TITUS
Divyavadana
Part No. 8
Chapter: 8
**********
Avadāna
8 **********
Page of edition: 58
Line of edition: 1
8
supiryāvadāna
Line of edition: 2
buddʰo
bʰavāñ
śrāvastyāṃ
viharati
jetavane
anātʰapiṇḍadasyārāme
satkr̥to
gurukr̥to
mānitaḥ
pūjito
rājabʰī
rājamātrairdʰanibʰiḥ
paurairbrāhmaṇairgr̥hapatibʰiḥ
śreṣṭʰibʰiḥ
sārtʰavāhairdevair
nāgairyakṣairasurairgaruḍaiḥ
kinnarairmahoragairiti
devanāgayakṣāsuragaruḍakinnaramahoragābʰyarcito
buddʰo
bʰagavāṃl
lābʰī
cīvarapiṇḍapātaśayanāsanaglānapratyayabʰaiṣajyapariṣkārāṇāṃ
saśrāvakasaṃgʰaḥ
\
Line of edition: 5
tatra
kʰalu
varṣāvāsaṃ
bʰagavānupagto
jetavane
anātʰapiṇḍadasyārāme
\
Line of edition: 6
atʰa
tadaiva
pravāraṇāyāṃ
pratyupastʰitāyāṃ
saṃbahulāḥ
śrtāvastīnivāsino
vaṇijo
yena
bʰagavāṃstenopasaṃkrāntāḥ
\
Line of edition: 7
upasaṃkramya
bʰagavataḥ
pādau
śirasā
vanditvā
ekānto
niṣaṇṇāḥ
Line of edition: 8
ekāntaniṣaṇṇān
saṃbahulāñ
śrāvastīnivāsino
vaṇijo
bʰagavān
dʰarmyayā
katʰayā
saṃdarśayati
samādāpayati
samuttejayati
saṃpraharṣayati
\
Line of edition: 10
anekaparyāyeṇa
dʰarmyayā
katʰayā
saṃdarśya
samādāpya
samuttejya
saṃpraharṣya
tūṣṇīm
\
Line of edition: 11
atʰa
saṃbahulāḥ
\
Line of edition: 11
śrāvastīnivāsino
vaṇijo
bʰagavato
bʰāṣitamabʰinandyānumodya
bʰagavataḥ
pādau
śirasā
vanditvā
bʰagavato
'ntikāt
prakāntāḥ
,
yenāyuṣmānānandastenopasaṃkrāntāḥ
\
Line of edition: 12
upasaṃkramyāyuṣmata
ānandasya
pādau
śirasā
vanditvā
ekānte
niṣaṇṇāḥ
\
Line of edition: 13
saṃbahulāñ
śrāvastīnivāsino
vaṇija
āyuṣmānānando
dʰarmyayā
katʰayā
saṃdarśayati
samādāpayati
samuttejayati
saṃpraharṣayati
\
Line of edition: 15
anekaparyāyeṇa
dʰarmyayā
katʰayā
saṃdarśya
samādāpya
samuttejya
saṃpraharṣya
tūṣṇīm
\
Line of edition: 16
atʰa
te
vaṇija
uttʰāyāsanebʰyaḥ
ekāṃsamuttarāsaṅgaṃ
kr̥tvā
yenāyuṣmānānandastenānñjaliṃ
praṇamya
āyuṣmantamānandamidamavocan
-
kiṃcitte
āryānanda
śrutaṃ
varṣoṣito
bʰagavān
katameṣu
janapadeṣu
cārikāṃ
cariṣyatīti
,
yadvayaṃ
tadyātrikaṃ
bʰāṇḍaṃ
samudānīmahe
?
dʰarmatā
caiṣā
ṣaṇmahānagaranivāsino
vaṇijo
yasyāṃ
diśi
buddʰā
bʰagavanto
gantukāmā
bʰavanti
,
tadyātrikabʰāṇḍaṃ
samudānayanti
\
Line of edition: 20
sa
katʰayati
-
buddʰaṃ
bʰagavantaṃ
kiṃ
na
pr̥ccʰatʰa
?
durāsadā
hi
buddʰā
bʰagavanto
duṣprasahāḥ
\
Line of edition: 21
na
śaknumo
vayaṃ
bʰagavantaṃ
praṣṭum
\
Line of edition: 21
mamāpi
bʰavanto
durāsadā
hi
buddʰā
bʰagavanto
duṣprasahāḥ
\
Line of edition: 22
ahamapi
na
śaknomi
bʰagavantaṃ
praṣṭum
\
Line of edition: 22
yadi
bʰadantānandasyāpi
durāsadā
buddʰā
bʰagavanto
duṣprasahāḥ
,
katʰaṃ
bʰadantānando
jānīte
'mukāṃ
diśaṃ
bʰagavān
gamiṣyatīti
?
nimittena
vā
bʰavantaḥ
parikatʰayā
vā
\
Line of edition: 24
katʰaṃ
nimittena
?
yāṃ
diśaṃ
bʰagavān
gantukāmastato
'bʰimukʰo
niṣīdati
,
evaṃ
nimittena
\
Line of edition: 25
katʰaṃ
parikatʰayā
?
teṣāṃ
janapadānāṃ
varṇaṃ
bʰāṣate
,
evaṃ
parikatʰayā
\
Line of edition: 26
kutomukʰo
bʰadantānanda
bʰagavān
niṣīdati
,
katameṣāṃ
ca
janapadānāṃ
varṇaṃ
bʰāṣate
?
