TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 46
Chapter: 5
Paragraph: 1
Verse: 1
Sentence: 1
गावो॒ वा ए॒तत्स॒त्त्रमा॑सताशृ॒ङ्गाः स॒तीः
Sentence: 2
शृङ्गा॑णि नो जायन्ता॒ इति॒ कामे॑न
Sentence: 3
तासां॒ दश॒ मासा॒ निष॑ण्णा आस॒न्नथ॒ शृङ्गा॑न्यजायन्त
Sentence: 4
ता उद॑तिष्ठन् ।
Sentence: 5
अरा॒त्स्मेति॑ ।
Sentence: 6
अथ॒ यासां॒ नाजा॑यन्त॒ ताः सं॑वत्स॒रमा॒प्त्वोद॑तिष्ठन् ।
Sentence: 7
अरा॒त्स्मेति
Sentence: 8
यासां॒ चाजा॑यन्त॒ यासां॑ च॒ न ता उ॒भयी॒रुद॑तिष्ठन् ।
Sentence: 9
अरा॒त्स्मेति
Sentence: 10
गोस॒त्त्रं वै॑ ।।
Verse: 2
Sentence: 1
सं॑वत्स॒रस् ।
Sentence: 2
य ए॒वं वि॒द्वांसः॑ संवत्स॒रमु॑प॒यन्त्यृ॑ध्नु॒वन्त्ये॒व
Sentence: 3
तस्मा॑त्तूप॒रा वार्षि॑कौ॒ मासौ॒ पर्त्वा॑ चरति
Sentence: 4
स॒त्त्राभि॑जितं॒ ह्य॑स्यै
Sentence: 5
तस्मा॑त्संवत्सर॒सदो॒ यत्किं च॑ ग्रि॒हे क्रि॒यते॒ तदा॒प्तमव॑रुद्धम॒भिजि॑तं क्रियते
Sentence: 6
समु॒द्रं वा ए॒ते प्र प्ल॑वन्ते॒ ये सं॑वत्स॒रमु॑प॒यन्ति
Sentence: 7
यो वै॑ समु॒द्रस्य॒ पारं॒ न पश्य॑ति॒ न वै॒ स तत॒ उदे॑ति
Sentence: 8
संवत्स॒रः ।।
Verse: 3
Sentence: 1
वै॑ समु॒द्रस्
Sentence: 2
तस्यै॒तत्पा॒रं यद॑तिरात्रौ
Sentence: 3
य ए॒वं वि॒द्वांसः॑ संवत्स॒रमु॑प॒यन्त्यना॑र्ता ए॒वोदृच॑म्गछन्ति ।
Sentence: 4
इ॒यं वै॒ पूर्वो॑ ऽतिरा॒त्रो॒ ऽसावुत्त॑रस् ।
Sentence: 5
मनः॒ पूर्वो॒ वागुत्त॑रः
Sentence: 6
प्रा॒णः पूर्वो॑ ऽपा॒न उत्त॑रः
Sentence: 7
प्र॒रोध॑न॒म्पूर्व॑ उ॒दय॑न॒मुत्त॑रस् ।
Sentence: 8
ज्योति॑ष्टोमो वैश्वान॒रो॑ ऽतिरा॒त्रो भ॑वति
Sentence: 9
ज्योति॑रे॒व पु॒रस्ता॑द्दधते
Sentence: 10
सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै
Sentence: 11
चतुर्विं॒शः प्रा॑य॒णीयो॑ भवति
Sentence: 12
चतु॑र्विंशतिरर्धमा॒साः ।।
Verse: 4
Sentence: 1
सं॑वत्स॒रः
Sentence: 2
प्र॒यन्त॑ ए॒व सं॑वत्स॒रे प्रति॑ तिष्ठन्ति
Sentence: 3
तस्य॒ त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्च॑ स्तो॒त्रीय॑स्
Sentence: 4
ताव॑तीः संवत्स॒रस्य॒ रात्र॑यस् ।
Sentence: 5
उ॒भे ए॒व सं॑वत्स॒रस्य॑ रू॒पे आ॑प्नुवन्ति
Sentence: 6
ते संस्थि॑त्या॒ अरि॑ष्ट्या॒ उत्त॑रै॒रहो॑भिश्चरन्ति
Sentence: 7
षड॒हा भ॑वन्ति
Sentence: 8
षड्वा ऋ॒तवः॑ संवत्स॒रस् ।
Sentence: 9
ऋ॒तुष्वे॒व सं॑वत्स॒रे प्रति॑ तिष्ठन्ति
Sentence: 10
गौ॒श्चायु॑श्च मध्य॒त स्तोमौ॑ भवतः
Sentence: 11
संवत्स॒रस्यै॒व तन्मि॑थु॒नम्म॑ध्य॒तः ।।
Verse: 5
Sentence: 1
द॑धति
Sentence: 2
प्र॒जन॑नाय
Sentence: 3
ज्योति॑र॒भितो॑ भवति
Sentence: 4
वि॒मोच॑नमे॒व तत् ।
Sentence: 5
छन्दां॑स्ये॒व तद्वि॒मोकं॑ यन्ति ।
Sentence: 6
अथो॑ उभ॒यतो॑ज्योतिषै॒व ष॑ड॒हेन॑ सुव॒र्गं लो॒कं य॑न्ति
Sentence: 7
ब्रह्मव॒दिनो॑ वदन्ति ।
Sentence: 8
आस॑ते॒ केन॑ य॒न्तीति
Sentence: 9
देव॒याने॑न प॒थेति॑ ब्रूयात् ।
Sentence: 10
छन्दां॑सि वै देव॒यानः॒ पन्था॑ गाय॒त्री त्रि॒ष्टुब्जग॑ती
Sentence: 11
ज्योतिर्वै गाय॒त्री गौ॑स्त्रि॒ष्टुगायु॒र्जग॑ती
Sentence: 12
यदे॑ते॒ स्तोमा॒ भव॑न्ति
Sentence: 13
देव॒याने॑नै॒व ।।
Verse: 6
Sentence: 1
तत्प॒था य॑न्ति
Sentence: 2
समा॒नं साम॑ भवति
Sentence: 3
देवलो॒को वै॒ साम
Sentence: 4
देवलो॒कादे॒व न य॑न्ति ।
Sentence: 5
अन्याअन्या॒ ऋचो॑ भवन्ति
Sentence: 6
मनुष्यलो॒को वा ऋच॑स् ।
Sentence: 7
म॑नुष्यलो॒कादे॒वान्यम॑न्यं देवलो॒कम॑भ्या॒रोह॑न्तो यन्ति ।
Sentence: 8
अ॑भिव॒र्तो ब्र॑ह्मसा॒मम्भ॑वति
Sentence: 9
सुव॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्त्यै ।
Sentence: 10
अ॑भि॒जिद्भ॑वति
Sentence: 11
सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै
Sentence: 12
विश्व॒जिद्भ॑वति॒ विश्व॑स्य॒ जित्यै
Sentence: 13
मा॒सिमा॑सि पृ॒ष्ठान्युप॑ यन्ति
Sentence: 14
मा॒सिमा॑स्यतिग्रा॒ह्या॑ गृह्यन्ते
Sentence: 15
मा॒सिमा॑स्ये॒व वी॒र्यं॑ दधति
Sentence: 16
मा॒साम्प्रति॑ष्ठित्यै ।
Sentence: 17
उ॒परि॑ष्टान्मा॒साम्पृ॒ष्ठान्युप॑ यन्ति
Sentence: 18
तस्मा॑दु॒परि॑ष्टा॒दोष॑धयः॒ पलं॑ गृह्णन्ति ।।
Paragraph: 2
Verse: 1
Sentence: 1
