TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 22
Chapter: 3
Paragraph: 1
Verse: 1
Sentence: 1=a
अ॒पां त्वेम॑न्त्सादयाम्य॒पां त्वो॑द्मन्त्सादयाम्य॒पां त्वा॒ भस्म॑न्त्सादयाम्य॒पां त्वा॒ ज्योति॑षि सादयाम्य॒पां त्वाय॑ने सादयामि ।
Sentence: 2=b
अ॑र्ण॒वे सद॑ने सीद समु॒द्रे सद॑ने सीद सलि॒ले सद॑ने सीदा॒पां क्षये॑ सीदा॒पां सधि॑षि सीद ।
Sentence: 3=c
अ॒पां त्वा॒ सद॑ने सादयाम्य॒पां त्वा॑ स॒धस्थे॑ सादयाम्य॒पां त्वा॒ पुरी॑षे सादयाम्य॒पां त्वा॒ योनौ॑ सादयाम्य॒पां त्वा॒ पाथ॑सि सादयामि
Sentence: 4=d
गाय॒त्री छन्द॑स्त्रि॒ष्टुप्छन्दो॒ जग॑ती॒ छन्दो॑ ऽनु॒ष्टुप्छन्दः॑ प॒ङ्क्तिश्छन्दः॑ ।।
Paragraph: 2
Verse: 1
Sentence: 1=a
अ॒यम्पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वाय॒नो व॑स॒न्तः प्रा॑णाय॒नो गा॑य॒त्री वा॑स॒न्ती गा॑यत्रियै गाय॒त्रं गा॑य॒त्रादु॑पां॒शुरु॑पां॒शोस्त्रि॒वृत्त्रि॒वृतो॑ रथंत॒रं र॑थंत॒राद्वसि॑ष्ठ॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॑ प्रा॒णं गृ॑ह्णामि प्र॒जाभ्य॑स् ।
Sentence: 2=b
अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्म॒णं ग्री॒ष्मो मा॑न॒सस्त्रि॒ष्टुग्ग्रै॒ष्मी त्रि॒ष्टुभ॑ ऐ॒डऐ॒डाद॑न्तर्या॒मो॑ ऽन्तर्या॒मात्प॑ञ्चद॒शः प॑ञ्चद॒शाद्बृ॒हद्बृ॒हतो॑ भ॒रद्वा॑ज॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनः॑ ।।
Verse: 2
Sentence: 1
गृ॑ह्णामि प्र॒जाभ्य॑स् ।
Sentence: 2=c
अ॒यम्प॒श्चाद्वि॒श्वव्या॑चा॒स्तस्य॒ चक्षु॑र्वैश्वव्यच॒सं वर्षा॑णि चाक्षु॒षाणि॒ जग॑ती वा॒र्षी जग॑त्या॒ ऋक्ष॑म॒मृक्ष॑माच्छु॒क्रः शु॒क्रात्स॑प्तद॒शः स॑प्तद॒शाद्वै॑रू॒पं वै॑रू॒पाद्वि॒श्वामि॑त्र॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्नामि प्र॒जाभ्य॑स् ।
Sentence: 3=d
इ॒दमु॑त्त॒रात्सुव॒स्तस्य॒ श्रोत्रं॑ सौ॒वं श॒रच्छ्रौ॒त्र्य॑नु॒ष्तूप्शा॑र॒द्य॑नु॒ष्टुभः॑ स्वा॒रं स्वा॒रान्म॒न्थी म॒न्थिन॑ एकविं॒श ए॑कविं॒शाद्वै॑रा॒जं वै॑रा॒जाज्ज॒मद॑ग्नि॒रृषिः॑ प्र॒जाप॑तिगृहीतया ।।
Verse: 3
Sentence: 1
त्वया॒ श्रोत्रं॑ गृह्णामि प्र॒जाभ्य॑स् ।
Sentence: 2=e
इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ्मा॒ती हे॑म॒न्तो वा॑च्याय॒नः प॒ङ्क्तिर्है॑म॒न्ती पङ्क्त्यै नि॒त॑ आग्रय॒ण आ॑ग्रय॒णात्त्रि॑णवत्रयस्त्रिंशौ त्रिणवत्रयस्त्रिं॒शाभ्यां॑ शाक्वररैव॒ते शा॑क्वररैव॒ताभ्यां॑ वि॒श्वक॒र्मर्षिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाचं॑ गृह्णामि प्र्
Paragraph: 3
Verse: 1
Sentence: 1=a
प्राची॑ दि॒शां व॑स॒न्त ऋ॑तू॒नाम॒ग्निर्दे॒वता॒ ब्रह्म॒ द्रवि॑णं त्रि॒वृत्स्तोमः॒ स उ॑ पञ्चद॒शव॑र्तनि॒स्त्र्यवि॒र्वयः॑ कृ॒तमया॑नाम्पुरोवा॒तो वातः॒ सान॑ग॒ ऋषि॑स् ।
