TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 21
Chapter: 2
Paragraph: 1
Verse: 1
Sentence: 1=a
विष्णोः॒ क्रमो॑ ऽस्यभिमाति॒हा गा॑य॒त्रं छन्द॒ आ रो॑ह पृथि॒वीमनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो॑ ऽस्यभिशस्ति॒हा त्रै॑ष्टुभं॒ छन्द॒ आ रो॑हा॒न्तरि॑क्ष॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॒ क्रमो॑ ऽस्यरातीय॒तो ह॒न्ता जाग॑तं॒ छन्द॒ आ रो॑ह॒ दिव॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मो विष्णोः॑ ।।
Verse: 2
Sentence: 1
क्रमो॑ ऽसि शत्रूय॒तो ह॒न्तानु॑ष्टुभं॒ छन्द॒ आ रो॑ह॒ दिशो ऽनु॒ वि क्र॑मस्व॒ निर्भ॑क्तः॒ स यं द्वि॒ष्मः ।
Sentence: 2=b
अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव द्यौः॒ क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ।।
Sentence: 3=c
अग्ने॑ ऽभ्यावर्तिन्न॒भि न॒ आ व॑र्त॒स्वायु॑षा॒ वर्च॑सा स॒न्या मे॒धया॑ प्र॒जया॒ धने॑न ।।
Sentence: 4=d
अग्ने॑ ।।
Verse: 3
Sentence: 1
अ॑ङ्गिरः श॒तं ते॑ सन्त्वा॒वृतः॑ स॒हस्रं॑ त उपा॒वृतः॑ । तासा॒म्पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो न॒ष्टमा कृ॑धि॒ पुन॑र्नो र॒यिमाकृ॑धि ।।
Sentence: 2=e
पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ ।।
Sentence: 3=f
स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व धा॒रया॑ । वि॒श्वप्स्नि॑या वि॒श्वत॒स्परि॑ ।।
Sentence: 4=g
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मम् ।।
Verse: 4
Sentence: 1
वि म॑ध्य॒मं श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ।।
Sentence: 2=h
आ त्वा॑हार्षम॒न्तर॑भूर्ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्त्व॒स्मिन्रा॒ष्ट्रमधि॑ श्रय ।।
Sentence: 3=i
अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग्मि॒वान्तम॑सो॒ ज्योति॒षागा॑त् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो वि॑श्वा॒ सद्मा॑न्यप्राः ।।
Sentence: 4=k
सीद॒ त्वम्मा॒तुर॒स्याः ।।
Verse: 5
Sentence: 1
उ॒पस्थे॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान् । मै॑नाम॒र्चिषा॒ मा तप॑सा॒भि शू॑शुचो॒ ऽन्तर॑स्यां शु॒क्रज्यो॑ति॒र्वि भा॑हि ।।
Sentence: 2=l
अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे । तस्या॒स्त्वं हर॑सा॒ तप॒ञ्जात॑वेदः शि॒वो भ॑व ।।
Sentence: 3=m
शि॒वो भू॒त्वा मह्य॑म॒ग्ने ऽथो॑ सीद शि॒वस्त्वम् । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वां योनि॑मि॒हास॑दः ।।
Sentence: 4=n
हं॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम्बृ॒हत् ।।
Paragraph: 2
Verse: 1
Sentence: 1=a
दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीय॒म्परि॑ जा॒तवे॑दाः । तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः ।।
Sentence: 2=b
वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ सद्म॒ विभृ॑तम्पुरु॒त्रा । वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ आज॒गन्थ॑ ।।
Sentence: 3=c
स॑मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒प्स्व॒न्तर्नृ॒चक्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊध॑न् । तृ॒तीये॑ त्वा ।।
Verse: 2
Sentence: 1
रज॑सि तस्थि॒वांस॑मृ॒तस्य॒ योनौ॑ महि॒षा अ॑हिन्वन् ।।
Sentence: 2=d
