TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 29
Paragraph: 29
Verse: 1
Sentence: a
समि॑द्धो अ॒ञ्जन्कृद॑रंमती॒नां घृ॒तम॑ग्ने॒ मधु॑म॒त्पिन्व॑मानः ।
Sentence: b
वा॒जी वह॑न्वा॒जिनं॑ जातवेदो दे॒वानां॑ वक्षि प्रि॒यमा स॒धस्थ॑म् ।।
Verse: 2
Sentence: a
घृ॒तेना॒ञ्जन्त्सं प॒थो दे॑व॒याना॑न्प्रजा॒नन्वा॒ज्यप्ये॑तु दे॒वान् ।
Sentence: b
अनु॑ त्वा सप्ते प्र॒दिशः॑ सचन्ताँ स्व॒धामस्मै॒ यज॑मानाय धेहि ।।
Verse: 3
Sentence: a
ईड्य॒श्चासि॒ वन्द्य॑श्च वाजिन्ना॒शुश्चासि॒ मेध्य॑श्च सप्ते ।
Sentence: b
अ॒ग्निष्ट्वा॑ देवै॒र्वसु॑भिः स॒जोषाः॑ प्री॒तं वह्निं॑ वहतु जा॒तवे॑दाः ।।
Verse: 4
Sentence: a
स्ती॒र्णं ब॒र्हिः सु॒ष्टरी॑मा जु॒षांओरु पृ॒थु प्रथ॑मानं पृथि॒व्याम् ।
Sentence: b
दे॒वेभि॑र्यु॒क्तमदि॑तिः स॒जोषाः॑ स्यो॒नं कृ॑ण्वा॒न सु॑वि॒ते द॑धातु ।।
Verse: 5
Sentence: a
ए॒ता उ॑ वः सु॒भगा॑ वि॒श्वरू॑पा॒ वि पक्षो॑भिः॒ श्रय॑माणा॒ उदातैः॑ ।
Sentence: b
ऋ॒ष्वाः स॒तीः क॒वषः॒ शुम्भ॑माना॒ द्वारो॑ दे॒वीः सु॑प्राय॒णा भ॑वन्तु ।।
Verse: 6
Sentence: a
अ॑न्त॒रा मि॒त्रावरु॑णा॒ चर॑न्ती॒ मुखं॑ य॒ज्ञाना॑म॒भि सं॑विदा॒ने ।
Sentence: b
उ॒षासा॑ वाँ सुहिर॒ण्ये सु॑शि॒ल्पे ऋ॒तस्य॒ योना॑वि॒ह सा॑दयामि ।।
Verse: 7
Sentence: a
प्र॑थ॒मा वाँ॑ सर॒थिना॑ सु॒वर्णा॑ देवौ॒ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा॑ ।
Sentence: b
अपि॑प्रयं॒ चोद॑ना वां॒ मिमा॑ना॒ होता॑रा॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑ ।।
Verse: 8
Sentence: a
आ॑दित्यैर्नो॒ भार॑ती वष्टु य॒ज्ञँ सर॑स्वती स॒ह रुद्रैर्न आवीत् ।
Sentence: b
इडोप॑हूता॒ वसु॑भिः स॒जोषा॑ य॒ज्ञं नो॑ देवीर॒मृते॑षु धत्त ।।
Verse: 9
Sentence: a
त्वष्टा॑ वी॒रं दे॒वका॑मं जजान॒ त्वष्टु॒रर्वा॑ जायत आ॒शुरश्वः॑ ।
Sentence: b
त्वष्टे॒दं विश्वं॒ भुव॑नं जजान ब॒होः क॒र्तार॑मि॒ह य॑क्षि होतः ।।
Verse: 10
Sentence: a
अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ उप॑ दे॒वाँ ऋ॑तु॒शः पाथ॑ एतु ।
Sentence: b
वन॒स्पति॑र्देवलो॒कं प्र॑जा॒नन्न॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत् ।।
Verse: 11
Sentence: a
प्र॒जाप॑ते॒स्तप॑सा वावृधा॒नः स॒द्यो जा॒तो द॑धिषे य॒ज्ञम॑ग्ने ।
Sentence: b
स्वाहा॑कृतेन ह॒विषा॑ पुरोगा या॒हि सा॒ध्या ह॒विर॑दन्तु दे॒वाः ।।
Verse: 12
Sentence: a
यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।
Sentence: b
श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ।।
Verse: 13
Sentence: a
य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् ।
Sentence: b
ग॑न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ।।
Verse: 14
Sentence: a
असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ ।
Sentence: b
असि॒ सोमे॑न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ।।
Verse: 15
Sentence: a
त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे ।
Sentence: b
उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न्यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्र॑म् ।।
Verse: 16
Sentence: a
इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒पानाँ॑ सनि॒तुर्नि॒धाना॑ ।
Sentence: b
अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ।।
Verse: 17
Sentence: a
आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तय॑न्तं पतं॒गम् ।
Sentence: b
शिरो॑ अपश्यं प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ।।
Verse: 18
Sentence: a
अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः ।
Sentence: b
य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒डादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ।।
Verse: 19
Sentence: a
अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावो नु॒ भगः॑ क॒नीना॑म् ।
Sentence: b
अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं॑ ते ।।
Verse: 20
Sentence: a
हिर॑ण्यशृ॒ङ्गो यो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् ।
Sentence: b
दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो अर्व॑न्तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ।।
Verse: 21
Sentence: a
ई॒र्मान्ता॑सः॒ सिलि॑कमध्यमासः॒ सँ शूर॑णासो दि॒व्यासो॒ अत्याः॑ ।
Sentence: b
हँ॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः॑ ।।
