TITUS
White Yajur-Veda: Brhad-Aranyaka-Upanisad
Part No. 14
Paragraph: 2
Verse: MK1
Sentence: a
अ॒थ हैनं जारत्कारव आ॒र्तभागः पप्रच्छ.
अ॒थ
ह
एनम्
जारत्कारव॒स्
आ॒र्तभागस्
पप्रच्छ
Sentence: b
या॒ज्ञवल्क्ये॒ति होवाच,
या॒ज्ञवल्क्य
इ॒ति
ह
उवाच
Sentence: c
क॒ति ग्र॒हाः,
क॒ति
ग्र॒हास्
Sentence: d
क॒त्यतिग्रहा इ॒त्य्.
क॒ति
अतिग्रहा॒स्
इ॒ति
Sentence: e
अष्टौ ग्र॒हा,
अष्टौ
ग्र॒हास्
Sentence: f
अष्टा॒वतिग्रहा इ॒ति.
अष्टौ
अतिग्रहा॒स्
इ॒ति
Sentence: g
ये॒ ते ऽष्टौ ग्र॒हा,
ये
ते
अष्टौ
ग्र॒हास्
Sentence: h
अष्टा॒वतिग्रहाः,
अष्टौ
अतिग्रहा॒स्
Sentence: i
कतमे त इ॒ति.
कतमे
ते
इ॒ति
Verse: MK2
Sentence: a
प्राणो वै ग्र॒हः.
प्राण॒स्
वै
ग्र॒हस्
Sentence: b
सो ऽपाने॒नातिग्रहे॒ण
K
स गन्धेनातिग्रहेण
गृही॒तो.
स॒स्
अपाने॒न
अतिग्रहे॒ण
K
स
गन्धेन
अतिग्रहेन
गृहीत॒स्
Sentence: c
ऽपाने॒न
K
प्राणेन
हि॒ गन्धाञ्जि॒घ्रति.
अपाने॒न
K
प्राणेन
हि
गन्धा॒न्
जि॒घ्रति
Verse: M3/K4
Sentence: a
जिह्वा वै ग्र॒हः.
जिह्वा
वै
ग्र॒हस्
Sentence: b
स र॒सेनातिग्रहे॒ण गृहीतो;
स
र॒सेन
अतिग्रहे॒ण
गृहीत॒स्
Sentence: c
जिह्व॒या हि र॒सान्विजाना॒ति.
जिह्व॒या
हि
र॒सान्
विजाना॒ति
Verse: M4/K3
Sentence: a
वाग्वै ग्र॒हः.
वा॒क्
वै
ग्र॒हस्
Sentence: b
स ना॒म्नातिग्रहे॒ण गृहीतो;
स
ना॒म्ना
अतिग्रहे॒ण
गृहीत॒स्
Sentence: c
वाचा हि ना॒मान्यभिव॒दति.
वाचा
हि
ना॒मानि
अभिव॒दति
Verse: MK5
Sentence: a
च॒क्षुर्वै ग्र॒हः.
च॒क्षुस्
वै
ग्र॒हस्
Sentence: b
स॒ रूपे॒णातिग्रहे॒ण गृहीत॒श्;
स
रूपे॒ण
अतिग्रहे॒ण
गृहीत॒स्
Sentence: c
च॒क्षुषा हि॒ रूपा॒णि प॒श्यति.
च॒क्षुषा
हि
रूपा॒णि
प॒श्यति
Verse: MK6
Sentence: a
श्रो॒त्रं वै ग्र॒हः.
श्रो॒त्रम्
वै
ग्र॒हस्
Sentence: b
स श॒ब्देनातिग्रहे॒ण गृहीतः;
स
श॒ब्देन
अतिग्रहे॒ण
गृहीत॒स्
Sentence: c
श्रो॒त्रेण हि श॒ब्दाञ्छृणो॒ति.
श्रो॒त्रेण
हि
श॒ब्दान्
शृणो॒ति
Verse: MK7
Sentence: a
म॒नो वै ग्र॒हः.
म॒नस्
वै
ग्र॒हस्
Sentence: b
स का॒मेनातिग्रहे॒ण गृहीतो;
स
का॒मेन
अतिग्रहे॒ण
गृहीत॒स्
Sentence: c
म॒नसा हि का॒मान्काम॒यते.
