TITUS
Divyavadana
Part No. 7
Chapter: 7
**********
Avadāna
7 **********
Page of edition: 51
Line of edition: 1
7
nagarāvalambikāvadānam
\
Line of edition: 2
atʰa
bʰagavān
kośaleṣu
janapadeṣu
cārikāṃ
carañ
śrāvastīmanuprāptaḥ
\
Line of edition: 2
śrāvastyāṃ
viharati
jetavane
anātʰapiṇḍadasyārāme
\
Line of edition: 3
aśrauṣīdanātʰapiṇḍado
gr̥hapatiḥ
-
bʰagavān
kośaleṣu
janapadeṣu
cārikāṃ
carañ
śrāvastīmanuprāptaḥ
\
Line of edition: 4
śrāvastyāṃ
viharati
jetavane
anātʰapiṇḍadasyārām
iti
\
Line of edition: 5
śrutvā
ca
punaryena
bʰagavāṃstenopasaṃkrāntaḥ
\
Line of edition: 5
upasaṃkramya
bʰagavataḥ
pādau
śirasā
vanditvā
ekānte
niṣaṇṇaḥ
\
Line of edition: 6
ekāntaniṣaṇṇamanātʰapiṇḍadaṃ
gr̥hapatiṃ
bʰagavān
dʰarmyayā
katʰayā
saṃdarśayati
samādāpayati
samuttejayati
saṃpraharṣayati
\
Line of edition: 7
anekaparyāyeṇa
dʰarmyayā
katʰayā
saṃdarśya
samādāpya
samuttejya
saṃpraharṣya
tūṣṇīm
\
Line of edition: 8
anātʰapiṇḍado
gr̥hapatiḥ
uttʰāyāsanādekāṃsamuttarāsaṃgaṃ
kr̥tvā
yena
bʰagavāṃstenāñjaliṃ
praṇamya
bʰagavantamidamavocat
-
adʰivāsayatu
me
bʰagavāñ
śvo
'ntargr̥he
bʰuktena
sārdʰaṃ
bʰikṣusaṃgʰena
iti
\
Line of edition: 10
adʰivāsayati
bʰagavānanātʰapiṇḍadasya
gr̥hapatestūṣṇībʰāvena
\
Line of edition: 11
anātʰapiṇḍado
gr̥hapatirbʰagavatastūṣṇībʰāvenādʰivāsanāṃ
viditvā
bʰagavato
bʰāṣitamabʰinandyānumodya
bʰagavataḥ
pādau
śirasā
vanditvā
bʰagavato
'ntikāt
prakrānto
yena
svaniveśanaṃ
tenopasaṃkrāntaḥ
\
Line of edition: 13
upasaṃkramya
dauvārikaṃ
puruṣamāmantrayate
-
na
tāvadbʰoḥ
puruṣa
tīrtʰyānāṃ
praveśo
dātavyo
yāvad
buddʰapramukʰena
bʰikṣusaṃgʰena
bʰuktaṃ
bʰavati
\
Line of edition: 14
tataḥ
paścādahaṃ
tīrtʰyānāṃ
dāsyāmīti
\
Line of edition: 15
evamāryeti
dauvārikaḥ
puruṣo
'nātʰapiṇḍadasya
gr̥hapateḥ
pratyaśrauṣīt
\
Line of edition: 16
anātʰapiṇḍado
gr̥hapatistāmeva
rātriṃ
śuci
praṇītaṃ
kʰādanīyabʰojanīyaṃ
samudānīyaṃ
kālyamevottʰāya
āsanāni
prajñapya
udakamaṇīn
pratiṣṭʰāpya
bʰagavato
dūtena
kālamārocayati
-
samayo
bʰadanta
,
sajjaṃ
bʰaktam
yasyedānīṃ
bʰagavān
kālaṃ
manyata
iti
\
Line of edition: 18
atʰa
bʰagavān
pūrvāhṇe
nivāsya
pātracīvaramādāya
bʰikṣugaṇaparivr̥to
bʰikṣusaṃgʰapuraskr̥to
yena
anātʰapiṇḍadasya
gr̥hapaterbʰaktābʰisārastenopasaṃkrāntaḥ
\
Line of edition: 20
upasaṃkramya
purastādbʰikṣusaṃgʰasya
prajñapta
evāsane
niṣaṇṇaḥ
\
Line of edition: 20
atʰa
anātʰapiṇḍado
gr̥hapatiḥ
sukʰopaniṣaṇṇaṃ
buddʰapramukʰaṃ
bʰikṣusaṃgʰaṃ
viditvā
śucinā
praṇītena
kʰādanīyabʰojanīyena
svahastaṃ
saṃtarpayati
saṃpravārayati
\
Line of edition: 22
anekaparyāyeṇa
śucinā
praṇītena
kʰādanīyabʰojanīyena
svahastaṃ
saṃtarpya
saṃpravārya
bʰagavantaṃ
bʰuktavantaṃ
viditvā
dʰautahastamapanītapātraṃ
nīcataramāsanaṃ
gr̥hītvā
bʰagavataḥ
purastānniṣaṇṇo
dʰarmaśravaṇāya
\\
Line of edition: 25
atʰāyuṣmān
mahākāśyapo
'nyatamasmādāraṇyakāccʰayanāsanāt
dīrgʰakeśaśmaśrurlūhacīvaro
jetavanaṃ
gataḥ
\
Line of edition: 26
sa
paśyati
jetavanaṃ
śūnyam
\
Line of edition: 26
tenopadʰivārikaḥ
pr̥ṣṭaḥ
-
kutra
buddʰapramukʰo
bʰikṣusaṃgʰa
iti
\
Line of edition: 27
tena
samākʰyātam
-
anātʰapiṇḍadena
gr̥hāpatinopanimantrita
iti
\
Line of edition: 27
sa
saṃlakṣayati
-
gaccʰāmi
,
tatraiva
piṇḍapātaṃ
paribʰokṣyāmi
,
buddʰapramukʰaṃ
ca
bʰikṣusaṃgʰaṃ
paryupāsiṣyāmīti
\
Line of edition: 28
so
'nātʰapiṇḍadasya
gr̥hapater
niveśanaṃ
gataḥ
\
Line of edition: 29
ato
dauvārikena
uktaḥ
-
ārya
tiṣṭʰa
,
mā
pravekṣyasi
\
Line of edition: 30
kasyārtʰāya
?
