TITUS
Black Yajur-Veda: Taittiriya-Samhita
Part No. 45
Chapter: 4
Paragraph: 1
Verse: 1
Sentence: 1
बृह॒स्पति॑रकामयत
Sentence: 2
श्रन्मे॑ दे॒वा दधी॑र॒न्गछे॑यम्पुरो॒धामिति
Sentence: 3
स ए॒तं च॑तुर्विंशतिरा॒त्रम॑पश्यत्
Sentence: 4
तमाह॑रत्
Sentence: 5
तेना॑यजत
Sentence: 6
ततो वै॒ तस्मै॒ श्रद्दे॒वा अद॑ध॒ताग॑छत्पुरो॒धाम् ।
Sentence: 7
य ए॒वं वि॒द्वांस॑श्चतुर्विंशतिरा॒त्रमास॑ते॒ श्रदे॑भ्यो मनु॒ष्या॑ दधते॒ गछ॑न्ति पुरो॒धाम् ।
Sentence: 8
ज्योतिर्गौ॒रायु॒रिति॑ त्र्य॒हा भ॑वन्ति ।
Sentence: 9
इ॒यं वाव ज्योति॑र॒न्तरि॑क्षं गौर॒सावायुः॑ ।।
Verse: 2
Sentence: 1
इ॒माने॒व लो॒कान॒भ्यारो॑हन्ति ।
Sentence: 2
अ॑भिपू॒र्वं त्र्य॒हा भ॑वन्ति ।
Sentence: 3
अ॑भिपू॒र्वमे॒व सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति ।
Sentence: 4
अस॑त्त्रं॒ वा ए॒तद्यद॑छन्दो॒मम् ।
Sentence: 5
यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् ।
Sentence: 6
दे॒वता॑ ए॒व पृष्ठै॒रव॑ रुन्धते प॒शूञ्छ॑न्दोमैस् ।
Sentence: 7
ओजो वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मास् ।
Sentence: 8
ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति
Sentence: 9
बृहद्रथंत॒राभ्यां॑ यन्ति ।
Sentence: 10
इ॒यं वाव र॑थंत॒रमसौ बृ॒हत् ।
Sentence: 11
आ॒भ्यामे॒व ।।
Verse: 3
Sentence: 1
य॑न्ति
Sentence: 2
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
Sentence: 3
ए॒ते वै॑ य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती
Sentence: 4
ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति
Sentence: 5
चतुर्विंशतिरा॒त्रो भ॑वति
Sentence: 6
चतु॑र्विंशतिरर्धमा॒साः सं॑वत्स॒रः
Sentence: 7
सं॑वत्स॒रः सु॑व॒र्गो लो॒कः
Sentence: 8
सं॑वत्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठन्ति ।
Sentence: 9
अथो॒ चतु॑र्विंशत्यक्षरा गाय॒त्री
Sentence: 10
गा॑य॒त्री ब्र॑ह्मवर्च॒सम् ।
Sentence: 11
गा॑यत्रियै॒व ब्र॑ह्मवर्च॒समव॑ रुन्धते ।
Sentence: 12
अ॑तिरा॒त्राव॒भितो॑ भवतस् ।
Sentence: 13
ब्र॑ह्मवर्च॒सस्य॒ परि॑गृहीत्यै ।।
Paragraph: 2
Verse: 1
Sentence: 1
यथा वै मनु॒ष्या॑ ए॒वं दे॒वा अग्र॑ आसन्
Sentence: 2
ते॑ ऽकामयन्त ।
Sentence: 3
अव॑र्तिम्पा॒प्मान॑म्मृ॒त्युम॑प॒हत्य दैवीं सं॒सदं॑ गछे॒मेति
Sentence: 4
त ए॒तं च॑तुर्विंशतिरा॒त्रम॑पश्यन्
Sentence: 5
तमाह॑रन्
Sentence: 6
तेना॑यजन्त
Sentence: 7
ततो वै॒ ते ऽव॑र्तिम्पा॒प्मान॑म्मृ॒त्युम॑प॒हत्य दैवीं सं॒सद॑मगछन्
Sentence: 8
य ए॒वं वि॒द्वांस॑श्चतुर्विंशतिरा॒त्रमास॒ते ऽव॑र्तिमे॒व पा॒प्मान॑मप॒हत्य॒ श्रियं॑ गछन्ति
Sentence: 9
श्रीर्हि म॑नु॒ष्य॑स्य ।।
Verse: 2
Sentence: 1
दै॑वी सं॒सद् ।
Sentence: 2
ज्योति॑रतिरा॒त्रो भ॑वति
Sentence: 3
सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै
Sentence: 4
पृष्ठ्यः॑ षड॒हो भ॑वति
Sentence: 5
षड्वा ऋ॒तवः॑ संवत्स॒रस्
Sentence: 6
तम्मासा॑ अर्धमा॒सा ऋ॒तवः॑ प्र॒विश्य दैवीं सं॒सद॑मगछन्
Sentence: 7
य ए॒वं वि॒द्वांस॑श्चतुर्विंशतिरा॒त्रमास॑ते संवत्स॒रमे॒व प्र॒विश्य॒ वस्य॑सीं सं॒सदं॑ गछन्ति
Sentence: 8
त्रय॑स्त्रयस्त्रिं॒शा अ॒वस्ता॑द्भवन्ति॒ त्रय॑स्त्रयस्त्रिं॒शाः प॒रस्ता॑त्
Sentence: 9
त्रयस्त्रिंशैरे॒वोभ॑व॒योतो ऽव॑र्तिम्पा॒प्मान॑मप॒हत्य दैवीं सं॒सद॑म्मध्य॒तः ।।
Verse: 3
Sentence: 1
ग॑छन्ति
Sentence: 2
पृ॒ष्ठानि॒ हि दै॑वी सं॒सद् ।
Sentence: 3
जा॒मि वा ए॒तत्कु॑र्वन्ति॒ यत्त्रय॑स्त्रयस्त्रिं॒शा अ॒न्वञ्च॑स् ।
Sentence: 4
मध्ये ऽनि॑रुक्तो भवति॒ तेनाजा॑मि ।
Sentence: 5
ऊ॒र्ध्वानि॑ पृ॒ष्ठानि॑ भवन्त्यू॒र्ध्वाश्छ॑न्दो॒मास् ।
Sentence: 6
उ॒भाभ्यां॑ रू॒पाभ्यां॑ सुव॒र्गं लो॒कं य॑न्ति ।
Sentence: 7
अस॑त्त्रं॒ वा ए॒तद्यद॑छन्दो॒मम् ।
Sentence: 8
यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् ।
Sentence: 9
दे॒वता॑ ए॒व पृत्ष्ठै॒रव॑ रुन्धते प॒शूञ्छ॑न्दोमैस् ।
Sentence: 10
ओजो वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शवः॑ ।।
Verse: 4
Sentence: 1
छ॑न्दो॒मास् ।
Sentence: 2
ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति
Sentence: 3
त्रय॑स्त्रयस्त्रिं॒शा अ॒वस्ता॑द्भवन्ति॒ त्रय॑स्त्रयस्त्रिं॒शाः प॒रस्ता॒न्मध्ये॑ पृ॒ष्ठानि॑ ।
