TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 25
Previous part

Chapter: 4 
Verse: 1 
Sentence: 1=a    मधु॑श्च॒ माध॑वश्च॒ वास॑न्तिकावृ॒तू
Sentence: 2=b    
शु॒क्रश्च॒ शुचि॑श्च ग्रैष्मावृ॒तू
Sentence: 3=c    
नभ॑श्च नभ॒स्य॑श्च॒ वार्षि॑कावृ॒तू
Sentence: 4=d    
इ॒षश्चो॒र्जश्च॑ शार॒दावृ॒तू
Sentence: 5=e    
सह॑श्च सह॒स्य॑श्च हैमन्तिकावृ॒तू
Sentence: 6=f    
तप॑श्च तप॒स्य॑श्च शैशि॒रावृ॒तू
Sentence: 7=g    
अ॒ग्नेर॑न्तःश्ले॒षो॑ ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धीः॒ कल्प॑न्ताम॒ग्नयः॒ पृथ॒ङ्मम ज्यैष्ठ्याय॒ सव्र॑ताः ।।

Verse: 2 
Sentence: 1    
ये॒ ऽग्नयः॒ सम॑नसो ऽन्त॒रा द्यावा॑पृथि॒वी शै॑शि॒रावृ॒तू अ॒भि कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॒भि सं वि॑शन्तु
Sentence: 2=h    
सं॒यच्च॒ प्रचे॑ताश्चा॒ग्नेः सोम॑स्य॒ सूर्य॑स्य ।
Sentence: 3=i    
उ॒ग्रा च॑ भी॒मा च॑ पितृ॒णां यम॒स्येन्द्र॑स्य
Sentence: 4=k    
ध्रु॒वा च॑ पृथि॒वी च॑ दे॒वस्य॑ सवि॒तुर्म॒रुतां॒ वरु॑णस्य
Sentence: 5=l    
ध॒र्त्री च॒ धरि॑त्री च मि॒त्रावरु॑णयोर्मि॒त्रस्य॑ धा॒तुः
Sentence: 6=m    
प्राची॑ च प्रा॒तीची॑ च॒ वसू॑नां रु॒द्राणा॑म् ।।

Verse: 3 
Sentence: 1    
आ॑दि॒त्याना॑म् ।
Sentence: 2=n    
ते ते ऽधि॑पतय॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि
Sentence: 3=o    
स॒हस्र॑स्य प्र॒मा अ॑सि स॒हस्र॑स्य प्रति॒मा अ॑सि स॒हस्र॑स्य वि॒मा अ॑सि स॒हस्र॑स्यो॒न्मा अ॑सि साह॒स्रो॑ ऽसि स॒हस्रा॑य त्वा ।
Sentence: 4=p    
इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ स॒न्त्वेका॑ च श॒तं च॑ स॒हस्रं॑ चा॒युतं॑ च ।।

Verse: 4 
Sentence: 1    
नि॒युतं॑ च प्र॒युतं॒ चार्बु॑दं च॒ न्य॑र्बुदं च समु॒द्रश्च॒ मध्यं॒ चान्त॑श्च परा॒र्धश्चे॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ सन्तु ष॒ष्ठिः स॒हस्र॑म॒युत॒मक्षी॑यमाणा ऋत॒स्था स्थ॑र्ता॒वृधो॑ घृत॒श्चुतो॑ मधु॒श्चुत॒ ऊर्ज॑स्वतीः स्वधा॒विनी॒स्ता मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ सन्तु वि॒राजो॒ नाम॑ काम॒दुघा॑ अ॒मुत्रा॒मुष्मिँ॑ लो॒के ।।

Paragraph: 12 
Verse: 1 
Sentence: 1=a    
स॒मिद्दि॒शामा॒शया॑ नः सुव॒र्विन्मधो॒रतो॒ माध॑वः पात्व॒स्मान् । अ॒ग्निर्दे॒वो दु॒ष्टरी॑तु॒रदा॑भ्य इ॒दं क्ष॒त्रं र॑क्षतु॒ पात्व॒स्मान् ।।
Sentence: 2=b    
र॑थंत॒रं साम॑भिः पात्व॒स्मान्गा॑य॒त्री छन्द॑सां वि॒श्वरू॑पा । त्रि॒वृन्नो॑ वि॒ष्ठया॒ स्तोमो॒ अह्नां॑ समु॒द्रो वात॑ इ॒दमोजः॑ पिपर्तु ।।
Sentence: 3=c    
उ॒ग्रा दि॒शाम॒भिभू॑तिर्वयो॒धाः शुचिः॑ शु॒क्रे अह॑न्योज॒सीना॑ । इन्द्राधि॑पतिः पिपृता॒दतो॑ नो॒ महि॑ ।।

