TITUS
Divyavadana
Part No. 3
Previous part

Chapter: 3 
********** Avadāna 3 **********

Page of edition: 34 
Line of edition: 1 
3 maitreyāvadānam \


Line of edition: 2    yadā rājñā bʰāgadʰena ajātaśatruṇā vaidehīputreṇa naukramo mātāpitrormāpitastadā vaiśālakairliccʰavibʰirbʰagavato 'rtʰe naukramo māpitaḥ \
Line of edition: 3    
nāgāḥ saṃlakṣayanti - vayaṃ vinipatitaśarīrā yannu vayaṃ pʰaṇasaṃkrameṇa bʰagavantaṃ nadī{dīm} gaṅgāmuttārayema iti \
Line of edition: 4    
taiḥ pʰaṇasaṃkramo māpitaḥ \
Line of edition: 5    
tatra bʰagavān bʰikṣūnāmantrayate sma - rājagr̥hāt śrāvastīṃ gantum yo yuṣmākaṃ bʰikṣava utsahate rājño māgadʰasyājātaśatrorvaidehīputrasya nausaṃkrameṇa nadīgaṅgāmuttartum, sa tena taratu, yo bʰikṣavo vaiśālakānāṃ liccʰavīnāṃ nausaṃkrameṇa, so 'pi tenottararu \
Line of edition: 7    
ahamapi āyuṣmatā ānandena bʰikṣuṇā sārdʰaṃ nāgānāṃ pʰaṇasaṃkrameṇa nadīṃ gaṅgāmuttariṣyāmi \
Line of edition: 8    
tatra kecit rājño māgadʰasyājātaśatrorvaidehīputrasya nausaṃkrameṇottīrṇāḥ, kecit vaiśālikānāṃ liccʰavīnāṃ nausaṃkrameṇa \
Line of edition: 10    
bʰagavānapi āyuṣmatā ānandena sārdʰaṃ nāgānāṃ pʰaṇasaṃkrameṇottīrṇaḥ \
Line of edition: 10    
atʰānyatamopāsakastasyāṃ velāyāṃ gātʰāṃ bʰāṣate -

Line of edition: 12       
ye tarantyarṇavaṃ saraḥ setuṃ kr̥tvā visr̥jya palvalāni \
Line of edition: 13       
kolaṃ hi janāḥ prabandʰitā uttīrṇā medʰāvino janāḥ \\ 1 \\

Line of edition: 14       
uttīrṇo bʰagavān buddʰo brāhmaṇastiṣṭʰati stʰale \
Line of edition: 15       
bʰikṣavo 'tra parisnānti kolaṃ badʰnanti śrāvakāḥ \\ 2 \\

Line of edition: 16       
kiṃ kuryādudapānena āpaścet sarvato yadi \
Line of edition: 17       
cʰittveha mūlaṃ tr̥ṣṇāyāḥ kasya paryeṣaṇāṃ caret \\ 3 \\ iti \\

Line of edition: 18    
adrākṣīdbʰagavānanyatamasmin bʰūbʰāge unnatonnataṃ pr̥tʰivīpradeśam \
Line of edition: 18    
dr̥ṣṭvā ca punarāyuṣmantamāmantrayate - iccʰasi tvamānanda yo 'sau yūya ūrdʰvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedʰo nānāratnavicitro vitaḥ, taṃ draṣṭum? etasya bʰagavan kālaḥ, etasya sugatasamayaḥ, yo 'yaṃ bʰagavān yūpamuccʰrāpayet, bʰikṣavaḥ paśyeyuḥ \
Line of edition: 22    
tato bʰagavatā cakrasvatikanandyāvartena jālāvanaddʰenānekapuṇyaśatanirjātena bʰītānāmāśvāsanakareṇa pr̥tʰivī parāmr̥ṣṭā \
Line of edition: 24    
nāgāḥ saṃlakṣayanti - kimartʰaṃ bʰagavatā pr̥tʰivī parāmr̥ṣṭeti? yāvat paśyanti yūyaṃ draṣṭukāmāḥ \
Line of edition: 24    
tatastairuccʰrāpitaḥ \
Line of edition: 24    
bʰikṣavo yūpaṃ draṣṭumārabdʰāḥ \
Line of edition: 25    
āyuṣmānapi bʰaddālī alpotsukaḥ pāṃsukūlaṃ sīvyati \
Line of edition: 25    
tatra bʰagavān bʰikṣūnāmantrayate sma - ārohapariṇāhaṃ nimittaṃ bʰikṣavo yūpasya gr̥hṇīta, antardʰāsyatīti \
Line of edition: 26    
antarhitaḥ \
Line of edition: 27    
bʰikṣavo buddʰaṃ bʰagavantaṃ papraccʰuḥ - paśya bʰadanta bʰikṣavo yūpaṃ paśyanti \
Line of edition: 27    
āyuṣmānapi bʰaddālī alpotsukaḥ pāṃsukūlaṃ sīvyati \
Line of edition: 28    
kiṃ tāvat vītararāgatvādāhosvit paryupāsitapūrvatvāt? tadyadi tāvad vītarāgatvāt, santyanye 'pi vītarāgāḥ \
Line of edition: 29    
atʰa paryupāsitapūrvatvāt? kutra kena paryupāsitamiti \
Line of edition: 30    
bʰagavānāha - api bʰikṣavo vītarāgatvādapi paryupāsitapūrvatvāt \
Line of edition: 30    
kutrānena paryupāsitam?