अक्र॑न्दद॒ग्नि स्त॒नय॑न्निव द्यौः॒ क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् । स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ।।
Sentence: 3=e
उ॒शिक्पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्ते॑ष्व॒ग्निर॒मृतो॑ निधायि । इय॑र्ति धू॒मम॑रु॒षम्भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षत् ।।
Sentence: 4=f
विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ ।।
Verse: 3
Sentence: 1
रोद॑सी अपृणा॒ज्जाय॑मानः । वी॒डुं चि॒दद्रि॑मभिनत्परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ।।
Sentence: 2=g
श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णाम्म॑ही॒षाणा॒म्प्रार्प॑णः॒ सोम॑गोपाः । वसोः॑ सू॒नुः सह॑सो अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा॑मिधा॒नः ।।
Sentence: 3=h
यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचे ऽपू॒पं दे॑व घृ॒तव॑न्तमग्ने । प्र तं न॑य प्रत॒रां वस्यो॒ अछा॒भि द्यु॒म्नं दे॒वभ॑क्तं यविष्ठ ।।
Sentence: 4=i
आ ।।
Verse: 4
Sentence: 1
तम्भ॑ज सौश्रवसेष्वग्न उक्थौक्थ॒ आ भ॑ज श॒स्यमा॑ने । प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॑दु॒ज्जनि॑त्वैः ।।
Sentence: 2=k
त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्विश्वा॒ वसू॑नि दधिरे॒ वार्या॑णि । त्वया॑ स॒ह द्रवि॑णमि॒छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ।।
Sentence: 3=l
दृ॑शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं द्यौ॒रज॑नयत्सु॒रेताः॑ ।।
Paragraph: 3
Verse: 1
Sentence: 1=a
अन्न॑प॒ते ऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑ । प्र प्र॑दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ।।
Sentence: 2=b
उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वत॑मः सु॒प्रती॑को वि॒भाव॑सुः ।।
Sentence: 3=c
प्रेद॑ग्ने॒ ज्योति॑ष्मान्याहि शि॒वेभि॑र॒र्चिभि॒स्त्वम् । बृ॒हद्भि॑र्भा॒नुभि॒र्भास॒न्मा हिं॑सीस्त॒नुवा॑ प्र॒जाः ।।
Sentence: 4=d
स॒मिधा॒ग्निं दु॑वस्यत घृतैर्बोधय॒ताति॑थिम् । आ ।।
Verse: 2
Sentence: 1
अ॑स्मिन्ह॒व्या जु॑होतन ।।
Sentence: 2=e
प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः । अ॒भि यः पू॒रुम्पृत॑नासु तस्थौ दी॒दाय दैव्यो॒ अति॑थिः शि॒वो नः॑ ।।
Sentence: 3=f
आपो॑ देवीः॒ प्रति॑ गृह्णीत॒ भस्मै॒तत्स्यो॒ने कृ॑णुध्वं सुर॒भावु॑ लो॒के । तस्मै॑ नमन्तां॒ जन॑यः सु॒पत्नी॑र्मा॒तेव॑ पु॒त्रम्बि॑भृ॒ता स्वे॑नम् ।।
Sentence: 4=g
अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॑ ।।
Verse: 3
Sentence: 1
सौ॑षधी॒रनु॑ रुध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ।।
Sentence: 2=h
गर्भो॑ अ॒स्योष॑धीनां॒ गर्भो॒ वन॒स्पती॑नां । गर्भो॒ विश्व॑स्य भू॒तस्याग्ने॒ गर्भो॑ अ॒पाम॑सि ।।
Sentence: 3=i
प्र॒सद्य॒ भस्म॑ना॒ योनि॑म॒पश्च॑ पृथि॒वीम॑ग्ने । सं॒सृज्य॑ मा॒तृभि॒स्त्वं ज्योति॑ष्मा॒न्पुन॒रास॑दः ।।
Sentence: 4=k
पुन॑रा॒सद्य॒ सद॑नम॒पश्च॑ पृथि॒वीम॑ग्ने । शेषे॑ मा॒तुर्यथो॒पस्थे॒ ऽन्तर॒स्यां शि॒वत॑मः ।।
Sentence: 5=l
पुन॑रू॒र्जा ।।
Verse: 4
Sentence: 1
नि व॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ ।।
Sentence: 2=m
स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॑ पिन्वस्व॒ धार॑या । वि॒श्वप्स्नि॑या वि॒श्वत॒स्परि॑ ।।
Sentence: 3=n