magadʰābʰimukʰo
bʰavanto
bʰagavān
niṣīdati
,
māgadʰakānāṃ
janapadānāṃ
varṇaṃ
bʰāṣate
\
Line of edition: 27
api
tu
bʰavanto
'ṣṭādaśānuśaṃsā
buddʰacārikāyām
\
Line of edition: 28
katame
'ṣṭādaśa
?
nāgnibʰyaṃ
nodakabʰyaṃ
na
siṃhabʰyaṃ
na
vyāgʰrabʰyaṃ
na
dvīpitarakṣuparacakrabʰyaṃ
na
caurabʰayaṃ
na
gulmatarapaṇyātiyātrābʰyaṃ
na
manuṣyāmanuṣyabʰayam
\
Line of edition: 30
kālena
ca
kālaṃ
divyāni
rūpāṇi
dr̥śyante
,
divyāḥ
śabdāḥ
śrūyante
,
udārāś
cāvabʰāsāḥ
prajñnyāyante
,
ātmavyākaraṇāni
ca
śrūyante
,
dʰarmasambʰoga
āmiṣasambʰogo'
\
Line of edition: 31
pābādʰā
ca
buddʰacandrikā
\\
Page of edition: 59
Line of edition: 1
atʰa
saṃbahulāḥ
śrāvastīnivāsino
vaṇijaḥ
āyuṣmataḥ
ānandasya
bʰāṣitamabʰinandyānumodya
āyuṣmata
ānandasya
pādau
śirasā
vanditvā
uttʰāyāsanāt
prakrāntāḥ
\
Line of edition: 3
dʰartā
kʰalu
buddʰā
bʰagavanto
jīvanto
dʰriyanto
yāpayanto
mahākaruṇayā
saṃcodyamānāḥ
parānugrahapravr̥ttāḥ
kālena
kālamaraṇyacārikāṃ
caranti
,
nadīcārikāṃ
parvatacārikāṃ
śmaśānacārikāṃ
janapada
cārikāṃ
caranti
\
Line of edition: 5
asmiṃstvartʰe
buddʰo
bʰagavān
magadʰeṣu
janapadacārikāṃ
cartukāmastadeva
pravāraṇāṃ
pravārayitvā
āyuṣmantamānadāmāmantrayate
sma
-
gaccʰa
ānanda
,
bʰikṣūṇāmārocaya
itaḥ
saptame
divase
tatʰāgato
magadʰeṣu
janapadeṣu
cārikāṃ
cāriṣyati
\
Line of edition: 7
yo
yuṣmākam
utsahate
tatʰāgatena
sārdʰaṃ
janapadacārikāṃ
cartum
,
sa
cīvarakarma
karotu
\
Line of edition: 8
evaṃ
bʰadantetyāyuṣmānānando
bʰagavataḥ
pratiśrutya
bʰikṣūṇāmārocayati
-
bʰagavānāyuṣyanta
itaḥ
saptame
divase
magadʰeṣu
janapadeṣu
cārikāṃ
cariṣyati
\
Line of edition: 9
yo
yuṣmākamutsahate
bʰagavatā
sārdʰaṃ
magadʰeṣu
janapadeṣu
cārikāṃ
cartum
,
sa
cīvarakarma
karotu
\
Line of edition: 11
atʰa
bʰagavān
bʰikṣugaṇaparivr̥to
bʰikṣusaṃgʰapuraskr̥taḥ
saṃbahulaiśca
śrāvastīnivāsibʰirvaṇigbrāhmaṇagr̥hapatibʰiḥ
sārdʰaṃ
magadʰeṣu
janapadeṣu
cārikāṃ
prakrāntaḥ
\\
Line of edition: 13
atʰa
saṃbahulāśca
śrāvastīnivāsino
vaṇijo
yena
bʰagavāṃstenopasaṃkrāntāḥ
\
Line of edition: 13
upasaṃkramya
bʰagavataḥ
pādau
śirasā
vanditvā
bʰagavantamidamavocan
-
adʰivāsayatvasmākaṃ
bʰagavān
yāvacca
śrāvastī
yāvacca
rājagr̥ham
,
atrāntarā
cīvarapiṇḍapātaśayanāsanaglānapratyayabʰaiṣajyapariṣkāraiḥ
sārdʰaṃ
bʰikṣusaṃgʰena
\
Line of edition: 16
adʰivāsayati
bʰagavān
saṃbahulānāṃ
śrāvastīnivāsināṃ
vaṇijāṃ
tūṣṇībʰāvena
\
Line of edition: 17
atʰa
saṃbahulāḥ
śrāvastīnivāsino
vaṇijo
bʰagavatastūṣṇībʰāvenādʰivāsanāṃ
viditvā
bʰagavato
'ntikāt
prakrāntāḥ
\\
Line of edition: 19
atʰa
saṃprastʰite
buddʰe
bʰagavati
antarā
ca
śrāvastīmantarā
ca
rājagr̥ham
,
atrāntarānmahāṭavyāṃ
caurasahasraṃ
prativasati
\
Line of edition: 20
adrākṣīttaccaurasahasraṃ
bʰagavantaṃ
sārtʰaparivr̥taṃ
bʰikṣusaṃgʰapuraskr̥tam
\
Line of edition: 21
dr̥ṣṭvā
ca
punaḥ
parasparaṃ
katʰayanti
-
gaccatu
bʰagavān
saśrāvakasaṃgʰaḥ
\
Line of edition: 21
śeṣaṃ
sārtʰaṃ
muṣi
ṣyāmaḥ
\
Line of edition: 22
ityanuvicintya
sarve
javena
prasr̥tā
yena
sārtʰaḥ
\
Line of edition: 22
bʰagavatā
abʰihitaḥ
-
kimetadbʰavantaḥ
samārabdʰam
?
