसा॒वापो॑ हे॒तिर्वातः॒ प्रहे॑तिस् ।
Sentence: 3=e
अ॒यमु॒पर्य॒र्वाग्व॑सु॒स्तस्य॒ तार्क्ष्य॒श्चारि॑ष्टनेमिश्च सेनानिग्राम॒ण्या॑वु॒र्वशी॑ च पू॒र्वचि॑त्तिश्चाप्स॒रसौ॑ वि॒द्युद्धे॒तिर॑व॒स्पूर्ज॒न्प्रहे॑तिस्
Sentence: 4=f
तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं ।।
Verse: 3
Sentence: 1
द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि ।
Sentence: 2=g
आ॒योस्त्वा॒ सद॑ने सादया॒म्यव॑तश्छा॒यायां॒ नमः॑ समु॒द्राय॒ नमः॑ समु॒द्रस्य॒ चक्ष॑से
Sentence: 3=h
परमे॒ष्ठी त्वा॑ सादयतु दि॒वः पृ॒ष्ठे व्यच॑स्वती॒म्प्रथ॑स्वतीं वि॒भूम॑तीम्प्र॒भूम॑तीम्परि॒॑तीं॒ दिवं॑ यछ॒ दिवं॑ दृंह॒ दिव॒म्मा हिं॑सी॒र्विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य॒ सूर्य॑स्त्वा॒भि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शंत॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द
Sentence: 4=i
प्रोथ॒दश्वो॒ न यव॑से अवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द्व्यस्था॑ । आद॒स्य्वातो॒ अनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ।।
Paragraph: 4
Verse: 1
Sentence: 1=a
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्प॒तिः पृ॑थि॒व्या अ॒यम् । अ॒पां रेतां॑सि जिन्वति ।।
Sentence: 2=b
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ।।
Sentence: 3=c
अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ । मू॒र्धा क॒वी र॑यी॒णाम् ।।
Sentence: 4=d
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्धानं॑ दधिषे सुव॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह॑म् ।।
Sentence: 5=e
अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नाम् ।।
Verse: 2
Sentence: 1
प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास॑म् । य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॑म॒छ ।।
Sentence: 2=f
अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे॑ । गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑मग्नौ दि॒वीव॑ रु॒क्ममु॒र्व्यञ्च॑मश्रेत् ।।
Sentence: 3=g
जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से । घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्वि भा॑ति भर॒तेभ्यः॒ शुचिः॑ ।।
Sentence: 4=h
त्वाम॑ग्ने॒ अङ्गि॑रसः ।।
Verse: 3
Sentence: 1
गुहा॑ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने॑वने । स जा॑यसे म॒थ्यमा॑नः॒ सहो॑ म॒हत्त्वामा॑हुः॒ सह॑सस्पु॒त्रम॑ङ्गिरः ।।
Sentence: 2=i
