TITUS
Divyavadana
Part No. 7
Previous part

Chapter: 7 
********** Avadāna 7 **********

Page of edition: 51 
Line of edition: 1 
7 nagarāvalambikāvadānam \


Line of edition: 2    atʰa bʰagavān kośaleṣu janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ \
Line of edition: 2    
śrāvastyāṃ viharati jetavane anātʰapiṇḍadasyārāme \
Line of edition: 3    
aśrauṣīdanātʰapiṇḍado gr̥hapatiḥ - bʰagavān kośaleṣu janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ \
Line of edition: 4    
śrāvastyāṃ viharati jetavane anātʰapiṇḍadasyārām iti \
Line of edition: 5    
śrutvā ca punaryena bʰagavāṃstenopasaṃkrāntaḥ \
Line of edition: 5    
upasaṃkramya bʰagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ \
Line of edition: 6    
ekāntaniṣaṇṇamanātʰapiṇḍadaṃ gr̥hapatiṃ bʰagavān dʰarmyayā katʰayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati \
Line of edition: 7    
anekaparyāyeṇa dʰarmyayā katʰayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm \
Line of edition: 8    
anātʰapiṇḍado gr̥hapatiḥ uttʰāyāsanādekāṃsamuttarāsaṃgaṃ kr̥tvā yena bʰagavāṃstenāñjaliṃ praṇamya bʰagavantamidamavocat - adʰivāsayatu me bʰagavāñ śvo 'ntargr̥he bʰuktena sārdʰaṃ bʰikṣusaṃgʰena iti \
Line of edition: 10    
adʰivāsayati bʰagavānanātʰapiṇḍadasya gr̥hapatestūṣṇībʰāvena \
Line of edition: 11    
anātʰapiṇḍado gr̥hapatirbʰagavatastūṣṇībʰāvenādʰivāsanāṃ viditvā bʰagavato bʰāṣitamabʰinandyānumodya bʰagavataḥ pādau śirasā vanditvā bʰagavato 'ntikāt prakrānto yena svaniveśanaṃ tenopasaṃkrāntaḥ \
Line of edition: 13    
upasaṃkramya dauvārikaṃ puruṣamāmantrayate - na tāvadbʰoḥ puruṣa tīrtʰyānāṃ praveśo dātavyo yāvad buddʰapramukʰena bʰikṣusaṃgʰena bʰuktaṃ bʰavati \
Line of edition: 14    
tataḥ paścādahaṃ tīrtʰyānāṃ dāsyāmīti \
Line of edition: 15    
evamāryeti dauvārikaḥ puruṣo 'nātʰapiṇḍadasya gr̥hapateḥ pratyaśrauṣīt \
Line of edition: 16    
anātʰapiṇḍado gr̥hapatistāmeva rātriṃ śuci praṇītaṃ kʰādanīyabʰojanīyaṃ samudānīyaṃ kālyamevottʰāya āsanāni prajñapya udakamaṇīn pratiṣṭʰāpya bʰagavato dūtena kālamārocayati - samayo bʰadanta, sajjaṃ bʰaktam yasyedānīṃ bʰagavān kālaṃ manyata iti \
Line of edition: 18    
atʰa bʰagavān pūrvāhṇe nivāsya pātracīvaramādāya bʰikṣugaṇaparivr̥to bʰikṣusaṃgʰapuraskr̥to yena anātʰapiṇḍadasya gr̥hapaterbʰaktābʰisārastenopasaṃkrāntaḥ \
Line of edition: 20    
upasaṃkramya purastādbʰikṣusaṃgʰasya prajñapta evāsane niṣaṇṇaḥ \
Line of edition: 20    
atʰa anātʰapiṇḍado gr̥hapatiḥ sukʰopaniṣaṇṇaṃ buddʰapramukʰaṃ bʰikṣusaṃgʰaṃ viditvā śucinā praṇītena kʰādanīyabʰojanīyena svahastaṃ saṃtarpayati saṃpravārayati \
Line of edition: 22    
anekaparyāyeṇa śucinā praṇītena kʰādanīyabʰojanīyena svahastaṃ saṃtarpya saṃpravārya bʰagavantaṃ bʰuktavantaṃ viditvā dʰautahastamapanītapātraṃ nīcataramāsanaṃ gr̥hītvā bʰagavataḥ purastānniṣaṇṇo dʰarmaśravaṇāya \\
Line of edition: 25    
atʰāyuṣmān mahākāśyapo 'nyatamasmādāraṇyakāccʰayanāsanāt dīrgʰakeśaśmaśrurlūhacīvaro jetavanaṃ gataḥ \
Line of edition: 26    
sa paśyati jetavanaṃ śūnyam \
Line of edition: 26    
tenopadʰivārikaḥ pr̥ṣṭaḥ - kutra buddʰapramukʰo bʰikṣusaṃgʰa iti \
Line of edition: 27    
tena samākʰyātam - anātʰapiṇḍadena gr̥hāpatinopanimantrita iti \