पुन॑स्त्वादि॒त्या रु॒द्रा वस॑वः॒ समि॑न्धता॒म्पुन॑र्ब्र॒ह्माणो॑ वसुनीथ यज्ञैः । घृ॒तेन॒ त्वं त॒नुवो॑ वर्धयस्व स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ।।
Sentence: 4=o
बोधा॑ नो अस्य॒ वच॑सो यविष्ठ॒ मंहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः । पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑स्ते त॒नुवं॑ वन्दे अग्ने ।।
Sentence: 5=p
स बो॑धि सू॒रिर्म॒घवा॑ वसु॒दावा॒ वसु॑पतिः । यु॑यो॒ध्य॒स्मद्द्वेषां॑सि ।।
Paragraph: 4
Verse: 1
Sentence: 1=a
अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ ये ऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः । अदा॑दि॒दं य॒मो॑ ऽव॒सान॑म्पृथि॒व्या अक्र॑न्नि॒मम्पि॒तरो॑ लो॒कम॑स्मै ।।
Sentence: 2=b
अ॒ग्नेर्भस्मा॑स्य॒ग्नेः पुरी॑षमसि
Sentence: 3=c
सं॒ज्ञान॑मसि काम॒धर॑ण॒म्मयि॑ ते काम॒धर॑णम्भूयात्
Sentence: 4=d
सं या वः॑ प्रि॒यास्त॒नुवः॒ सम्प्रि॒या हृद॑यानि वः । आ॒त्मा वो॑ अस्तु ।।
Verse: 2
Sentence: 1
सम्प्रि॑यः॒ सम्प्रि॑यास्त॒नुवो॒ मम॑ ।।
Sentence: 2=e
अ॒यं सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः । स॑ह॒स्रियं॒ वाज॒मत्यं॒ न सप्तिं॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः ।।
Sentence: 3=f
अग्ने॑ दि॒वो अर्ण॒मछा॑ जिगा॒स्यछा॑ दे॒वां ऊ॑चिषे॒ धिष्णि॑या॒ ये । याः प॒रस्ता॑द्रोच॒ने सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आपः॑ ।।
Sentence: 4=g
अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीषु ।।
Verse: 3
Sentence: 1
अ॒प्सु वा॑ यजत्र । येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑ ।।
Sentence: 2=h
पु॑री॒ष्या॑सो अ॒ग्नयः॑ प्राव॒णेभिः॑ सजोषसः । जु॒षन्तां॑ ह॒व्यमाहु॑तमनमी॒वा इषो॑ म॒हीः ।।
Sentence: 3=i
इडा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्नः॑ सु॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ।।
Sentence: 4=k
अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन् ।।
Verse: 4
Sentence: 1
अ॑ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ।।
Sentence: 2=l
चिद॑सि॒ तया॑ दे॒वत॑याङ्गिर॒वद्ध्रु॒वा सी॑द
Sentence: 3=m
परि॒चिद॑सि॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द
Sentence: 4=n
लो॒कम्पृ॑ण छि॒द्रम्पृ॒णाथो॑ सीद शि॒वा त्वम् । इ॑न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन्योना॑वसीषदन् ।।
Sentence: 5=o
ता अ॑स्य॒ सूद॑दोहसः॒ सोमं॑ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॑वः ।।
Paragraph: 5
Verse: 1
Sentence: 1=a
समि॑तं॒ सं क॑ल्पेथां॒ सम्प्रि॑यौ रोचि॒ष्णू सु॑मन॒स्यमा॑नौ । इष॒मूर्ज॑म॒भि सं॒वसा॑नौ शं वा॒म्मनां॑सि॒ सं व्र॒ता समु॑ चि॒त्तान्याक॑रम् ।।
Sentence: 2=b
अग्ने॑ पुरीष्याधि॒पा भ॑वा॒ त्वं नः॑ । इष॒मूर्जं॒ यज॑मानाय धेहि ।।
Sentence: 3=c
पु॑री॒ष्य॒स्त्वम॑ग्ने रयि॒मान्पु॑ष्टि॒मां अ॑सि । शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वां योनि॑मि॒हास॑दः ।।
Sentence: 4=d
भव॑तं नः॒ सम॑नसौ॒ समो॑कसौ ।।
Verse: 2
Sentence: 1
अ॑रे॒पसौ॑ । मा य॒ज्ञं हिं॑सिष्ट॒म्मा य॒ज्ञप॑तिं जातवेदसौ शिवौ भवतम॒द्य नः॑ ।।
Sentence: 2=e
मा॒तेव॑ पु॒त्रम्पृ॑थि॒वी पु॑री॒ष्य॑म॒ग्निं स्वे योना॑वभारु॒खा । तां विश्वै॑र्देवैरृ॒तुभिः॑ संविदा॒नः प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ वि मु॑ञ्चतु ।।