anātʰapiṇḍadena
gr̥hapatinā
ājñā
dattā
-
mā
tāvat
tīrtʰyānāṃ
praveśaṃ
dāsyasi
,
yāvadbuddʰapramukʰena
bʰikṣusaṃgʰena
bʰuktam
\
Line of edition: 31
tataḥ
paścāt
tīrtʰyānāṃ
dāsyāmi
iti
\
Line of edition: 31
atʰāyuṣmān
mahākāśyapaḥ
saṃlakṣayati
-
tasya
me
lābʰāḥ
sulabdʰāḥ
,
yanmāṃ
śrāddʰā
brāhmaṇagr̥hapatayaḥ
śramaṇaśākyaputrīya
<52>
iti
na
jānante
\
Page of edition: 52
Line of edition: 1
gaccʰāmi
,
kr̥paṇajanasyānugrahaṃ
karomīti
viditvā
udyānaṃ
gataḥ
\
Line of edition: 1
sa
saṃlakṣayati
-
adya
mayā
kasyānugrahaḥ
kartavya
iti
\
Line of edition: 2
yāvadanyatamā
nagarāvalambikā
kuṣṭʰābʰidrutā
sarujārtā
pakvagātrā
bʰikṣāmaṭati
\
Line of edition: 3
sa
tasyāḥ
sakāśamupasaṃkrāntaḥ
\
Line of edition: 3
tasyāśca
bʰikṣāyāmāyāsaḥ
saṃpannaḥ
\
Line of edition: 4
tayā
āyuṣmān
mahākāśyapo
dr̥ṣṭaḥ
kāyaprāsādikaścittaprāsādikaḥ
śāntena
īryāpatʰena
\
Line of edition: 5
sā
saṃlakṣayati
-
nūnaṃ
mayā
evaṃvidʰe
dakṣiṇīye
kārā
kr̥tā
,
yena
me
iyamevamrūpā
samavastʰā
\
Line of edition: 5
yadi
āryo
mahākāśyapo
mamāntikādanukampāmupādāya
ācāmaṃ
pratigr̥hṇīyāt
,
ahamasmai
dadyāmiti
\
Line of edition: 7
tata
āyuṣmatā
mahākāśyapena
tasyāścetasā
cittamājñāya
pātramupanāmitam
-
yadi
te
bʰagini
parityaktam
,
dīyatāmasmin
pātra
iti
\
Line of edition: 8
tatastayā
cittamabʰiprasādya
tasmin
pātre
dattam
\
Line of edition: 9
makṣikā
ca
patitā
\
Line of edition: 9
sā
tāmapanetumārabdʰā
\
Line of edition: 9
tasyāstasminnācāme
'ṅguliḥ
patitā
\
Line of edition: 9
saṃlakṣayati
-
kiṃ
cāpyāryeṇa
mama
cittānurakṣayā
na
ccʰoritaḥ
,
api
tu
na
paribʰokṣyatīti
\
Line of edition: 10
atʰāyuṣmatā
mahākāśyapena
tasyāścetasā
cittamājñāya
tasyā
eva
pratyakṣamanyatamaṃ
kuḍyamūlaṃ
niśritya
paribʰuktam
\
Line of edition: 12
sa
saṃlakṣayati
-
kiṃ
cāpi
āryeṇa
mama
cittānurakṣayā
paribʰuktam
,
nānenāhāreṇāhārakr̥tyaṃ
kariṣyati
iti
\
Line of edition: 13
atʰāyuṣmān
mahākāśyapastasyāścittamājñāya
tāṃ
nagarāvalambikāmidamavocat
-
bʰagini
prāmodyamutpādayasi
,
ahaṃ
tvadīyenāhāreṇa
rātriṃdivasamatināmayiṣyāmi
iti
\
Line of edition: 14
tasyā
atīva
audbilyamutpannam
-
mamāryeṇa
mahākāśyapena
piṇḍapātaḥ
pratigr̥hīta
iti
\
Line of edition: 15
tata
āyuṣmatī
mahākāśyape
cittamabʰiprasādya
kālaṃ
gatā
tuṣite
devanikāye
upapannā
\
Line of edition: 16
sā
śakreṇa
devendreṇa
dr̥ṣṭā
ācāmaṃ
pratipādayantī
cittamabʰiprasādayantī
kālaṃ
ca
kurvāṇā
\
Line of edition: 17
no
tu
dr̥ṣṭā
kutropapannā
iti
\
Line of edition: 18
sa
narakān
vyavalokayitumārabdʰo
na
paśyati
,
tiryak
ca
pretaṃ
ca
manuṣyāṃścāturmahārājikān