Line of edition: 27    
sa saṃlakṣayati - gaccʰāmi, tatraiva piṇḍapātaṃ paribʰokṣyāmi, buddʰapramukʰaṃ ca bʰikṣusaṃgʰaṃ paryupāsiṣyāmīti \
Line of edition: 28    
so 'nātʰapiṇḍadasya gr̥hapater niveśanaṃ gataḥ \
Line of edition: 29    
ato dauvārikena uktaḥ - ārya tiṣṭʰa, pravekṣyasi \
Line of edition: 30    
kasyārtʰāya? anātʰapiṇḍadena gr̥hapatinā ājñā dattā - tāvat tīrtʰyānāṃ praveśaṃ dāsyasi, yāvadbuddʰapramukʰena bʰikṣusaṃgʰena bʰuktam \
Line of edition: 31    
tataḥ paścāt tīrtʰyānāṃ dāsyāmi iti \
Line of edition: 31    
atʰāyuṣmān mahākāśyapaḥ saṃlakṣayati - tasya me lābʰāḥ sulabdʰāḥ, yanmāṃ śrāddʰā brāhmaṇagr̥hapatayaḥ śramaṇaśākyaputrīya <52> iti na jānante \
Page of edition: 52  Line of edition: 1    
gaccʰāmi, kr̥paṇajanasyānugrahaṃ karomīti viditvā udyānaṃ gataḥ \
Line of edition: 1    
sa saṃlakṣayati - adya mayā kasyānugrahaḥ kartavya iti \
Line of edition: 2    
yāvadanyatamā nagarāvalambikā kuṣṭʰābʰidrutā sarujārtā pakvagātrā bʰikṣāmaṭati \
Line of edition: 3    
sa tasyāḥ sakāśamupasaṃkrāntaḥ \
Line of edition: 3    
tasyāśca bʰikṣāyāmāyāsaḥ saṃpannaḥ \
Line of edition: 4    
tayā āyuṣmān mahākāśyapo dr̥ṣṭaḥ kāyaprāsādikaścittaprāsādikaḥ śāntena īryāpatʰena \
Line of edition: 5    
saṃlakṣayati - nūnaṃ mayā evaṃvidʰe dakṣiṇīye kārā kr̥tā, yena me iyamevamrūpā samavastʰā \
Line of edition: 5    
yadi āryo mahākāśyapo mamāntikādanukampāmupādāya ācāmaṃ pratigr̥hṇīyāt, ahamasmai dadyāmiti \
Line of edition: 7    
tata āyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya pātramupanāmitam - yadi te bʰagini parityaktam, dīyatāmasmin pātra iti \
Line of edition: 8    
tatastayā cittamabʰiprasādya tasmin pātre dattam \
Line of edition: 9    
makṣikā ca patitā \
Line of edition: 9    
tāmapanetumārabdʰā \
Line of edition: 9    
tasyāstasminnācāme 'ṅguliḥ patitā \
Line of edition: 9    
saṃlakṣayati - kiṃ cāpyāryeṇa mama cittānurakṣayā na ccʰoritaḥ, api tu na paribʰokṣyatīti \
Line of edition: 10    
atʰāyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya tasyā eva pratyakṣamanyatamaṃ kuḍyamūlaṃ niśritya paribʰuktam \
Line of edition: 12    
sa saṃlakṣayati - kiṃ cāpi āryeṇa mama cittānurakṣayā paribʰuktam, nānenāhāreṇāhārakr̥tyaṃ kariṣyati iti \
Line of edition: 13    
atʰāyuṣmān mahākāśyapastasyāścittamājñāya tāṃ nagarāvalambikāmidamavocat - bʰagini prāmodyamutpādayasi, ahaṃ tvadīyenāhāreṇa rātriṃdivasamatināmayiṣyāmi iti \
Line of edition: 14    
tasyā atīva audbilyamutpannam - mamāryeṇa mahākāśyapena piṇḍapātaḥ pratigr̥hīta iti \
Line of edition: 15    
tata āyuṣmatī mahākāśyape cittamabʰiprasādya kālaṃ gatā tuṣite devanikāye upapannā \
Line of edition: 16    
śakreṇa devendreṇa dr̥ṣṭā ācāmaṃ pratipādayantī cittamabʰiprasādayantī kālaṃ ca kurvāṇā \
Line of edition: 17    
no tu dr̥ṣṭā kutropapannā iti \
Line of edition: 18    
sa narakān vyavalokayitumārabdʰo na paśyati, tiryak ca pretaṃ ca manuṣyāṃścāturmahārājikān devāṃstrāyastriṃśān yāvanna paśyati \
Line of edition: 19    
tatʰā hyadʰastāddevānāṃ jñānadarśanaṃ pravartate no tūpariṣṭāt \
Line of edition: 20    
atʰa śakro devānāmindro yena bʰagavāṃstenopasaṃkrāntaḥ \
Line of edition: 20    
upasaṃkramya gātʰābʰigītena praśnaṃ papraccʰa -