Sentence: 2=b
द॑क्सि॒णा दि॒शां ग्री॒ष्म र्तू॒नामिन्द्रो॑ दे॒वता॑ क्ष॒त्रं द्रवि॑णम्पञ्चद॒श स्तोमः॒ स उ॑ सप्तदशवर्तनिर्दित्य॒वाड्वय॒स्त्रेताया॑नां दक्षिणाद्वा॒तो वातः॑ सना॒तन॒ ऋषिः
Sentence: 3=c
प्रा॒तीची॑ दि॒शां व॒र्षा ऋ॑तू॒नां विश्वे॑ दे॒वा दे॒वता॒ विट् ।।
Verse: 2
Sentence: 1
द्रवि॑णं सप्तद॒श स्तोमः॒ सु उ॑वेकविं॒शव॑र्तनिस्त्रिव॒त्सो वयो॑ द्वाप॒रो ऽया॑नाम्पश्चाद्वा॒तो वातो॑ ऽह॒भून॒ ऋषि॑स् ।
Sentence: 2=d
उदि॑ची दि॒शां श॒रदृ॑तू॒नाम्मि॒त्रावरु॑णौ दे॒वता॑ पु॒ष्टं द्रवि॑णमेकविं॒श स्तोमः॒ स उ॑ त्रिण॒वव॑र्तनिस्तुर्य॒वाड्वय॑ आस्क॒न्दो ऽया॑नामुत्तराद्वा॒तो वातः॑ प्र॒त्न ऋषि॑स् ।
Sentence: 3=e
ऊ॒र्ध्वा दि॒शां हे॑मन्तशिशि॒रावृ॑तू॒नाम्बृह॒स्पति॑र्दे॒वता॒ वर्चो॒ द्रवि॑णं त्रिण॒व स्तोमः॒ स उ॑ त्रयस्त्रिं॒शव॑र्तनिः पष्ठ॒वाद्वयो॑ ऽभि॒भूरया॑नां विष्वग्वा॒तो वातः॑ सुप॒र्ण ऋषिः
Sentence: 4=f
पि॒तरः॑ पिताम॒हाः परे ऽव॑रे॒ ते नः॑ पान्तु॒ ते नो॑ ऽवन्त्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे॒ ऽस्यामा॑शिष्य॒स्याम्पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यां दे॒वहू॑त्याम् ।।
Paragraph: 4
Verse: 1
Sentence: 1=a
ध्रु॒वक्षि॑तिर्ध्रु॒वयो॑निर्ध्रु॒वासि॑ ध्रु॒वां योनि॒मा सी॑द सा॒ध्या । उख्य॑स्य के॒तुम्प्र॑थ॒मम्पु॒रस्ता॑द॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।।
Sentence: 2=b
स्वे दक्षे॒ दक्ष॑पिते॒ह सी॑द देव॒त्रा पृ॑थि॒वी बृ॑ह॒ती ररा॑णा । स्वा॑स॒स्था त॒नुवा॒ सं वि॑शस्व पि॒तेवै॑धि सू॒नव॒ आसु॒शेवा॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।।
Sentence: 3=c
कु॑ला॒यिनी॒ वसु॑मती वयो॒धा र॒यिं नो॑ वर्ध बहु॒लं सु॒वीर॑म् ।।
Verse: 2
Sentence: 1
अपा॑मतिं दुर्म॒तिम्बाध॑माना रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती॒ सुव॑र्धेहि॒ यज॑मानाय॒ पोष॑म॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।।
Sentence: 2=d
अ॒ग्नेः पुरी॑षमसि देव॒यानी॒ तां त्वा॒ विश्वे॑ अ॒भि गृ॑णन्तु दे॒वाः । स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णाय॑जस्वा॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।।
Sentence: 3=e
दि॒वो मू॒र्धासि॑ पृथि॒व्या नाभि॑र्वि॒ष्टम्भ॑नी दि॒शामभि॑पत्नी॒ भुव॑नानाम् ।।
Verse: 3
Sentence: 1
ऊ॒र्मिर्द्र॒प्सो अ॒पाम॑सि वि॒श्वक॑र्मा त॒ ऋषि॑र॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।।
Sentence: 2=f
स॒जूरृ॒तुभिः॑ स॒जूर्वि॒धाभिः॑ स॒जूर्वसु॑भिः स॒जू रुद्रैः स॒जूरा॑दित्यैः स॒जूर्विश्वै॑र्देवैः स॒जूर्देवैः स॒जूर्देवैर्वयोनाधैर॒ग्नये॑ त्वा वैश्वान॒राया॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा
Sentence: 3=g
प्रा॒णम्मे॑ पाह्यपा॒नम्मे॑ पाहि व्या॒नम्मे॑ पाहि॒ चक्षु॑र्म उ॒र्व्या वि भा॑हि॒ श्रोत्र॑म्मे श्लोकय ।
Sentence: 4=h
अ॒पस्पिन्वौषधीर्जिन्व द्वि॒पात्पा॑हि॒ चतु॑ष्पादव दि॒वो वृष्टि॒मेर॑य ।।
Paragraph: 5
Verse: 1
Sentence: 1
त्र्यवि॒र्वय॑स्त्रि॒ष्टुप्छन्द॑स् ।
Sentence: 2
दि॑त्य॒वाड्वयो॑ वि॒राट्छन्दः
Sentence: 3
पञ्चा॑वि॒र्वयो॑ गाय॒त्री छन्द॑स्
Sentence: 4
त्रिव॒त्सो वय॑ उ॒ष्णिहा॒ छन्द॑स्
Sentence: 5
तुर्य॒वाड्वयो॑ ऽनु॒ष्टुप्छन्दः
Sentence: 6
पष्ठ॒वाद्वयो॑ बृह॒ती छन्द॑स् ।
Sentence: 7
उ॒क्षा वयः॑ स॒तोबृ॑हती॒ छन्द॑स् ।
Sentence: 8
ऋ॑ष॒भो वयः॑ क॒कुच्छन्द॑स् ।
Sentence: 9
धे॒नुर्वयो॒ जग॑ती॒ छन्द॑स् ।
Sentence: 10
अ॑न॒ड्वान्वयः॑ प॒ङ्क्तिश्छन्द॑स् ।
Sentence: 11
बस्तो॒ वयो॑ विव॒लं छन्द॑स् ।
Sentence: 12
वृ॒ष्णिर्वयो॑ विशा॒लं छन्दः
Sentence: 13
पुरु॑षो॒ वय॑स्त॒न्द्रं छन्द॑स् ।
Sentence: 14
व्या॒घ्रो वयो ऽना॑धृष्टं॒ छन्दः
Sentence: 15
सिं॒हो वय॒श्छनि॒द्श्छन्द॑स् ।
Sentence: 16
वि॑ष्ट॒म्भो वयो ऽधि॑पति॒श्छन्दः
Sentence: 17
क्ष॒त्रं वयो॒ मयं॑दं॒ छन्द॑स् ।
Sentence: 18
वि॒श्वक॑र्मा॒ वयः॑ परमे॒ष्ठी छन्द॑स् ।
Sentence: 19
मू॒र्धा वयः॑ प्र॒जाप॑ति॒श्छन्दः॑ ।।
Paragraph: 6
Verse: 1
Sentence: 1=a
इन्द्रा॑ग्नी॒ अव्य॑थमाना॒मिष्ट॑कां दृंहतं यु॒वम् । पृ॒ष्ठेन॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं च॒ वि बा॑धताम् ।।
Sentence: 2=b
वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे व्यच॑स्वती॒म्प्रथ॑स्वती॒म्भास्व॑तीं सूरि॒मती॒मा या द्याम्भास्या पृ॑थि॒वीमोर्व॒न्तरि॑क्षम॒न्तरि॑क्षं यछा॒न्तरि॑क्षं दृंहा॒न्तरि॑क्ष॒म्मा हिं॑सी॒र्विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य वा॒युस्त्वा॒भि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॑ ।।
Verse: 2
Sentence: 1
शंत॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द ।
Sentence: 2=c
राज्ञ्य॑सि॒ प्राची॒ दिग्वि॒राड॑सि दक्षि॒णा दिक्स॒म्राड॑सिप्र॒तीची॒ दिक्स्व॒राड॒स्युदी॑ची॒ दिगधि॑पत्न्यसि बृह॒ती दि॑क्^दिश् ।
Sentence: 3=d
आयु॑र्मे पाहि प्रा॒णम्मे॑ पाह्यपा॒नम्मे॑ पाहि व्या॒नम्मे॑ पाहि॒ चक्षु॑र्मे पाहि॒ श्रोत्र॑म्मे पाहि॒ मनो॑ मे जिन्व॒ वाच॑म्मे पिन्वा॒त्मान॑म्मे पाहि॒ ज्योति॑र्मे यछ ।।
Paragraph: 7
Verse: 1
Sentence: 1=a