म॒नसा
हि
का॒मान्
काम॒यते
Verse: MK8
Sentence: a
ह॒स्तौ वै ग्र॒हः.
ह॒स्तौ
वै
ग्र॒हस्
Sentence: b
स क॒र्मणातिग्रहे॒ण गृहीतो;
स
क॒र्मणा
अतिग्रहे॒ण
गृहीत॒स्
Sentence: c
ह॒स्ताभ्याँ हि क॒र्म करो॒ति.
ह॒स्ताभ्याम्
हि
क॒र्म
करो॒ति
Verse: MK9
Sentence: a
त्वग्वै ग्र॒हः.
त्व॒क्
वै
ग्र॒हस्
Sentence: b
स स्प॒र्शेनातिग्रहे॒ण गृहीत॒स्;
स
स्प॒र्शेन
अतिग्रहे॒ण
गृहीत॒स्
Sentence: c
त्वचा हि स्प॒र्शान्वेद॒यत.
त्वचा
हि
स्प॒र्शान्
वेद॒यते
Sentence: d
इ॒त्यष्टौ ग्र॒हा,
इ॒ति
अष्टौ
ग्र॒हास्
Sentence: e
अष्टा॒वतिग्रहाः.
अष्टौ
अतिग्रहा॒स्
Verse: MK10
Sentence: a
या॒ज्ञवल्क्ये॒ति होवाच,
या॒ज्ञवल्क्य
इ॒ति
ह
उवाच
Sentence: b
य॒दिदँ स॒र्वं मृत्योर॒न्नं,
य॒द्
इद॒म्
स॒र्वम्
मृत्यो॒स्
अ॒न्नम्
Sentence: c
का॒ स्वित्सा॒ देव॒ता,
का
स्वित्
सा
देव॒ता
Sentence: d
य॒स्या मृत्युर॒न्नमि॒त्य्.
य॒स्यास्
मृत्यु॒स्
अ॒न्नम्
इ॒ति
Sentence: e
अग्निर्वै॒ मृत्युः,
अग्नि॒स्
वै
मृत्यु॒स्
Sentence: f
सो ऽपाम॒न्नम्,
स॒स्
अपा॒म्
अ॒न्नम्
Sentence: g
अ॒प पुनर्मृत्युं॒ जयति.
अ॒प
पुनर्मृत्यु॒म्
जयति
Verse: M11/K12
Sentence: a
या॒ज्ञवल्क्ये॒ति होवाच,
या॒ज्ञवल्क्य
इ॒ति
ह
उवाच
Sentence: b
य॒त्रायं पु॒रुषो म्रिय॒ते,
य॒त्र
अय॒म्
पु॒रुषस्
म्रिय॒ते
Sentence: c
कि॒मेनं न॒ जहाती॒ति.
कि॒म्
एनम्
न
जहाति
इ॒ति
Sentence: d
नामे॒त्य्:
ना॒म
इ॒ति
Sentence: e
अनन्तं वै ना॒मानन्ता वि॒श्वे देवा;
अनन्त॒म्
वै
ना॒म
अनन्ता॒स्
वि॒श्वे
देवा॒स्
Sentence: f
अनन्त॒मेव स ते॒न लोकं॒ जयति.
अनन्त॒म्
एव
स
ते॒न
लोक॒म्
जयति
Verse: M12/K11
Sentence: a
या॒ज्ञवल्क्ये॒ति होवाच,
या॒ज्ञवल्क्य
इ॒ति
ह
उवाच
Sentence: b
य॒त्रायं पु॒रुषो म्रिय॒त,
य॒त्र
अय॒म्
पु॒रुषस्
म्रिय॒ते
Sentence: c
उ॒दस्मा॒त्प्राणाः॒ क्रामन्त्य्,
उ॒द्
अस्मा॒द्
प्राणा॒स्
क्रामन्ति
Sentence: d
आ॒हो ने॒ति.
आ॒हो
न
इ॒ति
Sentence: e
ने॒ति होवाच या॒ज्ञवल्क्यो,
न
इ॒ति
ह
उवाच
या॒ज्ञवल्क्यस्
Sentence: f
ऽत्रैव॒ सम॒वनीयन्ते,
अ॒त्र
एव
सम॒वनीयन्ते
Sentence: g
स उ॒च्छ्वयत्य्,
स
उ॒च्छ्वयति
Sentence: h
आ॒ध्मायत्य्;
आ॒ध्मायति
Sentence: i
आ॒ध्मातो मृतः॒ शेते.
