TITUS
Divyavadana
Part No. 4
Previous part

Chapter: 4 
********** Avadāna 4 **********

Page of edition: 41 
Line of edition: 1 
4 brāhmaṇadārikāvadānam \


Line of edition: 2    bʰagavān nyagrodʰikāmanuprāptaḥ \
Line of edition: 2    
atʰa bʰagavān pūrvāhṇe nivāsya pātracīvaramādāya nyagrodʰikāṃ piṇḍāya prāvikṣat \
Line of edition: 2    
kapilavastuno brāhmaṇasya dārikā nyagrodʰikāyāṃ niviṣṭā \
Line of edition: 3    
adrākṣīt brāhmaṇadārikā bʰagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkr̥tamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabʰālaṃkr̥taṃ sūryasahasrātirekaprabʰaṃ jaṅgamamiva ratnaparvataṃ samantato bʰadrakam \
Line of edition: 5    
sahadarśanādasyā etadabʰavat - ayaṃ sa bʰagavāñ śākyakulanandanaścakravartikulād rājyamapahāya spʰītamantaḥpuraṃ spʰītāni ca kośakoṣṭʰāgārāṇi pravrajita idānīṃ bʰikṣāmaṭate \
Line of edition: 6    
yadi mamāntikātsaktukabʰikṣāṃ pratigr̥hṇīyāt, ahamasmai dadyāmiti \
Line of edition: 7    
tato bʰagavatā tasyāścetasā cittamājñāya pātramupanāmitam - yadi te bʰagini parityaktam, ākīryatāmasmin pātra iti \
Line of edition: 8    
tato bʰūyasyā mātrayā tasyāḥ prasāda utpannaḥ \
Line of edition: 9    
jānāti me bʰagavāṃścetasā cittamiti viditvā tīvreṇa prasādena bʰagavate saktubʰikṣāṃ dattavatī \
Line of edition: 10    
tato bʰagavatā smitamupadarśitam \
Line of edition: 10    
dʰarmatā kʰalu yasmin samaye buddʰā bʰagavantaḥ smitaṃ prāviṣkurvanti, tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkʰaśilāpravālajātarūparajatavarṇā arciṣo mukʰānniścārya kāścidadʰastādgaccʰanti, kāścidupariṣṭādgaccʰanti \
Line of edition: 13    
adʰastādgaccʰanti, tāḥ saṃjīvaṃ kālasūtraṃ saṃgʰātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahava huhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībʰūtvā nipatanti, ye śītanarakāsteṣūṣṇībʰūtvā nipatanti \
Line of edition: 16    
tenānugatāsteṣāṃ sattvānāṃ tasmin kṣaṇe kāraṇāviśeṣāḥ, te pratiprasrabʰyante \
Line of edition: 17    
teṣāmevaṃ bʰavati - kiṃ nu vayaṃ bʰavantam itaścyutā āhosvidanyatropapannā iti \
Line of edition: 18    
teṣāṃ prasādasaṃjananārtʰaṃ bʰagavānnirmitam {darśanam} visarjayati \
Line of edition: 19    
teṣāṃ nirmitaṃ dr̥ṣṭvaivaṃ bʰavati - na hyeva vayaṃ bʰavanta itaścyutāḥ, nāpyanyatropapannā iti \
Line of edition: 20    
te nirmite cittamabʰiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdʰiṃ gr̥hṇanti, yatra satyānāṃ bʰājanabʰūtā bʰavanti \
Line of edition: 22    
upariṣṭādgaccʰanti, tāścāturmahārājikān devān gatvā trāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābʰānapramāṇābʰānābʰāsvarān parīttaśubʰānapramāṇaśubʰāñ śubʰakr̥tsnānanabʰrakān puṇyaprasavān br̥hatpʰalānabʰr̥hānatapān sudr̥śān sudarśānakaniṣṭʰaparyantān devān gatvā anityaṃ duḥkʰaṃ śūnyamanātmetyudgʰoṣayanti \
Line of edition: 26    
gātʰādvayaṃ ca bʰāṣante -