Page of edition: 35  Line of edition: 1    
bʰūtapūrvaṃ bʰikṣavo rājābʰūta praṇādo nāma śakrasya devendrasya vayasyakaḥ \
Line of edition: 1    
so 'putraḥ putrābʰinandī kare kapolaṃ dattvā cintāparo vyavastʰitaḥ - anekadʰanasamudito 'hamaputraśca \
Line of edition: 2    
mamātyayād rājavaṃśasamuccʰedo bʰaviṣyatīti \
Line of edition: 3    
tataḥ śakreṇa dr̥ṣṭaḥ pr̥ṣṭaśca - mārṣa, kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṣṭʰasīti? sa katʰayati - kauśila, anekadʰanasamudito 'hamaputraśca \
Line of edition: 5    
mamātyayād rājavaṃśasyoccʰedo bʰaviṣyati \
Line of edition: 5    
śakraḥ katʰayati - mārṣa, tvaṃ cintāparastiṣṭʰa \
Line of edition: 6    
yadi kaścit cyavanadʰarmā devaputro bʰaviṣyati, tatte putratve samādāpayiṣyāmīti \
Line of edition: 7    
dʰarmatā kʰalu cyavanadʰarmaṇo devaputrasya pañca pūrvanimittāni prādurbʰavanti - akliṣṭāni vāsāṃsi saṃkliśyanti, amlānāni mālyāni mlāyante, daurgandʰaṃ mukʰānniścarati, ubʰābʰyāṃ kakṣābʰyāṃ svedaḥ pragʰarati, sve cāsane dʰr̥tiṃ na labʰate \
Line of edition: 9    
yāvadanyatamasya devaputrasya pañca pūrvanimittāni prādurbʰūtāni \
Line of edition: 10    
sa śakreṇa devendreṇoktaḥ - mārṣa, praṇādasya rājño 'grāmahiṣyāḥ kukṣau pratisaṃdʰiṃ gr̥hāṇeti \
Line of edition: 11    
sa katʰayati - pramādastʰānaṃ kauśikam \
Line of edition: 11    
bahukilbiṣkāriṇo hi kauśika rājānaḥ \
Line of edition: 12    
adʰarmeṇa rājyaṃ kr̥tvā narakaparāyaṇo bʰaviṣyāmīti \
Line of edition: 12    
śakraḥ katʰayati - mārṣa, ahaṃ te smārayiṣyāmi \
Line of edition: 13    
pramattāḥ kauśalika devā ratibahulāḥ \
Line of edition: 13    
evametanmārṣa \
Line of edition: 13    
tatʰāpi tvahaṃ bʰavantaṃ smārayāmi \
Line of edition: 14    
tena praṇādasya rājño 'gramahiṣyāḥ kukṣau pratisaṃdʰirgr̥hītā \
Line of edition: 14    
yasminneva divase pratisaṃdʰirgr̥hītā, tasmin divase mahājanakāyena praṇādo muktaḥ \
Line of edition: 15    
aṣṭānāṃ navānāṃ māsānāmatyayāt prasūtā \
Line of edition: 16    
dārako jāto 'bʰirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaścʰatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabʰrūstuṅganāsaḥ \
Line of edition: 17    
tasya jñātayaḥ saṃgamya samāgamya nāmadʰeyaṃ vyavastʰāpayanti - kiṃ bʰavatu dārakasya nāmeti \
Line of edition: 18    
jñātaya ūcuḥ - yasminneva divase 'yaṃ dārako mātuḥ kukṣimavakrāntaḥ, tasminneva divase mahājanakāyena nādo muktaḥ \
Line of edition: 19    
yasminneva divase jātastasminneva divase mahājanakāyena nādo muktaḥ \
Line of edition: 20    
tasmāt bʰavatu dārakasya mahāpraṇāda iti nāma \
Line of edition: 21    
tasya mahāpraṇāda iti nāmadʰeyaṃ vyavastʰāpitam \
Line of edition: 21    
mahāpraṇādo dārako 'ṣṭābʰyo dʰātrībʰyo 'nupradatto dvābʰyāṃsaṃdʰātrībʰyāṃ dvāgʰyāṃ maladʰātrībʰyāṃ dvābʰyāṃ kṣīradʰātrībʰyāṃ dvābʰyāṃ krīḍanikābʰyām \
Line of edition: 23    
so 'ṣṭābʰirdʰātrībʰirunnīyate vardʰyate kṣīreṇa dadʰnā navanītena sarṇpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ \
Line of edition: 24    
āśu vardʰate hradastʰāmiva paṅkajam \
Line of edition: 24    
yadā mahān saṃvr̥ttastadā lipyāmupanyastaḥ \
Line of edition: 25    