devāṃstrāyastriṃśān
yāvanna
paśyati
\
Line of edition: 19
tatʰā
hyadʰastāddevānāṃ
jñānadarśanaṃ
pravartate
no
tūpariṣṭāt
\
Line of edition: 20
atʰa
śakro
devānāmindro
yena
bʰagavāṃstenopasaṃkrāntaḥ
\
Line of edition: 20
upasaṃkramya
gātʰābʰigītena
praśnaṃ
papraccʰa
-
Line of edition: 22
carataḥ
piṇḍapātaṃ
hi
kāśyapasya
mahātmanaḥ
\
Line of edition: 23
kutrāsau
modaye
nārī
kāśyapācāmadāyikā
\\ 1 \\
Line of edition: 24
bʰagavānāha
-
Line of edition: 25
tuṣitā
nāma
te
devāḥ
sarvakāmasamr̥ddʰayaḥ
\
Line of edition: 26
yatrāsau
modate
nārī
kāśyapācāmadāyikā
\\ 2 \\
iti
\\
Line of edition: 27
atʰa
śakrasya
devānāmindrasyaitadabʰavat
-
ime
ca
tāvanmanuṣyāḥ
puṇyāpuṇyānāmapratyakṣadarśino
dānāni
dadati
,
puṇyāni
kurvanti
\
Line of edition: 28
ahaṃ
pratyakṣadarśanena
puṇyānāṃ
svapuṇyapʰale
vyavastʰitaḥ
kasmāt
dānāni
na
dadāmi
,
puṇyāni
vā
na
karomi
?
ayamāryo
mahākāśyapo
dīnānātʰakr̥paṇavanīpakānukampī
\
Line of edition: 30
yannvahamenaṃ
piṇḍakena
pratipādayeyam
\
Line of edition: 30
iti
viditvā
kr̥paṇavītʰyāṃ
gr̥haṃ
nirmitavān
\
Line of edition: 31
avacīravicīrakaṃ
kākābʰilīnakaṃ
nātiparamarūpaṃ
kuvindaṃ
cātmānamabʰinimārya
udūḍʰaśiraskaḥ
saṇaśāṭikānivāsitaḥ
spʰaṭitapāṇipādo
vastraṃ
vāyitumārabdʰaḥ
<53>
\
Page of edition: 53
Line of edition: 1
śacī
api
devakanyā
kuvindanaryā
veśadʰāriṇī
tasarikāṃ
kartumārabdʰā
\
Line of edition: 1
pārśve
cāsyā
divyā
sudʰā
sajjīkr̥tā
tiṣṭʰati
\
Line of edition: 2
atʰāyuṣmān
mahākāśyapaḥ
kr̥paṇānātʰavanīpakajanānukampako
'nupūrveṇa
tadgr̥hamanuprāptaḥ
\
Line of edition: 3
duḥkʰitako
'yamiti
kr̥tvā
dvāre
stʰitena
pātraṃ
prasāditam
\
Line of edition: 4
śakreṇa
devānāmindreṇa
divyayā
sudʰayā
pūritam
\
Line of edition: 4
atʰāyuṣmato
mahākāśyapasyaitadabʰavat
-
Line of edition: 6
divyaṃ
cāsya
sudʰābʰaktamayaṃ
ca
gr̥havistaraḥ
\
Line of edition: 7
suviruddʰamiti
kr̥tvā
jāto
me
hr̥di
saṃśayaḥ
\\ 3 \\
iti
\\
Line of edition: 8
dʰarmatā
hyeṣā
-
asamanvāhr̥tya
arhatāṃ
jñānadarśanaṃ
na
pravartate
\
Line of edition: 8
sa
samanvāhartuṃ
pravr̥ttaḥ
\
Line of edition: 9
yāvat
paśyati
śakraṃ
devendram
\
Line of edition: 9
sa
katʰayati
-
kauśika
,
kiṃ
duḥkʰitajanasyāntarāyaṃ
karoṣi
,
yasya
te
bʰagavatā
dīrgʰarātrānugato
vicikitsākatʰaṃkatʰāśalyaḥ
samūla
ārūḍʰo
yatʰāpi
tattatʰāgatenārhatā
samyakṣambuddʰena
\
Line of edition: 11
ārya
mahākāśyapa
kiṃ
duḥkʰitajanasyāntarāyaṃ
karomi
?
ime
tāvat
manuṣyāḥ
puṇyānāmapratyakṣadarśino
dānāni
dadati
puṇyāni
kurvanti
\
Line of edition: 12
ahaṃ
pratyakṣadarśī
eva
puṇyānāṃ
katʰaṃ
dānāni
na
dadāmi
?