Line of edition: 22       
carataḥ piṇḍapātaṃ hi kāśyapasya mahātmanaḥ \
Line of edition: 23       
kutrāsau modaye nārī kāśyapācāmadāyikā \\ 1 \\

Line of edition: 24    
bʰagavānāha -

Line of edition: 25       
tuṣitā nāma te devāḥ sarvakāmasamr̥ddʰayaḥ \
Line of edition: 26       
yatrāsau modate nārī kāśyapācāmadāyikā \\ 2 \\ iti \\

Line of edition: 27    
atʰa śakrasya devānāmindrasyaitadabʰavat - ime ca tāvanmanuṣyāḥ puṇyāpuṇyānāmapratyakṣadarśino dānāni dadati, puṇyāni kurvanti \
Line of edition: 28    
ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyapʰale vyavastʰitaḥ kasmāt dānāni na dadāmi, puṇyāni na karomi? ayamāryo mahākāśyapo dīnānātʰakr̥paṇavanīpakānukampī \
Line of edition: 30    
yannvahamenaṃ piṇḍakena pratipādayeyam \
Line of edition: 30    
iti viditvā kr̥paṇavītʰyāṃ gr̥haṃ nirmitavān \
Line of edition: 31    
avacīravicīrakaṃ kākābʰilīnakaṃ nātiparamarūpaṃ kuvindaṃ cātmānamabʰinimārya udūḍʰaśiraskaḥ saṇaśāṭikānivāsitaḥ spʰaṭitapāṇipādo vastraṃ vāyitumārabdʰaḥ <53> \
Page of edition: 53  Line of edition: 1    
śacī api devakanyā kuvindanaryā veśadʰāriṇī tasarikāṃ kartumārabdʰā \
Line of edition: 1    
pārśve cāsyā divyā sudʰā sajjīkr̥tā tiṣṭʰati \
Line of edition: 2    
atʰāyuṣmān mahākāśyapaḥ kr̥paṇānātʰavanīpakajanānukampako 'nupūrveṇa tadgr̥hamanuprāptaḥ \
Line of edition: 3    
duḥkʰitako 'yamiti kr̥tvā dvāre stʰitena pātraṃ prasāditam \
Line of edition: 4    
śakreṇa devānāmindreṇa divyayā sudʰayā pūritam \
Line of edition: 4    
atʰāyuṣmato mahākāśyapasyaitadabʰavat -

Line of edition: 6       
divyaṃ cāsya sudʰābʰaktamayaṃ ca gr̥havistaraḥ \
Line of edition: 7       
suviruddʰamiti kr̥tvā jāto me hr̥di saṃśayaḥ \\ 3 \\ iti \\

Line of edition: 8    
dʰarmatā hyeṣā - asamanvāhr̥tya arhatāṃ jñānadarśanaṃ na pravartate \
Line of edition: 8    
sa samanvāhartuṃ pravr̥ttaḥ \
Line of edition: 9    
yāvat paśyati śakraṃ devendram \
Line of edition: 9    
sa katʰayati - kauśika, kiṃ duḥkʰitajanasyāntarāyaṃ karoṣi, yasya te bʰagavatā dīrgʰarātrānugato vicikitsākatʰaṃkatʰāśalyaḥ samūla ārūḍʰo yatʰāpi tattatʰāgatenārhatā samyakṣambuddʰena \
Line of edition: 11    
ārya mahākāśyapa kiṃ duḥkʰitajanasyāntarāyaṃ karomi? ime tāvat manuṣyāḥ puṇyānāmapratyakṣadarśino dānāni dadati puṇyāni kurvanti \
Line of edition: 12    
ahaṃ pratyakṣadarśī eva puṇyānāṃ katʰaṃ dānāni na dadāmi? nanu coktaṃ bʰagavatā -