saṃkʰyāyāṃ gaṇanāyāṃ mudrāyāmuddʰāre nyāse nikṣepe vastuparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārīparīkṣāyām \
Line of edition: 26    
so 'ṣṭāsu parīkṣāsūdgʰaṭṭako vācakaḥ paṭupracāraḥ paṇḍitaḥ saṃvr̥ttaḥ \
Line of edition: 27    
sa yāni tāni rāajñāṃ kṣatriyāṇāṃ mūrdʰnābʰiṣiktānāṃ janapadaiśvaryastʰāmavīryamanuprāptānāṃ mahāntaṃ pr̥tʰivīmaṇḍalamabʰinirjityādʰyāsatāṃ pr̥tʰag bʰavanti śilpastʰānakarmastʰānāni, tadyatʰā - hastiśikṣāyāmaśvapr̥ṣṭʰe ratʰe śare dʰanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandʰe padabandʰe śikʰābandʰe dūravedʰe marmavedʰe 'kṣuṇṇavedʰe dr̥ḍʰaprahāritāyāṃ pañcasu stʰāneṣu kr̥tāvī saṃvr̥ttaḥ \\
Line of edition: 32    
dʰarmatā kʰalu na tāvat putrasya nāma prajñāyate yāvat tāto jīvati \
Line of edition: 32    
apareṇa samayena <36> praṇādo rājā kālagataḥ \
Page of edition: 36  Line of edition: 1    
mahāpraṇādo rājye pratiṣṭʰitaḥ \
Line of edition: 1    
sa yāvattāvad dʰarmeṇa rājyaṃ kārayitvā adʰarmeṇa kārayituṃ pravr̥ttaḥ \
Line of edition: 2    
tataḥ śakreṇa devendreṇoktaḥ - mārṣa, mayā tvaṃ praṇādasya rājñaḥ samādāpitaḥ \
Line of edition: 3    
adʰarmeṇa rājyaṃ kāraya, narakaparāyaṇo bʰaviṣyasīti \
Line of edition: 4    
sa yāvattāvad dʰarmeṇa rājyaṃ kārayitvā punarapi adʰarmeṇa rājyaṃ kārayituṃ pravr̥ttaḥ \
Line of edition: 4    
dvirapi śakreṇoktaḥ - mārṣa, mayā tvaṃ praṇādasya rājñaḥ putratve samādāpitaḥ \
Line of edition: 5    
adʰarmeṇa rājyaṃ kāraya, narakaparāyaṇo bʰaviṣyasīti \
Line of edition: 6    
sa katʰayati - kauśika, vayaṃ rājānaḥ pramattā iti ratibahulāḥ kṣaṇād vismarāmaḥ \
Line of edition: 7    
kiṃcittvamasmākaṃ cihnaṃ stʰāpaya, yaṃ dr̥ṣṭvā dānāni dāsyāmaḥ, puṇyāni kārayiṣyāma iti \
Line of edition: 8    
na ca śakyate vinā nimittena puṇyaṃ kartum \
Line of edition: 8    
tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā - gaccʰa tvaṃ viśvakarman rājño mahāpraṇādasya niveśane \
Line of edition: 9    
divyaṃ maṇḍalavāṭaṃ nirmiṇu, yūpaṃ coccʰrāpaya \
Line of edition: 10    
ūrdʰvaṃ vyāmasahasreṇa tiryak ṣoḍaśapravedʰaṃ nānāratnavicitraṃ sarvasauvarṇamiti \
Line of edition: 11    
tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścoccʰritaḥ \
Line of edition: 12    
ūrdʰvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ \
Line of edition: 12    
tato mahāpraṇādena rājñā dānaśālā māpitā \
Line of edition: 13    
tasya mātulo 'śoko nāma yūpasya paricārako vyavastʰitaḥ \
Line of edition: 14    
tato yūpadarśanodyuktaḥ sarva eva jambudvīpanivāsī janakāya āgatya bʰuktvā yūpaṃ paśyati, svakarmānuṣṭʰānaṃ na karoti \
Line of edition: 15    
tataḥ kr̥ṣikarmāntāḥ samuccʰinnāḥ \
Line of edition: 15    
rājñaḥ karapratyāyā nottiṣṭʰante \
Line of edition: 16    
amātyaiḥ stokāḥ karapratyāyā upanītāḥ \
Line of edition: 16    
mahāpraṇādo rājā pr̥ccʰati - bʰavantaḥ, kasmāt stokāḥ karapratyāyā upanītāh? deva, jambudvīpanivāsī janakāya āgatya bʰuktvā yūpaṃ paśyati, svakarmānuṣṭʰānaṃ na karoti \
Line of edition: 18    
kr̥ṣikarmāntāḥ samuccʰinnāḥ \
Line of edition: 18    
rājñaḥ karapratyāyā nottiṣṭʰanta iti \
Line of edition: 19    
rājā katʰayati - samuccʰidyatāṃ dānaśāleti \
Line of edition: 19    
taiḥ samuccʰinnā \
Line of edition: 19    