गावो॒ वा ए॒तत्स॒त्त्रमा॑सताशृ॒ङ्गाः स॒तीः शृङ्गा॑णि॒ सिषा॑सन्तीस्
Sentence: 2
तासां॒ दश॒ मासा॒ निष॑ण्णा आसन् ।
Sentence: 3
अथ॒ शृङ्गा॑ण्यजायन्त
Sentence: 4
ता अ॑ब्रुवन् ।
Sentence: 5
अरा॒त्स्मोत्ति॑ष्ठा॒माव॒ तं काम॑मरुत्स्महि॒ येन॒ कामे॑न॒ न्यष॑दा॒मेति
Sentence: 6
तासा॑मु॒ त्वा अ॑ब्रुवन्न॒र्धा
{F
वा
{W
वा
{GLOS
वा
याव॑तीर्वा ।
Sentence: 7
आस॑महा ए॒वेमौ॑ द्वादशौ॒ मासौ॑ संवत्स॒रं स॒म्पाद्योत्ति॑ष्ठा॒मेति
Sentence: 8
तासा॑म् ।।
Verse: 2
Sentence: 1
द्वा॑द॒शे मा॒सि षृङ्गा॑णि॒ प्राव॑र्तन्त श्र॒द्धया॒ वाश्र॑द्धया वा
Sentence: 2
ता इ॒मा यास्तू॑प॒रास् ।
Sentence: 3
उ॒भय्यो॒ वाव ता आ॑र्ध्नुव॒न्याश्च॒ शृङ्गा॒ण्यस॑न्व॒न्याश्चोर्ज॑म॒वारु॑न्धत ।
Sentence: 4
ऋ॒ध्नोति॑ द॒शसु॑ मा॒सूत्तिष्ठ॑न्नृ॒ध्नोति॑ द्वाद॒शसु॒ य ए॒वं वेद
Sentence: 5
प॒देन॒ खलु॒ वा ए॒ते य॑न्ति वि॒न्दति॒ खलु वै प॒देन॒ यन्
Sentence: 6
तद्वा ए॒तदृ॒ध्हमय॑नम् ।
Sentence: 7
तस्मा॑दे॒तद्गो॒सनि॑ ।।
Paragraph: 3
Verse: 1
Sentence: 1
प्र॑थ॒मे मा॒सि पृ॒ष्ठान्युप॑ यन्ति मध्य॒म उप॑ यन्त्युत्त॒म उप॑ यन्ति
Sentence: 2
तदा॑हुस् ।
Sentence: 3
यां वै॒ त्रिरेक॒स्याह्न॑ उप॒सीद॑न्ति द॒ह्रं वै॒ साप॑राभ्यां॒ दोहा॑भ्यां दु॒हे ऽथ॒ कुतः॒ सा धो॑क्ष्यते॒ यां द्वाद॑श॒ कृत्व॑ उप॒सीद॒न्तीति
Sentence: 4
संवत्स॒रं स॒म्पाद्यो॑त्त॒मे मा॒सि स॒कृत्पृ॒ष्ठान्युपे॑युस्
Sentence: 5
तद्यज॑माना य॒ज्ञम्प॒शूनव॑ रुन्धते
Sentence: 6
समु॒द्रं वै॑ ।।
Verse: 2
Sentence: 1
ए॒ते॑ ऽनवा॒रम॑पा॒रम्प्र प्ल॑वन्ते॒ ये सं॑वत्स॒रमु॑प॒यन्ति
Sentence: 2
यद्बृ॑हद्रथंत॒रे अ॒न्वर्जे॑यु॒र्यथा॒ मध्ये॑ समु॒द्रस्य॑ प्ल॒वम॒न्वर्जे॑युस्ता॒दृक्तत् ।
Sentence: 3
अनु॑त्सर्गम्बृहद्रथंत॒राभ्या॑मि॒त्वा प्र॑ति॒ष्ठां ग॑छन्ति
Sentence: 4
सर्वे॑भ्यो वै॒ कामे॑भ्यः सं॒धिर्दु॑हे
Sentence: 5
तद्यज॑मानाः॒ सर्वा॒न्कामा॒नव॑ रुन्धते ।।
Paragraph: 4
Verse: 1
Sentence: 1
स॑मा॒न्य॒ ऋचो॑ भवन्ति
Sentence: 2
मनुष्यलो॒को वा ऋच॑स् ।
Sentence: 3
म॑नुष्यलो॒कादे॒व न य॑न्ति ।
Sentence: 4
अ॒न्यद॑न्य॒त्साम॑ भवति
Sentence: 5
देवलो॒को वै॒ साम
Sentence: 6
देवलो॒कादे॒वान्यम॑न्यम्मनुष्यलो॒कम्प्र॑त्यव॒रोह॑न्तो यन्ति
Sentence: 7
जग॑ती॒मग्रे॒ उप॑ यन्ति
Sentence: 8
जग॑तीं वै॒ छन्दां॑सि प्र॒त्यव॑रोहन्त्याग्रय॒णं ग्रहा॑ बृ॒हत्पृ॒ष्ठानि॑ त्रयस्त्रिं॒शं स्तोमा॑स्
Sentence: 9
तस्मा॒ज्ज्यायां॑सं॒ कनी॑यान्प्र॒त्यव॑रोहति
Sentence: 10
वैश्वकर्म॒णो गृ॑ह्यते
Sentence: 11
विश्वा॑न्ये॒व तेन॒ कर्मा॑णि॒ यज॑माना॒ अव॑ रुन्धते ।
Sentence: 12
आ॑दि॒त्यः ।।
Verse: 2
Sentence: 1
गृ॑ह्यते ।
Sentence: 2
इ॒यं वा अदि॑तिस् ।
Sentence: 3
अ॒स्यामे॒व प्रति॑ तिष्ठन्ति ।
Sentence: 4
अ॒न्यो॑ऽन्यो गृह्येते मिथुन॒त्वाय॒ प्रजा॑त्यै ।
Sentence: 5
अ॑वानत॒रं वै॑ दशरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत
Sentence: 6
यद्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्ते ।
Sentence: 7
ए॒तां ह॒ वा उ॑दङ्कः शौल्बाय॒नः स॒त्त्रस्यर्द्धि॑मुवाच॒ यद्द॑शरातश् ।
Sentence: 8
यद्द॑शरा॒त्रो भव॑ति स॒त्त्रस्यर्द्ध्यै॑ ।
Sentence: 9
अथो॒ यदे॒व पूर्वे॒ष्वहः॑सु॒ विलो॑म क्रि॒यते॒ तस्यैवै॒षा शान्तिः॑ ।।
Paragraph: 5
Verse: 1
Sentence: 1
यदि॒ सोमौ॒ संसु॑तौ॒ स्याता॑म्मह॒ति रात्रि॑यै प्रातरनुवा॒कमु॒पाकु॑र्यात्
Sentence: 2
पूर्वो॒ वाच॒म्पूर्वो॑ दे॒वताः॒ पूर्व॒श्छन्दां॑सि वृङ्क्ते॒ वृष॑ण्वतीम्प्रति॒पदं॑ कुर्यात्
Sentence: 3
प्रातःसव॒नादेवैषा॒मिन्द्रं॑ वृङ्क्ते ।
Sentence: 4
अथो॒ खल्वा॑हुः
Sentence: 5
सवनमु॒खेस॑वनमुखे का॒र्येति
Sentence: 6
सवनमु॒खात्स॑वनमुखादेवैषा॒मिन्द्रं॑ वृङ्क्ते
Sentence: 7
संवे॒शायो॑पवे॒शाय॑ गायत्रि॒यास्त्रि॒ष्टुभो॒ जग॑त्या अनु॒ष्टुभः॑ प॒ङ्क्त्या अ॒भिभू॑त्यै॒ स्वाहा
Sentence: 8
छन्दां॑सि वै संवे॒श उ॑पवे॒शस् ।
Sentence: 9
छन्दो॑भिरेवैषां ।।
Verse: 2
Sentence: 1
छन्दां॑सि वृङ्क्ते
Sentence: 2
सज॒नीयं॒ शस्य॑म् ।
Sentence: 3
वि॑ह॒व्यं॒ शस्य॑म्
Sentence: 4
अ॒गस्त्य॑स्य कयाशु॒भीयं॑ शस्यम्
Sentence: 5
ए॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒तत् ।
Sentence: 6
याव॑दे॒वास्ति॒ तदे॑षां वृङ्क्ते
Sentence: 7
यदि॑ प्रातःसव॒ने क॒लशो॒ दीर्ये॑त वैष्णवीषु शिपिवि॒ष्टव॑तीषु स्तुवीरन्
Sentence: 8
यद्वै॑ य॒ज्ञस्या॑ति॒रिच्य॑ते॒ विष्णुं॒ तच्छि॑पिवि॒ष्टम॒भ्यति॑ रिच्यते
Sentence: 9
तद्विष्णुः॑ शिविपि॒ष्टो ऽति॑रिक्त ए॒वाति॑रिक्तं दधाति ।
Sentence: 10
अथो॒ अति॑रिक्तेनै॒वाति॑रिक्तमा॒प्त्वाव॑ रुन्धते
Sentence: 11
यदि॑ म॒ध्यंदि॑ने॒ दीर्ये॑त वषट्का॒रनि॑धनं॒ साम॑ कुर्युस् ।
Sentence: 12
व॑षट्का॒रो वै॑ य॒ज्ञस्य॑ प्रति॒ष्ठा
Sentence: 13
प्र॑ति॒ष्ठामेवैनद्गमयन्ति
Sentence: 14
यदि॑ तृतीयसव॒न ए॒तदे॒व ।।
Paragraph: 6
Verse: 1
Sentence: 1
ष॑डहै॒र्मासा॑न्त्स॒म्पाद्याह॒रुत्सृ॑जन्ति
Sentence: 2
षडहै॒र्हि मासा॑न्त्स॒म्पश्य॑न्ति ।
Sentence: 3
अ॑र्धमासै॒र्मासा॑न्त्स॒म्पाद्याह॒रुत्सृ॑जनति ।
Sentence: 4
अ॑र्धमासै॒र्हि मासा॑न्त्स॒म्पश्य॑न्ति ।
Sentence: 5
अ॑मावा॒य॑या॒ मासा॑न्त्स॒म्पाद्याह॒रुत्सृ॑जन्ति ।
Sentence: 6
अ॑मावा॒स्य॑या॒ हि मासा॑न्त्स॒म्पश्य॑न्ति
Sentence: 7
पौर्णमा॒स्या मासा॑न्त्स॒म्पाद्याह॒रुत्सृ॑जन्ति
Sentence: 8
पौर्णमा॒स्या हि मासा॑न्त्स॒म्पश्य॑न्ति
Sentence: 9
यो वै॑ पू॒र्ण आ॑सि॒ञ्चति॒ परा॒ स सि॑ञ्चति
Sentence: 10
यः पू॒र्णादु॒दच॑ति ।।
Verse: 2
Sentence: 1
प्रा॒णम॑स्मि॒न्त्स द॑धाति
Sentence: 2
यत्पौ॑र्णमा॒स्या मासा॑न्त्स॒म्पाद्याह॑रुत्सृ॒जन्ति॑ संवत्स॒रायै॒व तत्प्रा॒णं द॑धति
Sentence: 3
तदनु॑ स॒त्त्रिणः॒ प्राण॑न्ति
Sentence: 4
यदह॒र्नोत्सृ॒जेयु॒र्यथा॒ दृति॒रुप॑नद्धो वि॒पत॑त्ये॒वं सं॑वत्स॒रो वि प॑तेत् ।
Sentence: 5
आर्ति॒मार्छे॑युस् ।
Sentence: 6
यत्पौ॑र्णमा॒स्या मासा॑न्त्स॒म्पाद्याह॑रुत्सृ॒जन्ति॑ संवत्स॒रायै॒व तदु॑दा॒नं द॑धति
Sentence: 7
तदनु॑ स॒त्त्रिण॒ उत् ।।
Verse: 3
Sentence: 1
अ॑नन्ति
Sentence: 2
नार्ति॒मार्छ॑न्ति
Sentence: 3
पू॒र्णमा॑से वै दे॒वानां॑ सु॒तस् ।
Sentence: 4
यत्पौ॑र्णमा॒स्या मासा॑न्त्स॒म्पाद्याह॑रुत्सृ॒जन्ति॑ दे॒वाना॑मे॒व तद्य॒ज्ञेन॑ य॒ज्ञम्प्र
Sentence: 5
वि वा ए॒तद्य॒ज्ञं छि॑न्दन्ति॒ यत्ष॑ड॒हसं॑ततं॒ सन्त॒मथाह॑रुत्सृ॒जन्ति
Sentence: 6
प्राजाप॒त्यम्प॒शुमाल॑भन्ते
Sentence: 7
प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑स् ।
Sentence: 8
दे॒वता॑भिरे॒व य॒ज्ञं सं त॑न्वन्ति
Sentence: 9
यन्ति॒ वा ए॒ते सव॑ना॒द्ये ऽहः॑ ।।
Verse: 4
Sentence: 1
उ॑त्सृ॒जन्ति
Sentence: 2
तु॒रीयं॒ खलु॒ वा ए॒तत्सव॑नं॒ यत्सां॑ना॒य्यम् ।
Sentence: 3
यत्सां॑ना॒य्यम्भव॑ति॒ तेनै॒व सव॑ना॒न्न य॑न्ति
Sentence: 4
समुप॒हूय॑ भक्षयन्ति ।
Sentence: 5
ए॒तत्सो॑मपीथा॒ ह्ये॒तर्हि
Sentence: 6
यथायत॒नं वा ए॒तेषां॑ सवन॒भाजो॑ दे॒वता॑ गछन्ति॒ ये ऽह॑रुत्सृ॒जन्ति॑ ।
Sentence: 7
अ॑नुसव॒नम्पु॑रो॒डाशा॒न्निर्व॑पन्ति
Sentence: 8
यथायत॒नादे॒व स॑वन॒भाजो॑ दे॒वता॒ अव॑ रुन्धते ।
Sentence: 9
ऽष्टाक॑पालान्प्रातःसव॒न एका॑दशकपाला॒न्माध्यं॑दिने॒ सव॑ने॒ द्वाद॑शकपालांस्तृतीयसव॒ने
Sentence: 10
छन्दां॑स्ये॒वाप्त्वाव॑ रुन्धते
Sentence: 11
वैश्वदे॒वं च॒रुं तृ॑तीयसव॒ने निर्व॑पन्ति
Sentence: 12
वैश्वदे॒वं वै॑ तृतीयसव॒नम् ।
Sentence: 13
तेनै॒व तृ॑तीयसव॒नान्न य॑न्ति ।।
Paragraph: 7
Verse: 1
Sentence: 1
उ॒त्सृज्या३ं॒ नोत्सृज्या३मिति॑ मीमांसन्ते ब्रह्मवा॒दिन॑स्
Sentence: 2
तद्वा॑हुस् ।
Sentence: 3
उ॒त्सृज्य॑मे॒वेति॑ ।
Sentence: 4
अ॑मावा॒स्या॑यां च पौर्णमा॒स्यां चो॒त्सृज्य॒मित्या॑हुस् ।
Sentence: 5
ए॒ते हि य॒ज्ञं वह॑त॒ इति
Sentence: 6
ते त्वाव नोत्सृज्ये॒ इत्या॑हु॒र्ये अ॑वान्त॒रं य॒ज्ञम्भे॒जाते॒ इति
Sentence: 7
या प्र॑थ॒मा व्य॑ष्टका॒ तस्या॑मु॒त्सृज्य॒मित्या॑हुस् ।
Sentence: 8
ए॒ष वै॑ मा॒सो वि॑श॒र इति
Sentence: 9
नादि॑ष्टम् ।।
Verse: 2
Sentence: 1
उत्सृ॑जेयुस् ।
Sentence: 2
यदादि॑ष्टमु॒त्सृजेयु॑र्या॒दृशे॒ पुनः॑ पर्याप्ला॒वे मध्ये॑ षड॒हस्य॑ स॒म्पद्ये॑त षडहै॒र्मासद्य॒ यत्स॑प्त॒ममह॒स्तस्मि॒न्नुत्सृ॑ज्येयुस्
Sentence: 3
तद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेयुऐ॒न्द्रं दधीन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं वैश्वदे॒वं द्वाद॑शकपालम्