Line of edition: 14       
karaṇīyāni puṇyāni duḥkʰā hyakr̥tapuṇyatā \
Line of edition: 15       
kr̥tapuṇyāni modante asmimlloke paratra ca \\ 4 \\

Line of edition: 16    
tataḥ prabʰr̥ti āyuṣmān mahākāśyapaḥ samanvāhr̥tya kulāni piṇḍapātaṃ praveṣṭumārabdʰaḥ \
Line of edition: 17    
atʰa śakro devendra ākāśastʰaścāyuṣmato mahākāśyapasya piṇḍapātaṃ carato divyayā sudʰayā pātraṃ pūrayati \
Line of edition: 18    
āyuṣmānapi mahākāśyapaḥ pātramadʰomukʰaṃ karoti \
Line of edition: 18    
annapānaṃ cʰoryate \
Line of edition: 18    
etat prakaraṇaṃ bʰikṣavo bʰagavata ārocayanti \
Line of edition: 19    
bʰagavānāha - tasmādanujānāmi piṇḍopadʰānaṃ dʰārayitavyamiti \\
Line of edition: 21    
sāmantakena śabdo visr̥taḥ - amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ, ca tuṣite devanikāye upapannā iti \
Line of edition: 22    
rājñā prasenajitā kauśalena śrutam - amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipāditaḥ \
Line of edition: 23    
tuṣite deve upapannā iti \
Line of edition: 24    
śrutvā ca punaryena bʰagavāṃstenopasaṃkrāntaḥ \
Line of edition: 24    
upasaṃkramya bʰagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ \
Line of edition: 25    
ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bʰagavān dʰarmyayā katʰayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati, anekaparyāyeṇa dʰarmyayā katʰayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm \
Line of edition: 27    
atʰa rājā prasenajit kauśala uttʰāyāsanādekāṃsamuttarāsaṅgaṃ kr̥tvā yena bʰagavāṃstenāñjaliṃ praṇamya bʰagavantamidamavocat - adʰivāsayatu me bʰagavānāryamahākāśyapamuddiśya bʰaktaṃ saptāhena iti \
Line of edition: 29    
adʰivāsayati bʰagavān rājñaḥ prasenajitas tūṣṇībʰāvena \
Line of edition: 30    
atʰa rājā prasenajit kauśalo bʰagavatastūṣṇībʰāvenādʰivāsanāṃ viditvā bʰagavato 'ntikāt prakrāntaḥ \
Line of edition: 31    
atʰa rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ kʰādanīyaṃ bʰojanīyaṃ samudānīyaṃ kālyamevottʰāya āsanāni <54> prajñāpya udakamaṇīn pratiṣṭʰāpya bʰagavato dūtena kālamārocayati - samayo bʰadanta, sajjaṃ bʰaktam yasyedānīṃ bʰagavān kālaṃ manyata iti \
Page of edition: 54  Line of edition: 2    
atʰa bʰagavān pūrvāhṇe nivāsya pātracīvaramādāya bʰikṣugaṇaparivr̥to bʰikṣusaṃgʰapuraskr̥to yena rājñaḥ prasenajitaḥ kauśalasya bʰaktābʰisārastenopasaṃkrāntaḥ \
Line of edition: 4    
upasaṃkramya purastādbʰikṣusaṃgʰasya prajñapta evāsane niṣaṇṇaḥ \
Line of edition: 4    
atʰa rājā prasenajit kauśalaḥ sukʰopaniṣaṇṇaṃ buddʰapramukʰaṃ bʰikṣusaṃgʰaṃ viditvā śucinā praṇītena kʰādanīyabʰojanīyena svahastaṃ saṃtarpayati saṃpravārayati \
Line of edition: 6    
anyatamaśca kroḍamallako vr̥ddʰānte cittamabʰiprasādayaṃstiṣṭʰati - ayaṃ rājā pratyakṣadarśīm eva puṇyānāṃ sve puṇyapʰale pratiṣṭʰāpito 'tr̥pta eva puṇyairdānāni dadāti, puṇyāni karoti \