nanu
coktaṃ
bʰagavatā
-
Line of edition: 14
karaṇīyāni
puṇyāni
duḥkʰā
hyakr̥tapuṇyatā
\
Line of edition: 15
kr̥tapuṇyāni
modante
asmimlloke
paratra
ca
\\ 4 \\
Line of edition: 16
tataḥ
prabʰr̥ti
āyuṣmān
mahākāśyapaḥ
samanvāhr̥tya
kulāni
piṇḍapātaṃ
praveṣṭumārabdʰaḥ
\
Line of edition: 17
atʰa
śakro
devendra
ākāśastʰaścāyuṣmato
mahākāśyapasya
piṇḍapātaṃ
carato
divyayā
sudʰayā
pātraṃ
pūrayati
\
Line of edition: 18
āyuṣmānapi
mahākāśyapaḥ
pātramadʰomukʰaṃ
karoti
\
Line of edition: 18
annapānaṃ
cʰoryate
\
Line of edition: 18
etat
prakaraṇaṃ
bʰikṣavo
bʰagavata
ārocayanti
\
Line of edition: 19
bʰagavānāha
-
tasmādanujānāmi
piṇḍopadʰānaṃ
dʰārayitavyamiti
\\
Line of edition: 21
sāmantakena
śabdo
visr̥taḥ
-
amukayā
nagarāvalambikayā
āryo
mahākāśyapa
ācāmena
pratipāditaḥ
,
sā
ca
tuṣite
devanikāye
upapannā
iti
\
Line of edition: 22
rājñā
prasenajitā
kauśalena
śrutam
-
amukayā
nagarāvalambikayā
āryo
mahākāśyapa
ācāmena
pratipāditaḥ
\
Line of edition: 23
sā
tuṣite
deve
upapannā
iti
\
Line of edition: 24
śrutvā
ca
punaryena
bʰagavāṃstenopasaṃkrāntaḥ
\
Line of edition: 24
upasaṃkramya
bʰagavataḥ
pādau
śirasā
vanditvā
ekānte
niṣaṇṇaḥ
\
Line of edition: 25
ekāntaniṣaṇṇaṃ
rājānaṃ
prasenajitaṃ
kauśalaṃ
bʰagavān
dʰarmyayā
katʰayā
saṃdarśayati
samādāpayati
samuttejayati
saṃpraharṣayati
,
anekaparyāyeṇa
dʰarmyayā
katʰayā
saṃdarśya
samādāpya
samuttejya
saṃpraharṣya
tūṣṇīm
\
Line of edition: 27
atʰa
rājā
prasenajit
kauśala
uttʰāyāsanādekāṃsamuttarāsaṅgaṃ
kr̥tvā
yena
bʰagavāṃstenāñjaliṃ
praṇamya
bʰagavantamidamavocat
-
adʰivāsayatu
me
bʰagavānāryamahākāśyapamuddiśya
bʰaktaṃ
saptāhena
iti
\
Line of edition: 29
adʰivāsayati
bʰagavān
rājñaḥ
prasenajitas
tūṣṇībʰāvena
\
Line of edition: 30
atʰa
rājā
prasenajit
kauśalo
bʰagavatastūṣṇībʰāvenādʰivāsanāṃ
viditvā
bʰagavato
'ntikāt
prakrāntaḥ
\
Line of edition: 31
atʰa
rājā
prasenajit
kauśalastāmeva
rātriṃ
praṇītaṃ
kʰādanīyaṃ
bʰojanīyaṃ
samudānīyaṃ
kālyamevottʰāya
āsanāni
<54>
prajñāpya
udakamaṇīn
pratiṣṭʰāpya
bʰagavato
dūtena
kālamārocayati
-
samayo
bʰadanta
,
sajjaṃ
bʰaktam
yasyedānīṃ
bʰagavān
kālaṃ
manyata
iti
\
Page of edition: 54
Line of edition: 2
atʰa
bʰagavān
pūrvāhṇe
nivāsya
pātracīvaramādāya
bʰikṣugaṇaparivr̥to
bʰikṣusaṃgʰapuraskr̥to
yena
rājñaḥ
prasenajitaḥ
kauśalasya
bʰaktābʰisārastenopasaṃkrāntaḥ
\
Line of edition: 4
upasaṃkramya
purastādbʰikṣusaṃgʰasya
prajñapta
evāsane
niṣaṇṇaḥ
\
Line of edition: 4
atʰa
rājā
prasenajit
kauśalaḥ
sukʰopaniṣaṇṇaṃ
buddʰapramukʰaṃ
bʰikṣusaṃgʰaṃ
viditvā
śucinā
praṇītena
kʰādanīyabʰojanīyena
svahastaṃ
saṃtarpayati
saṃpravārayati
\
Line of edition: 6
anyatamaśca
kroḍamallako
vr̥ddʰānte
cittamabʰiprasādayaṃstiṣṭʰati
-
ayaṃ
rājā
pratyakṣadarśīm
eva
puṇyānāṃ
sve
puṇyapʰale
pratiṣṭʰāpito
'tr̥pta
eva
puṇyairdānāni
dadāti
,
puṇyāni
karoti
\
Line of edition: 8
atʰa
rājā
prasenajit
kauśalo
'nekaparyāyeṇa
buddʰapramukʰaṃ
bʰikṣusaṃgʰaṃ
śucinā
praṇītena
kʰādanīyena
bʰojanīyena
svahastaṃ
saṃtarpya
saṃpravārya
bʰagavantaṃ
bʰuktavantaṃ
viditvā
dʰautahastamapanītapātraṃ
nīcataramāsanaṃ
gr̥hītvā
bʰagavataḥ
purastāt
niṣaṇṇo
dʰarmaśravaṇāya
\
Line of edition: 11
tato
bʰagavatā
abʰihitaḥ
-
mahārāja
,
kasya
nāṃnā
dakṣiṇāmādiśāmi
?
kiṃ
tava
,
āhosvidyena
tavāntikāt
prabʰūtataraṃ
puṇyaṃ
prasūtamiti
?