tato 'pyasau janakāyaḥ svapatʰyadanamādāya bʰuktvā yūpaṃ nirīkṣamāṇastiṣṭʰati, svakarmānuṣṭʰānaṃ na karoti \
Line of edition: 21    
kr̥ṣikarmāntāḥ samuccʰinnāḥ \
Line of edition: 21    
tatʰāpi karapratyāyā nottiṣṭʰante \
Line of edition: 21    
rājā pr̥ccʰati - bʰavantaḥ, dānaśalāḥ samuccʰinnāḥ \
Line of edition: 22    
idānīṃ karapratyāyā nottiṣṭʰanta iti \
Line of edition: 22    
amātyāḥ katʰayanti - deva, janakāyaḥ svapatʰyadanamādāya bʰuktvā yūpaṃ nīrīkṣamāṇastiṣṭʰati, svakarmānuṣṭʰānaṃ na karoti \
Line of edition: 23    
kr̥ṣikarmāntāḥ samuccʰinnāḥ, yataḥ karapratyāyā nottiṣṭʰante \
Line of edition: 24    
tato rājñā mahāpraṇādena dānāni dattvā puṇyāni kr̥tvā sa yūpo nadyāṃ gaṅgāyāmāplāvitaḥ \
Line of edition: 25    
kiṃ manyadʰve bʰikṣavo yo 'sau māpraṇādasyāśoko nāma mātulaḥ, eṣa evāsau bʰaddālī bʰikṣuḥ \
Line of edition: 26    
tatrānena paryupāsitapūrvaḥ \\
Line of edition: 27    
kutra bʰadanta asau yūpo vilayaṃ gamiṣyati? bʰaviṣyanti bʰikṣavo 'nāgate 'dʰvani aśītivarṣasahasrāyuṣo manuṣyāḥ \
Line of edition: 28    
aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkʰo nāma rājā bʰaviṣyati samyamanī cakravartī caturantavijetā dʰārmiko dʰarmarājā saptaratnasamanvāgataḥ \
Line of edition: 29    
tasyemānyevaṃ rūpāṇi sapta ratnāni bʰaviṣyanti \
Line of edition: 30    
tadyatʰā - cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ gr̥hapatiratnaṃ pariṇāyakaratnameva saptamam \
Line of edition: 31    
pūrṇaṃ cāsya bʰaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām \
Line of edition: 32    
sa imāmeva samudraparyantāṃ pr̥tʰivīmakʰilāmakaṇaṭakāmanutpīḍāmadaṇḍenāśasreṇa dʰarmeṇa <37> samayena abʰinirjityādʰyāvasiṣyati \
Page of edition: 37  Line of edition: 1    
śaṅkʰasya rājño brahmāyur nāma brāhmaṇaḥ purohito bʰaviṣyati \
Line of edition: 2    
tasya brahmavatī nāma patnī bʰaviṣyati \
Line of edition: 2    
maitreyāṃśena spʰuritvā putraṃ janayiṣyati maitreyaṃ nāma \
Line of edition: 3    
brahmāyurmāṇavo 'śītimāṇavakaśatāni brāhmaṇakān mantrān vācayiṣyati \
Line of edition: 3    
sa tān māṇavakān maitreyāya anupradāsyati \
Line of edition: 4    
maitreyo māṇavo 'śītimāṇavakasahasrāṇi brāhmaṇakān mantrān vācayiṣyati \
Line of edition: 5    
atʰa catvāro mahārājāścaturmahānidʰistʰāḥ -

Line of edition: 6       
piṅgalaśca kaliṅgeṣu mitʰilāyāṃ ca pāṇḍukaḥ \
Line of edition: 7       
elāpatraśca gāndʰāre śaṅkʰo vārāṇasīpure \\ 4 \\

Line of edition: 8    
enaṃ ca yūpamādāya śaṅkʰasya rājña upanāmayiṣyanti \
Line of edition: 8    
śaṅkʰo 'pi rājā brahmāyuṣe brāhmaṇāyānupradāsyati \
Line of edition: 9    
brahmāyurapi brāhmaṇo maitreyāya māṇavāyānupradāsyati \
Line of edition: 9    
maitreyo 'pi māṇavasteṣāṃ māṇavakānāmanupradāsyati \
Line of edition: 10    
tataste māṇavakāstam yūpaṃ kʰaṇḍaṃ kʰaṇḍaṃ cʰittvā bʰājayiṣyanti \
Line of edition: 11    
tato maitreyo māṇavakastasya yūpasyānityatāṃ dr̥ṣṭvā tenaiva saṃvegena vanaṃ saṃśrayiṣyati \
Line of edition: 11    
yasminneva divase vanaṃ saṃśrayiṣyati, tasminneva divase maitreyāṃśena spʰuritvā anuttaraṃ jñānamadʰigamiṣyati \
Line of edition: 13    
tasya maitreyaḥ samyakṣambuddʰa iti saṃjñā bʰaviṣyati \
Line of edition: 13    