मा छन्दः॑ प्र॒मा छन्दः॑ प्रति॒मा छन्दो॑ ऽस्रीवि॒श्छन्दः॑ प्र॒ङ्क्तिश्छन्द॑ उ॒ष्णिहा॒ छन्दो॑ बृह॒ती छन्दो॑ ऽनु॒ष्टुप्छन्दो॑ वि॒राट्छन्दो॑ गाय॒त्री छन्द॑स्त्रि॒ष्टुप्छन्दो॒ जग॑ती॒ छन्दः॑ पृथि॒वी छन्दो॒ ऽन्तरि॑क्षं॒ छन्दो द्यौ॒श्छन्दः॒ समा॒श्छन्दो॒ नक्ष॑त्राणि॒ छन्दो॒ मन॒श्छन्दो॒ वाक्छन्दः॑ कृ॒षिश्छन्दो॒ हिर॑ण्यं॒ छन्दो गौ॒श्छन्दो॒ ऽजा छन्दो ऽश्व॒श्छन्दः॑ ।
Sentence: 2
अ॒ग्निर्दे॒वता॑ ।।
Verse: 2
Sentence: 1
वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑दि॒त्या दे॒वता॒ विश्वे॑ दे॒वा दे॒वता॑ म॒रुतो॑ दे॒वता॒ बृह॒स्पति॑र्दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ ।
Sentence: 2=b
मू॒र्धासि॒ राड्ध्रु॒वासि॑ ध॒रुणा॑ यन्त्र्यसि॒ यमि॑त्री॒षे त्वो॒र्जे त्वा॑ कृष्यै त्वा॒ क्षेमा॑य त्वा॒ यन्त्री॒ राड्ध्रु॒वासि॒ धर॑णी ध॒र्त्र्य॑सि॒ धरि॒त्र्यायु॑षे त्वा॒ वर्च॑से त्वौजसे त्वा॒ बला॑य त्वा ।।
Paragraph: 8
Verse: 1
Sentence: 1
आ॒शुस्त्र्वृत् ।
Sentence: 2
भा॒न्तः प॑ञ्चद॒शस् ।
Sentence: 3
व्यो॑म सप्तद॒शः
Sentence: 4
प्रतू॑र्तिरष्टाद॒शस्
Sentence: 5
तपो॑ नवद॒शस् ।
Sentence: 6
अ॑भिव॒र्तः स॑विं॒शस् ।
Sentence: 7
ध॒रुण॑ एकविं॒शस् ।
Sentence: 8
वर्चो॑ द्वाविं॒शः
Sentence: 9
स॒म्भर॑णस्त्रयोविं॒शस् ।
Sentence: 10
योनि॑श्चतुर्विं॒शस् ।
Sentence: 11
गर्भाः॑ पञ्चविं॒शस् ।
Sentence: 12
ओज॑स्त्रिण॒वः
Sentence: 13
क्रतु॑रेकत्रिं॒शः
Sentence: 14
प्र॑ति॒ष्ठा त्र॑यस्त्रिं॒शस् ।
Sentence: 15
ब्र॒ध्नस्य॑ वि॒ष्टपं॑ चतुस्त्रिं॒शस् ।
Sentence: 16
नाकः॑ षट्त्रिं॒शस् ।
Sentence: 17
वि॑व॒र्तो॑ ऽष्टाचत्वारिं॒शस् ।
Sentence: 18
ध॒र्त्रश्च॑तुष्टो॒मः ।।
Paragraph: 9
Verse: 1
Sentence: 1=a
अ॒ग्नेर्भा॒गो॑ ऽसि दी॒क्षाया॒ आधि॑पत्य॒म्ब्रह्म॑ स्पृ॒तं तृ॒वृत्स्तोम॑स् ।
Sentence: 2=b
इन्द्र॑स्य भा॒गो॑ ऽसि॒ विष्णो॒राधि॑पत्यं क्ष॒त्रं स्पृ॒तम्प॑ञ्चद॒श स्तोम॑स् ।
Sentence: 3=c
नृ॒चक्ष॑साम्भा॒गो॑ ऽसि धा॒तुराधि॑पत्यं ज॒नित्रं॑ स्पृ॒तं स॑प्तद॒श स्तोम॑स् ।
Sentence: 4=d
मि॒त्रस्य॑ भा॒गो॑ ऽसि॒ वरु॑ण॒स्याधि॑पत्यं दि॒वो वृ॒ष्टिर्वाता॑ स्पृ॒ता ए॑कविं॒श स्तो॒मस् ।
Sentence: 5=e
अदि॑त्यै भा॒गो॑ ऽसि पू॒ष्ण आधि॑पत्य॒मोज॑ स्पृ॒तं त्रि॑ण॒व स्तोम॑स् ।
Sentence: 6=f
वसू॑नाम्भा॒गो॑ ऽसि ।।
Verse: 2
Sentence: 1
रु॒द्राणा॒माधि॑पत्यं॒ चतु॑ष्पात्स्पृ॒तं च॑तुर्विं॒श स्तोम॑स् ।
Sentence: 2=g
आ॑दि॒त्याना॑म्भा॒गो॑ ऽसि म॒रुता॒माधि॑पत्यं॒ गर्भा॑ स्पृ॒ताः प॑ञ्चविं॒श स्तोम॑स् ।
Sentence: 3=h
दे॒वस्य॑ सवि॒तुर्भा॒गो॑ ऽसि॒ बृह॒स्पते॒र्दाहि॑पत्यं स॒मीची॒र्दिश॑ स्पृ॒ताश्च॑तुष्टो॒म स्तोम॑स् ।
Sentence: 4=i
यावा॑नाम्भा॒गो॒ ऽस्यया॑वाना॒माधि॑पत्यम्प्र॒जा स्पृ॒ताश्च॑तुश्चत्वारिं॒श स्तोम॑स् ।
Sentence: 5=k
