TITUS
White Yajur-Veda: Brhad-Aranyaka-Upanisad
Part No. 13
Chapter: 3
Paragraph: 1
{=
ŚBM
14.6.} {=
ŚBK
16.6.}
Verse: MK1
Sentence: a
जनको॒ ह वै॒देहो बहुदक्षिणे॒न यज्ञे॒नेजे.
जनक॒स्
ह
वै॒देहस्
बहुदक्षिणे॒न
यज्ञे॒न
ईजे
Sentence: b
त॒त्र ह कुरुपञ्चाला॒नां ब्राह्मणा॒ अभिस॒मेता बभूवुस्.
त॒त्र
ह
कुरुपञ्चाला॒नाम्
ब्राह्मणा॒स्
अभिस॒मेतास्
बभूवुस्
Sentence: c
त॒स्य ह जनक॒स्य वै॒देहस्य विजिज्ञा॒सा
Ai.Gr
.
II
2,
Par
.
142a
alpha
:
+विजिज्ञासा
बभूव:
त॒स्य
ह
जनक॒स्य
वै॒देहस्य
विजिज्ञा॒सा
बभूव
Sentence: d
कः॒ स्विदेषां॒ ब्राह्मणा॒नामनूचान॒तम इ॒ति.
क॒स्
स्विद्
एषा॒म्
ब्राह्मणा॒नाम्
अनूचान॒तमस्
इ॒ति
Verse: M2/K1
Sentence: a
स॒ ह ग॒वाँ सह॒स्रम॒वरुरोध;
स
ह
ग॒वाम्
सह॒स्रम्
अ॒वरुरोध
Sentence: b
द॒शदश पा॒दा ए॒कैकस्याः शृ॒ङ्गयोरा॒बद्धा बभूवुस्.
द॒शदश
पा॒दास्
ए॒कैकस्यास्
शृ॒ङ्गयोस्
आ॒बद्धास्
बभूवुस्
Verse: M2/K2
Sentence: a
ता॒न्होवाच:
ता॒न्ह उवाच
Sentence: b
ब्रा॒ह्मणा भगवन्तो,
ब्रा॒ह्मणास्
भगवन्तस्
Sentence: c
यो॒ वो ब्र॒ह्मिष्ठः,
य॒स्
वस्
ब्र॒ह्मिष्ठस्
Sentence: d
स॒ एता गा उ॒दजतामि॒ति.
स॒स्
एता॒स्
गा॒स्
उ॒दजताम्
इ॒ति
Sentence: e
ते॒ ह ब्राह्मणा न॒ दधृषुः.
ते
ह
ब्राह्मणा॒स्
न
दधृषुर्
Verse: M3/K2
Sentence: a
अ॒थ ह या॒ज्ञवल्क्यः स्व॒मेव॒ ब्रह्मचारि॒णमुवाचैताः,
अ॒थ
ह
या॒ज्ञवल्क्यस्
स्व॒म्
एव
ब्रह्मचारि॒णम्
उवाच
एता॒स्
Sentence: b
सौम्यो॒दज,
सौम्य
उ॒दज
Sentence: c
सामश्रवा३ इ॒ति.
सामश्रव
इ॒ति
Sentence: d
ता॒ होदा॒चकार.
ता॒स्
ह
उदा॒चकार
Sentence: e
ते॒ ह ब्राह्मणा॒श्चुक्रुधुः:
ते
ह
ब्राह्मणा॒स्
चुक्रुधुर्
Sentence: f
कथं नु॒ नो ब्र॒ह्मिष्ठो ब्रुवीते॒ति.
कथ॒म्
नु
नस्
ब्र॒ह्मिष्ठस्
ब्रुवीत
इ॒ति
Verse: M4/K2
Sentence: a
अ॒थ ह जनक॒स्य वै॒देहस्य हो॒ताश्वलो॒ बभूव.
अ॒थ
ह
जनक॒स्य
वै॒देहस्य
हो॒ता
अश्वल॒स्
बभूव
Sentence: b
स॒ हैनं पप्रच्छ:
स
ह
एनम्
पप्रच्छ
Sentence: c
त्वं नु ख॒लु नो,
त्व॒म्
नु
ख॒लु
नस्
Sentence: d
याज्ञवल्क्य,
याज्ञवल्क्य
Sentence: e
ब्र॒ह्मिष्ठो ऽसी३ इ॒ति.