yasminneva divase maitreyaḥ samyakṣambuddʰo 'nuttarajñānamadʰigamiṣyati, tasminneva divase śaṅkʰasya rājñaḥ saptaratnānyantardʰāsyante \
Line of edition: 14    
śaṅkʰo 'pi rājā aśītikoṭṭarājasahasraparivāro maitreyaṃ samyakṣambuddʰaṃ pravrajitamanupravrajiṣyati \
Line of edition: 15    
yadapyasya strīratnaṃ viśākʰā nāma, sāpi aśītistrīsahasraparivārā maitreyaṃ samyakṣambuddʰaṃ pravrajitamanupravrajiṣyati \
Line of edition: 17    
tato maitreyaḥ samyakṣambuddʰo 'śītibʰikṣukoṭiparivāro yena gurupādakaḥ parvatastenopasaṃkramiṣyati, yatra kāśyapasya bʰikṣorastʰasaṃgʰāto 'vikopitastiṣṭʰati \
Line of edition: 18    
gurupādakaparvato maitreyāya samyakṣambuddʰāya vivaramanupradāsyati \
Line of edition: 19    
yato maitreyaḥ samyakṣambuddʰaḥ kāśyapasya bʰikṣoravikopitamastʰisaṃgʰātaṃ dakṣiṇena pāṇinā gr̥hītvā vāme pāṇau pratiṣṭʰāpya evaṃ śrāvakāṇāṃ dʰarmaṃ deśayiṣyati - yo 'sau bʰikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāṃnā alpeccʰānāṃ saṃtuṣṭānāṃ dʰūtaguṇavādināmagro, nirdiṣṭaḥ \
Line of edition: 22    
śākyamuneḥ parinirvr̥tasyānena śāsanasaṃgītiḥ kr̥tā iti \
Line of edition: 23    
te dr̥ṣṭvā saṃvegamāpatsyante - katʰamidānīmīdr̥śenātmabʰāvenedr̥śā guṇagaṇā adʰigatā iti \
Line of edition: 24    
te tenaiva saṃvegenārhattvaṃ sākṣātkariṣyanti \
Line of edition: 25    
ṣaṇṇavatikoṭyo 'rhatāṃ bʰaviṣyanti dʰūtaguṇasākṣātkr̥tāḥ \
Line of edition: 25    
yaṃ ca saṃvegamāpatsyante, tatrāsau yūpo vilayaṃ gamiṣyati \\
Line of edition: 27    
ko bʰadanta hetuḥ kaḥ pratyayo dvayo ratnayoryugapalloke prādurbʰāvāya? bʰagavānāha - praṇidʰānavaśāt \
Line of edition: 28    
kutra bʰagavan praṇidʰānaṃ kr̥tam?
Line of edition: 29    
bʰūtapūrvaṃ bʰikṣavo 'tīte 'dʰvani madʰyadeśe vāsavo nāma rājā rājyaṃ kārayati r̥ddʰaṃ spʰītaṃ ca kṣemaṃ ca subʰikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca \
Line of edition: 30    
tasya sadāpuṣpapʰalā vr̥kṣāḥ \
Line of edition: 30    
devaḥ kālena kālaṃ samyagvāridʰārāmanuprayaccʰati \
Line of edition: 31    
atīva śasyasampattirbʰavati \
Line of edition: 31    
uttarāpatʰe dʰanasaṃmato nāma rājā rājyaṃ kārayati r̥ddʰaṃ ca spʰītaṃ ca kṣemaṃ ca subʰikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca \
Line of edition: 33    
tasyāpi sadāpuṣpapʰalā vr̥kṣāḥ \
Line of edition: 33    
devaḥ kālena kālaṃ samyagvāridʰārāmanuprayaccʰatīti \
Line of edition: 33    
atīva <38> śasyasampattirbʰavati \
Page of edition: 38  Line of edition: 1    
yāvadapareṇa samayena vāsavasya rājñaḥ putro jāto ratnapratyuptayā śikʰayā \
Line of edition: 2    
tasya vistareṇa jātimahaṃ kr̥tvā ratnaśikʰīti nāmadʰeyaṃ vyavastʰāpitam \
Line of edition: 2    
so 'pareṇa samayena jīrṇāturamr̥taṃsaṃdarśanādudvigno vanaṃ saṃśritaḥ \
Line of edition: 3    
yasminneva divase vanaṃ saṃśritastasminneva divase 'nuttaraṃ jñānamadʰigatam \
Line of edition: 4    
tasya ratnaśikʰī samyakṣambuddʰa iti saṃjñodapādi \
Line of edition: 4    
atʰāpareṇa samayena dʰanasaṃmato rājā upariprāsādatalagato 'mātyagaṇaparivr̥tastiṣṭʰati \
Line of edition: 5    
so 'mātyānāmantrayate - bʰavataḥ, kasyacidanyasyāpi rājño rājyamevamr̥ddʰaṃ ca spʰītaṃ ca kṣemaṃ ca subʰikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca \
Line of edition: 7    
sadāpuṣpapʰalā vr̥kṣāḥ \
Line of edition: 7    
devaḥ kālena kālaṃ samyagvāridʰārāmanuprayaccʰatīti \
Line of edition: 8    
atīva śasyasampattirbʰavati yatʰā asmākamiti? madʰyadeśād vaṇijaḥ paṇyamādāyottarāpatʰaṃ gatāḥ \
Line of edition: 9    
te katʰayanti - asti deva madʰyadeśe vāsavo nāma rājā iti \
Line of edition: 9    
sahaśravaṇādeva dʰanasaṃmatasya rājño 'marṣa utpannaḥ \
Line of edition: 10    
sa saṃjātāmarṣo 'mātyānāmantrayate - saṃnāhayantu bʰavantaścatruaṅgaṃ balakāyam \
Line of edition: 11    
rāṣṭrāpamardanamasya kariṣyāma iti \
Line of edition: 11    
tato dʰanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ ratʰakāyaṃ pattikāyaṃ madʰyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vastʰitaḥ \
Line of edition: 13    
aśrauṣīdvāsavo rājā - dʰanasaṃmato rājā catruaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ ratʰakāyaṃ pattikāyaṃ madʰyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vastʰita iti \
Line of edition: 14    
śrutvā ca punaḥ so 'pi caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ ratʰakāyaṃ patikāyaṃ gaṅgāyā uttare kūle 'vastʰitaḥ \
Line of edition: 16    
atʰa ratnaśikʰī samyakṣambuddʰastayorvinayakālaṃ jñātvā nadyā gaṅgāyāstīre rātriṃ vāsamupagataḥ \
Line of edition: 17    
ratnaśikʰinā samyakṣambuddʰena laukikaṃ cittamutpāditam \
Line of edition: 17    
dʰarmatā kʰalu yadā buddʰā bʰagavanto laukikaṃ cittamutpādayanti, tasmin samaye śakrabrahmādayo devā bʰagavataścetasā cittamājānanti \
Line of edition: 19    
atʰa śakrabrahmādayo devā yena ratnaśikʰī samyakṣambuddʰastenopasaṃkrāntāḥ \
Line of edition: 20    
upasaṃkramya ratnaśikʰinaḥ samyakṣambuddʰasya pādau śirasā vanditvaikānte niṣaṇṇāḥ \
Line of edition: 20    
teṣāṃ varṇānubʰāvena mahānudārāvabʰāsaḥ saṃvr̥ttaḥ \
Line of edition: 21    
dʰanasaṃmatena rājñā dr̥ṣṭaḥ \
Line of edition: 21    
dr̥ṣṭvā ca punaramātyān pr̥ccʰati - kimayaṃ bʰavanto vāsavasya rājño vijite mahānudārāvabʰāsah? te katʰayanti - deva, vāsavasya rājño vijite mahānudārāvabʰāsah? te katʰayanti - deva, vāsavasya rājño vijite ratnaśikʰī nāma samyakṣambuddʰaḥ utpannaḥ \
Line of edition: 23    
tasya śakrabrahmādayo devā darśanāyopasaṃkramanti \
Line of edition: 24    
tenaivodārāvabʰāsaḥ saṃvr̥ttaḥ \
Line of edition: 24    
maharddʰiko 'sau mahānubʰāvaḥ \
Line of edition: 24    
tasyāyamanubʰāva iti \
Line of edition: 25    
dʰanasaṃmato rājā katʰayati - bʰavantaḥ, yasya vijite īdr̥śaṃ dvipādakaṃ puṇyakṣetramutpannam, yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti, tasyāhaṃ kīdr̥śamanartʰaṃ kariṣyāmi? tena tasya dūto 'nupreṣitaḥ \
Line of edition: 27    
vayasya, āgaccʰa \
Line of edition: 27    
na te 'haṃ kiṃcit kāriṣyāmi iti \
Line of edition: 27    
puṇyamaheśākʰyastvam, yasya vijite dvipādakaṃ puṇyakṣetraṃ ratnaśikʰī samyakṣambuddʰo 'yam \
Line of edition: 28    
śakrabrahmādayo devā darśanāyopasaṃkrāmanti \
Line of edition: 29    
kiṃ tu kaṇṭʰāśleṣaṃ te datvā gamiṣyāmi \
Line of edition: 29    
evamāvayoḥ parasparaṃ cittasaumanasyaṃ bʰavatīti \
Line of edition: 30    
vāsavo rājā viśvāsaṃ na gaccʰati \
Line of edition: 30    