ऋ॑भू॒णाम्भा॒गो॑ ऽसि॒ विश्वे॑षां दे॒वाना॒माधि॑पत्यम्भू॒तं निशा॑न्तं स्पृ॒तं त्र॑यस्त्रिंश॒ स्तोमः॑ ।।
Paragraph: 10
Verse: 1
Sentence: 1
एक॑यास्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत्
Sentence: 2
ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒रधि॑पतिरासीत्
Sentence: 3
प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒ताना॒म्पति॒रधि॑पतिरासीत्
Sentence: 4
स॒प्तभि॑रस्तुवत सप्त॒र्षयो॑ ऽसृज्यन्त धा॒ताधि॑पतिरासीत् ।
Sentence: 5
न॒वभि॑रस्तुवत पि॒तरो॑ ऽसृज्य॒न्तादि॑ति॒रधि॑पत्न्यासीत् ।
Sentence: 6
ए॑काद॒शभि॑रस्तुवत॒र्तवो॑ ऽसृज्यन्तार्त॒वो ऽधि॑पतिरासीत्
Sentence: 7
त्रयोद॒शभि॑रस्तुवत॒ मासा॑ असृज्यन्त संवत्स॒रो ऽधि॑पतिः ।।
Verse: 2
Sentence: 1
आ॑सीत्
Sentence: 2
पञ्चद॒शभि॑रस्तुवत क्ष॒त्रम॑सृज्य॒तेन्द्रो ऽधि॑पतिरासीत्
Sentence: 3
सप्तद॒शभि॑रस्तुवत प॒शवो॑ ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पतिरासीत् ।
Sentence: 4
न॑वद॒शभि॑रस्तुवत शूद्रा॒र्याव॑सृज्येतामहोरा॒त्रे अधि॑पत्नी आस्ताम्
Sentence: 5
एक॑विंशत्यास्तुवतैकशपाः प॒शवो॑ ऽर्ष्ज्यन्त॒ वरु॒णो ऽधि॑पतिरासीत्
Sentence: 6
त्रयो॑विंशत्यास्तुवत क्षु॒द्राः प॒शवो॑ ऽसृज्यन्त॒ पूषाधि॑पतिरासीत्
Sentence: 7
पञ्च॑विंशत्यास्तुवतार॒ण्याः प॒शवो॑ ऽसृज्यन्त वा॒युरधि॑पतिरासीत्
Sentence: 8
स॒प्तविं॑शत्यास्तुवत॒ द्यावा॑पृथि॒वी वि ।।
Verse: 3
Sentence: 1
अै॑तां॒ वस॑वो रु॒द्रा आ॑दि॒त्या अनु॒ व्या॑य॒न्तेषा॒माधि॑पत्यमासीत् ।
Sentence: 2
नव॑विंशत्यास्तुवत॒ वन॒स्पत॑यो ऽसृज्यन्त॒ सोमो ऽधि॑पतिरासीत् ।
Sentence: 3
एक॑त्रिंशतास्तुवत प्र॒जा अ॑सृज्यन्त॒ यावा॑नां॒ चाया॑वानां॒ चाधि॑पत्यमासीत्
Sentence: 4
त्रय॑स्त्रिंशतास्तुवत भू॒तान्य॑शाम्यन्प्र॒जाप॑तिः परमे॒ष्ठ्यधि॑पतिरासीत् ।।
Paragraph: 11
Verse: 1
Sentence: 1=a
इ॒यमे॒व सा या प्र॑थ॒मा व्यौ॑छद॒न्तर॒स्यां च॑रति॒ प्रवि॑ष्टा । व॒धूर्ज॑जान नव॒गज्जनि॑त्री॒ त्रय॑ एनाम्महि॒मानः॑ सचन्ते ।।
Sentence: 2=b
छन्द॑स्वती उ॒षसा॒ पेपि॑शाने समा॒नं योनि॒मनु॑ सं॒चर॑त्नी । सूर्य॑पत्नी॒ वि च॑रतः प्रजान॒ती के॒तुं कृ॑ण्वा॒ने अ॒जरे॒ भूरि॑रेतसा ।।
Sentence: 3=c
ऋ॒तस्य॒ पन्था॒मनु॑ ति॒स्र आगु॒स्त्रयो॑ घ॒र्मासो॒ अनु॒ योति॒षागुः॑ । प्र॒जामेका॒ रक्ष॒त्यूर्ज॒मेका॑ ।।
Verse: 2
Sentence: 1
व्र॒तमेका॑ रक्षति देवयू॒नाम् ।।
Sentence: 2=d
च॑तुष्टो॒मो अ॑भव॒द्या तु॒रीया॑ य॒ज्ञस्य॑ प॒क्षावृ॑षयो॒ भव॑न्ती । गा॑य॒त्रीं त्रि॒ष्टुभं॒ जग॑तीमनु॒ष्टुभ॑म्बृ॒हद॒र्कं यु॑ञ्जा॒नाः सुव॒राभ॑रन्नि॒दम् ।।
Sentence: 3=e
प॒ञ्चभि॑र्धा॒ता वि द॑धावि॒दं यत्तासां॒ स्वसॄ॑रजनय॒त्पञ्च॑पञ्च । तासा॑मु यन्ति प्रय॒वेण॒ पञ्च॒ नाना॑ रू॒पाणि॒ क्रत॑वो॒ वसा॑नाः ।।