rājā
saṃlakṣayati
-
māṃ
bʰagavān
piṇḍapātaṃ
paribʰuṅkte
\
Line of edition: 13
ko
'nyo
mamāntikāt
prabʰūtataraṃ
puṇyaṃ
prasaviṣyatīti
viditvā
katʰayati
-
bʰagavan
yena
mamāntikāt
prabʰūtataraṃ
puṇyaṃ
prasūtaṃ
tasya
bʰagavān
nāṃnā
dakṣiṇāmādiśatu
iti
\
Line of edition: 14
tato
bʰagavatā
kroḍamallakasya
nāṃnā
dakṣiṇā
ādiṣṭā
\
Line of edition: 15
evam
yāvat
ṣaḍdivasān
\
Line of edition: 15
tato
'nyadivase
rājā
kare
kapolaṃ
dattvā
cintāparo
vyavastʰitaḥ
-
mama
bʰagavān
piṇḍapātaṃ
paribʰuṅkte
,
kroḍamallakasya
nāṃnā
dakṣiṇāmādiśati
iti
\
Line of edition: 17
so
'mātyairdr̥ṣṭaḥ
\
Line of edition: 17
te
katʰayanti
-
kimartʰaṃ
kare
kapolaṃ
dattvā
cintāparo
vyavastʰita
iti
?
rājā
katʰayati
-
bʰavantaḥ
,
katʰaṃ
na
cintāparastiṣṭʰāmi
,
yatredānīṃ
sa
bʰagavān
mama
piṇḍapātaṃ
paribʰuṅkte
,
kroḍamallakasya
nāṃnā
dakṣiṇāmāmādiśatīti
?
tatraiko
vr̥ddʰo
'mātyaḥ
katʰayati
-
alpotsuko
bʰavatu
\
Line of edition: 20
vayaṃ
tatʰā
kariṣyāmo
yatʰā
śvo
bʰagavān
devasyaiva
nāṃnā
dakṣiṇāmādiśatīti
\
Line of edition: 21
taiḥ
pauruṣeyāṇāmājñā
dattā
yataḥ
śvo
bʰavadbʰiḥ
praṇīta
āhāraḥ
sajjīkartavyaḥ
prabʰūtaścaiva
samudānayitavyo
yatʰopārdʰaṃ
bʰikṣūṇāṃ
pātre
patati
upārdʰaṃ
bʰūmau
iti
\
Line of edition: 23
amātyairaparasmin
divase
prabʰūta
āhāraḥ
sajjīkr̥taḥ
praṇītaśca
\
Line of edition: 23
tataḥ
sukʰopaniṣaṇṇaṃ
buddʰapramukʰaṃ
bʰikṣusaṃgʰaṃ
pariveṣitumārabdʰaḥ
\
Line of edition: 24
upārdʰaṃ
bʰikṣūṇāṃ
pātre
patati
,
upārdʰaṃ
bʰūmau
\
Line of edition: 25
tataḥ
kroḍamallakāḥ
pradʰāvitāḥ
-
bʰūmau
nipatitaṃ
gr̥hṇīma
iti
\
Line of edition: 25
te
pariveṣakair
nivāritāḥ
\
Line of edition: 26
tataḥ
kroḍamallakaḥ
katʰayati
-
yadyasya
rājñaḥ
prabʰūtamannam
,
svāpateyamasti
,
santyanye
'pi
asmadvidʰā
duḥkʰitakā
ākāṅkṣante
\
Line of edition: 27
kimartʰaṃ
na
dīyate
?
kimanenāparibʰogaṃ
cʰoritena
iti
\
Line of edition: 27
tasya
kroḍamallakasya
cittavikṣepo
jātaḥ
-
na
śakyaṃ
tena
tatʰā
cittaṃ
prasādayitum
yatʰā
pūrvam
\
Line of edition: 28
tato
rājā
buddʰapramukʰaṃ
bʰikṣuasaṃgʰaṃ
bʰojayitvā
na
mama
nāṃnā
dakṣiṇāmādiśatīti
viditvā
dakṣiṇāmaśrutvaiva
praviṣṭaḥ
\
Line of edition: 30
tato
bʰagavatā
rājñaḥ
prasenajitaḥ
kauśalasya
nāṃnā
dakṣiṇā
ādiṣṭā
-
Line of edition: 31
hastyaśvaratʰapattiyāyino
bʰuñjānasya
puraṃ
sanairgamam
\
Line of edition: 32
paśyasi
(?)
pʰalaṃ
hi
rūṣkikāyā
alavaṇikāyāḥ
kulmāṣapiṇḍikāyāḥ
\\ 5 \\
Page of edition: 55
Line of edition: 1
atʰāyuṣmānānando
bʰagavantamidamavocat
-
bahuśo
bahuśo
bʰadanta
bʰagavatā
rājñaḥ
prasenajitaḥ
kauśalasya
niveśane
bʰuktvā
nāṃnā
dakṣiṇāmādiṣṭā
\
Line of edition: 2
nābʰijānāmi
kadācidevamrūpāṃ
dakṣiṇāmādiṣṭapūrvām
\
Line of edition: 3
bʰagavānāha
-
iccʰasi
tvamānanda
rājñaḥ
prasenajitaḥ
kauśalasyālavaṇikāṃ
kulmāṣapiṇḍakāmārabʰya
karmaplotiṃ
śrotum
?