Sentence: 4
उरो वै त्रयस्त्रिं॒शा आ॒त्मा पृ॒ष्ठानि॑ ।
Sentence: 5
आ॒त्मन॑ ए॒व तद्यज॑मानाः॒ शर्म॑ नह्य॒न्ते ऽना॑र्त्यै
Sentence: 6
बृहद्रथंत॒राभ्यां॑ यन्ति ।
Sentence: 7
इ॒यं वाव र॑थंत॒रमसौ बृ॒हत् ।
Sentence: 8
आ॒भ्यामे॒व य॑न्ति ।
Sentence: 9
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
Sentence: 10
ए॒ते वै॑ य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती
Sentence: 11
ताभ्या॑मे॒व ।।
Verse: 5
Sentence: 1
सु॑व॒र्गं लो॒कं य॑न्ति
Sentence: 2
परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति
Sentence: 3
प्र॒त्यङ्ष॑ड॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्यै ।
Sentence: 4
उ॒भयो॑र्लो॒कयो॑रृ॒द्ध्वोत्ति॑ष्ठन्ति
Sentence: 5
त्रि॒वृतो ऽधि॑ त्रि॒वृत॒मुप॑ यन्ति॒ स्तोमा॑नां॒ सम्प॑त्त्यै प्रभ॒वाय
Sentence: 6
ज्योति॑रग्निष्टो॒मो भ॑वति ।
Sentence: 7
अ॒यं वाव स क्षय॑स् ।
Sentence: 8
अ॒स्मादे॒व तेन॒ क्षया॒न्न य॑न्ति
Sentence: 9
चतुर्विंशतिरा॒त्रो भ॑वति
Paragraph: 1
Verse: 3
Sentence: 1
चतु॑र्विंशतिरर्धमा॒साः सं॑वत्स॒रः
Sentence: 2
सं॑वत्स॒रः सु॑व॒र्गो लो॒कः
Sentence: 3
सं॑वत्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठन्ति ।
Sentence: 4
अथो॒ चतु॑र्विंशत्यक्षरा गाय॒त्री
Sentence: 5
गा॑य॒त्री ब्र॑ह्मवर्च॒सम् ।
Sentence: 6
गा॑यत्रियै॒व ब्र॑ह्मवर्च॒समव॑ रुन्धते ।
Paragraph: 2
Verse: 5
Sentence: 1
अ॑तिरा॒त्राव॒भितो॑ भवतस् ।
Sentence: 2
ब्र॑ह्मवर्च॒सस्य॒ परि॑गृहीत्यै ।।
Paragraph: 3
Verse: 1
Sentence: 1
ऋ॒क्षा वा इ॒यम॑लो॒मका॑सीत्
Sentence: 2
साका॑मयत ।
Sentence: 3
ओष॑धीभि॒र्वन॒स्पति॑भिः॒ प्र जा॑ये॒येति
Sentence: 4
सै॒तास्त्रिं॒शतं॒ रात्री॑रपश्यत्
Sentence: 5
ततो॒ वा इ॒यमोष॑धीभि॒र्वन॒स्पति॑भिः॒ प्राजा॑यत
Sentence: 6
ये प्र॒जाका॑माः प॒शुका॑माः॒ स्युस्त ए॒ता आ॑सीरन्
Sentence: 7
प्रै॒व जा॑यन्ते प्र॒जया॑ प॒शुभि॑स् ।
Sentence: 8
इ॒यं वा अ॑क्षुध्यत्
Sentence: 9
सै॒तां वि॒राज॑मपश्यत्
Sentence: 10
तामा॒त्मन्धि॒त्वान्नाद्य॒मवा॑रुन्द्धौषधीः ।।
Verse: 2
Sentence: 1
वन॒स्पती॑न्प्र॒जाम्प॒शून्
Sentence: 2
तेना॑वर्धत
Sentence: 3
सा जे॒मान॑मम्हि॒मान॑मगछत् ।
Sentence: 4
य ए॒वं वि॒द्वांस॑ ए॒ता आस॑ते वि॒राज॑मे॒वात्मन्धि॒त्वान्नाद्य॒मव॑ रुन्धते
Sentence: 5
वर्ध॑न्ते प्र॒जया॑ पशुभिस् ।
Sentence: 6
जे॒मान॑म्महि॒मानं॑ गछन्ति
Sentence: 7
ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै
Sentence: 8
पृष्ठ्यः॑ षड॒हो भ॑वति
Sentence: 9
षड्वा ऋ॒तवः॒ षट्पृ॒ष्ठानि
Sentence: 10
पृष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ संवत्स॒रम् ।
Sentence: 11
ते सं॑वत्स॒र ए॒व ।।
Verse: 3
Sentence: 1
प्रति॑ तिष्ठन्ति
Sentence: 2
त्रयस्त्रिं॒शात्त्र॑यस्त्रिं॒शमुप॑ यन्ति य॒ज्ञस्य॒ संत॑त्यै ।
Sentence: 3
अथो॑ प्र॒जाप॑तिर्वै त्रयस्त्रिं॒शः प्र॒जाप॑तिमे॒वा र॑भन्ते॒ प्रति॑ष्ठित्यै
Sentence: 4
त्रिण॒वो भ॑वति॒ विजि॑त्यै ।
Sentence: 5
ए॑कविं॒शो भ॑वति॒ प्रति॑ष्ठित्यै ।
Sentence: 6
अथो॒ रुच॑मे॒वात्मन्द॑धते
Sentence: 7
त्रि॒वृद॑ग्नि॒ष्टुद्भ॑वति
Sentence: 8
पा॒प्मान॑मे॒व तेन॒ निर्द॑ह॒न्ते ऽथो॒ तेजो वै त्रि॒वृत्तेज॑ ए॒वात्मन्द॑धते
Sentence: 9
पञ्चद॒श इ॑न्द्रस्तो॒मो भ॑वति ।
Sentence: 10
इ॑न्द्रि॒यमे॒वाव॑ ।।
Verse: 4
Sentence: 1
रु॑न्धते
Sentence: 2
सप्तद॒शो भ॑वति ।
Sentence: 3
अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
Sentence: 4
अथो प्रै॒व तेन॑ जायन्ते ।
Sentence: 5
ए॑कविं॒शो भ॑वति
Sentence: 6
र्पति॑ष्ठित्यै ।
Sentence: 7
अथो॒ रुच॑मे॒वात्मन्द॑धते
Sentence: 8
चतुर्विं॒शो भ॑वति
Sentence: 9
चतु॑र्विंशतिरर्धमा॒साः सं॑वत्स॒रः
Sentence: 10
सं॑वत्स॒रः सु॑व॒र्गो लो॒कः
Sentence: 11
सं॑वत्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठन्ति ।
Sentence: 12
अथो॑ ए॒ष वै॑ विषू॒वान्
Sentence: 13
विषू॒वन्तो॑ भवन्ति॒ य ए॒वं वि॒द्वांस॑ ए॒ता आस॑ते
Sentence: 14
चतुर्विं॒शात्पृ॒ष्ठान्युप॑ यन्ति
Sentence: 15
संवत्स॒र ए॒व प्र॑ति॒ष्ठाय॑ ।।
Verse: 5
Sentence: 1
दे॒वता॑ अ॒भ्यारो॑हन्ति
Sentence: 2
त्रयस्त्रिं॒शात्त्र॑यस्त्रिं॒शमुप॑ यन्ति