Sentence: 4=f
त्रिं॒शत्स्वसा॑र॒ उप॑ यन्ति निष्कृ॒तं स॑मा॒नं के॒तुम्प्रति॑मु॒ञ्चमा॑नाः ।।
Verse: 3
Sentence: 1
ऋ॒तूंस्त॑न्वते क॒वयः॑ प्रजान॒तीर्मध्ये॑छन्दसः॒ परि॑ यन्ति॒ भास्व॑तीः ।।
Sentence: 2=g
ज्योति॑ष्मती॒ प्रति॑ मुञ्चते॒ नभो॒ रात्री॑ दे॒वी सूर्य॑स्य व्र॒तानि॑ । वि प॑श्यन्ति प॒शवो॒ जाय॑माना॒ नाना॑रूपा मा॒तुर॑स्या उ॒पस्थे॑ ।।
Sentence: 3=h
ए॑काष्ट॒का तप॑सा॒ तप्य॑माना ज॒जान॒ गर्भ॑म्महि॒मान॒मिन्द्र॑म् । तेन॒ दस्यू॒न्व्य॑सहन्त दे॒वा ह॒न्तासु॑राणामभव॒च्छची॑भिः ।।
Sentence: 4=i
अना॑नुजामनु॒जाम्माम॑कर्त स॒त्यं वद॒न्त्यन्वि॑छ ए॒तत् । भू॒यास॑म् ।।
Verse: 4
Sentence: 1
अ॑स्य सुमतौ॒ यथा॑ यू॒यम॒न्या वो॑ अ॒न्यामति॒ मा प्र यु॑क्त ।।
Sentence: 2=k
अभू॒न्मम॑ सुमतौ वि॒श्ववे॑दा॒ आष्ट॑ प्रति॒ष्ठामवि॑द॒द्धि गा॒धम् । भू॒यास॑मस्य सुमतौ॒ यथा॑ यू॒यम॒न्या वो॑ अ॒न्यामति॒ मा प्र यु॑क्त ।।
Sentence: 3=l
पञ्च॒ व्यु॑ष्टी॒रनु॒ पञ्च॒ दोहा॒ गाम्पञ्च॑नाम्नीमृ॒तवो ऽनु॒ पञ्च॑ । पञ्च॒ दिशः॑ पञ्चद॒शेन॒ क्ळ्प्ताः स॑मा॒नमू॑र्ध्नीर॒भि लो॒कमेक॑म् ।।
Verse: 5
Sentence: 1=m
ऋ॒तस्य॒ गर्भः॑ प्रथ॒मा व्यू॒षुष्य॒पामेका॑ महि॒मान॑म्बिभर्ति । सूर्यस्यैका॒ चर॑ति निष्कृ॒तेषु॑ घ॒र्मस्यै॑का सवितैकां॒ नि य॑छति ।।
Sentence: 2=n
या प्र॑थ॒मा व्यौ॑छ॒त्सा धे॒नुर॑भवद्य॒मे । सा नः॒ पय॑स्वती धु॒क्ष्वोत्त॑रामुत्तरां॒ समा॑म् ।।
Sentence: 3=o
शु॒क्रर्ष॑भा॒ नभ॑सा॒ ज्योति॒षागा॑द्वि॒श्वरू॑पा शब॒लीर॒ग्निके॑तुः । स॑मा॒नमर्थं॑ स्वप॒स्यमा॑ना॒ बिभ्र॑ती ज॒राम॑जर उष॒ आगाः॑ ।।
Sentence: 4=p
ऋ॑तू॒नाम्पत्नी॑ प्रथ॒मेयमागा॒दह्नां॑ ने॒त्री ज॑नि॒त्री प्र॒जाना॑म् । एका॑ स॒ती ब॑हु॒धोषो॒ व्यु॑छ॒स्यजी॑र्णा॒ त्वं ज॑रयसि॒ सर्व॑म॒न्यत् ।।
Paragraph: 12
Verse: 1
Sentence: 1=a
अग्ने॑ जा॒तान्प्र णु॑दा नः स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व । अ॒स्मे दी॑दिहि सु॒मना॒ अहे॑ड॒न्तव॑ स्यां॒ शर्म॑न्त्रि॒वरू॑थ उ॒द्भित् ।।
Sentence: 2=b
सह॑सा जा॒तान्प्र णु॑दा नः स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व । अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यं स्या॑म॒ प्र णु॑दा नः स॒पत्ना॑न् ।।
Sentence: 3=c
च॑तुश्चत्वारिं॒श स्तोमो॒ वर्चो॒ द्रवि॑णम् ।
Sentence: 4=d
षो॑ड॒श स्तोम॒ ओजो॒ द्रवि॑नम्
Sentence: 5=e
पृथि॒व्याः पुरी॑षमसि ।।
Verse: 2
Sentence: 1
अप्सो॒ नाम॑ ।
Sentence: 2=f
