TITUS
White Yajur-Veda: Brhad-Aranyaka-Upanisad
Part No. 12
Paragraph: K6
[scribit
K
pro
M
5,20-22;
vide
supra]
Verse: K1
Sentence: a
अथ वँशः:
अथ
वँशस्
Sentence: b
पशुतिमाष्यो गौपवनाद्,
पशुतिमाष्यस्
गौपवनाद्
Sentence: c
गौपवनः पशुतिमाष्यात्,
गौपवनस्
पशुतिमाष्याद्
Sentence: d
पशुतिमाष्यो गौपवनाद्,
पशुतिमाष्यस्
गौपवनाद्
Sentence: e
गौपवनः कौशिकात्,
गौपवनस्
कौशिकाद्
Sentence: f
कौशिकः कौण्डिन्यात्,
कौशिकस्
कौण्डिन्याद्
Sentence: g
कौण्डिन्यः शाण्डिल्यात्,
कौण्डिन्यस्
शाण्डिल्याद्
Sentence: h
शाण्डिल्यः कौशिकाच्च गौतमाच्च,
शाण्डिल्यस्
कौशिकाद्
च
गौतमाद्
च
Sentence: i
गौतमो
गौतमस्
Verse: K2
Sentence: a
आग्निवेश्याद्,
आग्निवेश्याद्
Sentence: b
आग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्च,
आग्निवेश्यस्
शाण्डिल्याद्
च
आनभिम्लाताद्
च
Sentence: c
आनभिम्लात आनभिम्लाताद्,
आनभिम्लातस्
आनभिम्लाताद्
Sentence: d
आनभिम्लात आनभिम्लाताद्,
आनभिम्लातस्
आनभिम्लाताद्
Sentence: e
आनभिम्लातो गौतमाद्,
आनभिम्लातस्
गौतमाद्
Sentence: f
गौतमः सैतवप्राचीनयोग्याभ्याँ,
गौतमस्
सैतवप्राचीनयोग्याभ्याम्
Sentence: g
सैतवप्राचीनयोग्यौ पाराशर्यात्,
सैतवप्राचीनयोग्यौ
पाराशर्याद्
Sentence: h
पाराशर्यो भारद्वाजाद्,
पाराशर्यस्
भारद्वाजाद्
Sentence: i
भारद्वाजो भारद्वाजाच्च गौतमाच्च,
भारद्वाजस्
भारद्वाजाद्
च
गौतमाद्
च
Sentence: j
गौतमो भारद्वाजाद्,
गौतमस्
भारद्वाजाद्
Sentence: k
भारद्वाजः पाराशर्यात्,
भारद्वाजस्
पाराशर्याद्
Sentence: l
पाराशर्यो वैजवापायनाद्,
पाराशर्यस्
वैजवापायनाद्
Sentence: m
वैजवापायनः कौशिकायनेः,
वैजवापायनस्
कौशिकायनेस्
Sentence: n
कौशिकायनिर्
कौशिकायनिस्
Verse: K3
Sentence: a
घृतकौशिकाद्,
घृतकौशिकाद्
Sentence: b
घृतकौशिकः प्राशर्यायणात्,
घृतकौशिकस्
प्राशर्यायणाद्
Sentence: c
पारशर्यायणः पाराशर्यात्,
पारशर्यायणस्
पाराशर्याद्
Sentence: d
पाराशर्यो जातूकर्ण्याज्,
पाराशर्यस्
जातूकर्ण्याद्
Sentence: e
जातूकर्ण्य आसुरायणाच्च यास्काच्च,
जातूकर्ण्यस्
आसुरायणाद्
च
यास्काद्
च
Sentence: f
आसुरायणस् त्रैवणेः,
आसुरायणस्
त्रैवणेस्
Sentence: g
त्रैवणिर् अौपजन्धनेः,
त्रैवणिस्
अौपजन्धनेस्
Sentence: h
अौपजन्धनिर् आसुरेः,
अौपजन्धनिस्
आसुरेस्
Sentence: i
आसुरिर् भारद्वाजाद्,
आसुरिस्
भारद्वाजाद्
Sentence: j