य॒ज्ञस्य॑ के॒तुम्प्र॑थ॒मम्पु॒तोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समि॑न्धते । इन्द्रे॑ण देवैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता॑ य॒जथा॑य सु॒क्रतुः॑ ।।
Sentence: 3=k
त्वां चि॑त्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तवः॑ । शो॒चिष्के॑शम्पुरुप्रि॒याग्ने॑ ह॒व्याय॒ वोढ॑वे ।।
Sentence: 4=l
सखा॑यः॒ सं वः॑ स॒म्यञ्च॒मिष॑म् ।।
Verse: 4
Sentence: 1
स्तोमं॑ चा॒ग्नये॑ । वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ।।
Sentence: 2=m
संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ । इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ।।
Sentence: 3=n
ए॒ना वो॑ अ॒ग्निं नम॑सो॒र्जो नपा॑त॒मा हु॑वे । प्रि॒यं चेति॑ष्ठमर॒तिं स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत॑म् ।।
Sentence: 4=o
स यो॑जते अरु॒षो वि॒श्वभो॑जसा॒ स दु॑द्रव॒त्स्वा॑हुतः । सु॒ब्रह्मा॑ य॒ज्ञः सु॒शमी॑ ।।
Verse: 5
Sentence: 1
वसू॑नां दे॒वं राधो॒ जना॑नाम् ।।
Sentence: 2=p
उद॑स्य शो॒चिर॑स्थादा॒जुह्वा॑नस्य मी॒ढुषः॑ । उद्धु॒मासो॑ अरु॒षासो॑ दिवि॒स्पृशः॒ सम॒ग्निमि॑न्धते॒ नरः॑ ।।
Sentence: 3=q
अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसो यहो । अ॒स्मे धे॑हि जातवेदो॒ महि॒ श्रवः॑ ।।
Sentence: 4=r
स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒डेन्यो॑ गि॒रा । रे॒वद॒स्मभ्य॑म्पुर्वणीक दीदिहि ।।
Sentence: 5=s
क्ष॒पो रा॑जन्नु॒त त्मनाग्ने॒ वस्तो॑रु॒तोषसः॑ । स ति॑ग्मजम्भ ।।
Verse: 6
Sentence: 1
र॒क्षसो॑ दह॒ प्रति॑ ।।
Sentence: 2=t
आ ते॑ अग्न इधीमहि द्यु॒मन्तं॑ दे॒वाजर॑म् । यद्ध॒ स्या ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवीषं॑ स्तो॒तृभ्य॒ आ भ॑र ।।
Sentence: 3=u
आ ते॑ अग्न ऋ॒चा ह॒विः शु॒क्रस्य॑ ज्योतिषस्तपे । सुश्च॑न्द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट्तुभ्यं॑ हूयत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ।।
Sentence: 4=v
उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी॑ श्रीणीष आ॒सनि॑ । उ॒तो न॒ उत्पु॑पूर्याः ।।
Verse: 7
Sentence: 1
उ॒क्थेषु॑ शवसस्पत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ।।
Sentence: 2=w
अग्ने॒ तम॒द्याश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृश॑म् । ऋ॒ध्यामा॑ त॒ ओहैः॑ ।।
Sentence: 3=x
अधा॒ ह्य॑ग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः । र॒थीरृ॒तस्य॑ बृह॒तो ब॒भूथ॑ ।।
Sentence: 4=y
आ॒भिष्टे॑ अ॒द्य गी॒र्भिर्गृ॒णन्तो॑ ऽग्ने॒ दाशे॑म । प्र ते॑ दि॒वो न स्त॑नयन्ति॒ शुष्माः॑ ।।