एव॒श्छन्दो॒ वरि॑व॒श्छन्दः॑ श॒म्भूश्छन्दः॑ परि॒भूश्छन्द॑ आ॒छच्छन्दो॒ मन॒श्छन्दो॒ व्यच॒श्छन्दः॒ सिन्धु॒श्छन्दः॑ समु॒द्रं छन्दः॑ सलि॒लं छन्दः॑ सं॒यच्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथंत॒रं छन्दो॑ निका॒यश्छन्दो॑ विव॒धश्छन्दो॒ गिर॒श्छन्दो॒ भ्रज॒श्छन्दः॑ स॒ष्टुप्छन्दो॑ ऽनु॒ष्टुप्छन्दः॑ क॒कुच्छन्द॑स्त्रिक॒कुच्छन्दः॑ का॒व्यं छन्दो॑ ऽङ्कु॒पं छन्दः॑ ।।
Verse: 3
Sentence: 1
प॒दप॑ङ्क्ति॒श्छन्दो॒ ऽक्षर॑पङ्क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छन्दः॑ क्षु॒रो भृज्वा॒ञ्न्दः॑ प्र॒छच्छन्दः॑ प॒क्षश्छन्द॑ एव॒श्छन्दो॒ वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छन्दो॑ विशा॒लं छन्दो॒ विष्प॑र्धा॒श्छन्द॑श्छ॒न्दिश्छन्दो॑ दूरोह॒णं छन्द॑स्त॒न्द्रं छन्दो॑ ऽङ्का॒ङ्कं छन्दः॑ ।।
Paragraph: 13
Verse: 1
Sentence: 1=a
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया॑ । समि॑द्धः शु॒क्र आहु॑तः ।।
Sentence: 2=b
त्वं सो॑मासि॒ सत्प॑ति॒स्त्वं राजो॒त वृ॑त्र॒हा । त्वम्भ॒द्रो अ॑सि॒ क्रतुः॑ ।।
Sentence: 3=c
भ॒द्रा ते॑ अग्ने स्वनीक सं॒दृग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ । न यत्ते॑ शो॒चिस्तम॑सा॒ वर॑न्त॒ न ध्व॒स्मान॑स्त॒नुवि॒ रेप॒ आ धुः॑ ।।
Sentence: 4=d
भ॒द्रं ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य ।।
Verse: 2
Sentence: 1
रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू॑क्षितं दृ॒श आ रू॒पे अन्न॑म् ।।
Sentence: 2=e
सै॒नानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वां आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि ।।
Sentence: 3=f
स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा॑य देव । यत्सी॒महि॑ दिविजात॒ प्रश॑स्तं॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ।।
Sentence: 4=g
यथा॑ होत॒र्मनु॑षः ।।
Verse: 3
Sentence: 1
दे॒वता॑ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा॑सि । ए॒वानो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ।।
Sentence: 2=h
अ॒ग्निमी॑डे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् ।।
Sentence: 3=i
वृषा॑ सोम द्यु॒मां अ॑सि वृषा देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे ।।
Sentence: 4=k
सांत॑पना इ॒दं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन । यु॒ष्माको॒ती रि॑शादसः ।।
Sentence: 5=l
यो नो॒ मर्तो॑ वसवो दुर्हृणा॒युस्ति॒रः स॒त्यानि॑ मरुतः ।।
Verse: 4
Sentence: 1
जिघां॑सात् । द्रु॒हः पाश॒म्प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् ।।
Sentence: 2=m
सं॑वत्स॒रीणा॑ म॒रुतः॑ स्व॒र्का उ॑रु॒क्षयाः॒ सग॑णा॒ मानु॑षेषु । ते॒ ऽस्मत्पाशा॒न्प्र मु॑ञ्च॒न्त्वंह॑सः सांतप॒ना म॑दि॒रा मा॑दयि॒ष्णवः॑ ।।
Sentence: 3=n
