TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 30
Paragraph: 30
Verse: 1
Sentence: a
देव॑ सवितः॒ प्र सु॑व य॒ज्ञं प्र सु॑व य॒ज्ञप॑तिं॒ भगा॑य ।
Sentence: b
दि॒व्यो ग॑न्ध॒र्वः के॑तु॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाजं॑ नः स्वदतु ।।
Verse: 2
Sentence: a
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
Sentence: b
धियो॒ यो नः॑ प्रचो॒दय॑त् ।।
Verse: 3
Sentence: a
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव ।
Sentence: b
यद्भ॒द्रं तन्न॒ आ सु॑व ।।
Verse: 4
Sentence: a
वि॑भ॒क्तारँ॑ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः ।
Sentence: b
स॑वि॒तारं॑ नृ॒चक्ष॑सम् ।।
Verse: 5
Sentence: a
ब्रह्म॑णे ब्राह्म॒णं क्ष॒त्राय॑ राज॒न्यं॑ म॒रुद्भ्यो वैश्यं॒ तप॑से शू॒द्रं तम॑से॒ तस्क॑रं नार॒काय॑ वीर॒हणं॑ पा॒प्मने॑ क्ली॒बमा॑क्र॒याया॑ अयो॒गूं कामा॑य पुँश्च॒लूमति॑क्रुष्टाय माग॒धम् ।।
Verse: 6
Sentence: a
नृ॒त्ताय॑ सू॒तं गी॒ताय॑ शैलू॒षं धर्मा॑य सभाच॒रं न॒रिष्ठा॑यै भीम॒लं न॒र्माय॑ रे॒भँ हसा॑य॒ कारि॑मान॒न्दाय॑ स्त्रीषु॒खं प्र॒मदे॑ कुमारीपु॒त्रं मे॒धायै॑ रथका॒रं धै॑र्याय॒ तक्षा॑णम् ।।
Verse: 7
Sentence: a
तप॑से कौला॒लं मा॒यायै॑ क॒र्मारँ॑ रू॒पाय॑ मणिका॒रँ शु॒भे व॒पँ श॑र॒व्या॑या इषुका॒रँ हेत्यै धनुष्का॒रं कर्म॑णे ज्याका॒रं दि॒ष्टाय॑ रज्जुस॒र्जं मृ॒त्यवे॑ मृग॒युमन्त॑काय श्व॒निन॑म् ।।
Verse: 8
Sentence: a
न॒दीभ्यः॑ पौञ्जि॒ष्ठमृ॒क्षीका॑भ्यो नैषादं पुरुषव्या॒घ्राय॑ दु॒र्मदं॑ गन्धर्वाप्स॒रोभ्यो॒ व्रात्यं॑ प्र॒युग्भ्य॒ उन्म॑त्तँ सर्पदेवज॒नेभ्यो प्र॑तिपद॒मये॑भ्यः कित॒वमी॒र्यता॑या॒ अकि॑तवं पिशा॒चेभ्यो॑ बिदलका॒रीं या॑तु॒धाने॑भ्यः कण्टकीका॒रीम् ।।
Verse: 9
Sentence: a
सं॒धये॑ जा॒रं गे॒हायो॑पप॒तिमार्त्यै॒ परि॑वित्तं॒ निरृ॑त्यै परिविविदा॒नमरा॑द्ध्या एदिधिषुः॒तिं निष्कृ॑त्यै पेशस्का॒रीँ सं॒ज्ञाना॑य स्मरका॒रीं प्र॑का॒मोद्या॑योप॒सदं॒ वर्णा॑यानु॒रुधं॒ बला॑योप॒दाम् ।।