Sentence: 5=z
एभिर्नो॑ अर्कैर्भ॒वा नो॑ अ॒र्वाञ् ।।
Verse: 8
Sentence: 1
सुव॒र्न ज्योतिः॑ । अग्ने॑ विश्वेभिः सु॒मना॒ अनी॑कैः ।।
Sentence: 2=aa
अ॒ग्निं होता॑रम्मन्ये॒ दास्व॑न्त॒म्वसोः॑ सू॒मुं सह॑सो जा॒तवे॑दसम् । विप्रं॒ न जा॒तवे॑दसम् ।।
Sentence: 3=bb
य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा । घृ॒तस्य॒ विभ्रा॑ष्टि॒मनु॑ शु॒क्रशो॑चिष आ॒जुह्वा॑नस्य स॒र्पिषः॑ ।।
Sentence: 4=cc
अग्ने॒ त्वम्नो॒ अन्त॑मः । उ॒त त्रा॒ता शि॒वो भ॑व वरू॒थ्यः॑ ।।
Sentence: 5=dd
तं त्वा॑ शोचिष्ठ दीदिवः । सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ।।
Sentence: 6=ee
वसु॑र॒ग्निर्वसु॑श्रवाः । अछा॑ नक्षि द्यु॒मत्त॑मो र॒यिं दाः॑ ।।
Paragraph: 5
Verse: 1
Sentence: 1=a
इ॑न्द्रा॒ग्निभ्यां॑ त्वा स॒युजा॑ यु॒जा यु॑नज्म्याघा॒राभ्यां॒ तेज॑सा॒ वर्च॑सो॒क्थेभि॒ स्तोमे॑भि॒श्छन्दो॑भी रय्यै॒ पोषा॑य सजा॒ताना॑म्मध्यम॒स्थेया॑य॒ मया॑ त्वा स॒युजा॑ यु॒जा यु॑नज्मि ।
Sentence: 2=b
अ॒म्बा दु॒ला नि॑त॒त्निर॒भ्रय॑न्ती मे॒घय॑न्ती व॒र्षय॑न्ती चुपु॒णीका॒ नामा॑सि प्र॒जाप॑तिना त्वा॒ विश्वा॑भिर्धी॒भिरुप॑ दधामि
Sentence: 3=c
पृथि॒व्यु॑पपु॒रमन्ने॑न वि॒ष्टा म॑नु॒ष्या॑स्ते गो॒प्तारो॒ ऽग्निर्विय॑त्तो ऽस्यां॒ ताम॒हम्प्र प॑द्ये॒ सा ।।
Verse: 2
Sentence: 1
मे॒ शर्म॑ च॒ वर्म॑ चास्तु ।
Sentence: 2=d
अधि॑द्यौर॒न्तरि॑क्ष॒म्ब्रह्म॑णा वि॒ष्टा म॒रुत॑स्ते गो॒प्तारो॑ वा॒युर्विय॑त्तो ऽस्यां॒ ताम॒हम्प्र प॑द्ये॒ सा मे॒ शर्म॑ च॒ वर्म॑ चास्तु
Sentence: 3=e
द्यौ॒रप॑राजितामृ॒तेन॑ वि॒ष्टादि॒त्यास्ते॑ गो॒प्तारः॒ सूर्यो॒ विय॑त्तो ऽस्यां॒ ताम॒हम्प्र प॑द्ये॒ सा मे॒ शर्म॑ च॒ वर्म॑ चास्तु ।।
Paragraph: 6
Verse: 1
Sentence: 1=a
बृह॒स्पति॑स्त्वा सादयतु पृथि॒व्याः पृ॒ष्ठे ज्योति॑ष्मतीं॒ विश्व॑स्मै प्रा॒णाया॑पा॒नाय॒ विश्वं॒ ज्योति॑र्यछा॒ग्निस्ते ऽधि॑पतिस् ।
Sentence: 2=b
वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे ज्योति॑ष्मतीं॒ विश्व॑स्मै प्रा॒णाया॑पा॒नाय॒ विश्वं॒ ज्योति॑र्यछ वा॒युस्ते ऽधि॑पतिः
Sentence: 3=c
प्र॒जाप॑तिस्त्वा सादयतु दि॒वः पृ॒ष्ठे ज्योति॑ष्मतीं॒ विश्व॑स्मै प्रा॒णाया॑पा॒नाय॒विश्वं॒ ज्योति॑र्यछ परमे॒ष्ठी ते ऽधि॑पतिः
Sentence: 4=d
पुरोवात॒सनि॑रस्यभ्र॒सनि॑रसि विद्यु॒त्सनिः॑ ।।
Verse: 2
Sentence: 1
अ॑सि स्तनयित्नु॒सनि॑रसि वृष्टि॒सनि॑रसि ।
Sentence: 2=e
अ॒ग्नेर्यान्य॑सि दे॒वाना॑मग्ने॒यान्य॑सि
Sentence: 3=f
वा॒योर्यान्य॑सि दे॒वानां॑ वायो॒यान्य॑सि ।
Sentence: 4=g