Verse: 22
Sentence: a
तव॒ शरी॑रं पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् ।
Sentence: b
तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति ।।
Verse: 23
Sentence: a
उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः ।
Sentence: b
अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ।।
Verse: 24
Sentence: a
उप॒ प्रागा॑त्पर॒मं यत्स॒धस्थ॒मर्वाँ॒ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च ।
Sentence: b
अ॒द्या दे॒वान्जुष्ट॑तमो॒ हि ग॒म्या अथा शा॑स्ते दा॒शुषे॒ वार्या॑णि ।।
Verse: 25
Sentence: a
समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः ।
Sentence: b
आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ।।
Verse: 26
Sentence: a
तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ सम॒ञ्जन्त्स्व॑दया सुजिह्व ।
Sentence: b
मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे॑व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ।।
Verse: 27
Sentence: a
नरा॒शँस॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ यज्ञैः ।
Sentence: b
ये सु॒क्रत॑वः॒ शुच॑यो धियं॒धाः स्वद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या ।।
Verse: 28
Sentence: a
आ॒जुह्वा॑न॒ ईड्यो॒ वन्द्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषाः॑ ।
Sentence: b
त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ।।
Verse: 29
Sentence: a
प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना॑म् ।
Sentence: b
व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ।।
Verse: 30
Sentence: a
व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः ।
Sentence: b
देवी॑र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ।।
Verse: 31
Sentence: a
आ सु॒ष्वय॑न्ती यज॒ते उपा॑के उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।
Sentence: b
दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियँ॑ शुक्र॒पिशं॒ दधा॑ने ।।
Verse: 32
Sentence: a
दै॑व्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै ।
Sentence: b
प्र॑चो॒दय॑न्ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑ ।।
Verse: 33
Sentence: a
आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विडा॑ मनु॒ष्वदि॒ह चे॒तय॑न्ती ।
Sentence: b
ति॒स्रो दे॒वीर्ब॒र्हिरेदँ स्यो॒नँ सर॑स्वती॒ स्वप॑सः सदन्तु ।।
Verse: 34
Sentence: a
य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रूपै॒रपिँ॑श॒द्भुव॑नानि॒ विश्वा॑ ।
Sentence: b
तम॒द्य हो॑तरिषि॒तो यजी॑यान्दे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ।।
Verse: 35
Sentence: a
उ॒पाव॑ सृज॒ त्मन्या॑ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वीँषि॑ ।
Sentence: b
वन॒स्पतिः॑ शमि॒ता दे॒वो अ॒ग्निः स्वद॑न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ।।
Verse: 36
Sentence: a
स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः ।
Sentence: b
अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतँ ह॒विर॑दन्तु दे॒वाः ।।
Verse: 37
Sentence: a
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ ।
Sentence: b
समु॒षद्भि॑रजायथाः ।।
Verse: 38
Sentence: a
जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑ ।
Sentence: b
अना॑विद्धया त॒न्वा॑ जय॒ त्वँ स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ।।
Verse: 39
Sentence: a
धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम ।
Sentence: b
धनुः॒ शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः॑ प्र॒दिशो॑ जयेम ।।
Verse: 40
Sentence: a
व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं॑ प्रि॒यँ सखा॑यं परिषस्वजा॒ना ।
Sentence: b
योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒न्ज्या इ॒यँ सम॑ने पा॒रय॑न्ती ।।
Verse: 41
Sentence: a
ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे॑ ।
Sentence: b
अप॒ शत्रू॑न्विध्यताँ संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्पु॒रन्ती॑ अ॒मित्रा॑न् ।।
Verse: 42
Sentence: a
ब॑ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ ।
Sentence: b
इ॑षु॒धिः सङ्काः॒ पृत॑नाश्च॒ सर्वाः॑ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ।।