Line of edition: 8    
atʰa rājā prasenajit kauśalo 'nekaparyāyeṇa buddʰapramukʰaṃ bʰikṣusaṃgʰaṃ śucinā praṇītena kʰādanīyena bʰojanīyena svahastaṃ saṃtarpya saṃpravārya bʰagavantaṃ bʰuktavantaṃ viditvā dʰautahastamapanītapātraṃ nīcataramāsanaṃ gr̥hītvā bʰagavataḥ purastāt niṣaṇṇo dʰarmaśravaṇāya \
Line of edition: 11    
tato bʰagavatā abʰihitaḥ - mahārāja, kasya nāṃnā dakṣiṇāmādiśāmi? kiṃ tava, āhosvidyena tavāntikāt prabʰūtataraṃ puṇyaṃ prasūtamiti? rājā saṃlakṣayati - māṃ bʰagavān piṇḍapātaṃ paribʰuṅkte \
Line of edition: 13    
ko 'nyo mamāntikāt prabʰūtataraṃ puṇyaṃ prasaviṣyatīti viditvā katʰayati - bʰagavan yena mamāntikāt prabʰūtataraṃ puṇyaṃ prasūtaṃ tasya bʰagavān nāṃnā dakṣiṇāmādiśatu iti \
Line of edition: 14    
tato bʰagavatā kroḍamallakasya nāṃnā dakṣiṇā ādiṣṭā \
Line of edition: 15    
evam yāvat ṣaḍdivasān \
Line of edition: 15    
tato 'nyadivase rājā kare kapolaṃ dattvā cintāparo vyavastʰitaḥ - mama bʰagavān piṇḍapātaṃ paribʰuṅkte, kroḍamallakasya nāṃnā dakṣiṇāmādiśati iti \
Line of edition: 17    
so 'mātyairdr̥ṣṭaḥ \
Line of edition: 17    
te katʰayanti - kimartʰaṃ kare kapolaṃ dattvā cintāparo vyavastʰita iti? rājā katʰayati - bʰavantaḥ, katʰaṃ na cintāparastiṣṭʰāmi, yatredānīṃ sa bʰagavān mama piṇḍapātaṃ paribʰuṅkte, kroḍamallakasya nāṃnā dakṣiṇāmāmādiśatīti? tatraiko vr̥ddʰo 'mātyaḥ katʰayati - alpotsuko bʰavatu \
Line of edition: 20    
vayaṃ tatʰā kariṣyāmo yatʰā śvo bʰagavān devasyaiva nāṃnā dakṣiṇāmādiśatīti \
Line of edition: 21    
taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bʰavadbʰiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabʰūtaścaiva samudānayitavyo yatʰopārdʰaṃ bʰikṣūṇāṃ pātre patati upārdʰaṃ bʰūmau iti \
Line of edition: 23    
amātyairaparasmin divase prabʰūta āhāraḥ sajjīkr̥taḥ praṇītaśca \
Line of edition: 23    
tataḥ sukʰopaniṣaṇṇaṃ buddʰapramukʰaṃ bʰikṣusaṃgʰaṃ pariveṣitumārabdʰaḥ \
Line of edition: 24    
upārdʰaṃ bʰikṣūṇāṃ pātre patati, upārdʰaṃ bʰūmau \
Line of edition: 25    
tataḥ kroḍamallakāḥ pradʰāvitāḥ - bʰūmau nipatitaṃ gr̥hṇīma iti \
Line of edition: 25    
te pariveṣakair nivāritāḥ \
Line of edition: 26    
tataḥ kroḍamallakaḥ katʰayati - yadyasya rājñaḥ prabʰūtamannam, svāpateyamasti, santyanye 'pi asmadvidʰā duḥkʰitakā ākāṅkṣante \
Line of edition: 27    
kimartʰaṃ na dīyate? kimanenāparibʰogaṃ cʰoritena iti \
Line of edition: 27    
tasya kroḍamallakasya cittavikṣepo jātaḥ - na śakyaṃ tena tatʰā cittaṃ prasādayitum yatʰā pūrvam \
Line of edition: 28    
tato rājā buddʰapramukʰaṃ bʰikṣuasaṃgʰaṃ bʰojayitvā na mama nāṃnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva praviṣṭaḥ \
Line of edition: 30    
tato bʰagavatā rājñaḥ prasenajitaḥ kauśalasya nāṃnā dakṣiṇā ādiṣṭā -

