Paragraph: 5 Verse: 1 Sentence: 1=aनमो॑ भ॒वाय॑ च रु॒द्राय॑ च Sentence: 2=bनमः॑ श॒र्वाय॑ च पशु॒पत॑ये च Sentence: 3=cनमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च Sentence: 4=dनमः॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च Sentence: 5=eनमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च Sentence: 6=fनमो॑ गिरि॒शाय॑ च शिपिवि॒ष्टाय॑ च Sentence: 7=gनमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च Sentence: 8=hनमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑ च Sentence: 9=iनमो॑ बृह॒ते च॒ वर्षी॑यसे च Sentence: 10=kनमो॑ वृ॒द्धाय॑ च सं॒वृध्व॑ने च ।।
Verse: 2 Sentence: 1=lनमो॒ अग्रि॑याय च प्रथ॒माय॑ च Sentence: 2=mनम॑ आ॒शवे॑ चाजि॒राय॑ च Sentence: 3=nनमः॒ शीघ्रि॑याय च॒ शीभ्या॑य च Sentence: 4=oनम॑ ऊ॒र्म्या॑य चावस्व॒न्या॑य च Sentence: 5=pनमः॑ स्रोत॒स्या॑य च॒ द्वीप्या॑य च ।।
Paragraph: 6 Verse: 1 Sentence: 1=aनमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च Sentence: 2=bनमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च Sentence: 3=cनमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च Sentence: 4=dनमो॑ जघ॒न्या॑य च॒ बुध्नि॑याय च Sentence: 5=eनमः॑ सो॒भ्या॑य च प्रतिस॒र्या॑य च Sentence: 6=fनमो॒ याम्या॑य च॒ क्षेम्या॑य च Sentence: 7=gनम॑ उर्व॒र्या॑य च॒ खल्या॑य च Sentence: 8=hनमः॒ श्लोक्या॑य चावसा॒न्या॑य च Sentence: 9=iनमो॒ वन्या॑य च॒ कक्ष्या॑य च Sentence: 10=kनमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च ।।
Verse: 2 Sentence: 1=lनम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च Sentence: 2=mनमः॑ शूराय चावभिन्द॒ते च Sentence: 3=nनमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च Sentence: 4=oनमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च Sentence: 5=pनमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ।।
Paragraph: 7 Verse: 1 Sentence: 1=aनमो॑ दुन्दु॒भ्या॑य चाहन॒व्या॑य च Sentence: 2=bनमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च Sentence: 3=cनमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च Sentence: 4=dनमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च Sentence: 5=eनम॑स्ती॒क्ष्णेष॑वे चायु॒धिने॑ च Sentence: 6=fनमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च Sentence: 7=gनमः॒ स्रुत्या॑य च॒ पथ्या॑य च Sentence: 8=hनमः॑ का॒ट्या॑य च नी॒प्या॑य च Sentence: 9=iनमः॒ सूद्या॑य च सर॒स्या॑य च Sentence: 10=kनमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च ।।
Verse: 2 Sentence: 1=lनमः॒ कूप्या॑य चाव॒ट्या॑य च Sentence: 2=mनमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च Sentence: 3=nनमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च Sentence: 4=oनम॑ ई॒ध्रिया॑य चात॒प्या॑य च Sentence: 5=pनमो॒ वात्या॑य च॒ रेष्मि॑याय च Sentence: 6=qनमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च ।।
Paragraph: 8 Verse: 1 Sentence: 1=aनमः॒ सोमा॑य च रु॒द्राय॑ च Sentence: 2=bनम॑स्ता॒म्राय॑ चारु॒णाय॑ च Sentence: 3=cनमः॑ शं॒गाय॑ च पशु॒पत॑ये च Sentence: 4=dनम॑ उ॒ग्राय॑ च भी॒माय॑ च Sentence: 5=eनमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च Sentence: 6=fनमो॑ ह॒न्त्रे च॒ हनी॑यसे च Sentence: 7=gनमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यस् । Sentence: 8=hनम॑स्ता॒राय Sentence: 9=iनमः॑ श॒म्भवे॑ च मयो॒भवे॑ च Sentence: 10=kनमः॑ शंक॒राय॑ च मयस्क॒राय॑ च Sentence: 11=lनमः॑ शि॒वाय॑ च शि॒वत॑राय च ।।
Verse: 2 Sentence: 1=mनम॒स्तीर्थ्या॑य च॒ कूल्या॑य च Sentence: 2=nनमः॑ पा॒र्या॑य चावा॒र्त्या॑य च Sentence: 3=oनमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च Sentence: 4=pनम॑ आता॒र्या॑य चाला॒ट्या॑य च Sentence: 5=qनमः॒ शष्प्या॑य च॒ पेन्या॑य च Sentence: 6=rनमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च ।।
Paragraph: 9 Verse: 1 Sentence: 1=aनम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च Sentence: 2=bनमः॑ किंशि॒लाय॑ च॒ क्षय॑णाय च Sentence: 3=cनमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च Sentence: 4=dनमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च Sentence: 5=eनम॒स्तल्प्या॑य च॒ गेह्या॑य च Sentence: 6=fनमः॑ का॒ट्या॑य च गह्वरे॒ष्ठाय॑ च Sentence: 7=gनमो॑ ह्रद॒य्या॑य च निवे॒ष्य्या॑य च Sentence: 8=hनमः॑ पांस॒व्या॑य च रज॒स्या॑य च Sentence: 9=iनमः॒ शुष्क्या॑य च हरि॒त्या॑य च Sentence: 10=kनमो॒ लोप्या॑य चोल॒प्या॑य च ।।
Verse: 2 Sentence: 1=lनम॑ ऊ॒र्व्या॑य च सू॒र्म्या॑य च Sentence: 2=mनमः॑ प॒र्ण्या॑य च पर्णश॒द्या॑य च Sentence: 3=nनमो॑ ऽपगु॒रमा॑णाय चाभिघ्न॒ते च Sentence: 4=oनम॑ आक्खिद॒ते च॑ प्रक्खिद॒ते च Sentence: 5=pनमो॑ वः किरि॒केभ्यो॑ दे॒वानां॒ हृद॑येभ्यस् । Sentence: 6=qनमो॑ विक्षीण॒केभ्य॑स् । Sentence: 7=rनमो॑ विचिन्व॒त्केभ्य॑स् । Sentence: 8=sनम॑ आनिर्ह॒तेभ्य॑स् । Sentence: 9=tनम॑ आमीव॒त्केभ्यः॑ ।।
This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita.
Copyright TITUS Project,
Frankfurt a/M, 10.12.2008.
No parts of this document may be republished in any form
without prior permission by the copyright holder.