etasya
bʰagavan
kālaḥ
,
etasya
sugata
samayaḥ
\
Line of edition: 5
ayaṃ
bʰagavān
rājñaḥ
prasenajitaḥ
kauśalasyālavaṇikāṃ
kulmāṣapiṇḍakāmārabʰya
karmaplotiṃ
varṇayet
,
bʰagavataḥ
śrutvā
bʰikṣavo
dʰārayiṣyanti
iti
\
Line of edition: 6
tatra
bʰagavān
bʰikṣūnāmantrayate
sma
-
Line of edition: 7
bʰūtapūrvaṃ
bʰikṣavo
'nyatamasmin
karpaṭake
gr̥hapatiḥ
prativasati
\
Line of edition: 7
tena
sadr̥śāt
kulāt
kalatramānītam
\
Line of edition: 8
sa
tayā
sārdʰaṃ
krīḍati
ramate
paricārayati
\
Line of edition: 8
tasya
krīḍato
ramamāṇasya
paricārayataḥ
putro
jātaḥ
\
Line of edition: 9
sa
unnīto
vardʰitaḥ
paṭuḥ
saṃvr̥ttaḥ
\
Line of edition: 9
yāvadasau
gr̥hapatiḥ
patnīmāmantrayate
-
bʰadra
,
jāto
'smākamr̥ṇahārako
dʰanahārakaśca
\
Line of edition: 10
gaccʰāmi
paṇyamādāya
deśāntaramiti
\
Line of edition: 11
sā
katʰayati
-
āryaputra
,
etat
kuruṣva
iti
\
Line of edition: 11
sa
paṇyamādāya
deśāntaraṃ
gataḥ
\
Line of edition: 11
tatraivānayena
vyasanamāpannaḥ
\
Line of edition: 12
alpapariccʰado
'sau
gr̥hapatiḥ
\
Line of edition: 12
tasya
gr̥hapaterdʰanajātaṃ
parikṣīṇam
\
Line of edition: 12
so
'sya
putro
duḥkʰito
jātaḥ
\
Line of edition: 13
tasya
gr̥hapatervayasyakaḥ
\
Line of edition: 13
tena
tasya
dārakasya
mātā
abʰihitā
-
ayaṃ
tava
putraḥ
kṣetraṃ
rakṣatu
,
ahamasya
sukʰaṃ
bʰuktena
yogodvahanaṃ
kariṣyāmi
\
Line of edition: 14
evaṃ
bʰavatu
\
Line of edition: 15
sa
tasya
kṣetraṃ
rakṣitumārabdʰaḥ
\
Line of edition: 15
sa
tasya
sukʰaṃ
bʰaktakena
yogodvahanaṃ
kartumārabdʰaḥ
\
Line of edition: 15
yāvadapareṇa
samayena
parvaṇī
pratyupastʰitā
\
Line of edition: 16
tasya
dārakasya
mātā
saṃlakṣayati
-
adya
gr̥hapatipatnī
suhr̥tsambandʰibāndʰavāḥ
saha
śramaṇabrāhmaṇabʰojanena
vyagrā
bʰaviṣyati
\
Line of edition: 17
gaccʰāmi
sānukālaṃ
tasya
dārakasya
bʰaktaṃ
nayāmi
iti
\
Line of edition: 18
sā
sānukālaṃ
gatvā
gr̥hapatipatnyā
etamartʰaṃ
niveśayati
\
Line of edition: 18
sā
ruṣitā
katʰayati
-
na
tāvaccʰramaṇabrāhmaṇebʰyo
dadāmi
jñātīnāṃ
vā
,
tāvat
preṣyamanuṣyāya
dadāmi
?
adya
tāvat
tiṣṭʰatu
,
śvo
dviguṇaṃ
dāsyāmīti
\
Line of edition: 20
tatastasya
dārakasya
mātā
saṃlakṣayati
-
mā
me
putro
bubʰukṣitakaḥ
stʰāsyatīti
\
Line of edition: 21
tayā
ātmano
'rtʰe
'lavaṇikā
kulmāṣapiṇḍakā
saṃpāditā
\
Line of edition: 22
sā
tāmādāya
gatā
\
Line of edition: 22
tena
dārakeṇa
dūrata
eva
dr̥ṣṭā
\
Line of edition: 22
sa
katʰayati
-
amba
,
asti
kiṃcinmr̥ṣṭaṃ
mr̥ṣṭam
?