Line of edition: 31       
hastyaśvaratʰapattiyāyino bʰuñjānasya puraṃ sanairgamam \
Line of edition: 32       
paśyasi (?) pʰalaṃ hi rūṣkikāyā alavaṇikāyāḥ kulmāṣapiṇḍikāyāḥ \\ 5 \\

Page of edition: 55  Line of edition: 1    
atʰāyuṣmānānando bʰagavantamidamavocat - bahuśo bahuśo bʰadanta bʰagavatā rājñaḥ prasenajitaḥ kauśalasya niveśane bʰuktvā nāṃnā dakṣiṇāmādiṣṭā \
Line of edition: 2    
nābʰijānāmi kadācidevamrūpāṃ dakṣiṇāmādiṣṭapūrvām \
Line of edition: 3    
bʰagavānāha - iccʰasi tvamānanda rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakāmārabʰya karmaplotiṃ śrotum? etasya bʰagavan kālaḥ, etasya sugata samayaḥ \
Line of edition: 5    
ayaṃ bʰagavān rājñaḥ prasenajitaḥ kauśalasyālavaṇikāṃ kulmāṣapiṇḍakāmārabʰya karmaplotiṃ varṇayet, bʰagavataḥ śrutvā bʰikṣavo dʰārayiṣyanti iti \
Line of edition: 6    
tatra bʰagavān bʰikṣūnāmantrayate sma -
Line of edition: 7    
bʰūtapūrvaṃ bʰikṣavo 'nyatamasmin karpaṭake gr̥hapatiḥ prativasati \
Line of edition: 7    
tena sadr̥śāt kulāt kalatramānītam \
Line of edition: 8    
sa tayā sārdʰaṃ krīḍati ramate paricārayati \
Line of edition: 8    
tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ \
Line of edition: 9    
sa unnīto vardʰitaḥ paṭuḥ saṃvr̥ttaḥ \
Line of edition: 9    
yāvadasau gr̥hapatiḥ patnīmāmantrayate - bʰadra, jāto 'smākamr̥ṇahārako dʰanahārakaśca \
Line of edition: 10    
gaccʰāmi paṇyamādāya deśāntaramiti \
Line of edition: 11    
katʰayati - āryaputra, etat kuruṣva iti \
Line of edition: 11    
sa paṇyamādāya deśāntaraṃ gataḥ \
Line of edition: 11    
tatraivānayena vyasanamāpannaḥ \
Line of edition: 12    
alpapariccʰado 'sau gr̥hapatiḥ \
Line of edition: 12    
tasya gr̥hapaterdʰanajātaṃ parikṣīṇam \
Line of edition: 12    
so 'sya putro duḥkʰito jātaḥ \
Line of edition: 13    
tasya gr̥hapatervayasyakaḥ \
Line of edition: 13    
tena tasya dārakasya mātā abʰihitā - ayaṃ tava putraḥ kṣetraṃ rakṣatu, ahamasya sukʰaṃ bʰuktena yogodvahanaṃ kariṣyāmi \
Line of edition: 14    
evaṃ bʰavatu \
Line of edition: 15    
sa tasya kṣetraṃ rakṣitumārabdʰaḥ \
Line of edition: 15    
sa tasya sukʰaṃ bʰaktakena yogodvahanaṃ kartumārabdʰaḥ \
Line of edition: 15    
yāvadapareṇa samayena parvaṇī pratyupastʰitā \
Line of edition: 16    
tasya dārakasya mātā saṃlakṣayati - adya gr̥hapatipatnī suhr̥tsambandʰibāndʰavāḥ saha śramaṇabrāhmaṇabʰojanena vyagrā bʰaviṣyati \
Line of edition: 17    