ब्र॒ह्मिष्ठस्
असि
इ॒ति
Sentence: f
स॒ होवाच:
स
ह
उवाच
Sentence: g
न॒मो वयं ब्र॒ह्मिष्ठाय कुर्मो;
न॒मस्
वय॒म्
ब्र॒ह्मिष्ठाय
कुर्मस्
Sentence: h
गो॒कामा एव॒ वयँ॒ स्म इ॒ति.
गो॒कामास्
एव
वय॒म्
स्मस्
इ॒ति
Sentence: i
तँ॒ ह त॒त एव प्र॒ष्टुं दध्रे हो॒ताश्वलः:
त॒म्
ह
त॒तस्
एव
प्र॒ष्टुम्
दध्रे
हो॒ता
अश्वल॒स्
Verse: M5/K3
Sentence: a
या॒ज्ञवल्क्ये॒ति होवाच,
या॒ज्ञवल्क्य
इ॒ति
ह
उवाच
Sentence: b
य॒दिदँ स॒र्वं मृत्यु॒नाप्तँ,
य॒द्
इद॒म्
स॒र्वम्
मृत्यु॒ना
आप्त॒म्
Sentence: c
स॒र्वं मृत्यु॒नाभि॒पन्नं,
स॒र्वम्
मृत्यु॒ना
अभि॒पन्नम्
Sentence: d
के॒न य॒जमानो मृत्योरा॒प्तिम॒तिमुच्यत इ॒ति.
के॒न
य॒जमानस्
मृत्यो॒स्
आ॒प्तिम्
अ॒तिमुच्यते
इ॒ति
Sentence: e
हो॒त्रर्त्वि॒जाग्नि॒ना वाचा;
हो॒त्रा
ऋत्वि॒जा
अग्नि॒ना
वाचा
Sentence: f
वाग्वै॒ यज्ञ॒स्य हो॒ता.
वा॒क्
वै
यज्ञ॒स्य
हो॒ता
Sentence: g
त॒द्येयं वा॒क्सो ऽय॒मग्निः स हो॒ता सा मु॒क्तिः सा॒तिमुक्तिः.
त॒द्
या
इय॒म्
वा॒क्
स॒स्
अय॒म्
अग्नि॒स्
स
हो॒ता
सा
मु॒क्तिस्
सा
अ॒तिमुक्तिस्
Verse: M6/K4
Sentence: a
या॒ज्ञवल्क्ये॒ति होवाच,
या॒ज्ञवल्क्य
इ॒ति
ह
उवाच
Sentence: b
य॒दिदँ स॒र्वमहोरात्रा॒भ्यामाप्तँ,
य॒द्
इद॒म्
स॒र्वम्
अहोरात्रा॒भ्याम्
आप्त॒म्
Sentence: c
स॒र्वमहोरात्रा॒भ्यामभि॒पन्नं,
स॒र्वम्
अहोरात्रा॒भ्याम्
अभि॒पन्नम्
Sentence: d
के॒न य॒जमानो ऽहोरात्र॒योरा॒प्तिम॒तिमुच्यत इ॒ति.
के॒न
य॒जमानस्
अहोरात्र॒योस्
आ॒प्तिम्
अ॒तिमुच्यते
इ॒ति
Sentence: e
अध्वर्यु॒णर्त्वि॒जा च॒क्षुषादित्ये॒न;
अध्वर्यु॒णा
ऋत्वि॒जा
च॒क्षुषा
आदित्ये॒न
Sentence: f
च॒क्षुर्वै॒ यज्ञ॒स्याध्वर्यु॒स्.
च॒क्षुस्
वै
यज्ञ॒स्य
अध्वर्यु॒स्
Sentence: g
तद्य॒दिदं च॒क्षुः,
त॒द्
य॒द्
इद॒म्
च॒क्षुस्
Sentence: h
सो ऽसा॒वादित्यः;
स॒स्
असौ
आदित्य॒स्
Sentence: i
सो ऽध्वर्युः सा मु॒क्तिः सा॒तिमुक्तिः.