Line of edition: 27       
ārabʰadʰvaṃ niṣkrāmata yujyadʰvaṃ buddʰaśāsane \
Line of edition: 28       
dʰunīta mr̥tyunaḥ sainyaṃ naḍāgāramiva kuñjaraḥ \\ 1 \\

Line of edition: 29       
yo hyasmin dʰarmavinaye apramattaścariṣyati \
Line of edition: 30       
prahāya jātisaṃsāraṃ duḥkʰasyāntaṃ kariṣyati \\ 2 \\

Page of edition: 42  Line of edition: 1    
atʰa arciṣastrisāhasramahāsāhasraṃ lokadʰātumanvāhiṇḍya bʰagavantameva pr̥ṣṭʰataḥ pr̥ṣṭʰataḥ samanubaddʰā gaccʰanti \
Line of edition: 2    
tadyadi bʰagavānatītaṃ vyākartukāmo bʰavati, pr̥ṣṭʰato 'ntardʰīyante \
Line of edition: 3    
anāgataṃ vyākartukāmo bʰavati, purastādantardʰīyante \
Line of edition: 3    
narakopapattiṃ vyākartukāmo bʰavati, pādatale 'ntardʰīyante \
Line of edition: 4    
tiryagupapattiṃ vyākartukāmo bʰavati, pārṣṇyāmantardʰīyante \
Line of edition: 4    
pretopapattiṃ vyākartukāmo bʰavati, pādāṅguṣṭʰe 'ntardʰīyante \
Line of edition: 5    
manuṣyopapattiṃ vyākartukāmo bʰavati, jānunorantardʰīyante \
Line of edition: 6    
balacakravartirājyaṃ vyākartukāmo bʰavati, vāme karatale 'ntardʰīyante \
Line of edition: 6    
cakravartirājyaṃ vyākartukāmo bʰavati, dakṣiṇe karatale 'ntardʰīyante \
Line of edition: 7    
śrāvakabodʰiṃ vyākartukāmo bʰavati, āsye 'ntardʰīyante \
Line of edition: 8    
pratyekabodʰiṃ vyākartukāmo bʰavati, ūrṇāyāmantardʰīyante \
Line of edition: 8    
yadi anuttarāṃ samyakṣambodʰiṃ vyākartukāmo bʰavati, uṣṇīṣe 'ntardʰīyante \\
Line of edition: 10    
atʰa arciṣo bʰagavantaṃ triḥ pradakṣiṇīkr̥tyorṇāyāmantarhitāḥ \
Line of edition: 10    
atʰāyuṣmānānandaḥ kr̥takarapuṭo bʰagavantaṃ papraccʰa -

Line of edition: 12       
nānāvidʰo raṅgasahasracitro vaktrāntarānniṣkramitaḥ kalāpaḥ \
Line of edition: 14       
avabʰāsitā yena diśaḥ samantāt divākareṇodayatā yatʰaiva \\ 3 \\

Line of edition: 16    
gātʰādvayaṃ ca bʰāṣate -

Line of edition: 17       
vigatodbʰavā dainyamadaprahīṇā buddʰā jagatyuttamahetubʰūtāḥ \
Line of edition: 19       
nākāraṇaṃ śaṅkʰamr̥ṇālagauraṃ smitamupadarśayanti jinā jitārayaḥ \\ 4 \\

Line of edition: 21       
tatkālaṃ svayamadʰigamya dʰīra buddʰyā śrotr̥̄ṇāṃ śramaṇa jinendra kāṅkṣitānām \
Line of edition: 23       
dʰīrābʰirmunivr̥ṣa vāgbʰiruttamābʰirutpannaṃ vyapanaya saṃśayaṃ śubʰābʰiḥ \\ 5 \\

Line of edition: 25       
nākasmāllavaṇajalādrirājadʰairyāḥ saṃbuddʰāḥ smitamupadarśayanti nātʰāḥ \
Line of edition: 27       
yasyārtʰe smitamupadarśayanti dʰīrāstaṃ śrotuṃ samabʰilaṣanti te janaugʰāḥ \\ 6 \\ iti \