Sentence: 3
त्रय॑स्त्रिंशद्वै दे॒वता॑स् ।
Sentence: 4
दे॒वता॑स्वे॒व प्रति॑ तिष्ठन्ति
Sentence: 5
त्रिण॒वो भ॑वति ।
Sentence: 6
इ॒मे वै॑ लो॒कास्त्रि॑ण॒वस् ।
Sentence: 7
ए॒ष्वे॒व लो॒केषु॒ प्रति॑ तिष्ठन्ति
Sentence: 8
द्वावे॑कविंशौ भवतः
Sentence: 9
प्रति॑ष्ठित्यै ।
Sentence: 10
अथो॒ रुच॑मे॒वात्मन्द॑धते
Sentence: 11
ब॒हवः॑ षोड॒शिनो॑ भवन्ति
Sentence: 12
तस्मा॑द्ब॒हवः॑ प्र॒जासु॒ वृषा॑णस् ।
Sentence: 13
यदे॒ते स्तोमा॒ व्यति॑षक्ता॒ भव॑न्ति
Sentence: 14
तस्मा॑दि॒यमोष॑धीभि॒र्वन॒स्पति॑भि॒र्व्यति॑षक्ता ।।
Verse: 6
Sentence: 1
व्यति॑षज्यन्ते प्र॒जया॑ प॒शुभि॒र्य ए॒वं वि॒द्वांस॑ ए॒ता आस॑ते ।
Sentence: 2
अक्ळ्प्ता॒ वा ए॒ते सु॑व॒र्गं लो॒कं य॑न्ति ।
Sentence: 3
उ॑च्चाव॒चान्हि स्तोमा॑नुप॒यन्ति
Sentence: 4
यदे॒त ऊ॒र्ध्वाः क्ळ्प्ता स्तोमा॒ भव॑न्ति॒ क्ळ्प्ता ए॒व सु॑व॒र्गं लो॒कं य॑न्त्यु॒भयो॑रेभ्यो लो॒कयोः॑ कल्पते
Sentence: 5
त्रिं॒शदे॒तास्
Sentence: 6
त्रिंशदक्षरा वि॒राड्^वि॒राज्
Sentence: 7
अन्नं वि॒राड्^वि॒राज्
Sentence: 8
वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते ।
Sentence: 9
अ॑तिरा॒त्राव॒भितो॑ भवतस् ।
Sentence: 10
अ॒न्नाद्य॑स्य॒ परि॑गृहीत्यै ।।
Paragraph: 4
Verse: 1
Sentence: 1
प्र॒जाप॑तिः सुव॒र्गं लो॒कऐ॑त्
Sentence: 2
तं दे॒वा येन॑येन॒ छन्द॒सानु॒ प्रायु॑ञ्जत॒ तेन॒ नाप्नु॑वन्
Sentence: 3
त ए॒ता द्वात्रिं॑शतं॒ रात्री॑रपश्यन्
Sentence: 4
द्वात्रिं॑शदक्षरानु॒ष्टुग्^द्वात्रिं॑शदक्षरानु॒ष्टुभ्
Sentence: 5
आनु॑ष्टुभः प्र॒जाप॑तिः
Sentence: 6
स्वेनै॒व छन्द॑सा प्र॒जाप॑ति॒माप्त्वाभ्या॒रुह्य॑ सुव॒र्गं लो॒कमा॑यन्
Sentence: 7
य ए॒वं वि॒द्वांस॑ ए॒ता आस॑ते॒ द्वात्रिं॑शदे॒तास् ।
Sentence: 8
द्वात्रिं॑शदक्षरानु॒ष्टुग्^द्वात्रिं॑शदक्षरानु॒ष्टुभ्
Sentence: 9
आनु॑ष्टुभः प्र॒जाप॑तिः
Sentence: 10
स्वेनै॒व छन्द॑सा प्र॒जाप्ति॑मा॒प्त्वा श्रियं॑ गछन्ति ।।
Verse: 2
Sentence: 1
श्रीर्हि म॑नु॒ष्य॑स्य सुव॒र्गो लो॒कस् ।
Sentence: 2
द्वात्रिं॑शदे॒तास् ।
Sentence: 3
द्वात्रिं॑शदक्षरानु॒ष्टुग्^द्वात्रिं॑शदक्षरानु॒ष्टुभ्
Sentence: 4
वाग्नु॒ष्टुप्^नु॒ष्टुभ्
Sentence: 5
सर्वा॑मे॒व वाच॑माप्नुवन्ति
Sentence: 6
सर्वे॑ वा॒चो व॑दि॒तारो॑ भवन्ति
Sentence: 7
सर्वे॒ हि श्रि॒यं गछ॑न्ति
Sentence: 8
ज्योतिर्गौ॒रायु॒रिति॑ त्र्य॒हा भ॑वन्ति ।
Sentence: 9
इ॒यं वाव ज्योति॑र॒न्तरि॑क्षं गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्ति ।
Sentence: 10
अ॑भिपू॒र्वं त्र्य॒हा भ॑वन्ति ।
Sentence: 11
अ॑भिपू॒र्वमे॒व सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति
Sentence: 12
बृहद्रथंत॒राभ्यां॑ यन्ति ।।
Verse: 3
Sentence: 1
इ॒यं वाव र॑थंत॒रमसौ बृ॒हत् ।
Sentence: 2
आ॒भ्यामे॒व य॑न्ति ।
Sentence: 3
अथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति ।
Sentence: 4
ए॒ते वै॑ य॒ज्ञस्या॑ञ्ज॒साय॑नी स्रु॒ती
Sentence: 5
ताभ्या॑मे॒व सु॑व॒र्गं लो॒कं य॑न्ति
Sentence: 6
परा॑ञ्चो॒ वा ए॒ते सु॑व॒र्गं लो॒कम॒भ्यारो॑हन्ति॒ ये परा॑चस्त्र्य॒हानु॑प॒यन्ति
Sentence: 7
प्र॒त्यङ्त्र्य॒हो भ॑वति॒ प्रत्य॑वरूढ्या॒ अथो॒ प्रति॑ष्ठित्यै ।
Sentence: 8
उ॒भयो॑र्लो॒कयो॑रृ॒द्ध्वोत्ति॑ष्ठन्ति
Sentence: 9
द्वात्रिं॑शदे॒तास्
Sentence: 10
तासां॒ यास्त्रिं॒शत्त्रिं॒शद॑क्षरा वि॒राडन्नं॑ वि॒राड्वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते
Sentence: 11
ये द्वे अ॑होरा॒त्रे ए॒व ते उ॒भाभ्यां॑ रू॒पाभ्यां॑ सुव॒र्गं लो॒कं य॑न्ति ।
Sentence: 12
अ॑तिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ।।
Paragraph: 5
Verse: 1
Sentence: 1
द्वे वाव दे॑वस॒त्त्रे द्वा॑दशा॒हश्च॑ त्रयस्त्रिंशद॒हश्च
Sentence: 2
य ए॒वं वि॒द्वांस॑स्त्रयस्त्रिंशद॒हमास॑ते सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति
Sentence: 3
यथा॒ खलु वै॒ श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति
Sentence: 4
यद्य॑व॒विध्य॑ति॒ पापी॑यान्भवति
Sentence: 5
यदि॒ नाव॒विध्य॑ति स॒दृङ्
Sentence: 6
य ए॒वं वि॒द्वांस॑स्त्रयस्त्रिंशद॒हमास॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णा व॑र्तन्ते ऽह॒र्भाजो॒ वा ए॒ता दे॒वा अग्र॒ आह॑रन् ।।
Verse: 2