Sentence: 4
अ॒ग्नेर्वै॒ वसु॑मतः प्रातःसव॒नम् ।
Sentence: 5
यद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं नि॒र्वप॑ति दे॒वता॑मे॒व तद्भा॒गिनीं॑ कु॒र्वन्ति॑ ।।
Verse: 3
Sentence: 1
सव॑नमष्टा॒भिरुप॑ यन्ति
Sentence: 2
यऐ॒न्द्रं दधि॒ भव॒तीन्द्र॑मे॒व तद्भा॑ग॒धेया॒न्न च्या॑वयन्ति ।
Sentence: 3
इन्द्र॑स्य वै म॒रुत्व॑तो॒ माध्यं॑दिनं॒ सव॑नम् ।
Sentence: 4
यदिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं नि॒र्वप॑न्ति दे॒वता॑मे॒व तद्भा॒गिनीं॑ कु॒र्वन्ति॒ सव॑नमेकाद॒शभि॒रुप॑ यन्ति
Sentence: 5
विश्वे॑षां वै दे॒वाना॑मृभु॒मतां॑ तृतीयसव॒नम् ।
Sentence: 6
यद्वै॑श्वदे॒वं द्वाद॑शकपालं नि॒र्वप॑न्ति दे॒वता॑ ए॒व तद्भा॒गिनीः॑ कु॒र्वन्ति॒ सव॑नं द्वाद॒शभिः॑ ।।
Verse: 4
Sentence: 1
उप॑ यन्ति
Sentence: 2
प्राजाप॒त्यम्प॒शुमा ल॑भन्ते
Sentence: 3
य॒ज्ञो वै॑ प्र॒जाप॑तिर्य॒ज्ञस्यान॑नुसर्गाय ।
Sentence: 4
अ॑भिव॒र्त इ॒तः षण्मा॒सो ब्र॑ह्मसा॒मम्भ॑वति
Sentence: 5
ब्रह्म॒ वा अ॑भिव॒र्तस् ।
Sentence: 6
ब्रह्म॑णै॒व तत्सु॑व॒र्गं लो॒कम॑भिव॒र्तय॑न्तो यन्ति
Sentence: 7
प्रतिकू॒लमि॑व॒ हीतः सु॑व॒र्गो लो॒कस् ।
Sentence: 8
इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑ ।
Sentence: 9
शिक्षा॑ नो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीम॒हीत्य॒मुत॑ आय॒तां षण्मा॒सो ब्र॑ह्मसाति ।
Sentence: 10
अ॒यं वै॑ लो॒को ज्योतिः॑ प्र॒जा ज्योति॑स् ।
Sentence: 11
इ॒ममे॒व तल्लो॒कम्पश्य॑न्तो ऽभि॒वद॑न्त॒ आ य॑न्ति ।।
Paragraph: 8
Verse: 1
Sentence: 1
दे॒वानां॒ वा अन्तं॑ ज॒ग्मुषा॑मिन्द्रि॒यं वी॒र्य॒मपा॑क्रामत्
Sentence: 2
तत्क्रो॒शेनावा॑ रुन्धत
Sentence: 3
तत्क्रो॒शस्य॑ क्रोश॒त्वम् ।
Sentence: 4
यत्क्रो॒शेन॒ चात्वा॑ल॒स्यान्ते॑ स्तु॒वन्ति॑ य॒ज्ञस्यै॒वान्तं॑ ग॒त्वेन्द्रि॒यं वी॒र्य॒मव॑ रुन्धते
Sentence: 5
स॒त्त्रस्यर्द्ध्या॑हव॒नीय॒स्यान्ते॑ स्तुवन्ति ।
Sentence: 6
अ॒ग्निमे॒वोप॑द्र॒ष्टारं॑ कृ॒त्वर्द्धि॒मुप॑ यन्ति
Sentence: 7
प्र॒जाप॑ते॒र्हृद॑येन हवि॒र्धाने॒ ऽन्त स्तु॑वन्ति
Sentence: 8
प्रे॒माण॑मे॒वास्य॑ गछन्ति
Sentence: 9
श्लो॒केन॑ पु॒रस्ता॒त्सद॑सः ।।
Verse: 2
Sentence: 1
स्तु॑व॒न्त्यनु॑श्लोकेन प॒श्चात् ।
Sentence: 2
य॒ज्ञस्यै॒वान्तं॑ ग॒त्वा श्लो॑क॒भाजो॑ भवन्ति
Sentence: 3
न॒वभि॑रध्व॒र्युरुद्गा॑यति
Sentence: 4
नव वै॒ पुरु॑षे प्रा॒णाः
Sentence: 5
प्रा॒णाने॒व यज॑मानेषु दधाति
Sentence: 6
सर्वा॑ ऐ॒न्द्रियो॑ भवन्ति
Sentence: 7
प्रा॒णेष्वे॒वेन्द्रि॒यं द॑धति ।
Sentence: 8
अप्र॑तिहृताभि॒रुद्गा॑यति
Sentence: 9
तस्मा॒त्पुरु॑षः॒ सर्वा॑ण्य॒न्यानि॑ शी॒र्ष्णो ऽङ्गा॑नि॒ प्रत्य॑चति
Sentence: 10
शिर॑ ए॒व न
Sentence: 11
पञ्च॑द॒शं र॑थंत॒रम्भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धते
Sentence: 12
सप्तद॒शम् ।।
Verse: 3
Sentence: 1
बृ॒हद॒न्नाद्य॒स्याव॑रुद्ध्यै ।
Sentence: 2
अथो प्रै॒व तेन॑ जायन्ते ।
Sentence: 3
ए॑कविं॒शम्भ॒द्रं द्वि॒पदा॑सु॒ प्रति॑ष्ठित्यै
Sentence: 4
पत्न॑य॒ उप॑ गायन्ति
Sentence: 5
मिथुन॒त्वाय॒ प्रजा॑त्यै
Sentence: 6
प्र॒जाप॑तिः प्र॒जा अ॑सृजत
Sentence: 7
सो॑ ऽकामयत ।
Sentence: 8
आ॒साम॒हं रा॒ज्यम्परी॑या॒मिति
Sentence: 9
तासां॑ राजनेनै॒व रा॒ज्यम्पर्ऐ॑त्
Sentence: 10
तद्रा॑ज॒नस्य॑ राजन॒त्वम् ।
Sentence: 11
यद्रा॑ज॒नम्भव॑ति प्र॒जाना॑मे॒व तद्यज॑माना रा॒ज्यम्परि॑ यन्ति
Sentence: 12
पञ्चविंशम्भवति प्र॒जाप॑तेः ।।
Verse: 4
Sentence: 1
आप्त्यै
Sentence: 2
प॒ञ्चभि॒स्तिष्ठ॑न्त स्तुवन्ति देवलो॒कमे॒वाभि ज॑यन्ति
Sentence: 3
प॒ञ्चभि॒रासी॑ना मनुष्यलो॒कमे॒वाभि ज॑यन्ति
Sentence: 4
दश॒ सम्प॑द्यन्ते॒ दशा॑क्षरा वि॒राड्^वि॒राज्
Sentence: 5
अन्नं वि॒राड्^वि॒राज्
Sentence: 6
वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते
Sentence: 7
पञ्च॒धा वि॑नि॒षद्य॑ स्तुवन्ति
Sentence: 8
पञ्च॒ दिश॑स् ।
Sentence: 9
दि॑क्ष॒वे॒व प्रति॑ तिष्ठन्ति ।
Sentence: 10
एकै॑क॒यास्तु॑तया स॒माय॑न्ति दि॒ग्भ्य ए॒वान्नाद्यं॒ सम्भ॑रन्ति
Sentence: 11
ताभि॑रुद्गा॒तोद्गा॑यति
Sentence: 12
दि॒ग्भ्य ए॒वान्नाद्य॑म् ।।
Verse: 5
Sentence: 1