Line of edition: 29    
bʰagavānāha - evametadānanda, evametat \
Line of edition: 29    
nāhetupratyayamānanda tatʰāgatā arhantaḥ samyakṣambuddʰāḥ smitaṃ prāviṣkurvanti \
Line of edition: 30    
samyakṣambuddʰāḥ smitaṃ prāviṣkurvanti \
Line of edition: 30    
dr̥ṣṭā tavaiṣā ānanda brāhmaṇadārikā, yayā <43> prasādajātayā mahyaṃ saktubʰikṣānupradattā ? dr̥ṣṭā bʰadanta \
Page of edition: 43  Line of edition: 1    
asāvānanda brāhmaṇadārikā anena kuśalamūlena trayodaśa kalpān vinipātaṃ na gamiṣyati \
Line of edition: 2    
kiṃ tarhi devāṃśca manuṣyāṃśca saṃvācyasaṃsr̥tya paścime bʰave paścime nikete paścime samuccʰraye paścima ātmabʰāvapratilambʰe suparṇihito nāma pratyekabuddʰo bʰaviṣyati \
Line of edition: 4    
sāmantakena śabdo visr̥taḥ - amukayā brāhmaṇadārikā prasādajātayā bʰagavate saktubʰikṣā pratipāditā, bʰagavatā pratyekāyāṃ bodʰau vyākr̥teti \
Line of edition: 6    
tasyāśca svāmī puṣpasamidʰāmartʰāyāraṇyaṃ gataḥ \
Line of edition: 6    
tena śrutaṃ mama patnyā śramaṇāya gautamāya saktubʰikṣā pratipāditā, ca śramaṇena gautamena pratyekāyāṃ bodʰau vyākr̥tā iti \
Line of edition: 8    
śrutvā punaḥ saṃjātāmarṣo yena bʰagavāṃstenopasaṃkrāntaḥ \
Line of edition: 8    
bʰagavatā sārdʰaṃ saṃmukʰaṃ saṃmodanīṃ saṃrañjanīṃ vividʰāṃ katʰāṃ vyatisārya bʰagavantamidamavocat - agamadbʰavān gautamo 'smākaṃ niveśanam? agamaṃ brāhmaṇa \
Line of edition: 10    
satyaṃ bʰavate tayā mama patnyā saktubʰikṣā pratipāditā, ca tvayā pratyekāyāṃ bodʰau vyākr̥tā iti? satyaṃ brāhmaṇa \
Line of edition: 11    
tvaṃ gautama cakravartirājyamapahāya pravrajitaḥ \
Line of edition: 11    
katʰaṃ nāma tvametarhi saktubʰikṣāhetoḥ saṃprajānan mr̥ṣāvādaṃ saṃbʰāṣase, kaste śraddʰāsyati iyatpramāṇasya bījasyetat pʰalamiti? tena hi brāhmaṇa tvameva prakṣyāmi, yatʰā te kṣamate tatʰaivaṃ vyākuru \
Line of edition: 14    
kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbʰuto dʰarmo dr̥ṣṭah? tiṣṭʰantu tāvat bʰo gautama anye āścaryādbʰutā dʰarmāḥ \
Line of edition: 15    
yo mayā asyāmeva nyagrodʰikāyāmāścaryādbʰuto dʰarmo dr̥ṣṭaḥ, sa tāvaccʰrūyatām \
Line of edition: 16    
asyāṃ bʰo gautama nyagrodʰikāyāṃ pūrveṇa nyagrodʰo vr̥kṣo yasya nāṃneyaṃ nyagrodʰikā, tasyādʰastāt pañca śakaṭaśatāni asaṃsaktāni tiṣṭʰanti anyonyāsambādʰamānāni \
Line of edition: 18    
kiyatpramāṇaṃ tasya nyagrodʰasya pʰalam? kiyat tāvat? kedāramātram \
Line of edition: 18    
no bʰo gautama kiliñjamātram \
Line of edition: 19    
tailikacakramātram \
Line of edition: 19    
śakaṭacakramātram \
Line of edition: 19    
gopiṭakamātram \
Line of edition: 19    
bilvamātram \
Line of edition: 20    
kapittʰamātram? no bʰo gautama sarṣapacatuṣṭayabʰāgamātram \
Line of edition: 20    
kaste śraddʰāsyati iyatpramāṇasya bījasyāyaṃ mahāvr̥kṣo nirvr̥tta iti? śraddadʰātu me bʰavān gautamo \
Line of edition: 21    
naitat pratyakṣaṃ kṣetram \
Line of edition: 22    
tāvadbʰo gautama nirupahataṃ snigdʰamadʰuramr̥ttikāpradeśaṃ bījaṃ ca navasāraṃ sukʰāropitam \
Line of edition: 23    
kālena ca kālaṃ devo vr̥ṣyate, tenāyaṃ mahānyagrodʰavr̥kṣo 'bʰinirvr̥ttaḥ \
Line of edition: 23    
atʰa bʰagavānasminnutpanne gātʰāṃ bʰāṣate -

