TITUS
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
Part No. 37
Paragraph: 37
Verse: 1
Sentence: a
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ श्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
Sentence: b
आ द॑दे॒ नारि॑रसि ।।
Verse: 2
Sentence: a
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ ।
Sentence: b
वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः॒ स्वाहा॑ ।।
Verse: 3
Sentence: a
देवी॑ द्यावापृथिवी म॒खस्य॑ वाम॒द्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।
Sentence: b
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।।
Verse: 4
Sentence: a
देव्यो॑ वम्र्यो भू॒तस्य॑ प्रथम॒जा म॒खस्य॑ वो॒ द्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।
Sentence: b
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।।
Verse: 5
Sentence: a
इय॒त्यग्रे॑ आसीन्म॒खस्य॑ ते॒ द्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।
Sentence: b
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।।
Verse: 6
Sentence: a
इन्द्रस्यौज स्थ म॒खस्य॑ वो॒ द्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।
Sentence: b
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।।
Verse: 7
Sentence: a
प्रै॑तु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये॑तु सू॒नृता॑ ।
Sentence: b
अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ।
Sentence: c
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।।
Verse: 8
Sentence: a
म॒खस्य॒ शिरो॑ सि ।
Sentence: b
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
Sentence: c
म॒खस्य॒ शिरो॑ सि ।
Sentence: d
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
Sentence: e
म॒खस्य॒ शिरो॑ सि ।
Sentence: f
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
Sentence: g
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।।
Verse: 9
Sentence: a
अश्व॑स्य त्वा॒ वृष्णः॑ श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः ।
Sentence: b
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
Sentence: c
अश्व॑स्य त्वा॒ वृष्णः॑ श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः ।
Sentence: d
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
Sentence: e
अश्व॑स्य त्वा॒ वृष्णः॑ श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः ।
Sentence: f
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।
Sentence: g
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।।
Verse: 10
Sentence: a
ऋ॒जवे॑ त्वा ।
Sentence: b
सा॒धवे॑ त्वा ।
Sentence: c
सु॑क्षित्यै त्वा ।
Sentence: d
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।।
Verse: 11
Sentence: a
य॒माय॑ त्वा ।
Sentence: b
म॒खाय॑ त्वा ।
Sentence: c
सूर्य॑स्य त्वा॒ तप॑से ।
Sentence: d
दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु ।
Sentence: e
पृ॑थि॒व्याः सँ॒स्पृश॑स्पाहि ।
Sentence: f
अ॒र्चिर॑सि शो॒चिर॑सि॒ तपो॑ सि ।।
Verse: 12
Sentence: a
अना॑धृष्टा पु॒रस्ता॑द॒ग्नेराधि॑पत्य॒ आयु॑र्मे दाः ।
Sentence: b
पु॒त्रव॑ती दक्षिण॒त इन्द्र॒स्याधि॑पत्ये प्र॒जां मे॑ दाः ।
Sentence: c
सु॒षदा॑ प॒श्चाद्दे॒वस्य॑ सवि॒तुराधि॑पत्ये॒ चक्षु॑र्मे दाः ।
Sentence: d
आस्रु॑तिरुत्तर॒तो धा॒तुराधि॑पत्ये रा॒यस्पोषं॑ मे दाः ।
Sentence: e
विधृ॑तिरु॒परि॑ष्टा॒द्बृह॒स्पते॒राधि॑पत्ये॒ ओजो॑ मे दाः ।
Sentence: f
विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑स्पाहि ।
Sentence: g
मनो॒रश्वा॑सि ।।
Verse: 13
Sentence: a
स्वाहा॑ म॒रुद्भिः॒ परि॑ श्रीयस्व ।
Sentence: b
दि॒वः सँ॒स्पृश॑स्पाहि ।
Sentence: c
मधु॒ मधु॒ मधु॑ ।।
Verse: 14
Sentence: a
गर्भो॑ दे॒वानां॑ पि॒ता म॑ती॒नां पतिः॑ प्र॒जाना॑म् ।
Sentence: b
सं दे॒वो दे॒वेन॑ सवि॒त्रा ग॑त॒ सँ सूर्ये॑ण रोचते ।।
Verse: 15
Sentence: a
सम॒ग्निर॒ग्निना॑ गत॒ सं दै॑वेन सवि॒त्रा सँ सूर्ये॑णारोचिष्ट ।
Sentence: b
स्वाहा॒ सम॒ग्निस्तप॑सा गत॒ सं दै॑व्येन सवि॒त्रा सँ सूर्ये॑णारूरुचत ।।
Verse: 16
Sentence: a
ध॒र्ता दि॒वो वि भा॑ति॒ तप॑सस्पृथि॒व्यां ध॒र्ता दे॒वो दे॒वाना॒मम॑र्त्यस्तपो॒जाः ।
Sentence: b
वाच॑मस्मे॒ नि य॑च्छ देवा॒युव॑म् ।।
Verse: 17
Sentence: a
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् ।
Sentence: b
स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्त्ति॒ भुव॑नेष्व॒न्तः ।।
Verse: 18
Sentence: a
विश्वा॑सां भुवां पते॒ विश्व॑स्य मनसस्पते॒ विश्व॑स्य वचसस्पते॒ सर्व॑स्य वचसस्पते ।
Sentence: b
दे॑व॒श्रुत्त्वं दे॑व घर्म दे॒वो दे॒वान्पा॑हि ।
Sentence: c
अत्र॒ प्रावी॒रनु॑ वां दे॒ववी॑तये ।
Sentence: d
मधु॒ माध्वी॑भ्यां॒ मधु॒ माधू॑चीभ्याम् ।।
Verse: 19
Sentence: a
हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा ।
Sentence: b
ऊ॒र्ध्वो अ॑ध्व॒रं दि॒वि दे॒वेषु॑ धेहि ।।
Verse: 20
Sentence: a
पि॒ता नो॑ सि पि॒ता नो॑ बोधि॒ नम॑स्ते अस्तु॒ मा मा॑ हिँसीः ।
Sentence: b
त्वष्टृ॑मन्तस्त्वा सपेम पु॒त्रान्प॒शून्मयि॑ धेहि प्र॒जाम॒स्मासु॑ धे॒ह्यरि॑ष्टा॒हँ स॒हप॑त्या भूयासम् ।।
Verse: 21
Sentence: a
अहः॑ के॒तुना॑ जुषताँ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ।
Sentence: b
रात्रिः॑ के॒तुना॑ जुषताँ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ।।
This text is part of the
TITUS
edition of
White Yajur-Veda: Vajasaneyi-Samhita (Madhyandina)
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.