पि॑प्री॒हि दे॒वां उ॑श॒तो य॑विष्ठ वि॒द्वां ऋ॒तूंरृ॑तुपते यजे॒ह । ये दै॑व्या ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतृ॑णाम॒स्याय॑जिष्ठः ।।
Sentence: 4=o
अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः॒ पाव॑क ।।
Verse: 5
Sentence: 1
शो॑चे॒ वेष्ट्वं हि यज्वा॑ । ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ।।
Sentence: 2=p
अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे । य॒शसं॑ वी॒रव॑त्तमम् ।।
Sentence: 3=q
ग॑य॒स्पानो॑ अमीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः । सु॑मि॒त्रः सो॑म नो भव ।।
Sentence: 4=r
गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माप॑ भूतन । प्र॑मु॒ञ्चन्तो॑ नो॒ अंह॑सः ।।
Sentence: 5=s
पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि॑र्मरुतो व॒यम् । महो॑भिः ।।
Verse: 6
Sentence: 1
च॑र्षणी॒नाम् ।।
Sentence: 2=t
प्र बु॒ध्निया॑ ईरते वो॒ महां॑सि॒ प्र णामा॑नि प्रयज्यवस्तिरध्वम् । स॑ह॒स्रियं॒ दम्य॑म्भा॒गमे॒तं गृ॑हमे॒धीय॑म्मरुतो जुषध्वम् ।।
Sentence: 3=u
उप॒ यमेति॑ युव॒तिः सु॒दक्षं॑ दो॒षा वस्तो॑र्ह॒विष्म॑ती घृ॒ताची॑ । उप स्वैनम॒रम॑तिर्वसू॒युः ।।
Sentence: 4=v
इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता॑ति॒मछ॑ । प्रति॑ न ईं सुर॒भीणि॑ वियन्तु
Sentence: 5=w
क्री॒डं वः॒ शर्धो॒ मारु॑तमन॒र्वाणं॑ रथे॒शुभ॑म् ।।
Verse: 7
Sentence: 1
कण्वा॑ अ॒भि प्र गा॑यत ।।
Sentence: 2=x
अत्या॑सो॒ न ये म॒रुतः॒ स्वञ्चो॑ यक्ष॒दृशो॒ न शु॒भय॑न्त॒ मर्याः॑ । ते ह॑र्म्ये॒ष्ठाः शि॑शवो॒ न शु॒भ्रा व॒त्सासो॒ न प्र॑क्री॒डिनः॑ पयो॒धाः ।।
Sentence: 3=y
प्रै॑षा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध॑ यु॒ञ्जते॑ शु॒भे । ते क्री॒डयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यम्म॑हि॒त्वम्प॑नयन्त॒ धूत॑यः ।।
Sentence: 4=z
उ॑पह्व॒रेषु॒ यदचि॑ध्वं य॒यिं वय॑ इव मरुतः॒ केन॑ ।।
Verse: 8
Sentence: 1
चि॑त्प॒था । श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते ।।
Sentence: 2=aa
अ॒ग्निम॑ग्निं॒ हवी॑मभिः॒ सदा॑ हवन्त वि॒श्पति॑म् । ह॑व्य॒वाह॑म्पुरुप्रि॒यम् ।।
Sentence: 3=bb
तं हि शश्व॑न्त॒ ईड॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता॑ । अ॒ग्निं ह॒व्याय॒ वोढ॑वे ।।
Sentence: 4=cc
इन्द्रा॑ग्नी रोच॒ना दि॒वः
Sentence: 5=dd
श्नथ॑द्वृ॒त्रम्
Sentence: 6=ee
इन्द्रं॑ वो वि॒श्वत॒स्परि॑ ।
Sentence: 7=ff
इन्द्रं॒ नर॑स् ।
Sentence: 8=gg
विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नस् ।
Sentence: 9=hh
विश्व॑कर्मन्ह॒विषा॒ वर्ध॑नेन ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.