sa yena ratnaśikʰī samyakṣambuddʰastenopasaṃkrāntaḥ \
Line of edition: 31    
upasaṃkramya ratnaśikʰinaḥ samyakṣambuddʰasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ \
Line of edition: 32    
ekāntaniṣaṇṇo vāsavo rājā ratnaśikʰinaṃ samyakṣambuddʰamidamavocat - mama <39> bʰadanta dʰanasaṃmatena rājñā saṃdiṣṭam - priyavayasaya āgaccʰa, na te 'haṃ kiṃcit kariṣyāmi \
Page of edition: 39  Line of edition: 2    
kaṇḍʰā kaṇḍʰāśleṣaṃ śleṣaṃ datva agamiṣyāmi \
Line of edition: 2    
evamāvayoḥ parasparaṃ cittasaumanasyaṃ bʰavatīti \
Line of edition: 2    
tatra mayā katʰaṃ pratipattavyam? ratnaśikʰī samyakṣambuddʰaḥ katʰayati - gaccʰa mahārāja, śobʰanaṃ bʰaviṣyati \
Line of edition: 4    
bʰagavan, kiṃ mayā tasya pādayor nipatitavyam? mahārāja, balaśreṣṭʰā hi rājānaḥ \
Line of edition: 4    
nipatitavyam \
Line of edition: 5    
atʰa vāsavo rājā ratnaśikʰinaḥ samyakṣambuddʰasya pādau śirasā vanditvā uttʰāyāsanāt prakrāntaḥ \
Line of edition: 6    
yena dʰanasaṃmato rājā tenopasaṃkrāntaḥ \
Line of edition: 6    
upasaṃkramya dʰanasaṃmatasya rājñaḥ pādayor nipatitaḥ \
Line of edition: 7    
tato dʰanasaṃmatena rājñā kaṇḍʰe śleṣaṃ dattvā viśvāsamutpādya preṣitaḥ \\
Line of edition: 8    
atʰa vāsavo rājā yena ratnaśikʰī samyakṣambuddʰastenopasaṃkrāntaḥ \
Line of edition: 8    
upasaṃkramya ratnaśikʰinaḥ samyakṣambuddʰasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ \
Line of edition: 9    
ekāntaniṣaṇṇo vāsavo rājā ratnaśikʰinaṃ samyakṣambuddʰamidamavocat - kasya bʰadanta sarve rājānaḥ pādayor nipatanti? rājño mahārāja cakravartinaḥ \
Line of edition: 11    
atʰa vāsavo rājā uttʰāyāsanādekāṃsamuttarāsaṅgaṃ kr̥tvā yena ratnaśikʰī tatʰāgataḥ samyakṣambuddʰastenāñjaliṃ praṇamya ratnaśikʰinaṃ samyakṣambuddʰamidamavocat - adʰivāsayatu me bʰagavāñ śvo 'ntargr̥he bʰaktena sārdʰaṃ bʰikṣusaṃgʰena \
Line of edition: 13    
atʰa vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ kʰādanīyaṃ bʰojanīyaṃ samudānīya kālyamevottʰāya āsanāni prajñāpya udakamaṇīn pratiṣṭʰāpya ratnaśikʰinaḥ samyakṣambuddʰasya dūtena kālamārocayati - samayo bʰadanta, sajjaṃ bʰaktam, yasyedānīṃ bʰagavān kālaṃ manyate iti \
Line of edition: 16    
atʰa ratnaśikʰī samyakṣambuddʰaḥ pūrvāhṇe nivāsya pātracīvaramādāya bʰikṣusaṃgʰaparivr̥to bʰikṣusaṃgʰapuraskr̥to yena rājño vāsavasya bʰaktabʰisārastenopasaṃkrāntaḥ \
Line of edition: 18    
upasaṃkramya purastādbʰikṣusaṃgʰasya prajñapta evāsane niṣaṇṇaḥ \
Line of edition: 18    
atʰa rājā vāsavo ratnaśikʰinaṃ samyakṣambuddʰaṃ sukʰopaniṣaṇṇaṃ viditvā śucinā praṇītena kʰādanīyena bʰojanīyena svahastaṃ saṃtarpayati saṃpravārayati \
Line of edition: 20    
anekaparyāyeṇa śucinā kʰādanīyena bʰojanīyena svahastaṃ samatarpya saṃpravārya bʰagavantaṃ ratnaśikʰinaṃ samyakṣambuddʰaṃ bʰuktavantaṃ viditvā dʰautahastamapanītapātraṃ pādayor nipatya praṇidʰānaṃ kartumārabdʰaḥ - anenāhaṃ bʰadanta kuśalamūlena rājā syāṃ cakravartīti \
Line of edition: 23    
tatsamanantaraṃ ca śaṅkʰa āpūritaḥ \
Line of edition: 23    
tato ratnaśikʰī samyakṣambuddʰo vāsavaṃ rājānamidamavocat - bʰaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkʰo nāma rājā cakravartīti \
Line of edition: 24    
tata uccaśabdo mahāśabdo jātaḥ \