स॒म्भृत्य॒ तेज॑ आ॒त्मन्द॑धते
Sentence: 2
तस्मा॒देकः॑ प्रा॒णः सर्वा॒ण्यङ्गा॑न्यवति ।
Sentence: 3
अथो॒ यथा॑ सुप॒र्ण उ॑त्पति॒ष्यञ्छिर॑ उत्त॒मं कु॑रु॒त ए॒वमे॒व तद्यज॑मानाः प्र॒जाना॑मुत्त॒मा भ॑वन्ति ।
Sentence: 4
आ॑स॒न्दीमु॑द्गा॒ता रो॑हति॒ साम्रा॑ज्यमे॒व ग॑छन्ति
Sentence: 5
प्ले॒ङ्खं होता॒ नाक॑स्यै॒व पृ॒ष्ठं रो॑हन्ति
Sentence: 6
कू॒र्चाव॑ध्व॒र्युर्ब्र॒ध्नस्यै॒व वि॒ष्टपं॑ गछन्ति ।
Sentence: 7
ए॒ताव॑न्तो वै देवलो॒कास्तेष्वे॒व य॑थापू॒र्वम्प्रति॑ तिष्ठन्ति ।
Sentence: 8
अथो॑ आ॒क्रम॑णमे॒व तत्सेतुं॒ यज॑मानाः कुर्वते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।।
Paragraph: 9
Verse: 1
Sentence: 1
अ॒र्क्ये॑ण वै सहस्र॒शः प्र॒जाप॑तिः प्र॒जा अ॑सृजत
Sentence: 2
ताभ्य॒ इलां॑दे॒नेरां॒ लूता॒मवा॑रुन्द्ध
Sentence: 3
यद॒र्क्य॒म्भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्ते ।
Sentence: 4
इलां॑दम्भवति प्र॒जाभ्य॑ ए॒व सृ॒ष्टाभ्य॒ इरां॒ लूता॒मव॑ रुन्धते
Sentence: 5
तस्मा॒द्यां समां॑ स॒त्त्रं समृ॑द्धं॒ क्षोधु॑का॒स्तां समा॑म्प्र॒जा इषं॒ ह्या॑सा॒मूर्ज॑मा॒द
Sentence: 6
यां समां॒ व्यृ॑द्ध॒मक्षो॑धुका॒स्तां समा॑म्प्र॒जाः ।।
Verse: 2
Sentence: 1
न ह्या॑सा॒मिष॒मूर्ज॑मा॒दद॑ते ।
Sentence: 2
उ॑त्क्रो॒दं कु॑र्वते
Sentence: 3
यथा॑ ब॒न्धान्मु॑मुचा॒ना उ॑त्क्रो॒दं कु॒र्वत॑ ए॒वमे॒व तद्यज॑माना देवब॒न्धान्मु॑मुचा॒ना उ॑त्क्रो॒दं कु॑र्वत॒ इष॒मूर्जं॑ आ॒त्मन्दधा॑नास् ।
Sentence: 4
वा॒णः श॒तत॑न्तुर्भवति
Sentence: 5
श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यस् ।
Sentence: 6
आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति ।
Sentence: 7
आ॒जिं धा॑व॒न्त्यन॑भिजितस्या॒भिजि॑त्यै
Sentence: 8
दुन्दु॒भीन्त्स॒माघ्न॑न्ति
Sentence: 9
पर॒मा वा ए॒षा वाग्या दु॑न्दुभौ
Sentence: 10
पर॒मामे॒व ।।
Verse: 3
Sentence: 1
वाच॒मव॑ रुन्धते
Sentence: 2
भूमिदुन्दु॒भिमा घ्न॑न्ति
Sentence: 3
यै॒वेमां वाक्प्रवि॑ष्टा॒ तामे॒वाव॑ रुन्धते ।
Sentence: 4
अथो॑ इ॒मामे॒व ज॑यन्ति
Sentence: 5
सर्वा॒ वाचो॑ वदन्ति
Sentence: 6
सर्वा॑सां वा॒चामव॑रुद्ध्यै ।
Sentence: 7
आ॒र्द्रे चर्म॒न्व्याय॑छेते
Sentence: 8
इन्द्रि॒यस्याव॑रुद्ध्यै ।
Sentence: 9
आन्यः क्रोश॑ति॒ प्रान्यः शं॑सति
Sentence: 10
य आ॒क्रोश॑ति पु॒नात्येवैनान्त्स^ सस्
Sentence: 11
यः प्र॒शंस॑ति पू॒तेष्वे॒वान्नाद्यं॑ दधाति ।
Sentence: 12
ऋषि॑कृतं च ।।
Verse: 4
Sentence: 1
वा ए॒ते दे॒वकृ॑तं च॒ पूर्वै॒र्मासै॒रव॑ रुन्धते
Sentence: 2
यद्भू॑ते॒छदां॒ सामा॑नि॒ भव॑न्त्यु॒भय॒स्याव॑रुद्ध्यै
Sentence: 3
यन्ति॒ वा ए॒ते मि॑थु॒नाद्ये सं॑वत्स॒रमु॑प॒यन्ति॑ ।
Sentence: 4
अ॑न्तर्वे॒दि मि॑थुनौ॒ सम्भ॑वतस्
Sentence: 5
तेनै॒व मि॑थु॒नान्न य॑न्ति ।।
Paragraph: 10
Verse: 1
Sentence: 1
चर्माव॑ भिन्दन्ति
Sentence: 2
पा॒प्मान॑मेवैषा॒मव॑ भिन्दन्ति
Sentence: 3
माप॑ रात्सी॒र्माति॑ व्यात्सी॒रित्या॑ह
Sentence: 4
सम्प्र॒त्येवैषाम्पा॒प्मान॒मव॑ भिन्दन्ति ।
Sentence: 5
उ॑दकु॒म्भान॑धिनि॒धाय॑ दा॒स्यो॑ मार्जा॒लीय॒म्परि॑ नृत्यन्ति प॒दो नि॑घ्न॒तीरि॒दम्म॑धुं॒ गाय॑न्त्यस् ।
Sentence: 6
मधु वै दे॒वाना॑म्पर॒मम॒न्नाद्य॑म्
Sentence: 7
पर॒ममे॒वान्नाद्य॒मव॑ रुन्धते
Sentence: 8
प॒दो नि घ्न॑न्ति
Sentence: 9
मही॒यामेवैषु दधति ।।
Paragraph: 11
Verse: 1
Sentence: 1
पृ॑थिव्यै॒ स्वाहा॒न्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा
Sentence: 2
सम्प्लोष्य॒ते स्वाहा॑ स॒म्प्लव॑मानाय॒ स्वाहा॒ सम्प्लु॑ताय॒ स्वाहा
Sentence: 3
मेधायिष्य॒ते स्वाहा॑ मेघाय॒ते स्वाहा॑ मेघि॒ताय॒ स्वाहा॑ मे॒घाय॒ स्वाहा
Sentence: 4
नीहा॒राय॒ स्वाहा॑ नि॒हाका॑यै॒ स्वाहा
Sentence: 5
प्रास॒चाय॒ स्वाहा॑ प्रच॒लाका॑यै॒ स्वाहा
Sentence: 6
विद्योतिष्य॒ते स्वाहा॑ वि॒द्योत॑मानाय॒ स्वाहा॑ संवि॒द्योत॑मानाय॒ स्वाहा
Sentence: 7
स्तनयिष्य॒ते स्वाहा॑ स्त॒नय॑ते॒ स्वाहो॒ग्रं स्त॒नय॑ते॒ स्वाहा
Sentence: 8
वर्षिष्य॒ते स्वाहा॒ वर्ष॑ते॒ स्वाहा॑भि॒वर्ष॑ते॒ स्वाहा॒ परि॑वर्षते॒ स्वाहा॑ सं॒वर्ष॑ते ।।
Verse: 2
Sentence: 1
स्वाहा॑नु॒वर्ष॑ते॒ स्वाहा
Sentence: 2