Sentence: 1
अह॒रेको ऽभ॑ज॒ताह॒रेक॑स्
Sentence: 2
ताभिर्वै॒ ते प्र॒बाहु॒गार्ध्नु॑वन्
Sentence: 3
य ए॒वं वि॒द्वांस॑स्त्रयस्त्रिंशद॒हमास॑ते॒ सर्व॑ ए॒व प्र॒बाहु॑गृध्नुवन्ति
Sentence: 4
सर्वे॒ ग्राम॑णीय॒म्प्राप्नु॑वन्ति
Sentence: 5
पञ्चा॒हा भ॑वन्ति
Sentence: 6
पञ्च॒ वा ऋ॒तवः॑ संवत्स॒रस् ।
Sentence: 7
ऋ॒तुष्वे॒व सं॑वत्स॒रे प्रति॑ तिष्ठन्ति ।
Sentence: 8
अथो॒ पञ्चा॑क्षरा प॒ङ्क्तिः
Sentence: 9
पाङ्क्तो॑ य॒ज्ञस् ।
Sentence: 10
य॒ज्ञमे॒वाव॑ रुन्धते
Sentence: 11
त्रीण्या॑श्वि॒नानि॑ भवन्ति
Sentence: 12
त्रय॑ इ॒मे लो॒कास् ।
Sentence: 13
ए॑षु ।।
Verse: 3
Sentence: 1
ए॒व लो॒केषु॒ प्रति॑ तिष्ठन्ति ।
Sentence: 2
अथो॒ त्रीणि वै य॒ज्ञस्ये॑न्द्रि॒याणि
Sentence: 3
तान्ये॒वाव॑ रुन्धते
Sentence: 4
विश्व॒जिद्भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्यै
Sentence: 5
सर्व॑पृष्ठो भवति
Sentence: 6
सर्व॑स्या॒भिजि॑त्यै
Sentence: 7
वाग्वै॑ द्वादशा॒हस् ।
Sentence: 8
यत्पु॒रस्ता॑द्द्वादशा॒हमु॑पे॒युरना॑प्तां॒ वाच॒मुपे॑युरुप॒दासु॑कैषां॒ वाक्स्या॑त् ।
Sentence: 9
उ॒परि॑ष्टाद्द्वादशा॒हमुप॑ यन्त्या॒प्तामे॒व वाच॒मुप॑ यन्ति॒ तस्मा॑दु॒परि॑ष्टाद्वा॒चा व॑दामस् ।
Sentence: 10
अ॑वान्त॒रम् ।।
Verse: 4
Sentence: 1
वै॑ दशरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत
Sentence: 2
यद्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्ते ।
Sentence: 3
ए॒तां ह॒ वा उ॑द॒ङ्कः शौ॑ल्बाय॒नः स॒त्त्रस्यर्द्धि॑मुवाच॒ यद्द॑शरा॒त्रस् ।
Sentence: 4
यद्द॑शरा॒त्रो भव॑ति स॒त्त्रस्यर्द्ध्यै॑ ।
Sentence: 5
अथो॒ यदे॒व पूर्वे॒ष्वहः॑सु॒ विलो॑म क्रि॒यते॒ तस्यैवै॒षा शान्ति॑स् ।
Sentence: 6
द्व्य॑नी॒का वा ए॒ता रात्र॑यो॒ यज॑माना विश्व॒जित्
Sentence: 7
स॒हाति॑रा॒त्रेण॒ पूर्वाः॒ षोड॑श स॒हाति॑रा॒त्रेणोत्त॑राः॒ षोड॑श
Sentence: 8
य ए॒वं वि॒द्वांस॑स्त्रयस्त्रिंशद॒हमास॑त ऐषां द्व्यनी॒का प्र॒जा जा॑यते ।
Sentence: 9
अ॑तिरा॒त्राव॒भितो॑ भवतः
Sentence: 10
परि॑गृहीत्यै ।।
Paragraph: 6
Verse: 1
Sentence: 1
आ॑दि॒त्या अ॑कामयन्त
Sentence: 2
सुव॒र्गं लो॒कमि॑या॒मेति
Sentence: 3
ते सु॑व॒र्गं लो॒कं न प्राजा॑न॒न्न सु॑व॒र्गं लो॒कमा॑यन्
Sentence: 4
त ए॒तं ष॑ट्त्रिंशद्रा॒त्रम॑पश्यन्
Sentence: 5
तमाह॑रन्
Sentence: 6
तेना॑यजन्त
Sentence: 7
ततो वै॒ ते सु॑व॒र्गं लो॒कम्प्राजा॑नन्त्सुव॒र्गं लो॒कमा॑यन्
Sentence: 8
य ए॒वं वि॒द्वांसः॑ षट्त्रिंशद्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कम्प्र जा॑नन्ति सुव॒र्गं लो॒कं य॑न्ति
Sentence: 9
ज्योति॑रतिरा॒त्रः ।।
Verse: 2
Sentence: 1
भ॑वति
Sentence: 2
ज्योति॑रे॒व पु॒रस्ता॑द्दधते
Sentence: 3
सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै
Sentence: 4
षड॒हा भ॑वन्ति
Sentence: 5
षड्वा ऋ॒तव॑स् ।
Sentence: 6
ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति
Sentence: 7
च॒त्वारो॑ भवन्ति
Sentence: 8
चत॑स्रो॒ दिश॑स् ।
Sentence: 9
दि॒क्ष्वे॒व प्रति॑ तिष्ठन्ति ।
Sentence: 10
अस॑त्त्रं॒ वा ए॒तद्यद॑छन्दो॒मम् ।
Sentence: 11
यच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्त्रम् ।
Sentence: 12
दे॒वता॑ ए॒व पृष्ठै॒रव॑ रुन्धते प॒शूञ्छ॑न्दोमैस् ।
Sentence: 13
ओजो वै री॒व्य॑म्पृ॒ष्ठानि॑ प॒शव॑श्छन्दो॒मास् ।
Sentence: 14
ओज॑स्ये॒व ।।
Verse: 3
Sentence: 1
वी॒र्ये॒ प्रति॑ तिष्ठन्ति
Sentence: 2
षट्त्रिंशद्रा॒त्रो भ॑वति
Sentence: 3
षट्त्रिं॑शदक्षरा बृह॒ती
Sentence: 4
बार्ह॑ताः प॒शव॑स् ।
Sentence: 5
बृ॑हत्यै॒व प॒शूनव॑ रुन्धते
Sentence: 6
बृह॒ती छन्द॑सां॒ स्वारा॑ज्य॒माश्नु॑त ।
Sentence: 7
अ॑श्नु॒वते॒ स्वारा॑ज्यं॒ य ए॒वं वि॒द्वांसः॑ षट्त्रिंशद्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कं य॑न्ति ।
Sentence: 8
अ॑तिरा॒त्राव॒भितो॑ भवतः सुव॒र्गस्य॑ लो॒कस्य॒ परि॑गृहीत्यै ।।
Paragraph: 7
Verse: 1
Sentence: 1
वसि॑ष्ठो ह॒तपु॑त्रो ऽकामयत
Sentence: 2
वि॒न्देय॑ प्र॒जाम॒भि सौ॑दा॒सान्भ॑वेय॒मिति
Sentence: 3
स ए॒तमे॑कस्मान्नपञ्चाशमपश्यत्
Sentence: 4
तमाह॑रत्
Sentence: 5
तेना॑यजत
Sentence: 6
ततो वै॒ सो ऽवि॑न्दत प्र॒जाम॒भि सौ॑दा॒सान॑भवत् ।
Sentence: 7