Verse: 2 
Sentence: 1    
क्ष॒त्रं वि॒श्वतो॑ धारये॒दम् ।।
Sentence: 2=d    
बृ॒हत्साम॑ क्षत्र॒भृद्वृ॒द्धवृ॑ष्णियं त्रि॒ष्टुभौ॑जः शुभि॒तमु॒ग्रवी॑रम् । इन्द्र॒ स्तोमे॑न पञ्चद॒शेन॒ मध्य॑मि॒दं वाते॑न॒ सग॑रेण रक्ष ।।
Sentence: 3=e    
प्राची॑ दि॒शां स॒हय॑शा॒ यश॑स्वती॒ विश्वे॑ देवाः॒ प्रावृ॒षाह्नां॒ सुव॑र्वती । इ॒दं क्ष॒त्रं दु॒ष्टर॑म॒स्त्वोजो ऽना॑धृष्टं सह॒स्रियं॒ सह॑स्वत् ।।
Sentence: 4=f    
वै॑रू॒पे साम॑न्नि॒ह तच्छ॑केम॒ जग॑त्यैनं वि॒क्ष्वा वे॑शयामः । विश्वे॑ देवाः सप्तद॒शेन॑ ।।

Verse: 3 
Sentence: 1    
वर्च॑ इ॒दं क्ष॒त्रं स॑लि॒लवा॑तमु॒ग्रम् ।।
Sentence: 2=g    
ध॒र्त्री दि॒शां क्ष॒त्रमि॒दं दा॑धारोप॒स्थाशा॑नाम्मि॒त्रव॑द॒स्त्वोजः॑ । मित्रा॑वरुणा श॒रदाह्नां॑ चिकित्नू अस्मै रा॒ष्ट्राय॒ महि॒ शर्म॑ यछतम् ।।
Sentence: 3=h    
वै॑रा॒जे साम॒न्नधि॑ मे मनी॒षानु॒ष्टुभा॒ सम्भृ॑तं वी॒र्यं॒ सहः॑ । इ॒दं क्ष॒त्रम्मि॒त्रव॑दा॒र्द्रदा॑नु॒ मित्रा॑वरुणा॒ रक्ष॑त॒माधि॑पत्यैः ।।
Sentence: 4=i    
स॒म्राड्दि॒शां स॒हसा॑म्नी॒ सह॑स्वत्यृ॒तुर्हे॑म॒न्तो वि॒ष्ठया॑ नः पिपर्तु । अ॑व॒स्युवा॑ताः ।।

Verse: 4 
Sentence: 1    
बृ॑ह॒तीर्नु शक्व॑रीरि॒मं य॒ज्ञम॑वन्तु नो घृ॒ताचीः॑ ।।
Sentence: 2=k    
सुव॑र्वती सु॒दुघा॑ नः॒ पय॑स्वती दि॒शां दे॒व्य॑वतु नो घृ॒ताची॑ । त्वं गो॒पाः पु॑रए॒तोत प॒श्चाद्बृह॑स्पते॒ याम्यां॑ युङ्ग्धि॒ वाच॑म् ।।
Sentence: 3=l    
ऊ॒र्ध्वा दि॒शां रन्ति॒राशौ॑षधीनां संवत्स॒रेण॑ सवि॒ता नो॒ अह्ना॑म् । रे॒वत्सामाति॑छन्दा उ॒ छन्दोजा॑तशत्रुः स्यो॒ना नो॑ अस्तु ।।
Sentence: 4=m    
स्तोम॑त्रयस्त्रिंशे॒ भुव॑नस्य पत्नि॒ विव॑स्वद्वाते अ॒भि नः॑ ।।

Verse: 5 
Sentence: 1    
गृ॑णाहि । घृ॒तव॑ती सवित॒राधि॑पत्यैः॒ पय॑स्वती॒ रन्ति॒राशा॑ नो अस्तु ।।
Sentence: 2=n    
ध्रु॒वा दि॒शां वि॑ष्णुप॒त्न्यघो॑रा॒स्येशा॑ना॒ सह॑सो॒ या म॒नोता॑ । बृह॒स्पति॑र्मात॒रिश्वो॒त वा॒युः सं॑धुवा॒ना वाता॑ अ॒भि नो॑ गृणन्तु ।।
Sentence: 3=o    
वि॑ष्ट॒म्भो दि॒वो ध॒रुणः॑ पृथि॒व्या अ॒स्येशा॑ना॒ जग॑तो॒ विष्णु॑पत्नी । वि॒श्वव्य॑चा इ॒षय॑न्ती॒ सुभू॑तिः शि॒वा नो॑ अ॒स्त्वदि॑तिरु॒पस्थे॑ ।।
Sentence: 4=p    
वै॑श्वान॒रो न॒ ऊत्या
Sentence: 5=q    
पृ॒ष्टो दि॒वि ।
Sentence: 6=r    
अनु॑ नो॒ ऽद्यानु॑मतिस् ।
Sentence: 7=s    
अन्विद॑नुमते॒ त्वम् ।
Sentence: 8=t    
कया॑ नश्चि॒त्र आ भु॑वत्
Sentence: 9=u    
को अ॒द्य यु॑ङ्क्ते ।।

Next part



This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.