स॒स्
अध्वर्यु॒स्
सा
मु॒क्तिस्
सा
अ॒तिमुक्तिस्
Verse: M7/K5
Sentence: a
या॒ज्ञवल्क्ये॒ति होवाच,
या॒ज्ञवल्क्य
इ॒ति
ह
उवाच
Sentence: b
य॒दिदँ स॒र्वं पूर्वपक्षापरपक्षा॒भ्यामाप्तँ,
य॒द्
इद॒म्
स॒र्वम्
पूर्वपक्षापरपक्षा॒भ्याम्
आप्त॒म्
Sentence: c
स॒र्वं पूर्वपक्षापरपक्षा॒भ्यामभि॒पन्नं,
स॒र्वम्
पूर्वपक्षापरपक्षा॒भ्याम्
अभि॒पन्नम्
Sentence: d
के॒न य॒जमानः पूर्वपक्षापरपक्ष॒योरा॒प्तिम॒तिमुच्यत इ॒ति.
के॒न
य॒जमानस्
पूर्वपक्षापरपक्ष॒योस्
आ॒प्तिम्
अ॒तिमुच्यते
इ॒ति
Sentence: e
ब्रह्म॒णर्त्वि॒जा म॒नसा चन्द्रे॒ण;
ब्रह्म॒णा
ऋत्वि॒जा
म॒नसा
चन्द्रे॒ण
Sentence: f
म॒नो वै॒ यज्ञ॒स्य ब्रह्मा.
म॒नस्
वै
यज्ञ॒स्य
ब्रह्मा
Sentence: g
तद्य॒दिदं म॒नः,
त॒द्
य॒द्
इद॒म्
म॒नस्
Sentence: h
सो ऽसौ॒ चन्द्रः स॒ ब्रह्मा सा मु॒क्तिः सा॒तिमुक्तिः.
स॒स्
असौ
चन्द्र॒स्
स
ब्रह्मा
सा
मु॒क्तिस्
सा
अ॒तिमुक्तिस्
Verse: M8/K6
Sentence: a
या॒ज्ञवल्क्ये॒ति होवाच,
या॒ज्ञवल्क्य
इ॒ति
ह
उवाच
Sentence: b
य॒दिद॒मन्त॒रिक्षमनारम्बण॒मिव;
य॒द्
इद॒म्
अन्त॒रिक्षम्
अनारम्बण॒म्
इव
Sentence: c
के॒नाक्रमे॒ण य॒जमानः स्वर्गं॒ लोकमा॒क्रमत इ॒त्य्.
के॒न
आक्रमे॒ण
य॒जमानस्
स्वर्ग॒म्
लोक॒म्
आ॒क्रमते
इ॒ति
Sentence: d
उद्गा॒त्रर्त्वि॒जा वयु॒ना प्राणे॒न;
उद्गात्रा
ऋत्वि॒जा
वयु॒ना
प्राणे॒न
Sentence: e
प्राणो वै॒ यज्ञ॒स्योद्गाता.
प्राण॒स्
वै
यज्ञ॒स्य
उद्गाता
Sentence: f
त॒द्यो ऽयं॒ प्राणः स॒ वायुः स॒ उद्गाता सा मु॒क्तिः सा॒तिमुक्तिर्.
त॒द्
य॒स्
अय॒म्
प्राण॒स्
स
वायु॒स्
स॒स्
उद्गाता
सा
मु॒क्तिस्
सा
अ॒तिमुक्तिस्
Sentence: g
इत्य॒तिमोक्षा,
इ॒ति
अ॒तिमोक्षास्
Sentence: h
अ॒थ संप॒दः.
अ॒थ
संप॒दस्
Verse: M9/K7
Sentence: a
या॒ज्ञवल्क्ये॒ति होवाच,
या॒ज्ञवल्क्य
इ॒ति
ह
उवाच
Sentence: b
क॒तिभिरय॒म॒द्यर्ग्भिर्हो॒तास्मि॒न्यज्ञे॒ करिष्यती॒ति.
क॒तिभिस्
अय॒म्
अद्य
ऋग्भि॒स्
हो॒ता
अस्मि॒न्
यज्ञे
करिष्यति
इ॒ति
Sentence: c
तिसृ॒भिरि॒ति.
