TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 31
Paragraph: 31
Verse: 1
Sentence: a
स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।
Sentence: b
स भूमिँ॑ स॒र्वत॑ स्पृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ।।
Verse: 2
Sentence: a
पुरु॑ष ए॒वेदँ सर्वं॒ यद्भू॒तं यच्च॑ भा॒व्य॑म् ।
Sentence: b
उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ।।
Verse: 3
Sentence: a
ए॒तावा॑नस्य महि॒मातो॒ ज्यायाँ॑श्च॒ पूरु॑षः ।
Sentence: b
पादो॑ स्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।।
Verse: 4
Sentence: a
त्रि॒पादू॒र्ध्व उऐ॒त्पुरु॑षः॒ पादो॑ स्ये॒हाभ॑व॒त्पुनः॑ ।
Sentence: b
ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि ।।
Verse: 5
Sentence: a
तस्मा॑द्वि॒राड॑जायत वि॒राजो॒ अधि॒ पूरु॑षः ।
Sentence: b
स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ।।
Verse: 6
Sentence: a
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ सम्भृ॑तं पृषदा॒ज्यम् ।
Sentence: b
प॒शूँस्ताँश्च॑क्रे वाय॒व्या॑नार॒ण्या ग्रा॒म्याश्च॒ ये ।।
Verse: 7
Sentence: a
तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे ।
Sentence: b
छन्दाँ॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ।।
Verse: 8
Sentence: a
तस्मा॒दश्वा॑ अजायन्त॒ ये के चो॑भ॒याद॑तः ।
Sentence: b
गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ।।
Verse: 9
Sentence: a
तं य॒ज्ञं ब॒र्हिषि प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः ।
Sentence: b
तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ।।
Verse: 10
Sentence: a
यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।
Sentence: b
मुखं॒ किम॑स्य कौ बा॒हू का ऊ॒रू पादा॑ उच्येते ।।
Verse: 11
Sentence: a
ब्रा॑ह्म॒णो॑ स्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
Sentence: b
ऊ॒रू तद॑स्य॒ यद्वै॑श्यः प॒द्भ्याँ शू॒द्रो अ॑जायत ।।
Verse: 12
Sentence: a
च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत ।
Sentence: b
श्रोत्रा॑द्वा॒युश्च॑ प्रा॒णश्च॒ मुखा॑द॒ग्निर॑जायत ।।
Verse: 13
Sentence: a
नाभ्या॑ आसीद॒न्तरि॑क्षँ शी॒र्ष्णो द्यौः॒ सम॑वर्तत ।
Sentence: b
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ।।
Verse: 14
Sentence: a
यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।
Sentence: b
व॑स॒न्तो॑ स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ।।
Verse: 15
Sentence: a
स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।
Sentence: b
दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ।।
Verse: 16
Sentence: a
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
Sentence: b
ते ह॒ नाकं॑ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ।।
Verse: 17
Sentence: a
अ॒द्भ्यः सम्भृ॑तः पृथिव्यै॒ रसा॑च्च वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताग्रे॑ ।
Sentence: b
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति॒ तन्मर्त्य॑स्य देव॒त्वमा॒जान॒मग्रे॑ ।।
Verse: 18
Sentence: a
वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑सः प॒रस्ता॑त् ।
Sentence: b
तमे॒व वि॑दि॒त्वाति॑ मृ॒त्युमे॑ति॒ नान्यः पन्था॑ विद्य॒ते य॑नाय ।।
Verse: 19
Sentence: a
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तरजा॑यमानो बहु॒धा वि जा॑यते ।
Sentence: b
तस्य॒ योनिं॒ परि॑ पश्यन्ति॒ धीरा॒स्तस्मि॑न्ह तस्थु॒र्भुव॑नानि॒ विश्वा॑ ।।
Verse: 20
Sentence: a
यो दे॒वेभ्य॑ आ॒तप॑ति॒ यो दे॒वानां॑ पु॒रोहि॑तः ।
Sentence: b
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तो नमो॑ रु॒चाय॒ ब्राह्म॑ये ।।
Verse: 21
Sentence: a
रु॒चं ब्रा॒ह्म्यं ज॒नय॑न्तो दे॒वा अग्रे॒ तद॑ब्रुवन् ।
Sentence: b
यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात्तस्य॑ दे॒वा अ॑स॒न्वशे॑ ।।
Verse: 22
Sentence: a
श्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्या॑वहोरा॒त्रे पा॒र्श्वे नक्ष॑त्राणि रू॒पम॒श्विनौ॒ व्यात्ता॑म् ।
Sentence: b
इ॒ष्णन्नि॑षाणा॒मुं म॑ इषाण सर्वलो॒कं म॑ इषाण ।।
This text is part of the
TITUS
edition of
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.