Line of edition: 25       
yatʰā kṣetre ca bījena pratyakṣastvamiha dvija \
Line of edition: 26       
evaṃ karmavipākeṣu pratyakṣā hi tatʰāgatāḥ \\ 7 \\

Line of edition: 27       
yatʰā tvayā brāhmaṇa dr̥ṣametadalpaṃ ca bījaṃ sumahāṃśca vr̥kṣaḥ \
Line of edition: 29       
evaṃ mayā brāhmaṇa dr̥ṣṭametat alpaṃ ca bījaṃ mahatī ca saṃpat \\ 8 \\ iti \\

Line of edition: 31    
tato bʰagavatā mukʰāt jihvāṃ nir namayya sarvaṃ mukʰamaṇḍalamāccʰāditam yāvat keśaparyantamupādāya, sa ca brāhmaṇo 'bʰihitaḥ - kiṃ manyase brāhmaṇa yasya mukʰāt jihvāṃ niścārya sarvam <44> mukʰamaṇḍalamāccʰādayati, api tvasau cakravartirājyaśatasahasrahetorapi saṃprajānan mr̥ṣāvadāṃ bʰāṣeta? no bʰo gautama \
Page of edition: 44  Line of edition: 2    
tato 'nveva gātʰāṃ bʰāṣate -

Line of edition: 3       
apyeva hi syādanr̥tābʰidʰāyinī mameha jihvārjavasatyavāditā \
Line of edition: 5       
tadevametanna yatʰā hi brāhmaṇa tatʰāgato 'smītyavagantumarhasi \\ 9 \\

Line of edition: 7    
atʰa sa brāhmaṇo 'bʰiprasannaḥ \
Line of edition: 7    
tato 'sya bʰagavatā āśayānuśayaṃ dʰātuṃ prakr̥tiṃ ca jñātvā tādr̥śī caturāryasatyasamprativedʰikī dʰarmadeśanā kr̥tā, yāṃ śrutvā brāhmaṇena viṃśatiśikʰarasamudgataṃ satkāyadr̥ṣṭiśailaṃ jñānavajreṇa bʰittvā srotāpattipʰalaṃ sākṣātkr̥tam - atikrānto 'haṃ bʰadanta atikrāntaḥ \
Line of edition: 10    
eṣo 'haṃ bʰagavantaṃ śaraṇaṃ gaccʰāmi dʰarmaṃ ca bʰikṣusaṃgʰaṃ ca \
Line of edition: 10    
upāsakaṃ ca māṃ dʰāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatamabʰiprasannam \
Line of edition: 11    
atʰa sa brāhmaṇo bʰagavato bʰāṣitamabʰinandyānumodya bʰagavataḥ pādau śirasā vanditvā uttʰāyāsanāt prakrāntaḥ \\
Line of edition: 13    
idamavocadbʰagavān \
Line of edition: 13    
āttamanasaste bʰikṣavo bʰagavato bʰāṣitamabʰyanandan \\

Line of edition: 14    
iti śrīdivyāvadāne brāhmaṇadārikāvadānaṃ caturtʰam \\




Next part



This text is part of the TITUS edition of Divyavadana.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.