अ॒न्तरि॑क्षस्य॒ यान्य॑सि दे॒वाना॑मन्तरिक्ष॒यान्य॑सि ।
Sentence: 5=h
अ॒न्तरि॑क्षमस्य॒न्तरि॑क्षाय त्वा
Sentence: 6=i
सलि॒लाय॑ त्वा॒ सर्णी॑काय त्वा॒ सती॑काय त्वा॒ केता॑य त्वा॒ प्रचे॑तसे त्वा॒ विव॑स्वते त्वा दि॒वस्त्वा॒ ज्योति॑ष आदि॒त्येभ्य॑स्त्वा ।
Sentence: 7=k
ऋ॒चे त्वा॑ रु॒चे त्वा॑ द्यु॒ते त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा
Sentence: 8=l
यशो॒दां त्वा॒ यश॑सि तेजो॒दां त्वा॒ तेज॑सि पयो॒दां त्वा॒ पय॑सि वर्चो॒दां त्वा॒ वर्च॑सि द्रविणो॒दां त्वा॒ द्रवि॑णे सादयामि॒ तेनर्षि॑णा॒ तेन॒ ब्रह्म॑णा॒ तया॑ दे॒वत॑याङ्गिर॒स्वद॒वा सी॑द ।।
Paragraph: 7
Verse: 1
Sentence: 1=a
भू॑य॒स्कृद॑सि वरिव॒स्कृद॑सि॒ प्राच्य॑स्यू॒र्ध्वास्य॑न्तरिक्ष॒सद॑स्य॒न्तरि॑क्षे सीद ।
Sentence: 2=b
अ॑प्सु॒षद॑सि श्येन॒सद॑सि गृध्र॒सद॑सि सुपर्ण॒सद॑सि नाक॒सद॑सि
Sentence: 3=c
पृथि॒व्यास्त्वा॒ द्रवि॑णे सादयाम्य॒न्तरि॑क्षस्य त्वा॒ द्रवि॑णे सादयामि दि॒वस्त्वा॒ द्रवि॑णे सादयामि दि॒शां त्वा॒ द्रवि॑णे सादयामि द्रविणो॒दां त्वा॒ द्रवि॑णे सादयामि
Sentence: 4=d
प्रा॒णम्मे॑ पाह्यपा॒नम्मे॑ पाहि व्या॒नम्मे॑ ।।
Verse: 2
Sentence: 1
पा॒ह्यायु॑र्मे पाहि वि॒श्वायु॑र्मे पाहि स॒र्वायु॑र्मे पाहि ।
Sentence: 2=e
अग्ने॒ यत्ते॒ परं॒ हृन्नाम॒ तावेहि॒ सं र॑भावहै॒ पाञ्च॑जन्ये॒ष्वप्ये॑ध्यग्ने
Sentence: 3=f
यावा॒ अया॑वा॒ एवा॒ ऊमाः॒ सब्दः॒ सग॑रः सु॒मेकः॑ ।।
Paragraph: 8
Verse: 1
Sentence: 1
अ॒ग्निना॑ विश्वा॒षाट्
Sentence: 2
सूर्ये॑ण स्व॒राट्
Sentence: 3
क्रत्वा॒ शची॒पति॑स् ।
Sentence: 4
ऋ॑ष॒भेण॒ त्वष्टा
Sentence: 5
य॒ज्ञेन॑ म॒घवा॑न्
Sentence: 6
दक्षि॑णया सुव॒र्गस् ।
Sentence: 7
म॒न्युना॑ वृत्र॒हा
Sentence: 8
सौ॑हार्द्येन तनू॒धाद् ।
Sentence: 9
अन्ने॑न॒ गयः
Sentence: 10
पृथि॒व्यास॑नोत् ।
Sentence: 11
ऋ॒ग्भिर॑न्ना॒दस् ।
Sentence: 12
व॑षट्का॒रेण॒र्द्धः
Sentence: 13
साम॑ना तनू॒पास् ।
Sentence: 14
वि॒राजा॒ ज्योति॑ष्मान्
Sentence: 15
ब्रह्म॑णा सोम॒पास् ।
Sentence: 16
गोभि॑र्य॒ज्ञं दा॑धार क्ष॒त्रेण॑ मनु॒ष्या॑न्
Sentence: 17
अश्वे॑न च॒ रथे॑न च व॒ज्री ।
Sentence: 18
ऋ॒तुभिः॑ प्र॒भुः
Sentence: 19
सं॑वत्स॒रेण॑ परि॒भूस्
Sentence: 20
तप॒साना॑धृष्टः
Sentence: 21
सूर्यः॒ सन्त॒नूभिः॑ ।।
Paragraph: 9
Verse: 1
Sentence: 1
प्र॒जाप॑ति॒र्मन॑सा ।
Sentence: 2
अन्धो ऽछे॑तस् ।
Sentence: 3
धा॒ता दी॒क्षाया॑म् ।
Sentence: 4
स॑वि॒ता भृ॒त्याम्
Sentence: 5
पू॒षा सो॑म॒क्रय॑ण्याम् ।
Sentence: 6
वरु॑ण॒ उप॑नद्धस् ।
Sentence: 7
असु॑रः क्री॒यमा॑णस् ।