आ॒ध्मातस्
मृत॒स्
शेते
Verse: MK13
Sentence: a
या॒ज्ञवल्क्ये॒ति होवाच,
या॒ज्ञवल्क्य
इ॒ति
ह
उवाच
Sentence: b
य॒त्रास्य पु॒रुषस्य मृत॒स्याग्निं वा॒गप्ये॒ति,
य॒त्र
अस्य
पु॒रुषस्य
मृत॒स्य
अग्नि॒म्
Sentence: c
वा॒तं प्राण॒श्,
वा॒क्
अप्ये॒ति
वा॒तम्
प्राण॒स्
Sentence: d
च॒क्षुरादित्यं,
च॒क्षुस्
आदित्य॒म्
Sentence: e
म॒नश्चन्द्रं,
म॒नस्
चन्द्र॒म्
Sentence: f
दि॒शः श्रो॒त्रं,
दि॒शस्
श्रो॒त्रम्
Sentence: g
पृथिवीँ श॒रीरम्,
पृथिवी॒म्
श॒रीरम्
Sentence: h
आकाश॒मात्मौ॒षधीर्लो॒मानि,
आकाश॒म्
आत्मा
ओ॒षधीस्
लो॒मानि
Sentence: i
व॒नस्प॒तीन्के॒शा,
व॒नस्प॒तीन्
के॒शास्
Sentence: j
अप्सु लो॒हितं च रे॒तश्च निधी॒यते,
अप्सु
लो॒हितम्
च
रे॒तस्
च
निधी॒यते
Sentence: k
क्वायं॒ तदा पु॒रुषो भवती॒त्य्.
क्व
अय॒म्
तदा
पु॒रुषस्
भवति
इ॒ति
Sentence: l
आ॒हर,
आ॒हर
Sentence: m
सौम्य,
सौम्य
Sentence: n
ह॒स्तम्.
ह॒स्तम्
Verse: M14/K13
Sentence: a
आ॒र्तभागे॒ति
होवाचावा॒म्
K
om
.
इति होवाचए॒वैत॒द्
K
एवैतस्य
वेदिष्या॒वो;
आ॒र्तभाग
इ॒ति
ह
उवाच
K
om
.
इति
ह
उवाच
आवा॒म्
एव
एत॒द्
K
एव
एतस्य
वेदिष्या॒वस्
Sentence: b
न॒ नावेत॒त्सजन इ॒ति.
न
नौ
एत॒द्
सजन
इ॒ति
Sentence: c
तौ॒ होत्क्र॒म्य मन्त्रयां॒ चक्रतुस्
[K
चक्राते
तौ
ह
उत्क्र॒म्य
मन्त्रया॒म्
चक्रतुस्
[K
चक्राते
Sentence: d
तौ॒ ह य॒दूच॒तुः,
तौ
ह
य॒द्
ऊच॒तुर्
Sentence: e
क॒र्म हैव त॒दूचतुर्;
क॒र्म
ह
एव
त॒द्
ऊचतुर्
Sentence: f
अ॒थ ह य॒त्प्रशँस॒तुः,
अ॒थ
ह
य॒द्
प्रशँस॒तुर्
Sentence: g
क॒र्म हैव तत्प्र॒शँसतुः:
क॒र्म
ह
एव
त॒द्
प्र॒शँसतुर्
Sentence: h
पु॒ण्यो वै पु॒ण्येन क॒र्मणा भवति,
पु॒ण्यस्
वै
पु॒ण्येन
क॒र्मणा
भवति
Sentence: i
पा॒पः पा॒पेने॒ति.
पा॒पस्
पा॒पेन
इ॒ति
Sentence: j
त॒तो ह जारत्कारव आ॒र्तभाग उ॒परराम.
त॒तस्
ह
जारत्कारव॒स्
आ॒र्तभागस्
उ॒परराम
This text is part of the
TITUS
edition of
White Yajur-Veda: Brhad-Aranyaka-Upanisad
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.