caurāḥ
katʰayanti
-
vayaṃ
smo
bʰadanta
caurā
aṭavīcarāḥ
\
Line of edition: 23
nāsamākaṃ
kr̥ṣir
na
vāṇijyā
na
gaurakṣyam
\
Line of edition: 24
anenopakrameṇa
jīvikāṃ
kalpayāmaḥ
\
Line of edition: 24
gaccʰatu
bʰagavān
saśrāvakasaṃgʰaḥ
\
Line of edition: 24
śeṣaṃ
sārtʰaṃ
muṣiṣyāmaḥ
\
Line of edition: 25
bʰagavānāha
-
mamaiṣa
sārtʰaḥ
saṃniśritaḥ
\
Line of edition: 25
api
tu
sakalasya
sārtʰasya
parigaṇayya
suvarṇaṃ
gr̥hṇīdʰvam
\
Line of edition: 26
tatʰā
bʰavatviti
caurasahasreṇa
pratijñnātam
\
Line of edition: 26
asmin
sārtʰe
ye
upāsakā
viṇijastaiḥ
kr̥tsnasya
sārtʰasya
mūlyaṃ
gaṇayya
caurāṇāṃ
niveditam
iyanti
śatāni
sahasrāṇi
ceti
\
Line of edition: 28
tatasteṣāṃ
caurāṇāṃ
sārtʰaniṣkrayārtʰaṃ
bʰagavatā
nidʰānaṃ
darśitam
\
Line of edition: 29
tatastena
caurasahasreṇa
sārtʰamūlyapramāṇaṃ
suvarṇaṃ
gr̥hītam
,
avaśiṣṭaṃ
tatraivāntarhitam
\
Line of edition: 29
evaṃ
bʰagavatā
sārtʰaścaurasahasrāt
pratimokṣitaḥ
\\
Line of edition: 31
anupūrveṇa
bʰagavān
rājagr̥hamanuprāptaḥ
\
Line of edition: 31
punarapi
bʰagavān
sārtʰaparivr̥to
bʰikṣusaṃgʰa
puraskr̥to
rājagr̥hāt
śrāvastīṃ
saṃprastʰitaḥ
\
Line of edition: 32
tatʰaiva
caurasahasrasakāśāt
sārtʰo
niṣkrītaḥ
\
Page of edition: 60
Line of edition: 1
evaṃ
dvitricatuṣpanñcaṣaḍvārāṃśca
cairasahasrasakāśādāgamanagamanena
sārtʰaḥ
paritrāto
mūlyaṃ
cānupradattam
\
Line of edition: 2
saptaṃ
tu
cāraṃ
bʰagavān
sārtʰarahito
bʰikṣusaṃgʰapuraskr̥taḥ
śāvastyā
rājagr̥haṃ
saṃprastʰitaḥ
\
Line of edition: 3
adrākṣīccaurasahasraṃ
buddʰaṃ
bʰagavantaṃ
sārtʰavirahitaṃ
bʰikṣusaṃgʰaparivr̥tam
\
Line of edition: 3
dr̥ṣṭvā
ca
punaḥ
parasparaṃ
saṃlapanti
-
bʰagavān
gaccʰatu
,
bʰikṣusaṃgʰaṃ
muṣiṣyāṃḥ
\
Line of edition: 4
tatkasya
hetoḥ
?
eṣo
hi
bʰagavān
suvarṇapradaḥ
\
Line of edition: 5
ityuktvā
sarvajavena
pradʰāvitā
bʰikṣūn
muṣitumārabdʰāḥ
\
Line of edition: 5
bʰagavatā
cābʰihitāḥ
-
vatsāḥ
,
mama
ete
śrāvakāḥ
\
Line of edition: 6
caurāḥ
katʰayanti
-
jānāsyeva
bʰagavān
-
vayaṃ
caurā
aṭavīcarāḥ
\
Line of edition: 7
nāsmākaṃ
kr̥ṣir
na
vaṇijyā
na
gaurakṣyam
\
Line of edition: 7
anena
vayaṃ
jīvikāṃ
kalpayāmaḥ
\
Line of edition: 8
tato
bʰagavatā
caurāṇāṃ
mahānidʰānaṃ
darśitam
,
evaṃ
coktāḥ
-
vatsāḥ
,
yāvadāptaṃ
dʰanaṃ
gr̥hṇītʰeti
\
Line of edition: 9
tatastena
caurasahasreṇa
tasmānmahānidʰānādyāvadāptaṃ
suvarṇamādattam
,
avaśiṣṭaṃ
tatraivāntarhitam
\
Line of edition: 10
atʰa
bʰagavāṃstaccaurasahasram
yāvadāptaṃ
dʰanena
saṃtarpayitvā
tato
'nupūrveṇa
rājagr̥hamanuprāptaḥ
\
Line of edition: 11
tatasteṣāṃ
caurāṇāṃ
buddʰirutpannā
-
yā
kācidasmākaṃ
śrīsaubʰāgyasampat
,
sarvāsau
buddʰaṃ
bʰagavantamāgamya
\
Line of edition: 12
yannu
vayaṃ
bʰagavantaṃ
saśrāvakasaṃgʰamasmin
pradeśe
bʰojayema
iti
\
Line of edition: 12
atrāntare
nāsti
kiṃcidbuddʰānāṃ
bʰagavatāṃ
mahākāruṇikānāmekarakṣāṇāmekavīrāṇāmadvayavādināṃ
śamatʰavipaśyanāvihāriṇāṃ
trividʰadamatʰavastukuśalānāṃ
caturr̥ddʰipādacaraṇatalasupritiṣṭʰitānāṃ
caturogʰottīrṇānāṃ
caturṣu
saṃgrahavastuṣu
dīrgʰarātrakr̥taparicayānāṃ
daśabalabalināṃ
caturvaiśāradyaviśāradānāmudārārṣabʰasamyakṣiṃhanādanādināṃ
panñcāṅgaviprahīṇānāṃ
panñcaskandʰa
vimocakānāṃ
panñcagatisamatikrāntānāṃ