य ए॒वं वि॒द्वांस॑ एकस्मान्नपञ्चा॒शमास॑ते वि॒न्दन्ते॑ प्र॒जाम॒भि भ्रातृ॑व्यान्भवन्ति
Sentence: 8
त्रय॑स्त्रि॒वृतो॑ ऽग्निष्टो॒मा भ॑वन्ति
Sentence: 9
वज्र॑स्यै॒व मुक॑ह्ं॒ सं श्य॑न्ति
Sentence: 10
दश॑ पञ्चदशा भवन्ति
Sentence: 11
पञ्चद॒शो वज्रः॑ ।।
Verse: 2
Sentence: 1
वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रन्ति
Sentence: 2
षोडशि॒मद्द॑श॒ममह॑र्भवति
Sentence: 3
वज्र॑ ए॒व वी॒र्यं॑ दधति
Sentence: 4
द्वाद॑श सप्तद॒शा भ॑वन्ति ।
Sentence: 5
अ॒न्नाद्य॒स्याव॑रुद्ध्यै ।
Sentence: 6
अथो प्रै॒व तै॑र्जायन्ते
Sentence: 7
पृष्ठ्यः षड॒हो भ॑वति
Sentence: 8
षड्वा ऋ॒तवः
Sentence: 9
षट्पृ॒ष्ठानि
Sentence: 10
पृष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ संवत्स॒रम् ।
Sentence: 11
ते सं॑वत्स॒र ए॒व प्रति॑ तिष्ठन्ति
Sentence: 12
द्वाद॑शैकविं॒शा भ॑वन्ति
Sentence: 13
प्रति॑ष्ठित्यै ।
Sentence: 14
अथो॒ रुच॑मे॒वात्मन् ।।
Verse: 3
Sentence: 1
द॑धते
Sentence: 2
ब॒हवः॑ षोड॒शिनो॑ भवन्ति
Sentence: 3
विजि॑त्यै
Sentence: 4
षडा॑श्वि॒नानि॑ भवन्ति
Sentence: 5
षड्वा ऋ॒तव॑स् ।
Sentence: 6
ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति ।
Sentence: 7
ऊ॑नातिरि॒क्ता वा ए॒ता रात्र॑यस् ।
Sentence: 8
ऊ॒नास्तद्यदेक॑स्यै॒ न प॑ञ्चा॒शदति॑रिक्ता॒स्तद्यद्भूय॑सीर॒ष्टाच॑त्वारिंशतस् ।
Sentence: 9
ऊ॒नाच्च॒ खलु॒ वा अति॑रिक्ताच्च प्र॒जाप॑तिः॒ प्राजा॑यत ।
Sentence: 10
ये प्र॒जाका॑माः प॒शुका॑माः॒ स्युस्त ए॒ता आ॑सीरन्
Sentence: 11
प्रै॒व जा॑यन्ते प्र॒जया॑ प॒शुभि॑स् ।
Sentence: 12
वै॑रा॒जो वा ए॒ष य॒ज्ञो यदे॑कस्मान्नपञ्चा॒शस् ।
Sentence: 13
य ए॒वं वि॒द्वांस॑ एकस्मान्नपञ्चाश॒मास॑ते वि॒राज॑मे॒व ग॑छन्त्यन्ना॒दा भ॑वन्ति ।
Sentence: 14
अ॑तिरा॒त्राव॒भितो॑ भवतस् ।
Sentence: 15
अ॒न्नाद्य॑स्य॒ परि॑गृहीत्यै ।।
Paragraph: 8
Verse: 1
Sentence: 1
सं॑वत्स॒राय॑ दीक्षि॒ष्यमा॑णा एकाष्ट॒कायां॑ दीक्षेरन् ।
Sentence: 2
ए॒षा वै॑ संवत्स॒रस्य॒ पत्नी॒ यदे॑काष्ट॒का ।
Sentence: 3
ए॒तस्यां॒ वा ए॒ष ए॒टं रात्रिं॑ वसति
Sentence: 4
सा॒क्षादे॒व सं॑वत्स॒रमा॒रभ्य॑ दीक्षन्ते ।
Sentence: 5
आर्तं॒ वा ए॒ते सं॑वत्स॒रस्या॒भि दी॑क्षन्ते॒ य ए॑काष्ट॒कायां॒ दीक्ष॒न्ते ऽन्त॑नामानावृ॒तू भ॑वतस् ।
Sentence: 6
व्य॑स्तं॒ वा ए॒ते सं॑वत्स॒रस्या॒भि दी॑क्षन्ते॒ य ए॑काष्ट॒कायां॒ दीक्ष॒न्ते ऽन्त॑नामानावृ॒तू भ॑वतः
Sentence: 7
पल्गुनीपूर्णमा॒से दी॑क्षेरन्
Sentence: 8
मुखं॒ वा ए॒तत् ।।
Verse: 2
Sentence: 1
सं॑वत्स॒रस्य॒ यत्प॑ल्गुनीपूर्णमा॒सस् ।
Sentence: 2
मु॑ख॒त ए॒व सं॑वत्स॒रमा॒रभ्य॑ दीक्षन्ते
Sentence: 3
तस्यै॑कै॒व नि॒र्या यत्साम्मे॑घ्ये विषू॒वान्त्स॒म्पद्य॑ते
Sentence: 4
चित्रापूर्णमा॒से दी॑क्षेरन्
Sentence: 5
मुखं॒ वा ए॒तत्सं॑वत्स॒रस्य॒ यच्चि॑त्रापूर्णमा॒सस् ।
Sentence: 6
मु॑ख॒त ए॒व सं॑वत्स॒रमा॒रभ्य॑ दीक्षन्ते
Sentence: 7
तस्य॒ न का च॒न नि॒र्या भ॑वति
Sentence: 8
चतुर॒हे पु॒रस्ता॑त्पौर्णमास्यै दीक्षेरन्
Sentence: 9
तेषा॑मेकाष्ट॒कायां॑ क्र॒यः सम्प॑द्यते
Sentence: 10
तेनै॑काष्ट॒कां न छ॒म्बट्कु॑र्वन्ति
Sentence: 11
तेषा॑म् ।।
Verse: 3
Sentence: 1
पू॑र्वप॒क्षे सु॒त्या सम्प॑द्यते
Sentence: 2
पूर्वप॒क्षम्मासा॑ अ॒भि सम्प॑द्यन्ते
Sentence: 3
ते पू॑र्वप॒क्ष उत्ति॑ष्ठन्ति
Sentence: 4
तानु॒त्तिष्ठ॑त॒ ओष॑धयो॒ वन॒स्पत॒यो ऽनूत्ति॑ष्ठन्ति
Sentence: 5
तान्क॑ल्या॒णी की॒र्तिरनूत्ति॑ष्ठति ।
Sentence: 6
अरा॑त्सुरि॒मे यज॑माना॒ इति
Sentence: 7
तदनु॒ सर्वे॑ राध्नुवन्ति ।।
Paragraph: 9
Verse: 1
Sentence: 1
सु॑व॒र्गं वा ए॒ते लो॒कं य॑न्ति॒ ये स॒त्त्रमु॑प॒यन्ति॑ ।
Sentence: 2
अ॒भीन्ध॑त ए॒व दी॒क्षाभि॑रा॒त्मानं॑ श्रपयन्त उप॒सद्भि॑स् ।
Sentence: 3
द्वाभ्यां॒ लोमाव॑ द्यन्ति॒ द्वाभ्यां॒ त्वच॑म् ।
Sentence: 4
द्वाभ्या॒मसृ॑त् ।
Sentence: 5
द्वाभ्या॑म्मां॒सम् ।
Sentence: 6
द्वाभ्या॒मस्थि
Sentence: 7
द्वाभ्या॑म्म॒ज्जान॑म्
Sentence: 8
आ॒त्मद॑क्षिणं वै स॒त्त्रम्
Sentence: 9
आ॒त्मान॑मे॒व दक्षि॑णां नी॒त्वा सु॑व॒र्गं लो॒कं य॑न्ति
Sentence: 10
शिखा॒मनु॒ प्र व॑पन्ते ।
Sentence: 11
ऋद्ध्यै॑ ।
Sentence: 12
अथो॒ रघी॑यांसः सुव॒र्गं लो॒कम॑या॒मेति॑ ।।
Paragraph: 10
Verse: 1
Sentence: 1
ब्र॑ह्मवा॒दिनो॑ वदन्ति ।