Verse: 10
Sentence: a
उ॑त्सा॒देभ्यः॑ कु॒ब्जं प्र॒मुदे॑ वाम॒नं द्वा॒र्भ्यः स्रा॒मँ स्वप्ना॑या॒न्धमर्ध॑माय बधि॒रं प॒वित्रा॑य भि॒षजं॑ प्र॒ज्ञाना॑य नक्षत्रद॒र्शमा॑शि॒क्षायै॑ प्र॒श्निन॑मुपशि॒क्षाया॑ अभिप्र॒श्निनं॑ म॒र्यादा॑यै प्रश्नविवा॒कम् ।।
Verse: 11
Sentence: a
अम्र्भ्यो॑ हस्ति॒पं ज॒वाया॑श्व॒पं पुष्ट्यै॑ गोपा॒लं वी॒र्या॑याविपा॒लं तेज॑से जपा॒लमिरा॑यै की॒नाशं॑ की॒लाला॑य सुराका॒रं भ॒द्राय॑ गृह॒पँ श्रेय॑से वित्त॒धमाध्य॑क्ष्यायानुक्ष॒त्ता॑म् ।।
Verse: 12
Sentence: a
भायै॑ दार्वा॒हारं॑ प्र॒भाया॑ अग्न्ये॒धं ब्र॒ध्नस्य॑ वि॒ष्टपा॑याभिषे॒क्तारं॒ वर्षि॑ष्ठाय॒ नाका॑य परिवे॒ष्टारं॑ देवलो॒काय॑ पेशि॒तारं॑ मनुष्यलो॒काय॑ प्रकरि॒तारँ॒ सर्वे॑भ्यो लो॒केभ्यो॑ उपसे॒क्तार॒मवऋ॑त्यै ब॒धायो॑पमन्थि॒तारं॒ मेधा॑य वासःपल्पू॒लीं प्र॑का॒माय॑ रजयि॒त्रीम् ।।
Verse: 13
Sentence: a
ऋ॒तये॑ स्ते॒नहृ॑दयं वैरहत्याय॒ पिशु॑नं॒ विवि॑क्त्यै क्ष॒त्तारऔपद्रष्ट्र्यायानुक्ष॒त्तारं॒ बाला॑यानुच॒रं भू॒म्ने प॑रिष्क॒न्दं प्रि॒याय॑ प्रियवा॒दिन॒मरि॑ष्ट्या अश्वसा॒दँ स्वर्गा॑य लो॒काय॑ भागदु॒घं वर्षि॑ष्ठाय॒ नाका॑य परिवे॒ष्टार॑म् ।।
Verse: 14
Sentence: a
म॒न्यवे॑ यस्ता॒पं क्रोधा॑य निस॒रं योगा॑य यो॒क्तारँ॒ शोका॑याभिस॒र्तारं॒ क्षेमा॑य विमो॒क्तारनं॒ वपु॑षे मानस्कृ॒तँ शीला॑याञ्जनीका॒रीं निरृ॑त्यै कोशका॒रीं य॒माया॒सूम् ।।
Verse: 15
Sentence: a
य॒माय॑ यम॒सूमथ॑र्व॒भ्यो व॑तोकाँ संवत्स॒राय॑ पर्या॒यिणीं॑ परिवत्स॒रायावि॑जातामिदावत्स॒राय॑रीं वत्स॒राय॒ विज॑र्जराँ संवत्स॒राय॒ पलि॑क्नीमृ॒भुभ्यो॑ जिनसं॒धँ सा॒ध्येभ्य॑श्चर्म॒म्नम् ।।
Verse: 16
Sentence: a
सरे॑भ्यो धैव॒रमु॑प॒स्थाव॑राभ्यो॒ दाशं॑ वैश॒न्ताभ्यो॑ बै॒न्दं न॑ड्व॒लाभ्यः शौष्कलं पा॒राय॑ मार्गा॒रम॑व॒राय॑ के॒वर्तं॑ ती॒र्थेभ्य॑ आ॒न्दं विष॑मेभ्यो मैना॒लँ स्वने॑भ्यः॒ पर्ण॑कं॒ गुहा॑भ्यः॒ किरा॑तँ॒ सानु॑भ्यो॒ जम्भ॑कं॒ पर्व॑तेभ्यः किम्पूरु॒षम् ।।