तिसृ॒भिस्
इ॒ति
Sentence: d
कतमास्तास्ति॒स्र इ॒ति.
कतमा॒स्
ता॒स्
ति॒स्रस्
इ॒ति
Sentence: e
पुरोनुवा॒क्या च या॒ज्या च श॒स्यैव॒ तृती॒या.
पुरोनुवा॒क्या
च
या॒ज्या
च
श॒स्या
एव
तृती॒या
Sentence: f
किं ता॒भिर्जयती॒ति.
कि॒म्
ता॒भिस्
जयति
इ॒ति
Sentence: g
पृथिवीलोक॒मेव॒ पुरोनुवा॒क्यया ज॒यत्य्,
पृथिवीलोक॒म्
एव
पुरोनुवा॒क्यया
ज॒यति
यत्किञ्चेदं प्राणभृदिति;
[cp
. 12]
यद्
किञ्च
इदम्
प्राणभृत्
इति
Sentence: h
अन्तरिक्षलोकं॒ या॒ज्यया,
अन्तरिक्षलोक॒म्
या॒ज्यया
Sentence: i
द्यौर्लोकँ श॒स्यया
द्युलोक॒म्
श॒स्यया
Verse: M10/K8
Sentence: a
या॒ज्ञवल्क्ये॒ति होवाच,
या॒ज्ञवल्क्य
इ॒ति
ह
उवाच
Sentence: b
क॒त्यय॒म॒द्याध्वर्यु॒रस्मि॒न्यज्ञ आ॒हुतीर्होष्यती॒ति.
क॒ति
अय॒म्
अद्य
अध्वर्यु॒स्
अस्मि॒न्
यज्ञ
आ॒हुतीस्
होष्यति
इ॒ति
Sentence: c
तिस्र इ॒ति.
तिस्र॒स्
इ॒ति
Sentence: d
कतमास्तास्ति॒स्र इ॒ति.
कतमा॒स्
ता॒स्
ति॒स्रस्
इ॒ति
Sentence: e
या॒ हुता॒ उज्ज्व॒लन्ति,
या॒स्
हुता॒स्
उज्ज्व॒लन्ति
Sentence: f
या॒ हुता॒ अतिने॒दन्ति,
या॒स्
हुता॒स्
अतिने॒दन्ति
Sentence: g
या॒ हुता॒ अधिशे॒रते.
या॒स्
हुता॒स्
अधिशे॒रते
Sentence: h
किं ता॒भिर्जयती॒ति.
कि॒म्
ता॒भिस्
जयति
इ॒ति
Sentence: i
या॒ हुता॒ उज्ज्व॒लन्ति,
या॒स्
हुता॒स्
उज्ज्व॒लन्ति
Sentence: j
देवलोक॒मेव ता॒भिर्जयति:
देवलोक॒म्
एव
ता॒भिस्
जयति
Sentence: k
दी॒प्यत इव हि॒ देवलोको.
दी॒प्यते
इव
हि
देवलोक॒स्
Sentence: l
या॒ हुता॒ अतिने॒दन्ति,
या॒स्
हुता॒स्
अतिने॒दन्ति
Sentence: m
मनुष्यलोक॒म्
K
पितृलोकम्
एव ता॒भिर्जयत्य्:
मनुष्यलोक॒म्
K
पितृलोकम्
एव
ता॒भिस्
जयति
Sentence: n
अ॒तीव हि
मनुष्यलोको
K
पितृलोको.
अ॒ति
इव
हि
मनुष्यलोक॒स्
K
पितृलोकस्
Sentence: o
या॒ हुता॒ अधिशे॒रते,
या॒स्
हुता॒स्
अधिशे॒रते
Sentence: p
पितृलोक॒म्
K
मनुष्यलोकम्
एव ता॒भिर्जयत्य्:
पितृलोक॒म्
K
मनुष्यलोकम्
एव
ता॒भिस्
जयति
Sentence: q
अध॒ इव हि
पितृलोकः
K
मनुष्यलोकः.