ṣaḍāyatanabʰedakānāṃ
saṃgʰātavihāriṇāṃ
ṣaṭpāramitāparipūrṇayaśasāṃ
saptabodʰyaṅgakusumāḍʰyānāṃ
saptasamādʰipariṣkāradāyakānāmāryāṣṭāṅgamārgadeśikānāmāryamārgapudgalanāyakānāṃ
navānupūrvasamāpattikuśalānāṃ
navasamyojanavisamyojanakānāṃ
daśadikparipūrṇayaśasāṃ
daśaśatavaśavartiprativiśiṣtānāṃ
trīrātrestrirdivasasya
ṣaṭkr̥tvo
rātriṃdivasena
buddʰacakṣuṣā
lokam
vyavalokayantikasyānavaropitāni
kuśalamūlānyavaropayāmi
,
kasyāvaropitāni
vivardʰayāmi
,
kaḥ
kr̥ccʰraprāptaḥ
,
kaḥ
saṃkaṭaprāptaḥ
,
kaḥ
saṃbādʰaprāptaḥ
,
kaḥ
kr̥ccʰrasaṃkaṭasambādʰaprāptaḥ
,
kaṃ
kr̥ccʰrasaṃkaṭasambādʰāt
parimocayāmi
,
ko
'pāyaniṃnaḥ
,
ko
'pāyapravaṇaḥ
,
ko
'pāyaprāgbʰāraḥ
,
kamahamapāyād
vyuttʰāpya
svarge
mokṣapʰale
ca
pratiṣṭʰāpayāmi
,
kasya
kāmapaṅkanimagnasya
hastoddʰāramanuprayaccʰāmi
,
kasya
buddʰotpādavibʰūṣitaṃ
lokaṃ
sapʰalīkaromi
,
kamāryadʰanavirahitamāryadʰanaiśvaryādʰipatye
pratiṣṭāpayeyam
,
ko
hīyate
ko
vardʰate
\
Line of edition: 27
apyevātikramedvelāṃ
sāgaro
makarālayaḥ
\
Line of edition: 28
na
tu
vaineyavatsānāṃ
buddʰo
velāmatikramet
\\ 1 \\
Line of edition: 29
yatʰā
hi
mātā
priyamekaputrakaṃ
hyavekṣate
rakṣati
cāsya
jīvitam
\
Line of edition: 31
tatʰaiva
vaineyajanaṃ
tatʰagato
hyavekṣate
rakṣati
cāsya
saṃtatim
\\ 2 \\
Page of edition: 61
Line of edition: 1
sarvajñnasaṃtānanivāsinī
hi
kāruṇyadʰenurmr̥gayatyakʰinnā
\
Line of edition: 3
vaineyavatsān
bʰavaduḥkʰanaṣṭān
vatsān
praṇaṣṭaniva
vatsalā
gauḥ
\\ 3 \\
Line of edition: 5
tato
bʰagavāṃsteṣāṃ
caurāṇāṃ
vaineyakālamapekṣya
rājagr̥hādanupūrveṇa
bʰikṣugaṇaparivr̥to
bʰikṣugaṇapuraskr̥to
dānto
dāntaparivāraḥ
śāntaḥ
śāntaparivāraścandanaścandanaparivāro
mukto
muktaparivāra
āśvasta
āśvastaparivāraḥ
pūrvavat
yāvanmahākaruṇayā
samanvāgatas
tāṃ
sālāṭavīmanuprāptaḥ
\
Line of edition: 8
adrākṣīttaccaurasahasraṃ
buddʰaṃ
bʰagavantaṃ
saśrāvakasaṃgʰaṃ
dūrādevāgaccʰantam
\
Line of edition: 8
dr̥ṣṭvā
ca
punaścittānyabʰiprasādya
yena
bʰagavāṃstenopasaṃkrāntaḥ
\
Line of edition: 9
upasaṃkramya
bʰagavataḥ
pādayor
nipatya
bʰagavantamidamavodcan
-
adʰivāsayatu
asmākaṃ
bʰagavāñ
śvo
'ntargr̥he
bʰaktena
sārdʰaṃ
bʰikṣusaṃgʰena
\
Line of edition: 11
adʰivāsayati
bʰagavāṃstasya
caurasasrasya
tūṣṇībʰāvena
\
Line of edition: 11
atʰa
caurasahasraṃ
bʰagavatastūṣṇībʰāvenādʰivāsanāṃ
viditvā
bʰagavato'ntikān
prakrāntam
\\
Line of edition: 13
atʰa
taccaurasahasraṃ
tāmeva
rātriṃ
śuci
praṇītaṃ
kʰādanīyabʰojanīyaṃ
samudānīya
kālyamevottʰāya
āsanāni
prajñnapya
udakamaṇīn
pratiṣṭʰāpya
,
bʰagavato
dūtena
kālamārocayati
-
samayo
bʰadanta
,
sajjaṃ
bʰaktam
yasyedānīṃ
bʰagavān
kālaṃ
manyase
\
Line of edition: 15
atʰa
bʰagavān
pūrvāhṇe
nivāsya
pātracīvaramādāya
bʰikṣugaṇaparivr̥to
bʰikṣusaṃgʰapuraskr̥to
yena
tasya
caurasahasrasya
bʰaktābʰisārastenopasaṃkrāntaḥ
\
Line of edition: 17
atʰa
taccaurasahasraṃ
buddʰapramukʰasya
bʰikṣusaṃgʰasya
candanodakena
pādau
prakṣālayāmāsa
\
Line of edition: 18
atʰa
bʰagavān
prakṣālitapāṇipādaḥ
purastādbʰikṣusaṃgʰasya
prajñnapta
evāsane
niṣaṇṇaḥ
\
Line of edition: 19
niṣaṇṇaṃ
buddʰapramukʰaṃ
bʰikṣusaṃgʰaṃ
viditvā
śucinā
praṇītena
kʰādanīyabʰojanīyena
svahastaṃ
saṃtarpya