Verse: 17
Sentence: a
बी॑भ॒त्सायै॑ पौल्क॒सं वर्णा॑य हिरण्यका॒रं तु॒लायै॑ वाणि॒जं प॑श्चादो॒षाय॑ ग्ला॒विनं॒ विश्वे॑भ्यो भू॒तेभ्यः॑ सिध्म॒लं भूत्यै॑ जागर॒णमभू॑त्यै स्वप॒नमार्त्यै॑ जनवा॒दिनं॒ व्यृ॑र्द्ध्या अपग॒ल्भँ सँश॑राय प्र॒च्छिद॑म् ।।
Verse: 18
Sentence: a
अ॑क्षरा॒जाय॑ कित॒वं कृ॒ताया॑दिनवद॒र्शं त्रेता॑यै क॒ल्पिनं॑ द्वा॒परा॑याधिक॒ल्पिन॑मास्क॒न्य॑ सभास्था॒णुं मृ॒त्यवे॑ गोव्य॒च्छमन्त॑काय गोघा॒तं क्षु॒धे यो गां वि॑कृ॒न्तन्तं॒ भिक्ष॑माण उप॒तिष्ठ॑ति दुष्कृ॒ताय॒ चर॑काचार्यं पा॒प्मने॑ सैल॒गम् ।।
Verse: 19
Sentence: a
प्र॑ति॒श्रुत्का॑या अर्त॒नं घोषा॑य भ॒षमन्ता॑य बहुवा॒दिन॑मन॒न्ताय॒ मूकँ॒ शब्दा॑याडम्बराघा॒तं मह॑से वीणावा॒दं क्रोशा॑य तूणव॒ध्मम॑वरस्प॒राय॑ शङ्ख॒ध्मं वना॑य वत॒पम॒न्यतो॑रण्याय दाव॒पम् ।।
Verse: 20
Sentence: a
न॒र्माय॑ पुँश्च॒लूँ हसा॑य॒ कारिं॒ याद॑से शाब॒ल्यां ग्रा॑म॒ण्यं॒ गण॑कमभि॒क्रोश॑कं॒ तान्मह॑से वीणावा॒दं पा॑णि॒घ्नं तू॑णव॒ध्मं तान्नृ॒ताया॑न॒न्दाय॑ तल॒वम् ।।
Verse: 21
Sentence: a
अ॒ग्नये॒ पीवा॑नं पृथिव्यै पीठस॒र्पिणं॑ वा॒यवे॑ चाण्डा॒लम॒न्तरि॑क्षाय वँशन॒र्तिनं॑ दि॒वे ख॑ल॒तिँ सूर्या॑य हर्य॒क्षं नक्ष॑त्रेभ्यः किर्मि॒रं च॒न्द्रम॑से कि॒लास॒मह्ने॑ शु॒क्लं पि॑ङ्गा॒क्षँ रात्र्यै॑ कृ॒ष्णं पि॑ङ्गा॒क्षम् ।।
Verse: 22
Sentence: a
अतै॒तानष्टौ॒ विरू॑पा॒ना ल॑भ॒ते ति॑दीर्घं॒ चाति॑ह्रस्वं॒ चाति॑स्थूलं॒ चाति॑कृशं॒ चाति॑शुक्लं॒ चाति॑कृष्णं॒ चाति॑कुल्वं॒ चाति॑लोमशं च ।
Sentence: b
अशू॑द्रा॒ अब्रा॑ह्मणा॒स्ते प्रा॑जाप॒त्याः ।
Sentence: c
मा॑ग॒धः पुँ॑श्च॒ली कि॑त॒वः क्ली॒बो शू॑द्रा॒ अब्रा॑ह्मणा॒स्ते प्रा॑जाप॒त्याः ।।
This text is part of the
TITUS
edition of
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.