gaccʰāmi sānukālaṃ tasya dārakasya bʰaktaṃ nayāmi iti \
Line of edition: 18    
sānukālaṃ gatvā gr̥hapatipatnyā etamartʰaṃ niveśayati \
Line of edition: 18    
ruṣitā katʰayati - na tāvaccʰramaṇabrāhmaṇebʰyo dadāmi jñātīnāṃ , tāvat preṣyamanuṣyāya dadāmi? adya tāvat tiṣṭʰatu, śvo dviguṇaṃ dāsyāmīti \
Line of edition: 20    
tatastasya dārakasya mātā saṃlakṣayati - me putro bubʰukṣitakaḥ stʰāsyatīti \
Line of edition: 21    
tayā ātmano 'rtʰe 'lavaṇikā kulmāṣapiṇḍakā saṃpāditā \
Line of edition: 22    
tāmādāya gatā \
Line of edition: 22    
tena dārakeṇa dūrata eva dr̥ṣṭā \
Line of edition: 22    
sa katʰayati - amba, asti kiṃcinmr̥ṣṭaṃ mr̥ṣṭam? katʰayati - putra, yadeva prātidaivasikaṃ tadapyadya nāsti \
Line of edition: 23    
mayā ātmano 'rtʰe 'lavaṇikā kulmāṣapiṇḍikā sādʰitā \
Line of edition: 24    
tāmahaṃ gr̥hītvā āgatā \
Line of edition: 24    
etāṃ paribʰuṅkṣveti \
Line of edition: 25    
sa katʰayati - stʰāpayitvā gaccʰasveti \
Line of edition: 25    
stʰāpayitvā prakrāntā \\
Line of edition: 26    
asati buddʰānāmutpāde pratyekabuddʰā loke utpadyante hīnadīnānukampakāḥ prantaśayanāsanabʰaktā ekadakṣiṇīyā lokasya \
Line of edition: 27    
yāvadanyatamaḥ pratyekabuddʰastatpradeśamanuprāptaḥ \
Line of edition: 27    
sa tena dr̥ṣṭaḥ kāyaprāsādikaścitraprāsādikaśca śānteryāpatʰavartī \
Line of edition: 28    
sa saṃlakṣayati - nūnaṃ mayā evaṃvidʰe sadbʰūte dakṣiṇīye kārā na kr̥tā, yena me īdr̥śī samavastʰā \
Line of edition: 29    
yadyayaṃ mamāntikādalavaṇikāṃ kulmāṣapiṇḍikāṃ pratigr̥hṇīyāt, ahamasmai dadyāmiti \
Line of edition: 30    
tato 'sau pratyekabuddʰastasya daridrapuruṣasya cetasā cittamājñāya pātraṃ prasāritavān - bʰadramukʰa, sacette parityaktam, dīyatāmasmin pātra iti \
Line of edition: 32    
tatastena tīvreṇa prasādena alavaṇikā kulmāṣapiṇḍakā tasmai pratyekabuddʰāya pratipāditā \\
Page of edition: 56  Line of edition: 1    
kiṃ manyadʰve bʰikṣavo yo 'sau daridrapuruṣaḥ, eṣa evāsau rājā prasenajit kauśalastena kālena tena samayena \
Line of edition: 2    
yadanena pratyekabuddʰāyālavaṇikā kulmāṣapiṇḍakā pratipāditā, tena karmaṇā ṣaṭkr̥tvo deveṣu trāyastriṃśeṣu rājyaiśvaryādʰipatyaṃ kāritavān, ṣaṭkr̥tvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdʰnābʰiṣiktaḥ, tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdʰnābʰiṣiktaḥ saṃvr̥ttaḥ \
Line of edition: 5    
so 'sya tamahaṃ saṃdʰāya katʰayāmi -