saṃpravārya
bʰagavantaṃ
bʰuktavantaṃ
viditvā
dʰautahastamapanītapātraṃ
nīcatarāṇyāsanāni
gr̥hītvā
bʰagavataḥ
purastānniṣaṇṇā
dʰarmaśravaṇāya
\
Line of edition: 19
atʰa
bʰagavatā
teṣāmāśayānuśayaṃ
viditvā
dʰātuṃ
prakr̥tiṃ
ca
jñnātvā
tādr̥śī
dʰarmadeśanā
kr̥tā
,
yāṃ
śrutvā
tena
caurasahasreṇa
tasminnevāsane
niṣaṇṇena
viṃśatiśikʰarasamudgataṃ
satkāyadr̥ṣṭiśailaṃ
jñnānavajreṇa
bʰittvā
srotāpattipʰalaṃ
sākṣātkr̥tam
\
Line of edition: 24
dr̥ṣṭasatyāśca
katʰayanti
-
idamasmākaṃ
bʰadanta
na
mātrā
kr̥taṃ
na
pitrā
kr̥taṃ
na
rājñnā
na
devatābʰir
na
pūrvapretair
na
śramaṇabrāhmaṇair
neṣṭair
na
svajanabandʰuvargeṇa
yadasmābʰirbʰagavantaṃ
kalyāṇamitramāgamya
\
Line of edition: 25
uddʰr̥to
narakatiryakpretebʰyaḥ
pādaḥ
,
pratiṣṭʰāpitā
devamanuṣyeṣu
,
paryantīkr̥taḥ
saṃsāraḥ
,
uccʰoṣitā
rudʰirāśrusamudrāḥ
,
uttīrṇā
aśrusāgarāḥ
,
laṅgʰitā
astʰiparvatāḥ
\
Line of edition: 27
labʰema
vayaṃ
bʰadanta
svākʰyāte
dʰarmavinaye
pravrajyāmupasampadaṃ
bʰikṣubʰāvam
\
Line of edition: 28
carema
vayaṃ
bʰagavato
'ntike
brahmacaryam
\
Line of edition: 28
tato
bʰagavatā
brahmeṇa
svareṇābʰihitāḥ
-
eta
vatsāḥ
,
carata
brahmacaryam
\
Line of edition: 29
vācāvasāne
bʰagavato
muṇḍāḥ
saṃvr̥ttastraidʰātukavītarāgāḥ
samaloṣṭakānñcanā
ākāśapāṇitalasamacittā
vāsīcandanakalpā
vidyāvidāritāṇḍakośā
vidyābʰijñnāpratisaṃvitprāptā
bʰavalābʰalobʰasatkāraparānmukʰāḥ
\
Line of edition: 31
sendropendrāṇāṃ
devānāṃ
pūjyā
mānyā
abʰivādyāśca
saṃvr̥ttāḥ
\\
Page of edition: 62
Line of edition: 1
bʰikṣavaḥ
saṃśayajātāḥ
sarvasaṃśayaccʰettāraṃ
buddʰaṃ
bʰagavantaṃ
papraccʰuḥ
-
paśya
bʰadanta
bʰagavatā
idaṃ
caurasahasraṃ
saptavāraṃ
dʰanena
saṃtarpayitvā
atyantaniṣṭʰe
'nuttare
yogakṣeme
nirvāṇe
pratiṣṭʰāpitam
\
Line of edition: 3
bʰagavānāha
-
na
bʰikṣava
etarhi
,
yatʰā
atīte
'pyadʰvani
mayā
asyaiva
caurasahasrasya
sakāśādanekabʰāṇḍasahasraḥ
sārtʰo
niṣkrītaḥ
,
na
ca
śakitāḥ
saṃtarpayitum
\
Line of edition: 4
tato
mayā
anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ
śakrabrahmādyairapi
duradʰigamāṃ
badaradvīpayātrāṃ
varṣaśatena
sādʰayitvā
etadeva
caurasahasramārabʰya
kr̥tsno
jāmbudvīpaḥ
suvarṇarajatavaiḍūryaspʰaṭikādyai
ratnaviśeṣairmanoratʰepsitaiścopakaraṇaviśeṣaiḥ
saṃtarpayitvā
daśabʰiḥ
kuśalaiḥ
karmapatʰaiḥ
pratiṣṭʰāpitaḥ
\
Line of edition: 7
taccʰruṇuta
-
bʰūtapūrvaṃ
bʰikṣavo
'tīte
'dʰvani
asminneva
jambudvīpe
vārāṇasyāṃ
nagaryāṃ
brahmadatto
nāma
rājā
rājyaṃ
kārayati
sma
r̥ddʰaṃ
ca
kṣemaṃ
ca
subʰikṣaṃ
ca
ākīrṇabahujanamanuṣyaṃ
ca
praśāntakalikalahaḍimbaḍamarataskaradurbʰikṣarogāpagatam
\
Line of edition: 10
priyamivaikaputrakamiva
rājyaṃ
kārayati
\
Line of edition: 10
tena
kʰalu
samayena
vārāṇasyāṃ
priyaseno
nāma
sārtʰavāhaḥ
prativasati
āḍʰyo
mahādʰano
mahābʰogo
vaiśravaṇadʰanapratispardʰī
\
Line of edition: 12
tena
sadr̥śāt
kulāt
kalatramānītam
\
Line of edition: 12
sa
tayā
sārdʰaṃ
krīḍate
ramate
paricārayati
\
Line of edition: 13
atʰa
anyatama
udārapuṇyamaheśākʰyaḥ
sattvo
'nyatamasmāt
praṇītāddevanikāyāccayutvā
tasyāḥ
prajāpatyāḥ
kukṣimavakrāntaḥ
\
Line of edition: 14
panñcāveṇīyā
dʰarmā
ihaikatye
paṇḍitajātīye
mātr̥grāme
\
Line of edition: 15
katame
panñca
?