Sentence: 3=f
यद॑स्य पा॒रे रज॑सः शु॒क्रं ज्योति॒रजा॑यत । तन्नः॑ पर्ष॒दति॒ द्विशो ऽग्ने॑ वैश्वानर॒ स्वाहा॑ ।।
Sentence: 4=g
नमः॒ सु ते॑ निरृते विश्वरूपे ।।
Verse: 3
Sentence: 1
अ॑य॒स्मयं॒ वि चृ॑ता ब॒न्धमे॒तम् । य॒मेन॒ त्वं य॒म्या॑ संविदा॒नोत्त॒मं नाक॒मधि॑ रोहये॒मम् ।।
Sentence: 2=h
यत्ते॑ दे॒वी निरृ॑तिराब॒बन्ध॒ दाम॑ ग्री॒वास्व॑विच॒र्त्यम् । इ॒दं ते॒ तद्वि ष्या॒म्यायु॑षो॒ न मध्या॒दथा॑ जी॒वः पि॒तुम॑द्धि॒ प्रमु॑क्तः ।।
Sentence: 3=i
यस्या॑स्ते अ॒स्याः क्रू॒र आ॒सञ्जु॒होम्ये॒षाम्ब॒न्धाना॑मव॒सर्ज॑नाय । भूमि॒रिति॑ त्वा॒ जना॑ वि॒दुर्निरृ॑तिः ।।
Verse: 4
Sentence: 1
इति॑ त्वा॒हम्परि॑ वेद वि॒श्वतः॑ ।।
Sentence: 2=k
असु॑न्वन्त॒मय॑जमानमिछ स्ते॒नस्ये॒त्यां तस्क॑र॒स्यान्वे॑षि । अ॒न्यम॒स्मदि॑छ॒ ष त॑ इ॒त्या नमो॑ देवि निरृते॒ तुभ्य॑मस्तु ।।
Sentence: 3=l
दे॒वीम॒हं निरृ॑तिं॒ वन्द॑मानः पि॒तेव॑ पु॒त्रं द॑सये॒ वचो॑भिः । विश्व॑स्य॒ या जाय॑मानस्य॒ वेद॒ शिरः॑शिरः॒ प्रति॑ सू॒री वि च॑ष्टे ।।
Sentence: 4=m
नि॒वेश॑नः सं॒गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभि च॑ष्टे ।।
Verse: 5
Sentence: 1
शची॑भिः । दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे प॑थी॒नाम् ।।
Sentence: 2=n
सं व॑र॒त्रा द॑धातन॒ निरा॑हा॒वान्कृ॑णोतन । सि॒ञ्चाम॑हा अव॒टमु॒द्रिणं॑ व॒यं विश्वाहाद॑स्त॒मक्षि॑तम् ।।
Sentence: 3=o
निष्कृ॑ताहावमव॒टं सु॑वर॒त्रं सु॑षेच॒नम् । उ॒द्रिणं॑ सिञ्चे॒ अक्षि॑तम् ।।
Sentence: 4=p
सीरा॑ युञ्जन्ति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सुम्न॒या
Sentence: 5=q
यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते योनौ॑ वपते॒ह ।।
Verse: 6
Sentence: 1
बीज॑म् । गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्या॑ प॒क्वमाय॑त् ।।
Sentence: 2=r
लाङ्ग॑ल॒म्पवी॑रवं सु॒शेवं॑ सुम॒तित्स॑रु । उदित्कृ॑षति॒ गामवि॑म्प्रपर्व॒यं॑ च॒ पीव॑रीम् । प्र॒स्थाव॑द्रथ॒वाह॑नम् ।।
Sentence: 3=s
शु॒नं नः॒ पाला॒ वि तु॑दन्तु॒ भूमिं॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हान् । शु॒नम्प॒र्जन्यो॒ मधु॑ना॒ पयो॑भिः॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम् ।।
Sentence: 4=t
कामं॑ कामदुघे धुक्ष्व मि॒त्राय॒ वरु॑णाय च । इन्द्रा॑या॒ग्नये॑ पू॒ष्ण ओष॑धीभ्यः प्र॒जाभ्यः॑ ।।
Sentence: 5=u
घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑क्ता॒ विश्वै॑र्देवै॒रनु॑मता म॒रुद्भिः॑ । ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒स्मान्त्सी॑ते॒ पय॑सा॒भ्याव॑वृत्स्व ।।
Paragraph: 6
Verse: 1
Sentence: 1=a
या जा॒ता ओष॑धयो दे॒वेभ्य॑स्त्रियु॒गम्पु॒रा । मन्दा॑मि ब॒भ्रूणा॑म॒हं श॒तं धामा॑नि स॒प्त च॑ ।।
Sentence: 2=b
श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ । अथा॑ शतक्रत्वो यू॒यमि॒मम्मे॑ अग॒दं कृ॑त ।।
Sentence: 3=c
पुष्पा॑वतीः प्र॒सूव॑तीः प॒लिनी॑रप॒ला उ॒त । अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्णवः॑ ।।
Sentence: 4=d
ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे । रपां॑सि विघ्न॒तीरि॑त॒ रपः॑ ।।
Verse: 2
Sentence: 1
चा॒तय॑मानाः ।।
Sentence: 2=e
अ॑श्व॒त्थे वो॑ नि॒षद॑नम्प॒र्णे वो॑ वस॒तिः कृ॒ता । गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ।।