Verse: 43
Sentence: a
रथे॒ तिष्ठ॑न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः ।
Sentence: b
अ॒भीशू॑नां महि॒मानं॑ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ।।
Verse: 44
Sentence: a
ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒यो श्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः ।
Sentence: b
अ॑व॒क्राम॑न्तः॒ प्रप॑दैर॒मित्रा॑न्क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः ।।
Verse: 45
Sentence: a
र॑थ॒वाह॑नँ ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ ।
Sentence: b
तत्रा॒ रथ॒मुप॑ श॒ग्मँ स॑देम वि॒श्वाहा॑ व॒यँ सु॑मन॒स्यमा॑नाः ।।
Verse: 46
Sentence: a
स्वा॑दुषँ॒सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती॑वन्तो गभी॒राः ।
Sentence: b
चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः ।।
Verse: 47
Sentence: a
ब्राह्म॑णासः॒ पित॑रः॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑ ।
Sentence: b
पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशँ॑स ईशत ।।
Verse: 48
Sentence: a
सु॑प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभिः॒ संन॑द्धा पतति॒ प्रसू॑ता ।
Sentence: b
यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यँसन् ।।
Verse: 49
Sentence: a
ऋजी॑ते॒ परि॑ वृङ्धि॒ नो श्मा॑ भवतु नस्त॒नूः ।
Sentence: b
सोमो॒ अधि॑ ब्रवीतु॒ नो दि॑तिः॒ शर्म॑ यच्छतु ।।
Verse: 50
Sentence: a
आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घनाँ॒ उप॑ जिघ्नते ।
Sentence: b
अश्वा॑जनि॒ प्रचे॑त॒सो श्वा॑न्त्स॒मत्सु॑ चोदय ।।
Verse: 51
Sentence: a
अहि॑रिव भोगैः॒ पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः ।
Sentence: b
ह॑स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान्पुमा॒न्पुमाँ॑सं॒ परि॑ पातु वि॒श्वतः॑ ।।
Verse: 52
Sentence: a
वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑ ।
Sentence: b
गोभिः॒ संन॑द्धो असि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ।।
Verse: 53
Sentence: a
दि॒वः पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तँ॒ सहः॑ ।
Sentence: b
अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रँ॑ ह॒विषा॒ रथं॑ यज ।।
Verse: 54
Sentence: a
इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ ।
Sentence: b
सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ।।
Verse: 55
Sentence: a
उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् ।
Sentence: b
स दु॑न्दुभे स॒जूरिन्द्रे॑ण देवैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ।।
Verse: 56
Sentence: a
आ क्र॑न्दय॒ बल॒मोजो॑ न॒ आ धा॒ नि ष्ट॑निहि दुरि॒ता बाध॑मानः ।
Sentence: b
अप॑ प्रोथ दुन्दुभे दु॒च्छुना॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व ।।
Verse: 57
Sentence: a
आमूर॑ज प्र॒त्या व॑र्तये॒माः के॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति ।
Sentence: b
समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ स्माक॑मिन्द्र र॒थिनो॑ जयन्तु ।।
Verse: 58
Sentence: a
आ॑ग्ने॒यः कृ॒ष्णग्री॑वः सारस्व॒ती मे॒षी ब॒भ्रुः सौ॒म्यः पौ॒ष्णः श्या॒मः शि॑तिपृ॒ष्ठो बा॑र्ह॒त्यः शि॒ल्पो वै॑श्वदे॒व ऐ॒न्द्रो॑ रु॒णो मा॑रु॒तः क॒ल्माष॑ ऐन्द्रा॒ग्नः सँ॑हि॒तो॒ धोरा॑मः सावि॒त्रो वा॑रु॒णः कृ॒ष्ण एक॑शितिपा॒त्पेत्वः॑ ।।
Verse: 59
Sentence: a
अ॒ग्नये नी॑कवते॒ रोहि॑ताञ्जिरन॒ड्वान॒धोरा॑मौ सावित्रौ पौष्णौ रज॒तना॑भी वैश्वदेवौ पि॒शंगौ॑ तूपरौ मारु॒तः क॒ल्माष॑ आग्ने॒यः कृ॒ष्णो॒ जः सा॑रस्व॒ती मे॒षी वा॑रु॒णः पेत्वः॑ ।।
Verse: 60
Sentence: a
अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथ॑न्तराया॒ष्टाक॑पाल॒ इन्द्रा॑य त्रैष्टुभाय पञ्चद॒शाय॒ बर्ह॑तायैकादशकपालो॒ विश्वे॑भ्यो दे॒वेभ्यो॒ जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ द्वादलो मि॒त्रावरु॑णाभ्या॒मानु॑ष्टुभाभ्यामेकविँ॒शाभ्यां॑ वैरा॒जाभ्यां॑ पय॒स्या॒ बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॒ शाक्व॑राय च॒रुः स॑वि॒त्र औ॑ष्णिहाय त्रयस्त्रिँ॒शाय॑ रैव॒ताय॒ द्वाद॑शकपालः प्राजाप॒त्यश्च॒रुरदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपा॒लो नु॑मत्या अ॒ष्टाक॑पालः ।।
This text is part of the
TITUS
edition of
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.