Sentence: 8
मि॒त्रः क्री॒तः
Sentence: 9
शि॑पिवि॒ष्ट आसा॑दितस् ।
Sentence: 10
न॒रंधि॑षः प्रो॒ह्यमा॑नस् ।
Sentence: 11
अधि॑पति॒राग॑तः
Sentence: 12
प्र॒जाप॑तिः प्रणी॒यमा॑नस् ।
Sentence: 13
अ॒ग्निराग्नी॑ध्रे
Sentence: 14
बृह॒स्पति॒राग्नी॑ध्रात्प्रणी॒यमा॑नस् ।
Sentence: 15
इन्द्रो॑ हवि॒र्धाने॑ ।
Sentence: 16
अदि॑ति॒रासा॑दितस् ।
Sentence: 17
विष्णु॑रुपावह्रि॒यमा॑णस् ।
Sentence: 18
अथ॒र्वोपो॑त्तस् ।
Sentence: 19
य॒मो॒ ऽभिषु॑तस् ।
Sentence: 20
अ॑पूत॒पा आ॑धू॒यमा॑नस् ।
Sentence: 21
वा॒युः पू॒यमा॑नस् ।
Sentence: 22
मि॒त्रः क्षी॑र॒श्रीस् ।
Sentence: 23
म॒न्थी स॑क्तु॒श्रीस् ।
Sentence: 24
वै॑श्वदे॒व उन्नी॑तस् ।
Sentence: 25
रुद्र॒ आहु॑तस् ।
Sentence: 26
वा॒युरावृ॑त्तस् ।
Sentence: 27
नृ॒चक्षाः॒ प्रति॑ख्यातस् ।
Sentence: 28
भ॒क्ष आग॑तः
Sentence: 29
पितृ॒णां ना॑राशं॒सस् ।
Sentence: 30
असु॒रात्तः
Sentence: 31
सिन्धु॑रवभृ॒थम॑वप्र॒यन् ।
Sentence: 32
स॑मु॒द्रो ऽव॑गतः
Sentence: 33
सलि॒लः प्रप्लु॑तः
Sentence: 34
सुव॑रु॒दृचं॑ ग॒तः ।।
Paragraph: 10
Verse: 1
Sentence: 1=a
कृ॑त्तिका॒ नक्ष॑त्रम॒ग्निर्दे॒वता॒ग्ने रुच॑ स्थ प्र॒जाप॑तेर्ध॒तुः सोम॑स्य॒र्चे त्वा॑ रु॒चे त्वा॑ द्यु॒ते त्वा॑ भा॒से त्वा॒ ज्योति॑षे त्वा
Sentence: 2=b
रोहि॒णी नक्ष॑त्रम्प्र॒जाप॑तिर्दे॒वता॑ मृगशी॒र्षं नक्ष॑त्रं॒ सोमो॑ दे॒वता॑र्द्रा॒ नक्ष॑त्रं रु॒द्रो दे॒वता॒ पुन॑र्वसू॒ नक्ष॑त्र॒मदि॑तिर्दे॒वता॑ ति॒ष्यो॒ नक्ष॑त्र॒म्बृह॒स्पति॑र॒षा नक्ष॑त्रं स॒र्पा दे॒वता॑ म॒घा नक्ष॑त्रम्पि॒तरो॑ दे॒वता॒ पल्गु॑नी॒ नक्ष॑त्रम् ।।
Verse: 2
Sentence: 1
अ॑र्य॒मा दे॒वता॒ पल्गु॑नी॒ नक्ष॑त्र॒म्भगो॑ दे॒वता॒ हस्तो॒ नक्ष॑त्रं सवि॒ता दे॒वता॑ चि॒त्रा नक्ष॑त्र॒मिन्द्रो॑ दे॒वता॑ स्वा॒ती नक्ष॑त्रं वा॒युर्दे॒वता॒ विशा॑खे॒ नक्ष॑त्रमिन्द्॒ग्नी दे॒वता॑ अनूरा॒धा नक्ष॑त्रम्मि॒त्रो दे॒वता॑ रोहि॒णी नक्ष॑त्र॒मिन्द्रो॑ दे॒वता॑ वि॒चृतौ॒ नक्ष॑त्रम्पि॒तरो॑ दे॒वता॑षा॒ढा नक्ष॑त्र॒मापो॑ दे॒वता॑षा॒ढा नक्ष॑त्रं॒ विश्वे॑ दे॒वा दे॒वता॑ श्रो॒णा नक्ष॑त्त्रं॒ विष्णु॑र्दे॒वता॒ श्रवि॑ष्ठा॒ नक्ष॑त्रं॒ वस॑वः ।।
Verse: 3
Sentence: 1
दे॒वता॑ श॒तभि॑ष॒ङ्नक्ष॑त्र॒मिन्द्रो॑ दे॒वता॑ प्रोष्ठप॒दा नक्ष॑त्रम॒ज एक॑पाद्दे॒वता॑ प्रोष्ठप॒दा नक्ष॑त्र॒महि॑र्बु॒ध्नियो॑ दे॒वता॑ रे॒वती॒ नक्ष॑त्रम्पू॒षा दे॒वता॑श्व॒युजौ॒ नक्ष॑त्रम॒श्विनौ॑ दे॒वता॑प॒भर॑णी॒र्नक्ष॑त्रं य॒मो दे॒वता
Sentence: 2=c
पू॒र्णा प॒श्चाद्यत्ते॑ दे॒वा अद॑धुः ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.