Sentence: 2
अ॑तिरा॒त्रः प॑र॒मो य॑ज्ञक्रतू॒नां कस्मा॒त्तम्प्र॑थ॒ममुप॑ य॒न्तीति॑ ।
Sentence: 3
ए॒तद्वा अ॑ग्निष्टो॒मम्प्र॑थ॒ममुप॑ य॒न्त्यथो॒क्थ्य॒मथ॑ षोड॒शिन॒मथा॑तिरा॒त्रम्
Sentence: 4
अनुपू॒र्वमेवै॒तद्य॑ज्ञक्र॒तूनु॒पेत्य॒ ताना॒लभ्य॑ परि॒गृह्य॒ सोम॑मेवै॒तत्पिब॑न्त आसते
Sentence: 5
ज्योति॑ष्टोमम्प्रथ॒ममुप॑ यन्ति
Sentence: 6
ज्योति॑ष्टोमो वै॒ स्तोमा॑ना॒म्मुख॑म्
Sentence: 7
मुख॒त ए॒व स्तोमा॒न्प्र यु॑ञ्जते
Sentence: 8
ते ।।
Verse: 2
Sentence: 1
संस्तु॑ता वि॒राज॑म॒भि सम्प॑द्यन्ते
Sentence: 2
द्वे च॒र्चावति॑ रिच्येते
Sentence: 3
एक॑या गौ॒रति॑रिक्त॒ एक॒यायु॑रू॒नः
Sentence: 4
सु॑व॒र्गो वै॑ लो॒को ज्योति॒रूर्ग्वि॒राट्सु॑व॒र्गमे॒व तेन॑ लो॒कं य॑न्ति
Sentence: 5
रथंत॒रं दिवा॒ भव॑ति रथंत॒रं नक्त॒मित्या॑हुर्ब्रह्मवा॒दिनः॒ केन॒ तदजा॒मीति
Sentence: 6
सौभ॒रं तृ॑तीयसव॒ने ब्र॑ह्मसा॒मम्बृ॒हत्
Sentence: 7
तन्म॑ध्य॒तो द॑धति॒ विधृ॑त्यै
Sentence: 8
तेनाजा॑मि ।।
Paragraph: 11
Verse: 1
Sentence: 1
ज्योति॑ष्टोमम्प्रथ॒ममुप॑ यन्ति ।
Sentence: 2
अ॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति
Sentence: 3
गोष्टो॑मं द्वि॒तीय॒मुप॑ यन्ति ।
Sentence: 4
अ॒न्तरि॑क्ष ए॒व तेन॒ प्रति॑ तिष्ठन्ति ।
Sentence: 5
आयु॑ष्टोमं तृ॒तीय॒मुप॑ यन्ति ।
Sentence: 6
अ॒मुष्मि॑न्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति ।
Sentence: 7
इ॒यं वाव ज्योति॑र॒न्तरि॑क्षं गौस् ।
Sentence: 8
अ॒सावायु॑स् ।
Sentence: 9
यदे॒तान्त्स्तोमा॑नुप॒यन्त्ये॒ष्वे॒व तल्लो॒केषु॑ स॒त्त्रिणः॑ प्रति॒तिष्ठ॑न्तो यन्ति
Sentence: 10
ते संस्तु॑ता वि॒राज॑म् ।।
Verse: 2
Sentence: 1
अ॒भि सम्प॑द्यन्ते
Sentence: 2
द्वे च॒र्चावति॑ रिच्येते
Sentence: 3
एक॑या गौ॒रति॑रिक्त॒ एक॒यायु॑रू॒नः
Sentence: 4
सु॑व॒र्गो वै॑ लो॒को ज्योति॒रूर्ग्वि॒राडूर्ज॑मे॒वाव॑ रुन्धते
Sentence: 5
ते न क्षु॒धार्ति॒मार्छ॑न्ति ।
Sentence: 6
अक्षो॑धुका भवन्ति
Sentence: 7
क्षुत्स॑म्बाधा इव॒ हि स॒त्त्रिण॑स् ।
Sentence: 8
अ॑ग्निष्टो॒माव॒भितः॑ प्र॒धी तौ॑ ।
Sentence: 9
उ॒क्थ्या॒ मध्ये॒ नभ्यं॒ तत्
Sentence: 10
तदे॒तत्प॑रि॒यद्दे॑वच॒क्रम् ।
Sentence: 11
यदे॒तेन॑ ।।
Verse: 3
Sentence: 1
ष॑ड॒हेन॒ यन्ति॑ देवच॒क्रमे॒व स॒मारो॑ह॒न्त्यरि॑ष्ट्यै
Sentence: 2
ते स्व॒स्ति सम॑श्नुवते
Sentence: 3
साड॒हेन॑ यन्ति
Sentence: 4
षड्वा ऋ॒तव॑स् ।
Sentence: 5
ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति ।
Sentence: 6
उ॑भ॒यतो॑ज्योतिषा यन्ति ।
Sentence: 7
उ॑भ॒यत॑ ए॒व सु॑व॒र्गे लो॒के प्र॑ति॒तिष्ठ॑न्तो यन्ति
Sentence: 8
द्वौ षडहौ भवतस्
Sentence: 9
तानि॒ द्वाद॒शाहा॑नि॒ सम्प॑द्यन्ते
Sentence: 10
द्वाद॒शो वै॒ पुरु॑षो॒ द्वे सक्थ्यौ द्वौ बा॒हू आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑नि॒ स्तनौ॑ द्वादशौ ।।
Verse: 4
Sentence: 1
तत्पुरु॑ष॒मनु॑ प॒र्याव॑र्तन्ते
Sentence: 2
त्रयः॑ षड॒हा भ॑वन्ति
Sentence: 3
तान्य॒ष्टाद॒शाहा॑नि॒ सम्प॑द्यन्ते
Sentence: 4
नवा॒न्यानि॒ नवा॒न्यानि
Sentence: 5
नव वै॒ पुरु॑षे प्रा॒णास्
Sentence: 6
तत्प्रा॒णाननु॑ प॒र्याव॑र्तन्ते
Sentence: 7
च॒त्वारः॑ षड॒हा भ॑वन्ति
Sentence: 8
तानि॒ चतु॑र्विंशति॒रहा॑नि॒ सम्प॑द्यन्ते
Sentence: 9
चतु॑र्विंशतिरर्धमा॒साः सं॑वत्स॒रस्
Sentence: 10
तत्सं॑वत्स॒रमनु॑ प॒र्याव॑र्तन्ते ।
Sentence: 11
अप्र॑तिष्ठितः संवत्स॒र इति॒ खलु॒ वा आ॑हु॒र्वर्षी॑यान्प्रति॒ष्ठाया॒ इति॑ ।
Sentence: 12
ए॒तावद्वै संवत्स॒रस्य॒ ब्राह्म॑णं॒ याव॑न्मा॒सस् ।
Sentence: 13
मा॒सिमा॑स्ये॒व प्र॑ति॒तिष्ठ॑न्तो यन्ति ।।
Paragraph: 12
Verse: 1
Sentence: 1=a
मे॒षस्त्वा॑ पचतैरवतु॒ लोहि॑तग्रीव॒श्छागैः॑ शल्म॒लिर्वृद्ध्या॑ प॒र्णो ब्रह्म॑णा प्ल॒क्षो मेधे॑न न्य॒ग्रोध॑श्चमसैरुदु॒म्बर॑ ऊ॒र्जा गा॑य॒त्री छन्दो॑भिस्त्रि॒वृत्स्तोमै॑स् ।
Sentence: 2=b
अव॑न्ती॒ स्थाव॑न्तीस्त्वावन्तु प्रि॒यं त्वा॑ प्रि॒याणां॒ वर्षि॑ष्ठ॒माप्या॑नां निधी॒नां त्वा॑ निधि॒पतिं॑ हवामहे वसो मम ।।
Paragraph: 13
Verse: 1
Sentence: 1
कू॑प्याभ्यः॒ स्वाहा
Sentence: 2
कूल्या॑भ्यः॒ स्वाहा
Sentence: 3
विक॒र्या॑भ्यः॒ स्वाहा॑ ।
Sentence: 4
अ॑व॒ट्या॑भ्यः॒ स्वाहा
Sentence: 5
खन्या॑भ्यः॒ स्वाहा