Sentence: 3=f
यद॒हं वा॒जय॑न्नि॒मा ओष॑धी॒र्हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ।।
Sentence: 4=g
यदोष॑धयः सं॒गछ॑न्ते॒ राजा॑नः॒ समि॑ताविव । विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ।।
Sentence: 5=h
निष्कृ॑ति॒र्नाम॑ वो मा॒ताथा॑ यू॒यं स्थ॒ संकृ॑तीः । स॒राः प॑त॒त्रिणीः॑ ।।
Verse: 3
Sentence: 1
स्थ॑न॒ यदा॒मय॑ति॒ निष्कृ॑त ।।
Sentence: 2=i
अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत । ताः सर्वा॒ ओष॑धयः संविदा॒ना इ॒दम्मे॒ प्राव॑ता॒ वचः॑ ।।
Sentence: 3=k
उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते । धनं॑ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष ।।
Sentence: 4=l
अति॒ विश्वाः॑ परि॒ष्ठा स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धयः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒नुवां॒ रपः॑ ।।
Sentence: 5=m
याः ।।
Verse: 4
Sentence: 1
त॑ आत॒स्थुरा॒त्मानं॒ या आ॑विवि॒शुः परुः॑परुः । तास्ते॒ यक्ष्मं॒ वि बा॑धन्तामु॒ग्रो म॑ध्यम॒शीरि॑व ।।
Sentence: 2=n
सा॒कं य॑क्ष्म॒ प्र प॑त श्ये॒नेन॑ किकिदी॒विना॑ । सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ।।
Sentence: 3=o
अ॑श्वाव॒तीं सो॑मव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् । आ वि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ।।
Sentence: 4=p
याः प॒लिनी॒र्या अ॑प॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑ । बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वंह॑सः ।।
Sentence: 5=q
याः ।।
Verse: 5
Sentence: 1
ओष॑धयः॒ सोम॑राज्ञीः॒ प्रवि॑ष्टाः पृथि॒वीमनु॑ । तासां॒ त्वम॑स्युत्त॒मा प्र णो॑ जी॒वात॑वे सुव ।।
Sentence: 2=r
अ॑व॒पत॑न्तीरवदन्दि॒व ओष॑धयः॒ परि॑ । यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ।।
Sentence: 3=s
याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रम्परा॑गताः । इ॒ह सं॒गत्य॒ ताः सर्वा॑ अस्मै॒ सं द॑त्त भेष॒जम् ।।
Sentence: 4=t
मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हं खना॑मि वः । द्वि॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रम् ।।
Sentence: 5=u
ओष॑धयः॒ सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑ । यस्मै॑ क॒रोति॑ ब्राह्म॒णस्तं रा॑जन्पारयामसि ।।
Paragraph: 7
Verse: 1
Sentence: 1=a
मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑ । यश्चापश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।।
Sentence: 2=b
अ॒भ्याव॑र्तस्व पृथिवि य॒ज्ञेन॒ पय॑सा स॒ह । व॒पां ते॑ अ॒ग्निरि॑षि॒तो ऽव॑ सर्पतु ।।
Sentence: 3=c
अग्ने॒ यत्ते॑ शु॒क्रं यच्च॒न्द्रं यत्पू॒तं यद्य॒ज्ञिय॑म् । तद्दे॒वेभ्यो॑ भरामसि ।।
Sentence: 4=d
इष॒मूर्ज॑म॒हमि॒त आ ।।
Verse: 2
Sentence: 1
द॑द ऋ॒तस्य॒ धाम्नो॑ अ॒मृत॑स्य॒ योनेः॑ । आ नो॒ गोषु॑ विशत्औषधीषु॒ जहा॑मि से॒दिमनि॑रा॒ममी॑वाम् ।।
Sentence: 2=e
अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्त्य॒र्चयो॑ विभावसो । बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं॒ दधा॑सि दा॒सुषे॑ कवे ।।
Sentence: 3=f
इ॑र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो॑ अमर्त्य । स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं र॒यिम् ।।
Sentence: 4=g
ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व ।।
Verse: 3
Sentence: 1
धी॒तिभि॑र्हि॒तः । त्वे इषः॒ सं द॑धु॒र्भूरि॑रेतसश्चि॒त्रोत॑यो वा॒मजा॑ताः ।।
Sentence: 2=h
पा॑व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना॑ । पु॒त्रः पि॒तरा॑ वि॒चर॒न्नुपा॑वस्यु॒भे पृ॑णक्षि॒ रोद॑सी ।।
Sentence: 3=i
ऋ॒तावा॑नम्महि॒षं वि॒श्वच॑र्षणिम॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जनाः॑ । श्रुत्क॑र्णं स॒प्रथ॑स्तमम्त्वा गि॒रा दै॑व्य॒म्मानु॑षा यु॒गा ।।
Sentence: 4=k
नि॑ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षय॑न्तं॒ राध॑से म॒हे । रा॒तिम्भृगू॑णामु॒शिजं॑ क॒विक्र॑तुम्पृ॒णक्षि॑ सान॒सिम् ।।
Verse: 4
Sentence: 1
र॒यिम् ।।
Sentence: 2=l
चित॑ स्थ परि॒चित॑ ऊर्ध्व॒चितः॑ श्रयध्वं॒ तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वाः सी॑दत ।।
Sentence: 3=m
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य संग॒थे ।।
Sentence: 4=n
सं ते॒ पयां॑सि॒ समु॑ यन्तु॒ वाजाः॒ सं वृष्णि॑यान्यभिमाति॒षाहः॑ । आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवा॑न्स्युत्त॒मानि॑ धिष्व ।।
Paragraph: 8
Verse: 1
Sentence: 1=a
अ॒भ्य॑स्था॒द्विश्वाः॒ पृत॑ना॒ अरा॑ती॒स्तद॒ग्निरा॑ह॒ तदु॒ सोम॑ आह । बृह॒स्पतिः॑ सवि॒ता तन्म॑ आह पु॒षा मा॑धात्सुकृ॒तस्य॑ लो॒के ।।
Sentence: 2=b
यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उप॑स्तुतं॒ जनि॑म॒ तत्ते॑ अर्वन् ।।
Sentence: 3=c
अ॒पाम्पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः॒ पिन्व॑मानम् । वर्ध॑मानम्म॒हः ।।
Verse: 2
Sentence: 1
आ च॒ पुष्क॑रं दि॒वो मात्र॑या व॒र्णा प्र॑थस्व ।।
Sentence: 2=d
ब्रह्म॑ जज्ञा॒नम्प्र॑थ॒मम्पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ।।
Sentence: 3=e
हि॑रण्यग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।।
Sentence: 4=f
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॑ ।।
Verse: 3
Sentence: 1
द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयं॒ योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ।।
Sentence: 2=g
नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ । ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ।।
Sentence: 3=h
ये॒ ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ।।
Sentence: 4=i
या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पतीं॒रनु॑ । ये वा॑व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ।।
Paragraph: 9
Verse: 1
Sentence: 1=a
ध्रु॒वासि॑ ध॒रुणास्तृ॑ता वि॒श्वक॑र्मणा॒ सुक्रि॑ता । मा त्वा॑ समु॒द्र उद्व॑धी॒न्मा सु॑प॒र्णो ऽव्य॑थमाना पृथि॒वीं दृं॑ह ।।
Sentence: 2=b
प्र॒जाप॑तिस्त्वा सादयतु पृथि॒व्याः पृ॒ष्ठे व्यच॑स्वती॒म्प्रथ॑स्वती॒म्प्रथो॑ ऽसि पृथि॒व्य॑सि॒ भूर॑सि॒ भूमि॑र॒स्यदि॑तिरसि वि॒श्वधा॑या॒ विश्व॑स्य॒ भुव॑नस्य ध॒र्त्री पृ॑थि॒वीं य॑छ पृथि॒वीं दृं॑ह पृथि॒वीम्मा हिं॑सी॒र्विश्व॑स्मै प्रा॒णाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ ।।
Verse: 2
Sentence: 1
च॒रित्रा॑या॒ग्निस्त्वा॒भि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शंत॑मेन॒ तया॑ दे॒वत॑याङ्गिर॒स॒वा सी॑द
Sentence: 2=c
काण्डा॑त्काण्डात्प्र॒रोह॑न्ती॒ परु॑षःपरुषः॒ परि॑ । ए॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॑ च ।।