अध॒स्
इव
हि
पितृलोक॒स्
K
मनुष्यलोक॒स्
Verse: M11/K9
Sentence: a
या॒ज्ञवल्क्ये॒ति होवाच,
या॒ज्ञवल्क्य
इ॒ति
ह
उवाच
Sentence: b
क॒तिभिरय॒मद्य॒ ब्रह्मा॒ यज्ञं॒ दक्षिणतो॒ देव॒ताभिर्
गोपायिष्यती॒त्य्
K
गोपायतीत्य्.
क॒तिभिस्
अय॒म्
अद्य
ब्रह्मा
यज्ञ॒म्
दक्षिणत॒स्
देव॒ताभिस्
गोपायिष्य॒ति
इ॒ति
K
गोपायति
इति
Sentence: c
ए॒कये॒ति.
ए॒कया
इ॒ति
Sentence: d
कतमा सैके॒ति.
कतमा
सा
ए॒का
इ॒ति
Sentence: e
म॒न एवे॒त्य्.
म॒नस्
एव
इ॒ति
Sentence: f
अनन्तं वै म॒नो,
अनन्त॒म्
वै
म॒नस्
Sentence: g
ऽनन्ता वि॒श्वे देवा.
अनन्ता॒स्
वि॒श्वे
देवा॒स्
Sentence: h
अनन्त॒मेव स ते॒न लोकं॒ जयति.
अनन्त॒म्
एव
स
ते॒न
लोक॒म्
जयति
Verse: M12/K10
Sentence: a
या॒ज्ञवल्क्ये॒ति होवाच,
या॒ज्ञवल्क्य
इ॒ति
ह
उवाच
Sentence: b
क॒त्यय॒म॒द्योद्गा॒तास्मि॒न्यज्ञे॒ स्तोत्रि॒याः स्तोष्यती॒ति.
क॒ति
अय॒म्
अद्य
उद्गाता
अस्मि॒न्
यज्ञे
स्तोत्रि॒यास्
स्तोष्यति
इ॒ति
Sentence: c
तिस्र इ॒ति.
तिस्र॒स्
इ॒ति
Sentence: d
कतमास्तास्ति॒स्र इ॒ति.
कतमा॒स्
ता॒स्
ति॒स्रस्
इ॒ति
Sentence: e
पुरोनुवा॒क्या च या॒ज्या च श॒स्यैव
तृती॒याधिदेवत॒म्,
पुरोनुवा॒क्या
च
या॒ज्या
च
श॒स्या
एव
तृती॒या
अधिदेवत॒म्
Sentence: f
अ॒थाध्यत्मं
K
om
.
अधिदेवतम्....
अ॒थ
अध्यत्म॒म्
K
om
.
अधिदेवतम्
...
Sentence: g
कतमास्ता या॒ अध्यात्ममि॒ति.
कतमा॒स्
ता॒स्
या॒स्
अध्यात्म॒म्
इ॒ति
Sentence: h
प्रा णएव॒ पुरोनुवा॒क्यापानो॒ या॒ज्या,
प्राण॒स्
एव
पुरोनुवा॒क्या
अपान॒स्
या॒ज्या
Sentence: i
व्यानः श॒स्या.
व्यान॒स्
श॒स्या
Sentence: j
किं ता॒भिर्जयती॒ति.
कि॒म्
ता॒भिस्
जयति
इ॒ति
Sentence: k
यत्कि॒ञ्चेदं॒ प्राणभृदि॒ति
K
pro
य॒त्...
scribit
पृथिवीलोकमेव पुरोनुवाक्यया जयत्य्,
य॒द्
कि॒ञ्च
इद॒म्
प्राणभृ॒त्
इ॒ति
K
पृथिवीलोकम्
एव
पुरोनुवाक्यया
जयति
अन्तरिक्षलोकं याज्यया,
अन्तरिक्षलोकम्
याज्यया
द्युलोकँ शस्यया;
[cp
. 9.]
द्युलोकम्
शस्यया
Sentence: l
त॒तो ह हो॒ताश्वल उ॒परराम.
त॒तस्
ह
हो॒ता
अश्वल॒स्
उ॒परराम
This text is part of the
TITUS
edition of
White Yajur-Veda: Brhad-Aranyaka-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.