raktaṃ
puruṣaṃ
jānāti
,
kālaṃ
jānāti
r̥tuṃ
jānāti
,
garbʰamavakrāntaṃ
jānāti
,
yasyāḥ
sakāśādgarbʰo
'vakrāmati
taṃ
jānāti
,
dārakaṃ
jānāti
dārikāṃ
jānāti
\
Line of edition: 17
saceddārako
bʰavati
,
dakṣiṇaṃ
kukṣiṃ
niśritya
tiṣṭʰati
\
Line of edition: 17
saceddārikā
bʰavati
,
vāmaṃ
kukṣiṃniśritya
tiṣṭʰati
\
Line of edition: 18
sā
āttamanāḥ
svāmina
ārocayati
-
diṣṭyā
āryaputra
vardʰasva
,
āpannasattvāsmi
saṃvr̥ttā
\
Line of edition: 19
yatʰā
ca
me
dakṣiṇaṃ
kukṣiṃ
niśritya
tiṣṭʰati
,
niyataṃ
dārako
bʰaviṣyati
\
Line of edition: 20
so
'pyāttamanāttamanā
udānamudānayati
-
apyevāhaṃ
cirakālābʰilaṣitaṃ
putramukʰaṃ
paśyeyam
\
Line of edition: 21
jāto
me
syānnāvajātaḥ
\
Line of edition: 21
kr̥tyāni
me
kuryāt
\
Line of edition: 21
bʰr̥taḥ
pratibʰaret
\
Line of edition: 21
dāyādyaṃ
pratipadyeta
\
Line of edition: 22
kulavaṃśo
me
ciraṣṭʰitikaḥ
syāt
\
Line of edition: 22
asmākaṃ
cāpyatītakālagatānāmuddiśya
dānāni
datvā
puṇyāni
kr̥tvā
nāṃnā
dakṣiṇāmādiśet
-
idaṃ
tayoryatratatropapannayorgaccʰatoranugaccʰatviti
\
Line of edition: 24
āpannasattvāṃ
caināṃ
viditvā
upariprāsādatalagatāmayantritāṃ
dʰārayati
-
uṣṇa
uṣṇopakaraṇaiḥ
śīte
śītopakaraṇairvaidyaprajñnaptairāhārair
nātiśītair
nātyuṣṇair
nātitiktair
nātyamlair
nātilavaṇair
nātimadʰurair
nātikaṭukair
nātikaṣāyaistiktāmlalavaṇamadʰurakaṭukakaṣāyavivarjitairāhāraiḥ
\
Line of edition: 26
hārārdʰahāravibʰūṣitagātrīmapsarasamiva
nandanavanacāriṇīṃ
manñcānmanñcaṃ
pīṭʰātpīṭʰamanavatarantīmadʰarimāṃ
bʰūmim
\
Line of edition: 27
na
cāsyākiṃcidamanojñnaśabdaśravaṇam
yāvadeva
garbʰasya
paripākāya
\
Line of edition: 28
sā
aṣṭānāṃ
vā
navānāṃ
vā
māsānāmatyayāt
prasūtā
\
Line of edition: 29
dārako
jāto
'bʰirūpo
darśanīyaḥ
prāsādiko
gauraḥ
kanakavarṇaścʰatrākāraśirāḥ
pralambabāhurvistīrṇalalāṭaḥ
saṃgatabʰrūstuṅganāso
dr̥ḍʰakaṭʰinaśarīro
mahānagnabalaḥ
\
Line of edition: 31
tasya
jñnātayaḥ
saṃgamya
samāgamya
trīṇi
saptakānyekaviṃśatirātriṃdivasāni
tasya
jātasya
jāto
mahaṃ
kr̥tvā
nāmadʰeyaṃ
vyavastʰāpayanti
-
kiṃ
bʰavatu
dārakasya
nāma
?