Sentence: 3=d
या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि॒ तस्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् ।।
Sentence: 4=e
अषा॑ढासि॒ सह॑माना॒ सह॒स्वारा॑तीः॒ सह॑स्वारातीय॒तः
Sentence: 5=f
सह॑स्व॒ पृत॑नाः॒ सह॑स्व पृतन्य॒तः स॒हस्र॑वीर्या ।।
Verse: 3
Sentence: 1
अ॑सि॒ सा मा॑ जिन्व ।।
Sentence: 2=g
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वी॑र्नः स॒न्त्वोष॑धीः ।।
Sentence: 3=h
मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑वं॒ रजः॑ । मधु द्यौरस्तु नः पि॒ता ।।
Sentence: 4=i
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑मां अस्तु॒ सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः ।।
Sentence: 5=k
म॒ही द्यौः॑ पृथि॒वी च॑ न इ॒मं य॒ज्ञम्मि॑मिक्षताम् । पि॑पृ॒तां नो॒ भरी॑मभिः ।।
Sentence: 6=l
तद्विष्णोः॑ पर॒मम् ।।
Verse: 4
Sentence: 1
प॒दं सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् ।।
Sentence: 2=m
ध्रु॒वासि॑ पृथिवि॒ सह॑स्व पृतन्य॒तः । स्यू॒ता दे॒वेभि॑र॒मृते॒नागाः॑ ।।
Sentence: 3=n
यास्ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑ । ताभिः॒ सर्वा॑भी रु॒चे जना॑य नस्कृधि ।।
Sentence: 4=o
या वो॑ देवाः॒ सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑ । इन्द्रा॑ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुचं॑ नो धत्त बृहस्पते
Sentence: 5=p
वि॒राट् ।।
Verse: 5
Sentence: 1
ज्योति॑रधारयत्स॒म्राड्ज्योति॑रधारयत्स्व॒राड्ज्योति॑रधारयत्
Sentence: 2=q
अग्ने॑ यु॒क्ष्वा हि ये तवा॑श्वासो देव सा॒धवः॑ । अरं॒ वह॑न्त्या॒शवः॑ ।।
Sentence: 3=r
यु॒क्ष्वा हि दे॑व॒हूत॑मां॒ अश्वां॑ अग्ने र॒थीरि॑व । नि होता॑ पू॒र्व्यः स॑दः ।।
Sentence: 4=s
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयं॒ योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त ।।
Verse: 6
Sentence: 1
होत्राः॑ ।।
Sentence: 2=t
अभू॑दि॒दं विश्व॑स्य॒ भुव॑नस्य॒ वाजि॑नम॒ग्नेर्वै॑श्वान॒रस्य॑ च । अ॒ग्निर्ज्योति॑षा॒ ज्योति॑ष्मान्रु॒क्मो वर्च॑सा॒ वर्च॑स्वान् ।।
Sentence: 3=u
ऋ॒चे त्वा॑ रु॒चे त्वा
Sentence: 4=v
समित्स्र॑वन्ति स॒रितो॒ न धेनाः॑ । अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः । घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि । हि॑र॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् ।।
Sentence: 5=w
तस्मि॑न्त्सुप॒र्णो म॑धु॒कृत्कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता॑भ्यः । तस्या॑सते॒ हर॑यः स॒प्त तीरे॑ स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारा॑म् ।।
Paragraph: 10
Verse: 1
Sentence: 1=a
आ॑दि॒त्यं गर्भ॒म्पय॑सा सम॒ञ्जन्त्स॒हस्र॑स्य प्रति॒मां वि॒श्वरू॑पम् । परि॑ वृङ्ग्धि॒ हर॑सा॒ माभि मृ॑क्षः श॒तायु॑षं कृणुहि ची॒यमा॑नः ।।
Sentence: 2=b
इ॒मम्मा हिं॑सीर्द्वि॒पाद॑म्पशू॒नां सह॑स्राक्ष॒ मेध॒ आ ची॒यमा॑नः । मयु॑मार॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ।।
Sentence: 3=c
वात॑स्य॒ ध्राजिं॒ वरु॑णस्य॒ नाभि॒मश्वं॑ जज्ञा॒नं स॑रि॒रस्य॒ मध्ये॑ । शिशुं॑ न॒दीनां॒ हरि॒मद्रि॑बुद्ध॒मग्ने॑ मा हिंसीः ।।
Verse: 2
Sentence: 1
प॑र॒मे व्यो॑मन् ।।
Sentence: 2=d