Sentence: 6
ह्रद्या॑भ्यः॒ स्वाहा
Sentence: 7
सूद्या॑भ्यः॒ स्वाहा
Sentence: 8
सर॒स्या॑भ्यः॒ स्वाहा
Sentence: 9
वैश॒न्तीभ्यः॒ स्वाहा
Sentence: 10
पल्व॒ल्या॑भ्यः॒ स्वाहा
Sentence: 11
वर्ष्या॑भ्यः॒ स्वाहा॑ ।
Sentence: 12
अ॑व॒र्ष्याभ्यः॒ स्वाहा
Sentence: 13
ह्रा॒दुनी॑भ्यः॒ स्वाहा
Sentence: 14
पृष्वा॑भ्यः॒ स्वाहा
Sentence: 15
स्यन्द॑मानाभ्यः॒ स्वाहा
Sentence: 16
स्थाव॒राभ्यः॒ स्वाहा
Sentence: 17
नादे॒यीभ्यः॒ स्वाहा
Sentence: 18
सैन्ध॒वीभ्यः॒ स्वाहा
Sentence: 19
समु॒द्रिया॑भ्यः॒ स्वाहा
Sentence: 20
सर्वा॑भ्यः॒ स्वाहा॑ ।।
Paragraph: 14
Verse: 1
Sentence: 1
अ॒द्भ्यः स्वाहा
Sentence: 2
वह॑न्तीभ्यः॒ स्वाहा
Sentence: 3
परि॒वह॑न्तीभ्यः॒ स्वाहा
Sentence: 4
सम॒न्तं वह॑न्तीभ्यः॒ स्वाहा
Sentence: 5
शीघ्रं॒ वह॑न्तीभ्यः॒ स्वाहा
Sentence: 6
शीभं॒ वह॑न्तीभ्यः॒ स्वाहा॑ ।
Sentence: 7
उ॒ग्रं वह॑न्तीभ्यः॒ स्वाहा
Sentence: 8
भी॒मं वह॑न्तीभ्यः॒ स्वाहा॑ ।
Sentence: 9
अम्भो॑भ्यः॒ स्वाहा
Sentence: 10
नभो॑भ्यः॒ स्वाहा
Sentence: 11
महो॑भ्यः॒ स्वाहा
Sentence: 12
सर्व॑स्मै॒ स्वाहा॑ ।।
Paragraph: 15
Verse: 1
Sentence: 1=a
यो अर्व॑न्तं॒ जिघां॑सति॒ तम॒भ्य॑मीति॒ वरु॑णः । प॒रो मर्तः॑ प॒रः श्वा ।।
Sentence: 2=b
अ॒हं च॒ त्वं च॑ वृत्रह॒न्त्सम्ब॑भूव स॒निभ्य॒ आ । अ॑राती॒वा चि॑दद्रि॒वो ऽनु॑ नौ शूर मंसतै भ॒ द्राइन्द्र॑स्य रा॒तयः॑ ।।
Sentence: 3=c
अ॒भि क्रत्वे॑न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानं॒ रजां॑सि । स्वेना॒ हि वृ॒त्रं श॑वसा ज॒घन्थ॒ न शत्रु॒रन्तं॑ विविदद्यु॒धा ते॑ ।।
Paragraph: 16
Verse: 1
Sentence: 1
नमो॒ राज्ञे
Sentence: 2
नमो॒ वरु॑णाय
Sentence: 3
नमो ऽश्वा॑य
Sentence: 4
नमः॑ प्र॒जाप॑तये
Sentence: 5
नमो ऽधि॑पतये ।
Sentence: 6
अधि॑पतिर॒स्यधि॑पतिम्मा कु॒र्वधि॑पतिर॒हम्प्र॒जाना॑म्भूयासम्
Sentence: 7
मां धे॑हि
Sentence: 8
मयि॑ धेहि ।
Sentence: 9
उ॒पाकृ॑ताय॒ स्वाहा॑ ।
Sentence: 10
आल॑ब्धाय॒ स्वाहा
Sentence: 11
हु॒ताय॒ स्वाहा॑ ।।
Paragraph: 17
Verse: 1
Sentence: 1=a
म॑यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् । पीव॑स्वतीर्जी॒वध॑न्याः पिबन्त्वव॒साय॑ प॒द्वते॑ रुद्र मृड ।।
Sentence: 2=b
याः सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ । या अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यछ ।।
Sentence: 3=c
या दे॒वेषु॑ त॒नुवऐरयन्त॒ यासां॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ । ता अ॒स्मभ्य॒म्पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र ।।
Verse: 2
Sentence: 1
गो॒ष्ठे रि॑रीहि ।।
Sentence: 2=d
प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै॑र्देवैः पि॒तृभिः॑ संविदा॒नः । शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां॑ व॒यम्प्र॒जया॒ सं स॑देम ।।
Sentence: 3=e
इ॒ह धृतिः॒ स्वाहा॑ ।
Sentence: 4=f
इ॒ह विधृ॑तिः॒ स्वाहा॑ ।
Sentence: 5=g
इ॒ह रन्तिः॒ स्वाहा॑ ।
Sentence: 6=h
इ॒ह रम॑तिः॒ स्वाहा
Sentence: 7=i
म॒हीमू॒ षु
Sentence: 8=k
सु॒त्रामा॑णम् ।।
Paragraph: 18
Verse: 1
Sentence: 1=a
किं स्वि॑दासीत्पू॒र्वचि॑त्तिः॒ किं स्वि॑दासीद्बृ॒हद्वयः॑ । किं स्वि॑दासीत्पिशंगि॒ला किं स्वि॑दासीत्पिलिप्पि॒ला ।।
Sentence: 2=b
द्यौ॑रासीत्पू॒र्वचि॑त्ति॒रश्व॑ आसीद्बृ॒हद्वयः॑ । रात्रि॑रासीत्पिशंगि॒लावि॑रासीत्पिलिप्पि॒ला ।।
Sentence: 3=c
कः स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुनः॑ । किं स्वि॑द्धि॒मस्य॑ भेष॒जं किं स्वि॑दा॒वप॑नम्म॒हत् ।।
Sentence: 4=d
सूर्य॑ एका॒की च॑रति ।।
Verse: 2
Sentence: 1
च॒न्द्रमा॑ जायते॒ पुनः॑ । अ॒ग्निर्हि॒मस्य॑ भेष॒जम्भूमि॑रा॒वप॑नम्म॒हत् ।।
Sentence: 2=e
पृ॒छामि॑ त्वा॒ पर॒मन्त॑म्पृथि॒व्याः पृ॒छामि॑ त्वा॒ भुव॑नस्य॒ नाभि॑म् । पृ॒छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒छामि॑ वा॒चः प॑र॒मं व्यो॑म ।।
Sentence: 3=f
वेदि॑माहुः॒ पर॒मन्त॑म्पृथि॒व्या य॒ज्ञमा॑हु॒र्भुव॑नस्य॒ नाभि॑म् । सोम॑माहु॒र्वृष्णो॒ अश्व॑स्य॒ रेतो॑ ब्रह्मै॒व वा॒चः प॑र॒मं व्यो॑म ।।
Paragraph: 19
Verse: 1
Sentence: 1=a
अम्बे॒ अम्बा॒ल्यम्बि॑के
Sentence: 2=b
न मा॑ नयति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ।।