ayaṃ
dārakaḥ
priyasenasya
<63>
sartʰavāhasya
putraḥ
\
Page of edition: 63
Line of edition: 1
tadbʰavatu
dārakasya
nāma
supriya
iti
\
Line of edition: 1
supriyo
dārako
'ṣṭābʰyo
dʰātrībʰya
upanyasto
dvābʰyāṃ
kṣīradʰātrībʰyāṃ
dvābʰyāmaṃsadʰātrībʰyāṃ
dvābʰyāṃ
maladʰātrībʰyāṃ
krīḍanikābʰyāṃ
dʰātrībʰyām
\
Line of edition: 3
so
'ṣṭābʰirdʰātrībʰurunnīyate
vardʰyate
kṣīreṇa
dadʰnā
navanītena
sarpiṣā
sarpimaṇḍena
anyaiṣcottaptottapairupakaraṇaviśeṣaiḥ
\
Line of edition: 4
āśu
vardʰate
hradastʰamiva
paṅkajam
\\
Line of edition: 5
yadā
mahān
saṃvr̥ttastadā
lipyāmupanyastaḥ
\
Line of edition: 5
saṃkʰyāyāṃ
gaṇanāyāṃ
mudrāyāmuddʰāre
nyāse
Line of edition: 6
nikṣepe
hastiparīkṣāyāmaśvaparīkṣāyāṃ
ratnaparīkṣāyāṃ
dāruparīkṣāyāṃ
vastraparīkṣāyāṃ
puruṣaparīkṣāyāṃ
strīparīkṣāyām
\
Line of edition: 7
nānāpaṇyaparīkṣāsu
paryavadātaḥ
sarvaśāstrajñnaḥ
saravakalābʰijñnaḥ
sarvaśilpajñnaḥ
sarvabʰūtarutajñnaḥ
sarvagatigatijñnaḥ
uddʰaṭṭako
vācakaḥ
paṇḍitaḥ
paṭupracāraḥ
paramatīkṣṇaniśitabuddʰiḥ
saṃvr̥tto
'gnikalpa
iva
jñnānena
\
Line of edition: 9
sa
yāni
tāni
rājñnāṃ
kṣatriyāṇāṃ
mūrdʰnābʰiṣiktānāṃ
janapadaiśvaryastʰāmavīryamanuprāptānāṃ
mahāntaṃ
pr̥tʰivīmaṇḍalamabʰinirjityādʰyāvasatāṃ
pr̥tʰagbʰavanti
śilpastʰānakarmastʰānāni
,
tadyatʰā
hastigrīvāyām
aśvapr̥ṣṭʰe
ratʰe
tsarudʰanuḥṣu
upayāne
niryāṇe
'ṅkuśagrahe
tomaragrahe
cʰedye
bʰedye
muṣṭibandʰe
padabandʰe
dūravedʰe
śabdavedʰe'kṣuṇṇavedʰe
marmavedʰe
dr̥ḍHaprahāritāyām
\
Line of edition: 13
panñcasu
stʰāneṣu
kr̥tāvī
saṃvr̥ttaḥ
\
Line of edition: 13
dʰarmatā
caiṣā
-
na
tāvat
putrasya
nāma
nirgaccʰati
yāvat
pitā
dʰriyate
\
Line of edition: 14
atʰāpareṇa
samayena
priyasenaḥ
sārtʰavāho
glānībʰūtaḥ
\
Line of edition: 14
sa
mūlagaṇḍaputrapuṣpapʰalabʰaiṣajyairupastʰīyamāno
hīyata
eva
\
Line of edition: 16
sarve
kṣayāntā
nicayāḥ
patanāntāḥ
samuccʰrayāḥ
\
Line of edition: 17
samyogā
viprayogāntā
maraṇāntaṃ
ca
jīvitam
\\ 4 \\
Line of edition: 18
iti
sa
kāladʰarmeṇa
samyuktaḥ
\
Line of edition: 18
kālagate
priyasene
sārtʰavāhe
brahmadattena
kāśirājñnā
supriyo
mahāsārtʰavāhatve
'bʰiṣiktaḥ
\
Line of edition: 19
tena
sārtʰavāhabʰūtena
iyamevamrūpā
mahāpratijñnā
kr̥tā
-
sarvattvā
mayā
dʰanena
saṃtarpayitavyāḥ
\
Line of edition: 20
alpaṃ
ca
deyaṃ
bahavaśca
yācakāḥ
\
Line of edition: 20
tato
'lpairahobʰistaddʰanaṃ
parikṣayaṃ
paryādānaṃ
gatam
\
Line of edition: 21
atʰa
supriyo
mahāsārtʰavāhaḥ
saṃlakṣayati
-
alpaṃ
ca
deyaṃ
bahavaśca
yācakāḥ
\
Line of edition: 22
tato
'lpairahobʰistaddʰanaṃ
parikṣayaṃ
paryādānaṃ
gatam
\
Line of edition: 22
yannvahaṃ
sāmudram
yānapātraṃ
samudānīya
mahāsamudramavatareyaṃ
dʰanahārikaḥ
\
Line of edition: 23
tataḥ
supriyo
mahāsārtʰavāhaḥ
sāmudrayānapātraṃ
samudānīya
pañcamātrairvaṇikśataiḥ
sārdʰaṃ
mahāsamudramavatīrṇaḥ
\
Line of edition: 24
tato
'nupūrveṇa
ratnadvīpaṃ
gatvā
ratnasaṃgrahaṃ
kr̥tvā
svastikṣemābʰyāṃ
mahāsamudrāduttīrya
stʰalajairvahitrairbʰāṇḍamāropya
vārāṇasyabʰimukʰaḥ
saṃprastʰitaḥ
\
Line of edition: 26
aṭavīkāntāramadʰyagataścaurasahasreṇāsāditaḥ
\
Line of edition: 26
tataste
caurā
muṣitukāmāḥ
sarvajavena
prasr̥tāḥ
\
Line of edition: 27
supriyeṇa
ca
sarvāhenāvalokyābʰihitāḥ
-
kimetadbʰavantaḥ
samārabdʰam
?