शीकायिष्य॒ते स्वाहा॑ शीकाय॒ते स्वाहा॑ शीकि॒ताय॒ स्वाहा
Sentence: 3
प्रोषिष्य॒ते स्वाहा॑ प्रुष्ण॒ते स्वाहा॑ परिप्रुष्ण॒ते स्वाहा॑ ।
Sentence: 4
उ॑द्ग्रहीष्य॒ते स्वाहो॑द्गृह्ण॒ते स्वाहोद्गृ॑हीताय॒ स्वाहा
Sentence: 5
विप्लोष्य॒ते स्वाहा॑ वि॒प्लव॑मानाय॒ स्वाहा॒ विप्लु॑ताय॒ स्वाहा॑ ।
Sentence: 6
आ॑तप्स्य॒ते स्वाहा॒तप॑ते॒ स्वाहो॒ग्रमा॒तप॑ते॒ स्वाहा॑ ।
Sentence: 7
ऋ॒ग्भ्यः स्वाहा॒ यजु॑र्भ्यः॒ स्वाहा॒ साम॑भ्यः॒ स्वाहाङ्गि॑रोभ्यः॒ स्वाहा
Sentence: 8
वेदे॑भ्यः॒ स्वाहा॒ गाथा॑भ्यः॒ स्वाहा॑ नाराशं॒सीभ्यः॒ स्वाहा रैभीभ्यः॒ स्वाहा
Sentence: 9
सर्व॑स्मै॒ स्वाहा॑ ।।
Paragraph: 12
Verse: 1
Sentence: 1
द॒त्वते॒ स्वाहा॑द॒न्तका॑य॒ स्वाहा
Sentence: 2
प्रा॒णिने॒ स्वाहा॑प्रा॒णाय॒ स्वाहा
Sentence: 3
मुख॑वते॒ स्वाहा॑मु॒खाय॒ स्वाहा
Sentence: 4
नासि॑कवते॒ स्वाहा॑नासि॒काय॒ स्वाहा॑ ।
Sentence: 5
अ॑क्ष॒ण्वते॒ स्वाहा॑न॒क्षिका॑य॒ स्वाहा
Sentence: 6
क॒र्णिने॒ स्वाहा॑क॒र्णका॑य॒ स्वाहा
Sentence: 7
शीर्ष॒ण्वते॒ स्वाहा॑शी॒र्षका॑य॒ स्वाहा
Sentence: 8
प॒द्वते॒ स्वाहा॑पा॒दका॑य॒ स्वाहा
Sentence: 9
प्राण॒ते स्वाहा॑प्राणते॒ स्वाहा
Sentence: 10
वद॑ते॒ स्वाहा॑वदते॒ स्वाहा
Sentence: 11
पश्य॑ते॒ स्वाहा॑पश्यते॒ स्वाहा
Sentence: 12
शृण्व॒ते स्वाहाशृ॑ण्वते॒ स्वाहा
Sentence: 13
मन॒स्विने॒ स्वाहा॑ ।।
Verse: 2
Sentence: 1
अ॑म॒नसे॒ स्वाहा
Sentence: 2
रेत॒स्विने॒ स्वाहा॑रे॒तस्का॑य॒ स्वाहा
Sentence: 3
प्र॒जाभ्यः॒ स्वाहा॑ प्र॒जन॑नाय॒ स्वाहा
Sentence: 4
लोम॑वते॒ स्वाहा॑लो॒मका॑य॒ स्वाहा
Sentence: 5
त्व॒चे स्वाहा॒त्वक्का॑य॒ स्वाहा
Sentence: 6
चर्म॑ण्वते॒ स्वाहा॑च॒र्मका॑य॒ स्वाहा
Sentence: 7
लोहि॑तवते॒ स्वाहा॑लोहि॒ताय॒ स्वाहा
Sentence: 8
मांस॒न्वते॒ स्वाहा॑मां॒सका॑य॒ स्वाहा
Sentence: 9
स्नाव॑भ्यः॒ स्वाहा॑स्ना॒वका॑य॒ स्वाहा॑ ।
Sentence: 10
अ॑स्थ॒न्वते॒ स्वाहा॑न॒स्थिका॑य॒ स्वाहा
Sentence: 11
मज्ज॒न्वते॒ स्वाहा॑म॒ज्जका॑य॒ स्वाहा॑ ।
Sentence: 12
अ॒ङ्गिने॒ स्वाहा॑न॒ङ्गाय॒ स्वाहा॑ ।
Sentence: 13
आ॒त्मने॒ स्वाहा॑नात्मने॒ स्वाहा
Sentence: 14
सर्व॑स्मै॒ स्वाहा॑ ।।
Paragraph: 13
Verse: 1
Sentence: 1
कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु
Sentence: 2
विष्णु॑स्त्वा युनक्तु ।
Sentence: 3
अ॒स्य य॒ज्ञस्यर्द्ध्यै॒ मह्यं॒ संन॑त्यै ।
Sentence: 4
अ॒मुष्मै॒ कामा॑य ।
Sentence: 5
आयु॑षे त्वा प्रा॒णाय॑ त्वापा॒नाय॑ त्वा व्या॒नाय॑ त्वा
Sentence: 6
व्यु॑ष्ट्यै त्वा
Sentence: 7
रय्यै त्वा॒ राध॑से त्वा
Sentence: 8
घोषा॑य॒ त्वा पोषा॑य त्वाराद्घो॒षाय॑ त्वा
Sentence: 9
प्रच्यु॑त्यै त्वा ।।
Paragraph: 14
Verse: 1
Sentence: 1
अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथं॑तराय वास॒न्ताया॒ष्टाक॑पालस् ।
Sentence: 2
इन्द्रा॑य त्रैष्टुभाय पञ्चद॒शाय॒ बार्ह॑ताय ग्रैष्मायैकादशकपालस् ।
Sentence: 3
विश्वे॑भ्यो दे॒वेभ्यो॒ जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ वार्षि॑केभ्यो॒ द्वाद॑शकपालस् ।
Sentence: 4
मि॒त्रावरु॑णाभ्या॒मानु॑ष्टुभाभ्यामेकविं॒शाभ्यां॑ वैरा॒जाभ्यां॑ शार॒दाभ्या॑म्पय॒स्या
Sentence: 5
बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑ शाक्व॒राय हैमन्तिकाय च॒रुः
Sentence: 6
स॑वि॒त्र आ॑तिछन्द॒साय॑ त्रयस्त्रिं॒शाय॑ रैव॒ताय॑ शैशि॒राय॒ द्वाद॑शकपालस् ।
Sentence: 7
अदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुस् ।
Sentence: 8
अ॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालस् ।
Sentence: 9
अनु॑मत्यै च॒रुः
Sentence: 10
का॒य एक॑कपालः ।।
Paragraph: 15
Verse: 1
Sentence: 1
यो वा अ॒ग्नाव॒ग्निः प्र॑ह्रि॒यते॒ यश्च॒ सोमो॒ राजा॒ तयो॑रे॒ष आ॑ति॒थ्यं यद॑ग्नीषो॒मीय॑स् ।
Sentence: 2
अथै॒ष रु॒द्रो यश्ची॒यते
Sentence: 3
यत्संचि॑ते॒ ऽग्नावे॒तानि॑ ह॒वींषि॒ न नि॒र्वपे॑त् ।
Sentence: 4
ए॒ष ए॒व रु॒द्रो ऽशा॑न्त उपो॒त्थाय॑ प्र॒जाम्प॒शून्यज॑मानस्या॒भि म॑न्येत
Sentence: 5
यत्संचि॑ते॒ ऽग्नावे॒तानि॑ ह॒वींषि॑ नि॒र्वप॑ति भाग॒धेये॑नैवैनं शमयति॒ नास्य॑ रु॒द्रो ऽशा॑न्तः ।।
Verse: 2
Sentence: 1