Sentence: 3=c
सुभ॑गे॒ काम्पी॑लवासिनि सुव॒र्गे लो॒के सम्प्रोर्ण्वा॑थाम् ।
Sentence: 4=d
आहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम् ।
Sentence: 5=e
तौ॑ स॒ह च॒तुरः॑ प॒दः सम्प्र सा॑रयावहै ।
Sentence: 6=f
वृषा॑ वां रेतो॒धा रेतो॑ दधातु ।
Sentence: 7=g
उत्स॒क्थ्यो॑र्गृ॒दं धे॑ह्य॒ञ्जिमुद॑ञ्जि॒म्मन्व॑ज । य स्त्री॒णां जी॑व॒भोज॑नो॒ य आ॑साम् ।।
Verse: 2
Sentence: 1
बि॑ल॒धाव॑नः । प्रि॒य स्त्री॒णाम॑पी॒च्यः॑ । य आ॑सां कृ॒ष्णे लक्ष्म॑णि॒ सर्दि॑गृदिम्प॒राव॑धीत् ।।
Sentence: 2=h
अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ।।
Sentence: 3=i
ऊ॒र्ध्वामे॑ना॒मुच्छ्र॑यताद्वेणुभा॒रं गि॒रावि॑व । अथा॑स्या॒ मध्य॑मेधतां शी॒ते वाते॒ पुन॑न्निव ।।
Sentence: 4=k
अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ।।
Sentence: 5=l
यद्ध॑रि॒णी यव॒मत्ति॒ न ।।
Verse: 3
Sentence: 1
पु॒ष्टम्प॒शु म॑न्यते । शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति ।।
Sentence: 2=m
अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ।।
Sentence: 3=n
इ॒यं य॒का श॑कुन्ति॒काहल॒मिति॒ सर्प॑ति । आह॑तं ग॒भे पसो॒ नि ज॑ल्गुलीति॒ धाणि॑का ।।
Sentence: 4=o
अम्बे॒ अम्बा॒ल्यम्बि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ।।
Sentence: 5=p
मा॒ता च॑ ते पि॒ता च॒ ते ऽग्रं॑ वृ॒क्षस्य॑ रोहतः ।।
Verse: 4
Sentence: 1
प्र सु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तंसयत् ।।
Sentence: 2=q
द॑धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सु॑र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयूं॑षि तारिषत् ।
Sentence: 3=r
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ।।
Sentence: 4=s
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॑श॒तीरि॑व मा॒तरः॑ ।।
Sentence: 5=t
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ।।
Paragraph: 20
Verse: 1
Sentence: 1=a
भूर्भुवः॒ सुव॑र्
Sentence: 2=b
वस॑वस्त्वाञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा॑ञ्जन्तु त्रैष्टुभेन॒ छन्द॑सादि॒त्यास्न्तु॒ जाग॑तेन॒ छन्द॑सा
Sentence: 3=c
यद्वातो॑ अ॒पो अग॑म॒दिन्द्र॑स्य त॒नुव॑म्प्रि॒याम् । ए॒तं स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒मा व॑र्तयासि नः ।।
Sentence: 4=d
लाजी३ञ्छाची३न्यशो॑ म॒मा३म् ।
Sentence: 5=e
य॒व्यायै॑ ग॒व्याया॑ ए॒तद्दे॑वा॒ अन्न॑मत्तै॒तद॑न्नमद्धि प्रजापते
Sentence: 6=f
यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्त॒म्परि॑ त॒स्थुषः॑ । रो॒चन्ते॑ रोच॒ना दि॒वि ।।
Sentence: 7=g
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ।।
Sentence: 8=h
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ । समु॒षद्भि॑रजायथाः ।।
Paragraph: 21
Verse: 1
Sentence: 1
प्रा॒णाय॒ स्वाहा
Sentence: 2
व्या॒नाय॒ स्वाहा॑ ।
Sentence: 3
अ॑पा॒नाय॒ स्वाहा
Sentence: 4
स्नाव॑भ्यः॒ स्वाहा
Sentence: 5
संता॒नेभ्यः॒ स्वाहा
Sentence: 6
परि॑संतानेभ्यः॒ स्वाहा
Sentence: 7
पर्व॑भ्यः॒ स्वाहा
Sentence: 8
सं॒धाने॑भ्यः॒ स्वाहा
Sentence: 9
शरी॑रेभ्यः॒ स्वाहा
Sentence: 10
य॒ज्ञाय॒ स्वाहा
Sentence: 11
दक्षि॑णाभ्यः॒ स्वाहा
Sentence: 12
सुव॒र्गाय॒ स्वाहा
Sentence: 13
लो॒काय॒ स्वाहा
Sentence: 14
सर्व॑स्मै॒ स्वाहा॑ ।।
Paragraph: 22
Verse: 1
Sentence: 1
सि॒ताय॒ स्वाहा॑ ।
Sentence: 2
असि॑ताय॒ स्वाहा॑ ।
Sentence: 3
अ॒भिहि॑ताय॒ स्वाहा॑ ।
Sentence: 4
अन॑भिहिताय॒ स्वाहा
Sentence: 5
यु॒क्ताय॒ स्वाहा॑ ।
Sentence: 6
अयु॑क्ताय॒ स्वाहा
Sentence: 7
सुयु॑क्ताय॒ स्वाहा॑ ।
Sentence: 8
उद्यु॑क्ताय॒ स्वाहा
Sentence: 9
विमु॑क्ताय॒ स्वाहा
Sentence: 10
प्रमु॑क्ताय॒ स्वाहा
Sentence: 11
वञ्च॑ते॒ स्वाहा
Sentence: 12
परि॒वञ्च॑ते॒ स्वाहा
Sentence: 13
सं॒वञ्च॑ते॒ स्वाहा॑ ।
Sentence: 14
अ॑नु॒वञ्च॑ते॒ स्वाहा॑ ।
Sentence: 15
उ॒द्वञ्च॑ते॒ स्वाहा॑ ।
Sentence: 16
य॒ते स्वाहा
Sentence: 17
धाव॑ते॒ स्वाहा
Sentence: 18
तिष्ठ॑ते॒ स्वाहा
Sentence: 19
सर्व॑स्मै॒ स्वाहा॑ ।।
This text is part of the
TITUS
edition of
Black Yajur-Veda: Taittiriya-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.