Line of edition: 25    
dʰanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pr̥ccʰati - kimeṣa bʰavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti? tairāgamya niveditam - deva, ratnaśikʰinā samyakṣambuddʰena vāsavo rājā cakravartirājye vyākr̥ta iti janakāyo hr̥ṣṭatuṣṭapramuditaḥ \
Line of edition: 28    
tena kolāhalaśabdo jāta iti \
Line of edition: 28    
atʰa dʰanasaṃmato rājā yena ratnaśikʰī samyakṣambuddʰastenopasaṃkrāntaḥ \
Line of edition: 29    
upasaṃkramya ratnaśikʰinaḥ samyakṣambuddʰasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ \
Line of edition: 30    
ekāntaniṣaṇṇo dʰanasaṃmato rājā ratnaśikʰinaṃ samyakṣambuddʰamidamavocat - kasya bʰadanta sarve cakravartinaḥ pādayor nipatanti? tatʰāgatasya mahārāja arhataḥ samyakṣambuddʰasya \
Line of edition: 32    
atʰa dʰanasaṃmato rājā uttʰāyāsanādekāṃsamuttarāsaṅgaṃ kr̥tvā yena ratnaśikʰī samyakṣambuddʰastenāñjalim <40> praṇamya ratnaśikʰinaṃ samyakṣambuddʰamidamavocat - adʰivāsayatu me bʰagavāñ śvo 'ntargr̥he bʰaktena sārdʰaṃ bʰikṣusaṃgʰena \
Page of edition: 40  Line of edition: 2    
adʰivāsayati ratnaśikʰī samyakṣambuddʰo dʰanasaṃmatasya rājño 'pi tūṣṇībʰāvena \
Line of edition: 3    
atʰa dʰanasaṃmato rājā ratnaśikʰinaḥ samyakṣambuddʰasya tūṣṇībʰāvenādʰivāsanaṃ viditvā ratnaśikʰinaḥ samyakṣambuddʰasya pādau śirasā vanditvā ratnaśikʰinaḥ samyakṣambuddʰasyāntikāt prakrāntaḥ \\
Line of edition: 6    
atʰa dʰanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ kʰādanīyaṃ bʰojanīyaṃ samudānīya kālyamevottʰāya āsanāni prajñapya udakamaṇīn pratiṣṭʰāpya ratnaśikʰinaḥ samyakṣambuddʰasya dūtena kālamārocayati - samayo bʰadanta, sajjaṃ bʰaktam, yasyedānīṃ bʰagavān kālaṃ manyate iti \
Line of edition: 9    
atʰa ratnaśikʰī samyakṣambuddʰaḥ pūrvāhṇe nivāsya pātracīvaramādāya bʰikṣugaṇaparivr̥to bʰikṣusaṃgʰapuraskr̥to yena dʰanasaṃmatasya rājño bʰaktābʰisārastenopasaṃkrāntaḥ \
Line of edition: 10    
upasaṃkramya purastādbʰikṣusaṃgʰasya prajñapta evāsane niṣaṇṇaḥ \
Line of edition: 11    
atʰa dʰanasaṃmato rājā sukʰopaniṣaṇṇaṃ ratnaśikʰinaṃ samyakṣambuddʰaṃ tatpramukʰaṃ bʰikṣusaṃgʰaṃ viditvā śucinā praṇītena kʰādanīyena bʰojanīyena svahastena saṃtarpayati saṃpravārayati \
Line of edition: 13    
anekaparyāyeṇa śucinā praṇītena kʰādanīyena bʰojanīyena svahastena saṃtarpya saṃpravārya ratnaśikʰinaṃ samyakṣambuddʰaṃ bʰuktavantaṃ viditvā dʰautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena spʰuritvā praṇidʰānaṃ kartumarabdʰaḥ - anenāhaṃ kuśalamūlena śāstā loke bʰaveyaṃ tatʰāgato 'rhan samyakṣambuddʰa iti \
Line of edition: 16    
ratnaśikʰī samyakṣambuddʰaḥ katʰayati - bʰaviṣyasi tvaṃ mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ maitreyo nāma tatʰāgato 'rhan samyakasmbuddʰa iti \
Line of edition: 18    
tatpraṇidʰānavaśād dvayo ratnayorloke prādurbʰāvo bʰaviṣyati \\
Line of edition: 19    
idamavocadbʰagavān \
Line of edition: 19    
āttamanasaste bʰikṣavo bʰagavato bʰāṣitamabʰyanandan \\

Line of edition: 20    
iti śrīdivyāvadāne maitreyāvadānaṃ tr̥tīyam \\




Next part



This text is part of the TITUS edition of Divyavadana.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.