इ॒मम्मा हिं॑सी॒रेक॑शपम्पशू॒नां क॑निक्र॒दं वा॒जिनं॒ वाजि॑नेषु । गौ॒रमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ।।
Sentence: 3=e
अज॑स्र॒मिन्दु॑मरु॒षम्भु॑र॒ण्युम॒ग्निमी॑डे पू॒र्वचि॑त्तौ॒ नमो॑भिः । स पर्व॑भिरृतु॒शः कल्प॑मानो॒ गाम्मा हिं॑सी॒रदि॑तिं वि॒राज॑म् ।।
Sentence: 4=f
इ॒मं स॑मु॒द्रं श॒तधा॑र॒मुत्सं॑ व्य॒च्यमा॑न॒म्भुव॑नस्य॒ मध्ये॑ । घृ॒तं दुहा॑ना॒मदि॑तिं॒ जना॒याग्ने॒ मा ।।
Verse: 3
Sentence: 1
हिं॑सीः पर॒मे व्यो॑मन् । ग॑व॒यमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ।।
Sentence: 2=g
वरू॑त्रिं॒ त्वष्टु॒र्वरु॑णस्य॒ नाभि॒मविं॑ जज्ञा॒नां रज॑सः॒ पर॑स्मात् । म॒हीं सह॒स्रीमसु॑रस्य म॒यामग्ने॒ मा हिं॑सीः॒ पर॑मे॒ व्यो॑मन् ।।
Sentence: 3=h
इ॒मामू॑र्णा॒युं वरु॑णस्य मा॒यां त्वच॑म्पशू॒नां द्वि॒पदां॒ चतु॑ष्पदाम् । त्वष्टुः॑ प्र॒जाना॑म्प्रथ॒मं ज॒नित्र॒मग्ने॒ मा हिं॑सीः॒ पर॑मे॒ व्यो॑मन् । उष्ट्र॑मार॒ण्यमनु॑ ।।
Verse: 4
Sentence: 1
ते॑ दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ।।
Sentence: 2=i
यो अ॒ग्निर॒ग्नेस्तप॒सो ऽधि॑ जा॒तः शोचा॑त्पृथि॒व्या उ॒त वा॒ दिव॒स्परि॑ । येन॑ प्र॒जा वि॒श्वक॑र्मा॒ व्यान॒ट्तम॑ग्ने॒ हेडः॒ परि॑ ते वृणक्तु ।।
Sentence: 3=k
अ॒जा ह्य॒ग्नेरज॑निष्ट॒ गर्भा॒त्सा वा अ॑पश्यज्जनि॒तार॒मग्रे॑ । तया॒ रोह॑माय॒न्नुप॒ मेध्या॑सः॒ तया॑ दे॒वा दे॒वता॒मग्र॑ आयन् । श॑र॒भमा॑र॒ण्यमा॑नु ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ।।
Paragraph: 11
Verse: 1
Sentence: 1=a
इन्द्रा॑ग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः । तद्वां॑ चेति॒ प्र री॒व्य॑म् ।।
Sentence: 2=b
श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॑र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा स॒हसा॑ वाज॒यन्ता॑ ।।
Sentence: 3=c
प्र च॑र्ष॒णिभ्यः॑ पृतना॒ हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ । प्र सिन्धु॑भ्यः॒ प्र गि॒रिभ्यो॑ महि॒त्वा प्रेन्द्रा॑ग्नी विश्वा॒ भुव॒नात्य॒न्या ।।
Sentence: 4=d
मरु॑तो॒ यस्य॒ हि ।।
Verse: 2
Sentence: 1
क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जनः॑ ।।
Sentence: 2=e
यज्ञैर्वा यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् । मरु॑तः श्रिणु॒ता हव॑म् ।।
Sentence: 3=f
श्रि॒यसे॒ कम्भा॒नुभिः॒ सम्मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ।।
Sentence: 4=g
अव॑ ते॒ हेड
Sentence: 5=h
उदु॑त्त॒मम् ।
Sentence: 6=i
कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा॑ । कया॒ शचि॑ष्ठया वृ॒ता ।।
Verse: 3
Sentence: 1=k
को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॒ दुर्हृ॑णायून् । आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षाम्भृ॒त्यामृ॒णध॒त्स जी॑वात् ।।
Sentence: 2=l
अग्ने॑ नय ।
Sentence: 3=m
आ दे॒वाना॑म् ।
Sentence: 4=n
शं॑ नो भवन्तु
Sentence: 5=o
वाजे॑वाजे
Sentence: 6=p
अ॒प्स्व॑ग्ने॒ सधि॒ष्टव सौषधी॒रनु॑ रुध्यसे॒ गर्भे॒ सञ्जा॑यसे॒ पुनः॑ ।।
Sentence: 7=q
वृषा॑ सोम द्यु॒मां अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः । वृषा॒ धर्मा॑णि दधिषे ।।
Sentence: 8=r
इ॒मम्मे॑ वरुण
Sentence: 9=s
तत्त्वा॑ यामि
Sentence: 10=t
त्वं नो॑ अग्ने
Sentence: 11=u
स त्वं नो॑ अग्ने ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.