sā
katʰayati
-
putra
,
yadeva
prātidaivasikaṃ
tadapyadya
nāsti
\
Line of edition: 23
mayā
ātmano
'rtʰe
'lavaṇikā
kulmāṣapiṇḍikā
sādʰitā
\
Line of edition: 24
tāmahaṃ
gr̥hītvā
āgatā
\
Line of edition: 24
etāṃ
paribʰuṅkṣveti
\
Line of edition: 25
sa
katʰayati
-
stʰāpayitvā
gaccʰasveti
\
Line of edition: 25
sā
stʰāpayitvā
prakrāntā
\\
Line of edition: 26
asati
buddʰānāmutpāde
pratyekabuddʰā
loke
utpadyante
hīnadīnānukampakāḥ
prantaśayanāsanabʰaktā
ekadakṣiṇīyā
lokasya
\
Line of edition: 27
yāvadanyatamaḥ
pratyekabuddʰastatpradeśamanuprāptaḥ
\
Line of edition: 27
sa
tena
dr̥ṣṭaḥ
kāyaprāsādikaścitraprāsādikaśca
śānteryāpatʰavartī
\
Line of edition: 28
sa
saṃlakṣayati
-
nūnaṃ
mayā
evaṃvidʰe
sadbʰūte
dakṣiṇīye
kārā
na
kr̥tā
,
yena
me
īdr̥śī
samavastʰā
\
Line of edition: 29
yadyayaṃ
mamāntikādalavaṇikāṃ
kulmāṣapiṇḍikāṃ
pratigr̥hṇīyāt
,
ahamasmai
dadyāmiti
\
Line of edition: 30
tato
'sau
pratyekabuddʰastasya
daridrapuruṣasya
cetasā
cittamājñāya
pātraṃ
prasāritavān
-
bʰadramukʰa
,
sacette
parityaktam
,
dīyatāmasmin
pātra
iti
\
Line of edition: 32
tatastena
tīvreṇa
prasādena
sā
alavaṇikā
kulmāṣapiṇḍakā
tasmai
pratyekabuddʰāya
pratipāditā
\\
Page of edition: 56
Line of edition: 1
kiṃ
manyadʰve
bʰikṣavo
yo
'sau
daridrapuruṣaḥ
,
eṣa
evāsau
rājā
prasenajit
kauśalastena
kālena
tena
samayena
\
Line of edition: 2
yadanena
pratyekabuddʰāyālavaṇikā
kulmāṣapiṇḍakā
pratipāditā
,
tena
karmaṇā
ṣaṭkr̥tvo
deveṣu
trāyastriṃśeṣu
rājyaiśvaryādʰipatyaṃ
kāritavān
,
ṣaṭkr̥tvo
'syāmeva
śrāvastyāṃ
rājā
kṣatriyo
mūrdʰnābʰiṣiktaḥ
,
tenaiva
ca
karmaṇā
avaśeṣeṇa
etarhi
rājā
kṣatriyo
mūrdʰnābʰiṣiktaḥ
saṃvr̥ttaḥ
\
Line of edition: 5
so
'sya
tamahaṃ
saṃdʰāya
katʰayāmi
-
Line of edition: 6
hastyaśvaratʰapattiyāyino
bʰuñjānasya
puraṃ
sanairgamanam
\
Line of edition: 7
paśyasi
pʰalaṃ
hi
rūkṣikāyā
alavaṇikāyā
kulmāṣapiṇḍakāyāḥ
\\
iti
\
Line of edition: 8
sāmantakena
śabdo
visr̥taḥ
-
bʰagavatā
rājñaḥ
prasenajito
'lavaṇikāṃ
kulmāṣapiṇḍakāmārabʰya
karmaplotirvyākr̥tā
iti
\
Line of edition: 9
rājñāpi
prasenajitā
śrutam
\
Line of edition: 9
sa
yena
bʰagavāṃsetenopasaṃkrāntaḥ
\
Line of edition: 10
upasaṃkramya
bʰagavataḥ
pādau
śirasā
vanditvā
ekānte
niṣaṇṇaḥ
\
Line of edition: 10
ekāntaniṣaṇṇaṃ
rājānaṃ
prasenajitaṃ
kauśalaṃ
bʰagavān
dʰarmyayā
katʰayā
saṃdaraśyati
samādāpayati
samuttejayati
saṃpraharṣayati
\
Line of edition: 12
anekaparyāyeṇa
dʰarmyayā
katʰayā
saṃdarśya
samādāpya
samuttejya
saṃpraharṣya
tūṣṇīm
\
Line of edition: 12
atʰa
rājā
prasenajit
kauśala
uttʰāyāsanādekāṃsamutterāsaṅgaṃ
kr̥tvā
bʰagavantamidamavocat
-
adʰivāsayatu
me
bʰagavāṃs
traimāsīṃ
cīvarapiṇḍapātaśayanāsanaglānapratyayabʰaiṣajyapariṣkāraiḥ
sārdʰaṃ
saṃgʰeneti
\
Line of edition: 15
adʰivāsayati
bʰagavān
rājñaḥ
prasenajitaḥ
kauśalasya
tūṣṇībʰāvena
\
Line of edition: 15
tato
rājñā
prasenajitā
kauśalena
buddʰamukʰāya
bʰikṣusaṃgʰāya
traimāsyaṃ
śatarasaṃ
bʰojanaṃ
dattam
\
Line of edition: 16
ekaikaśca
bʰikṣuḥ
śatasahasreṇa
vastreṇāccʰāditaḥ
\
Line of edition: 17
tailasya
ca
kumbʰakoṭiṃ
samudānīya
dīpamālā
abʰyudyato
dātum
\
Line of edition: 18
tatra
bʰakte
pūjāyāṃ
ca
mahān
kolāhalo
jātaḥ
\
Line of edition: 18
yāvadanyatamā
nagarāvalambikā
atīva
duḥkʰitā
\
Line of edition: 19
tayā
kroḍamallakena
bʰikṣāmaṭantyā
uccaśabdʰaḥ
śrutaḥ
