TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 32
Paragraph: 32
Verse: 1
Sentence: a
तदे॒वाग्निस्तदा॑दि॒त्यस्तद्वा॒युस्तदु॑ च॒न्द्रमाः॑ ।
Sentence: b
तदे॒व शु॒क्रं तद्ब्रह्म॒ ता आपः॒ स प्र॒जाप॑तिः ।।
Verse: 2
Sentence: a
सर्वे॑ निमे॒षा ज॑ज्ञिरे वि॒द्युतः॒ पुरु॑षा॒दधि॑ ।
Sentence: b
नै॑नमू॒र्ध्वं न ति॒र्यञ्चं॒ न मध्ये॒ परि॑ जग्रभत् ।।
Verse: 3
Sentence: a
न तस्य॑ प्रति॒मा अ॑स्ति॒ यस्य॒ नाम॑ म॒हद्यशः॑ ।
Sentence: b
हि॑रण्यग॒र्भ इत्ये॒षः ।
Sentence: c
मा मा॑ हिँसी॒दित्ये॒षा ।
Sentence: d
यस्मा॒न्न जा॒त इत्ये॒ष ।।
Verse: 4
Sentence: a
ए॒षो ह॑ दे॒वः प्र॒दिशो नु॒ सर्वाः॒ पूर्वो॑ ह जा॒तः स उ॒ गर्भे॑ अ॒न्तः ।
Sentence: b
स ए॒व जा॒तः स ज॑नि॒ष्यमा॑णः प्र॒त्यङ्जना॑स्तिष्थति स॒र्वतो॑मुखः ।।
Verse: 5
Sentence: a
यस्मा॑ज्जा॒तं न पु॒रा किं चनै॒व य आ॑ब॒भूव॒ भुव॑नानि॒ विश्वा॑ ।
Sentence: b
प्र॒जाप॑तिः प्र॒जया॑ सँररा॒णस्त्रीणि॒ ज्योतीँ॑षि सचते॒ स ऐ॑ड॒शी ।।
Verse: 6
Sentence: a
येन द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ढा येन॒ स्व॑ स्तभि॒तं येन॒ नाकः॑ ।
Sentence: b
यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।।
Verse: 7
Sentence: a
यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अभ्ऐक्षेतां॒ मन॑सा॒ रेज॑माने ।
Sentence: b
यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।
Sentence: c
आपो॑ ह॒ यद्बृ॑ह॒तीः ।
Sentence: d
यश्चि॒दापः॑ ।।
Verse: 8
Sentence: a
वे॒नस्तत्प॑श्य॒न्निहि॑तं॒ गुहा॒ सद्यत्र॒ विश्वं॒ भव॒त्येक॑नीडम् ।
Sentence: b
तस्मि॑न्नि॒दँ सं च॒ वि चै॑ति॒ सर्वँ॒ स ओतः॒ प्रोत॑श्च वि॒भूः प्र॒जासु॑ ।।
Verse: 9
Sentence: a
प्र तद्वो॑चेद॒मृतं॒ नु वि॒द्वान्ग॑न्ध॒र्वो धाम॒ विभृ॑तं॒ गुहा॒ सत् ।
Sentence: b
त्रीणि॑ प॒दानि॒ निहि॑ता॒ गुहा॑स्य॒ यस्तानि॒ वेद॒ स पि॒तुः पि॒तास॑त् ।।
Verse: 10
Sentence: a
स नो॒ बन्धु॑र्जनि॒ता स वि॑धा॒ता धामा॑नि वेद॒ भुव॑नानि॒ विश्वा॑ ।
Sentence: b
यत्र॑ दे॒वा अ॒मृत॑मानशा॒नास्तृ॒तीये॒ धाम॒न्नध्ऐ॑रयन्त ।।
Verse: 11
Sentence: a
प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॑ लो॒कान्प॒रीत्य॒ सर्वाः॑ प्र॒दिशो॒ दिश॑श्च ।
Sentence: b
उ॑प॒स्थाय॑ प्रथम॒जामृ॒तस्या॒त्मना॒त्मान॑म॒भि सं वि॑वेश ।।
Verse: 12
Sentence: a
परि॒ द्यावा॑पृथि॒वी स॒द्य इ॒त्वा परि॑ लो॒कान्परि॒ दिशः॒ परि॒ स्वः॑ ।
Sentence: b
ऋ॒तस्य॒ तन्तुं॒ वित॑तं वि॒चृत्य॒ तद॑पश्य॒त्तद॑भव॒त्तदा॑सीत् ।।
Verse: 13
Sentence: a
सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् ।
Sentence: b
स॒निं मे॒धाम॑यासिषँ॒म्स्वाहा॑ ।।
Verse: 14
Sentence: a
यां मे॒धां दे॑वग॒णाः पि॒तर॑श्चो॒पास॑ते ।
Sentence: b
तया॒ माम॒द्य मे॒धयाग्ने॑ मे॒धावि॑नं कुरु॒ स्वाहा॑ ।।
Verse: 15
Sentence: a
मे॒धां मे॒ वरु॑णो ददातु मे॒धाम॒ग्निः प्र॒जाप॑तिः ।
Sentence: b
मे॒धामिन्द्रस्च॑ वा॒युश्च॑ मे॒धां धा॒ता द॑दातु मे॒ स्वाहा॑ ।।
Verse: 16
Sentence: a
इ॒दं मे॒ ब्रह्म॑ च क्ष॒त्रं चो॒भे श्रिय॑मश्नुताम् ।
Sentence: b
मयि॑ दे॒वा द॑धतु॒ श्रिय॒मुत्त॑मां॒ तस्यै॑ ते॒ स्वाहा॑ ।।
This text is part of the
TITUS
edition of
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.