भारद्वाज आत्रेयाद्,
भारद्वाजस्
आत्रेयाद्
Sentence: k
आत्रेयो माण्टेः,
आत्रेयस्
माण्टेस्
Sentence: l
माण्टिर् गौतमाद्,
माण्टिस्
गौतमाद्
Sentence: m
गौतमो वात्स्याद्,
गौतमस्
वात्स्याद्
Sentence: n
वात्स्यः शाण्डिल्याच्,
वात्स्यस्
शाण्डिल्याद्
Sentence: o
छाण्डिल्यः कैशोर्यात्काप्यात्,
शाण्डिल्यस्
कैशोर्याद्
काप्याद्
Sentence: p
कैशोर्यः काप्यः कुमारहारितात्,
कैशोर्यस्
काप्यस्
कुमारहारिताद्
Sentence: q
कुमारहारितो गालवाद्,
कुमारहारितस्
गालवाद्
Sentence: r
गालवो विदर्भीकौण्डिन्याद्,
गालवस्
विदर्भीकौण्डिन्याद्
Sentence: s
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्,
विदर्भीकौण्डिन्यस्
वत्सनपातस्
बाभ्रवाद्
Sentence: t
वत्सनपाद् बाभ्रवः पथः सौभरात्,
वत्सनपाद्
बाभ्रवस्
पथस्
सौभराद्
Sentence: u
पन्थाः सौभरो ऽयास्यादाङ्गिरसाद्,
पन्थास्
सौभरस्
अयास्याद्
आङ्गिरसाद्
Sentence: v
अयास्य आङ्गिरस आभूतेस्त्वाष्ट्राद्,
अयास्यस्
आङ्गिरसस्
आभूतेस्
त्वाष्ट्राद्
Sentence: w
आभूतिस् त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्,
आभूतिस्
त्वाष्ट्रस्
विश्वरूपाद्
त्वाष्ट्राद्
Sentence: x
विश्वरूपस् त्वाष्ट्रो ऽव्शि॒भ्याम्,
विश्वरूपस्
त्वाष्ट्रस्
अश्वि॒भ्याम्
Sentence: y
अश्वि॒नौ दधीच आथर्वणाद्,
अश्वि॒नौ
दधीचस्
आथर्वणाद्
Sentence: z
दध्यङ्ङ् आथर्वणो ऽथर्वणो दैवाद्,
दध्यङ्
आथर्वणस्
अथर्वणस्
दैवाद्
Sentence: aa
अथर्वा दैवो मृत्योः प्राध्वँसनान्,
अथर्वा
दैवस्
मृत्योस्
प्राध्वँसनाद्
Sentence: ab
मृत्युः प्राध्वँसनः प्रध्वँसनात्,
मृत्यु॒स्
प्राध्वँसनस्
प्रध्वँसनाद्
Sentence: ac
प्रध्वँसन एकर्षेर्,
प्रध्वँसनस्
एकर्षेस्
Sentence: ad
एकर्षिर् विप्रचित्तेर्,
एकर्षिस्
विप्रचित्तेस्
Sentence: ae
विप्रचित्तिर् व्यष्टेर्,
विप्रचित्तिस्
व्यष्टेस्
Sentence: af
व्यष्टिः सनारोः,
व्यष्टिस्
सनारोस्
Sentence: ag
सनारुः सनातनात्,
सनारुस्
सनातनाद्
Sentence: ah
सनातनः सनगात्,
सनातनस्
सनगाद्
Sentence: ai
सनगः परमेष्ठिनः,
सनगस्
परमेष्ठिनस्
Sentence: aj
परमेष्ठी ब्रह्मणो;
परमेष्ठी
ब्रह्मणस्
Sentence: ak
ब्रह्म स्वयंभु,
ब्रह्म
स्वयंभु
Sentence: al
ब्रह्मणे नमः.
ब्रह्मणे
नमस्
This text is part of the
TITUS
edition of
White Yajur-Veda: Brhad-Aranyaka-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.