Line of edition: 6       
hastyaśvaratʰapattiyāyino bʰuñjānasya puraṃ sanairgamanam \
Line of edition: 7       
paśyasi pʰalaṃ hi rūkṣikāyā alavaṇikāyā kulmāṣapiṇḍakāyāḥ \\ iti \

Line of edition: 8    
sāmantakena śabdo visr̥taḥ - bʰagavatā rājñaḥ prasenajito 'lavaṇikāṃ kulmāṣapiṇḍakāmārabʰya karmaplotirvyākr̥tā iti \
Line of edition: 9    
rājñāpi prasenajitā śrutam \
Line of edition: 9    
sa yena bʰagavāṃsetenopasaṃkrāntaḥ \
Line of edition: 10    
upasaṃkramya bʰagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ \
Line of edition: 10    
ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bʰagavān dʰarmyayā katʰayā saṃdaraśyati samādāpayati samuttejayati saṃpraharṣayati \
Line of edition: 12    
anekaparyāyeṇa dʰarmyayā katʰayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm \
Line of edition: 12    
atʰa rājā prasenajit kauśala uttʰāyāsanādekāṃsamutterāsaṅgaṃ kr̥tvā bʰagavantamidamavocat - adʰivāsayatu me bʰagavāṃs traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabʰaiṣajyapariṣkāraiḥ sārdʰaṃ saṃgʰeneti \
Line of edition: 15    
adʰivāsayati bʰagavān rājñaḥ prasenajitaḥ kauśalasya tūṣṇībʰāvena \
Line of edition: 15    
tato rājñā prasenajitā kauśalena buddʰamukʰāya bʰikṣusaṃgʰāya traimāsyaṃ śatarasaṃ bʰojanaṃ dattam \
Line of edition: 16    
ekaikaśca bʰikṣuḥ śatasahasreṇa vastreṇāccʰāditaḥ \
Line of edition: 17    
tailasya ca kumbʰakoṭiṃ samudānīya dīpamālā abʰyudyato dātum \
Line of edition: 18    
tatra bʰakte pūjāyāṃ ca mahān kolāhalo jātaḥ \
Line of edition: 18    
yāvadanyatamā nagarāvalambikā atīva duḥkʰitā \
Line of edition: 19    
tayā kroḍamallakena bʰikṣāmaṭantyā uccaśabdʰaḥ śrutaḥ \
Line of edition: 19    
śrutvā ca punaḥ pr̥ccʰati - bʰavantaḥ, kimeṣa uccaśabdo mahāśabda iti \
Line of edition: 20    
aparaiḥ samākʰyātam - rājñā prasenajitā kauśalena buddʰapramukʰo bʰikṣuasṃgʰastraimāsyaṃ bʰojitaḥ, ekaikaśca bʰikṣuḥ śatasahasreṇa vastreṇa āccʰāditaḥ, tailasya kumbʰakoṭiṃ ca samudānīya dīpamālā abʰyudyato dātumiti \
Line of edition: 22    
tatastasyā nagarāvalambikāyā etadabʰavat - ayaṃ tāvadrājā prasenajit kauśalaḥ puṇyairatr̥pto 'dyāpi dānāni dadāti, puṇyāni karoti \
Line of edition: 24    
yannvahamapi kutaścit samudānīya bʰagavataḥ pradīpaṃ dadyāmiti \
Line of edition: 24    
tayā kʰaṇḍamallake tailasya stokam yācayitvā pradīpaṃ prajvālya bʰagavataścaṅkrame dattaḥ \
Line of edition: 25    
pādayor nipatya praṇidʰānaṃ kr̥tam - anenāhaṃ kuśalamūlena yatʰāyaṃ bʰagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ, evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bʰaveyam \
Line of edition: 28    
yatʰā cāsya dāriputramaudgalyāyanāgrayugaṃ bʰadrayugamānando bʰikṣurupastʰāyakaḥ, śuddʰodanaḥ pitā, mātā mahāmāyā, rāhulabʰadraḥ kumāraḥ putraḥ \
Line of edition: 29    
yatʰāyaṃ bʰagavān dʰātuvibʰāgaṃ kr̥tvā parinirvāsyati, evamahamapi dʰātuvibʰāgaṃ kr̥tvā parinirvāpayeyamiti \
Line of edition: 30    
yāvat sarve te dīpā nairvāṇāḥ \
Line of edition: 31    
sa tayā prajvalitaḥ pradīpaḥ prajvalatyeva \
Line of edition: 31    
dʰarmatā kʰalu buddʰānāṃ bʰagavatām - na tāvadupastʰāyakāḥ pratisamlīyante na yāvadbuddʰā bʰagavantaḥ pratisamlīnā iti \
Line of edition: 32    
atʰāyuṣmānānandaḥ saṃlakṣayati - astʰānamanavakāśo yadbuddʰā bʰagavanta āloke śayyāṃ kalpayanti \
Line of edition: 33    
yannvahaṃ dīpam <57> nirvāpayeyamiti \
Page of edition: 57  Line of edition: 1    
sa hastena nirvāpayitumārabdʰo na śaknoti \
Line of edition: 1    
tataścīvarakarṇikena, tato vyajanena, tatʰāpi na śaknoti nirvāpayitum \
Line of edition: 2    
tatra bʰagavānāyuṣmantamānandamāmantrayate - kimetadānandeti \
Line of edition: 3    
sa katʰayati - bʰagavan, mama buddʰirutpanā - astʰānamanavakāśo yadbuddʰā bʰagavanta āloke śayyāṃ kalpayanti \
Line of edition: 4    
yannvahaṃ dīpaṃ nirvāpayeyamiti \
Line of edition: 4    
so 'haṃ hastena nirvāpayitumārabdʰo na śaknomi, tataścīvarakarṇikena, tato vyajanena, tatʰāpi na śaknomīti \
Line of edition: 5    
bʰagavānāha - kʰedamānanda āpatsyase \
Line of edition: 6    
yadi vairambʰakā api vāyavo vāyeyuḥ, te 'pi na śaknuyur nirvāpayituṃ prāgeva hastagataścīvarakarṇiko vyajanaṃ \
Line of edition: 7    
tatʰā hi - ayaṃ pradīpastayā dārikayā mahatā cittābʰisaṃskāreṇa prajvalitaḥ \
Line of edition: 8    
api tu ānanda bʰaviṣyatyasau dārikā varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tatʰāgato 'rhan samyakṣambuddʰaḥ \
Line of edition: 9    
śāriputramaudgalyāyanau tasyāgrayugaṃ bʰadrayugam, ānando bʰikṣurupāsakaḥ, śuddʰodanaḥ pitā, mahāmāyā mātā, kapilavastu nagaram, rāhulabʰadraḥ kumāraḥ putraḥ \
Line of edition: 11    
sāpi dʰātuvibʰāgaṃ kr̥tvā parinirvāsyatīti \\
Line of edition: 12    
idamavocadbʰagavān \
Line of edition: 12    
āttamanasaste ca bʰikṣavo bʰagavato bʰāṣitamabʰyanandan \\

Line of edition: 13    
iti śrīdivyāvadāne nagarāvalambikāvadānaṃ saptamam \\




Next part



This text is part of the TITUS edition of Divyavadana.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.