उ॑पो॒त्थाय॑ प्र॒जाम्प॒शून॒भि म॑न्यते
Sentence: 2
दश॒ हवीं॑षि भवन्ति
Sentence: 3
नव वै॒ पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी
Sentence: 4
प्रा॒णाने॒व यज॑माने दधाति ।
Sentence: 5
अथो॒ दशा॑क्षरा वि॒राड्^वि॒राज्
Sentence: 6
अन्नं वि॒राड्^वि॒राज्
Sentence: 7
वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति ।
Sentence: 8
ऋ॒तुभि॒र्वा ए॒ष छन्दो॑भि॒ स्तोमैः॑ पृष्ठैश्चेत॒व्य॒ इत्या॑हुस् ।
Sentence: 9
यदे॒तानि॑ ह॒वींषि॑ नि॒र्वप॑त्यृ॒तुभि॑रेवैनं॒ छन्दो॑भि॒ स्तोमैः॑ पृष्ठैश्चिनुते
Sentence: 10
दिशः॑ सुषुवा॒णेन॑ ।।
Verse: 3
Sentence: 1
अ॑भि॒जित्या॒ इत्या॑हुस् ।
Sentence: 2
यदे॒तानि॑ ह॒वींषि॑ नि॒र्वप॑ति दि॒शाम॒भिजि॑त्यै ।
Sentence: 3
ए॒तया॒ वा इन्द्रं॑ दे॒वा अ॑याजय॒न्तस्मा॑दिन्द्रस॒वस् ।
Sentence: 4
ए॒तया॒ मनु॑म्मनु॒ष्या॒स्तस्मा॑न्मनुस॒वस् ।
Sentence: 5
यथेन्द्रो॑ दे॒वानां॒ यथा॒ मनु॑र्मनु॒ष्या॑णामे॒वम्भ॑वति॒ य ए॒वं वि॒द्वाने॒तयेष्ट्या॒ यज॑ते
Sentence: 6
दिग्व॑तीः पुरोऽनुवा॒क्या॑ भवन्ति
Sentence: 7
सर्वा॑सां दि॒शाम॒भिजि॑त्यै ।।
Paragraph: 16
Verse: 1
Sentence: 1=a
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हित्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।।
Sentence: 2=b
उ॑पया॒मगृ॑हीतो ऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णामि॒ तस्य॑ ते द्यौर्महि॒मा नक्ष॑त्राणि रू॒पमा॑दि॒त्यस्ते॒ तेज॒स्तस्मै॑ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा॑ ।।
Paragraph: 17
Verse: 1
Sentence: 1=a
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।।
Sentence: 2=b
उ॑पया॒मगृ॑हीतो ऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णामि॒ तस्य॑ ते पृथि॒वी म॑हिमौषधयो॒ वन॒स्पत॑यो रू॒पम॒ग्निस्ते॒ तेज॒स्तस्मै॑ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा॑ ।।
Paragraph: 18
Verse: 1
Sentence: 1
आ ब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यताम्
Sentence: 2
आस्मिन्रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्यः॒ शूरो॑ महार॒थो जा॑यताम् ।
Sentence: 3
दोग्ध्री॑ धे॒नुस् ।
Sentence: 4
वोढा॑न॒ड्वान्
Sentence: 5
आशुः॒ सप्तिः
Sentence: 6
पुरं॑धि॒र्योषा
Sentence: 7
जि॒ष्णू र॑थे॒ष्ठाः
Sentence: 8
स॒भेयो॒ युवा॑ ।
Sentence: 9
आस्य यज॑मानस्य वी॒रो जा॑यताम् ।
Sentence: 10
नि॑का॒मेनि॑कामे नः प॒र्जन्यो॑ वर्षतु
Sentence: 11
प॒लिन्यो॑ न॒ ओष॑धयः पच्यन्ताम् ।
Sentence: 12
यो॑गक्षे॒मो नः॑ कल्पताम् ।।
Paragraph: 19
Verse: 1
Sentence: 1=a
आक्रा॑न्वा॒जी पृ॑थि॒वीम॒ग्निं युज॑मकृत वा॒ज्यर्वाक्रा॑न्वा॒ज्य॒न्तरि॑क्षं वा॒युं युज॑मकृत वा॒ज्यर्वा॒ द्यां वा॒ज्याक्रं॑स्त॒ सूर्यं॒ युज॑मकृत वा॒ज्यर्वा॑ ।
Sentence: 2=b
अ॒ग्निस्ते॑ वाजि॒न्युङ्ङनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय वा॒युस्ते॑ वाजि॒न्युङ्ङनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम् ।।
Verse: 2
Sentence: 1
पा॑रयादि॒त्यस्ते॑ वाजि॒न्युङ्ङनु॒ त्वा र॑भे स्व॒स्ति मा॒ सम्पा॑रय प्राण॒धृग॑सि प्रा॒णम्मे॑ दृंह व्यान॒धृग॑सि व्या॒नम्मे॑ दृंहापान॒धृग॑स्यपा॒नम्मे॑ दृंह॒ चक्षु॑रसि॒ चक्षु॒र्मयि॑ धेहि॒ श्रोत्र॑मसि॒ श्रोत्र॒म्मयि॑ धे॒ह्यायु॑र॒स्यायु॒र्मयि॑ धेहि ।।
Paragraph: 20
Verse: 1
Sentence: 1
जज्ञि॒ बीज॑म् ।
Sentence: 2
वर्ष्टा॑ प॒र्जन्यः
Sentence: 3
पक्ता॑ स॒स्यम् ।
Sentence: 4
सु॑पिप्प॒ला ओष॑धयः
Sentence: 5
स्वधिचर॒णेयम् ।
Sentence: 6
सू॑पसद॒नो॒ ऽग्निः
Sentence: 7
स्व॑ध्य॒क्षम॒न्तरि॑क्षम् ।
Sentence: 8
सु॑पा॒वः पव॑मानः
Sentence: 9
सूपस्था॒ना द्यौः
Sentence: 10
शि॒वमसौ॒ तप॑न्
Sentence: 11
यथापू॒र्वम॑होरा॒त्रे
Sentence: 12
प॑ञ्चद॒शिनो॑ ऽर्धमा॒सास्
Sentence: 13
त्रिं॒शिनो॒ मासाः
Sentence: 14
कृ॒प्ता ऋ॒तवः
Sentence: 15
शा॒न्तः सं॑वत्स॒रः ।।
Paragraph: 21
Verse: 1
Sentence: 1
आ॑ग्ने॒यो॒ ऽष्टाक॑पालः
Sentence: 2
सौ॒म्यश्च॒रुः
Sentence: 3
सा॑वि॒त्रो॒ ऽष्टाक॑पालः
Sentence: 4
पौ॒ष्णश्च॒रुस् ।
Sentence: 5
रौ॒द्रश्च॒रुस् ।
Sentence: 6