\
Line of edition: 19
śrutvā
ca
punaḥ
pr̥ccʰati
-
bʰavantaḥ
,
kimeṣa
uccaśabdo
mahāśabda
iti
\
Line of edition: 20
aparaiḥ
samākʰyātam
-
rājñā
prasenajitā
kauśalena
buddʰapramukʰo
bʰikṣuasṃgʰastraimāsyaṃ
bʰojitaḥ
,
ekaikaśca
bʰikṣuḥ
śatasahasreṇa
vastreṇa
āccʰāditaḥ
,
tailasya
kumbʰakoṭiṃ
ca
samudānīya
dīpamālā
abʰyudyato
dātumiti
\
Line of edition: 22
tatastasyā
nagarāvalambikāyā
etadabʰavat
-
ayaṃ
tāvadrājā
prasenajit
kauśalaḥ
puṇyairatr̥pto
'dyāpi
dānāni
dadāti
,
puṇyāni
karoti
\
Line of edition: 24
yannvahamapi
kutaścit
samudānīya
bʰagavataḥ
pradīpaṃ
dadyāmiti
\
Line of edition: 24
tayā
kʰaṇḍamallake
tailasya
stokam
yācayitvā
pradīpaṃ
prajvālya
bʰagavataścaṅkrame
dattaḥ
\
Line of edition: 25
pādayor
nipatya
praṇidʰānaṃ
kr̥tam
-
anenāhaṃ
kuśalamūlena
yatʰāyaṃ
bʰagavāñ
śākyamunirvarṣaśatāyuṣi
prajāyāṃ
śākyamunir
nāma
śāstā
loka
utpannaḥ
,
evamahamapi
varṣaśatāyuṣi
prajāyāṃ
śākyamunireva
śāstā
bʰaveyam
\
Line of edition: 28
yatʰā
cāsya
dāriputramaudgalyāyanāgrayugaṃ
bʰadrayugamānando
bʰikṣurupastʰāyakaḥ
,
śuddʰodanaḥ
pitā
,
mātā
mahāmāyā
,
rāhulabʰadraḥ
kumāraḥ
putraḥ
\
Line of edition: 29
yatʰāyaṃ
bʰagavān
dʰātuvibʰāgaṃ
kr̥tvā
parinirvāsyati
,
evamahamapi
dʰātuvibʰāgaṃ
kr̥tvā
parinirvāpayeyamiti
\
Line of edition: 30
yāvat
sarve
te
dīpā
nairvāṇāḥ
\
Line of edition: 31
sa
tayā
prajvalitaḥ
pradīpaḥ
prajvalatyeva
\
Line of edition: 31
dʰarmatā
kʰalu
buddʰānāṃ
bʰagavatām
-
na
tāvadupastʰāyakāḥ
pratisamlīyante
na
yāvadbuddʰā
bʰagavantaḥ
pratisamlīnā
iti
\
Line of edition: 32
atʰāyuṣmānānandaḥ
saṃlakṣayati
-
astʰānamanavakāśo
yadbuddʰā
bʰagavanta
āloke
śayyāṃ
kalpayanti
\
Line of edition: 33
yannvahaṃ
dīpam
<57>
nirvāpayeyamiti
\
Page of edition: 57
Line of edition: 1
sa
hastena
nirvāpayitumārabdʰo
na
śaknoti
\
Line of edition: 1
tataścīvarakarṇikena
,
tato
vyajanena
,
tatʰāpi
na
śaknoti
nirvāpayitum
\
Line of edition: 2
tatra
bʰagavānāyuṣmantamānandamāmantrayate
-
kimetadānandeti
\
Line of edition: 3
sa
katʰayati
-
bʰagavan
,
mama
buddʰirutpanā
-
astʰānamanavakāśo
yadbuddʰā
bʰagavanta
āloke
śayyāṃ
kalpayanti
\
Line of edition: 4
yannvahaṃ
dīpaṃ
nirvāpayeyamiti
\
Line of edition: 4
so
'haṃ
hastena
nirvāpayitumārabdʰo
na
śaknomi
,
tataścīvarakarṇikena
,
tato
vyajanena
,
tatʰāpi
na
śaknomīti
\
Line of edition: 5
bʰagavānāha
-
kʰedamānanda
āpatsyase
\
Line of edition: 6
yadi
vairambʰakā
api
vāyavo
vāyeyuḥ
,
te
'pi
na
śaknuyur
nirvāpayituṃ
prāgeva
hastagataścīvarakarṇiko
vyajanaṃ
vā
\
Line of edition: 7
tatʰā
hi
-
ayaṃ
pradīpastayā
dārikayā
mahatā
cittābʰisaṃskāreṇa
prajvalitaḥ
\
Line of edition: 8
api
tu
ānanda
bʰaviṣyatyasau
dārikā
varṣaśatāyuṣi
prajāyāṃ
śākyamunir
nāma
tatʰāgato
'rhan
samyakṣambuddʰaḥ
\
Line of edition: 9
śāriputramaudgalyāyanau
tasyāgrayugaṃ
bʰadrayugam
,
ānando
bʰikṣurupāsakaḥ
,
śuddʰodanaḥ
pitā
,
mahāmāyā
mātā
,
kapilavastu
nagaram
,
rāhulabʰadraḥ
kumāraḥ
putraḥ
\
Line of edition: 11
sāpi
dʰātuvibʰāgaṃ
kr̥tvā
parinirvāsyatīti
\\
Line of edition: 12
idamavocadbʰagavān
\
Line of edition: 12
āttamanasaste
ca
bʰikṣavo
bʰagavato
bʰāṣitamabʰyanandan
\\
Line of edition: 13
iti
śrīdivyāvadāne
nagarāvalambikāvadānaṃ
saptamam
\\
This text is part of the
TITUS
edition of
Divyavadana
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.