अ॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो मृगाख॒रे यदि॒ नागछे॑त् ।
Sentence: 7
अ॒ग्नये॑ ऽंहो॒मुचे॒ ऽष्टाक॑पालः
Sentence: 8
सौ॒र्यम्पय॑स् ।
Sentence: 9
वा॑य॒व्य॒ आज्य॑भागः ।।
Paragraph: 22
Verse: 1
Sentence: 1
अ॒ग्नये॑ ऽंहो॒मुचे॒ ऽष्टाक॑पालस् ।
Sentence: 2
इन्द्रा॑यांहो॒मुच॒ एका॑दशकपालस् ।
Sentence: 3
मि॒त्रावरु॑णाभ्यामागो॒मुग्भ्या॑म्पय॒स्या
Sentence: 4
वायोसावि॒त्र आ॑गो॒मुग्भ्यां॑ च॒रुस् ।
Sentence: 5
अ॒श्विभ्या॑मागो॒मुग्भ्यां॑ धानास् ।
Sentence: 6
म॒रुद्भ्य॑ एनो॒मुग्भ्यः॑ स॒प्तक॑पालस् ।
Sentence: 7
विश्वे॑भ्यो दे॒वेभ्य॑ एनो॒मुग्भ्यो॒ द्वाद॑शकपालस् ।
Sentence: 8
अनु॑मत्यै च॒रुस् ।
Sentence: 9
अ॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालस् ।
Sentence: 10
द्यावा॑पृथि॒वीभ्या॑मंहो॒मुग्भ्यां॑ द्विकपा॒लः ।।
Paragraph: 23
Verse: 1
Sentence: 1
अ॒ग्नये॒ सम॑नमत्पृथिव्यै॒ सम॑नमत् ।
Sentence: 2
यथा॒ग्निः पृ॑थि॒व्या स॒मन॑मदे॒वम्मह्य॑म्भ॒द्राः संन॑तयः॒ सं न॑मन्तु
Sentence: 3
वा॒यवे॒ सम॑नमद॒न्तरि॑क्षाय॒ सम॑नमत् ।
Sentence: 4
यथा॑ वा॒युर॒न्तरि॑क्षेण
Sentence: 5
सूर्या॑य॒ सम॑नमद्दि॒वे सम॑नमत् ।
Sentence: 6
यथा॒ सूर्यो॑ दि॒वा
Sentence: 7
च॒न्द्रम॑से॒ सम॑नम॒न्नक्ष॑त्रेभ्यः॒ सम॑नमत् ।
Sentence: 8
यथा॑ च॒न्द्रमा॒ नक्ष॑त्रैस् ।
Sentence: 9
वरु॑णाय॒ सम॑नमद॒द्भ्यः सम॑नमत् ।
Sentence: 10
यथा॑ ।।
Verse: 2
Sentence: 1
वरु॑णो॒ ऽद्भिः
Sentence: 2
साम्ने॒ सम॑नमदृ॒चे सम॑नमत् ।
Sentence: 3
यथा॒ साम॒र्चा
Sentence: 4
ब्रह्म॑णे॒ सम॑नमत्क्ष॒त्राय॒ सम॑नमत् ।
Sentence: 5
यथा॒ ब्रह्म॑ क्ष॒त्रेण
Sentence: 6
राज्ञे॒ सम॑नमद्वि॒शे सम॑नमत् ।
Sentence: 7
यथा॒ राजा॑ वि॒शा
Sentence: 8
रथा॑य॒ सम॑नम॒दश्वे॑भ्यः॒ सम॑नमत् ।
Sentence: 9
यथा॒ रथो ऽश्वैः
Sentence: 10
प्र॒जाप॑तये॒ सम॑नमद्भू॒तेभ्यः॒ सम॑नमत् ।
Sentence: 11
यथा॑ प्र॒जाप॑तिर्भूतैः स॒मन॑मदे॒वम्मह्य॑म्भ॒द्राः संन॑तयः॒ सं न॑मन्तु ।।
Paragraph: 24
Verse: 1
Sentence: 1=a
ये ते॒ पन्था॑नः सवितः पू॒र्व्यासो॑ ऽरे॒णवो॒ वित॑ता अ॒न्तरि॑क्षे । तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च देव ब्रूहि ।।
Sentence: 2=b
नमो॒ ऽग्नये॑ पृथिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कमस्मै॒ यज॑मानाय देहि॒ नमो॑ वा॒यवे॑ ऽन्तरिक्ष॒क्ते॑ लोक॒स्पृते॑ लो॒कमस्मै॒ यज॑मानाय देहि॒ नमः॒ सूर्या॑य दिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कमस्मै॒ यज॑मानाय देहि ।।
Paragraph: 25
Verse: 1
Sentence: 1
यो वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरो॒ वेद॑ शीर्ष॒ण्वान्मेध्यो॑ भवति ।
Sentence: 2
उ॒षा वा अश्व॑स्य॒ मेध्य॑स्य॒ शिरः
Sentence: 3
सूर्य॒श्चक्षु॑स् ।
Sentence: 4
वातः॑ प्रा॒णस् ।
Sentence: 5
च॒न्द्रमाः॒ श्रोत्र॑म् ।
Sentence: 6
दिशः॒ पादौ॑ ।
Sentence: 7
अ॑वान्तरदि॒शाः पर्श॑वस् ।
Sentence: 8
अ॑होरा॒त्रे नि॑मे॒षस् ।
Sentence: 9
अ॑र्धमा॒साः पर्वा॑णि
Sentence: 10
मासाः॑ सं॒धाना॑नि ।
Sentence: 11
ऋ॒तवो ऽङ्गा॑नि
Sentence: 12
संवत्स॒र आ॒त्मा
Sentence: 13
र॒श्मयः॒ केषा॑स् ।
Sentence: 14
नक्ष॑त्राणि रू॒पम् ।
Sentence: 15
तार॑का अ॒स्थानि
Sentence: 16
नभो॑ मां॒सानि॑ ।
Sentence: 17
ओष॑धयो॒ लोमा॑नि
Sentence: 18
वन॒स्पत॑यो॒ वाला॑स् ।
Sentence: 19
अ॒ग्निर्मुख॑म् ।
Sentence: 20
वै॑श्वान॒रो व्यात्त॑म् ।।
Verse: 2
Sentence: 1
स॑मु॒द्र उ॒दर॑म्
Sentence: 2
अ॒न्तरि॑क्षम्पा॒युस् ।
Sentence: 3
द्यावा॑पृथि॒वी आण्डौ
Sentence: 4
ग्रावा॒ शेपः
Sentence: 5
सोमो॒ रेत॑स् ।
Sentence: 6
यज्ज॑ञ्ज॒भ्यते॒ तद्वि द्यो॑तते
Sentence: 7
यद्वि॑धूनु॒ते तत्स्त॑नयति
Sentence: 8
यन्मेह॑ति॒ तद्व॑र्षति
Sentence: 9
वागे॒वास्य वाग्^वाच्
Sentence: 10
अह॒र्वा अश्व॑स्य॒ जाय॑मानस्य महि॒मा पु॒रस्ता॑ज्जायते॒ रात्रि॑रेनम्महि॒मा प॒श्चादनु॑ जायते ।
Sentence: 11
एतौ वै महि॒माना॒वश्व॑म॒भितः॒ सम्ब॑भूवतुस् ।
Sentence: 12
हयो॑ दे॒वान॑वह॒दर्वासु॑रान्वा॒जी ग॑न्ध॒र्वानश्वो॑ मनु॒ष्या॑न् ।
Sentence: 13
स॑मु॒द्रो वा अश्व॑स्य॒ योनिः॑ समु॒द्रो बन्धुः॑ ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.