caurāḥ
katʰayanti
-
sārtʰavāha
,
tvamekaḥ
svastikṣemābʰyāṃ
gaccʰa
,
avaśiṣṭaṃ
sārtʰaṃ
bʰuṣiṣyāmaḥ
\
Line of edition: 28
sārtʰavāhaḥ
katʰayati
mamaiṣa
bʰavantaḥ
sārtʰaḥ
saṃniśritaḥ
\
Line of edition: 29
nārhanti
bʰavanto
muṣitum
|
evamuktāścaurāḥ
katʰayanti
-
vayaṃ
smaḥ
sārtʰavāhacaurā
aṭavīcarāḥ
\
Line of edition: 30
nāsmākaṃ
kr̥ṣir
na
vāṇijyā
na
gaurakṣyam
\
Line of edition: 30
anena
vayaṃ
jīvikāṃ
kalpayāmaḥ
\
Line of edition: 31
teṣāṃ
supriyaḥ
sārtʰavāhaḥ
katʰayati
-
sārtʰasya
mūlyaṃ
bʰavanto
gaṇyatām
\
Line of edition: 32
ahameṣāmartʰe
mūlyaṃ
dāsyāmīti
\
Line of edition: 32
tataste
vaṇijaḥ
parasparaṃ
mūlyaṃ
gaṇayitvā
caurāṇāṃ
nivedayanti
<64>
-
iyanti
śatāni
sahasrāṇi
ceti
\
Page of edition: 64
Line of edition: 1
tataḥ
supriyeṇa
sārtʰavāhena
bʰāṇḍaniṣkrayārtʰe
svaṃ
dravyamanupradattam
\
Line of edition: 2
caurasakāśāt
sārtʰaḥ
paritrātaḥ
\
Line of edition: 2
evaṃ
dvistriścatuḥpanñcaṣaḍvārāṃs
tasyaiva
caurasahasrasya
sakāśāt
supriyeṇa
sārtʰavāhena
sārtʰaḥ
paritrāto
mūlyaṃ
cānupradattam
\
Line of edition: 3
yāvat
saptaṃ
tu
vāraṃ
supriyaḥ
sārtʰavāho
mahāsamudramavatīrṇaḥ
\
Line of edition: 4
tataḥ
saṃsiddʰayānapātro
'bʰyāgato
'ṭavīkāntāramadʰyagatastenaiva
caurasahasreṇāsāditaḥ
\
Line of edition: 5
tataste
caurā
muṣitukāmāḥ
sarvajavena
prasr̥tāḥ
\
Line of edition: 6
supriyeṇa
ca
sārtʰavāhenāvalokyābʰihitāḥ
-
supriyo
'haṃ
bʰavantaḥ
sārtʰavāhaḥ
\
Line of edition: 6
caurāḥ
katʰayanti
-
jānāsyeva
mahāsārtʰavāha
vayaṃ
caurā
aṭavīcarāḥ
\
Line of edition: 7
nāsmākaṃ
kr̥ṣir
na
vāṇijyaṃ
na
gaurakṣyam
\
Line of edition: 8
anena
vayaṃ
jīvikāṃ
kalpayāmaḥ
\
Line of edition: 8
tataḥ
supriyeṇa
sārtʰavāhena
pūrvikāṃ
pratijñnāmanusmr̥tya
dr̥ḍʰapratijñnena
tasya
caurasahasrasya
bʰāṇḍamanupradattam
\
Line of edition: 9
supriyo
mahāsārtʰavāhaḥ
saṃlakṣayati
-
ime
caurā
labdʰaṃ
labdʰamartʰajātasaṃnicayaṃ
kurvanti
\
Line of edition: 10
mayā
ca
mahatī
pratijñnā
kr̥tā
sarvasattvā
dʰanena
mayā
saṃtarpayitavyā
iti
\
Line of edition: 11
so
'hamimaṃ
caurasahasraṃ
na
śaknomi
dʰanena
saṃtarpayitum
\
Line of edition: 11
katʰaṃ
punaḥ
sarvasattvān
dʰanena
saṃtarpayiṣyāmīti
cintāparo
middʰamavakrāntaḥ
\\
Line of edition: 13
atʰa
tasya
mahātmana
udārapuṇyamaheśākʰyasyodāracetasopapannasya
sarvasattvamanoratʰaparipūrakasya
lokahitārtʰamabʰyudgatasya
anyatarā
maheśākʰyā
devatā
upasaṃkramya
samāśvāsayati
-
mā
tvaṃ
sārtʰavāha
kʰedamāpadyasva
\
Line of edition: 15
r̥ddʰiṣyati
te
praṇidʰiriti
\
Line of edition: 15
asti
kʰalu
mahāsārtʰavāha
asminneva
jambudvīpe
badaradvīpo
nāma
mahāpattano
'manuṣyāvacarito
maheśākʰyamanuṣyādʰiṣṭʰitaḥ
\
Line of edition: 16
santi
tasmin
badaradvīpe
pradʰānāni
ratnāni
sarvasattvavicitramanoratʰaparipūrakāṇi
\
Line of edition: 17
yadi
mahāsārtʰavāho
badaradvīpayātrāṃ
sādʰayet
,
evamimāṃ
mahatīṃ
pratijñnāṃ
pratinistareta
\
Line of edition: 18
iyaṃ
hi
mahāpratijñnā
śakrabrahmādīnāmapi
dustarā
,
prageva
manuṣyabʰūtasya
\
Line of edition: 19
ityuktavā
sā
devatā
tatraivāntarhitā
\
Line of edition: 19
na
ca
śakitā
supriyeṇa
mahāsārtʰavāhena
sā
devatā
praṣṭum
-
katarasyāṃ
diśi
badaradvīipaḥ
katʰaṃ
vā
tatra
gamyata
iti
\
Line of edition: 21
atʰa
supriyasya
sātrtʰavāhasya
suptapratibuddʰasya
etadabʰavat
-
aho
bata
me
sā
devatā
punarapi
darśayet
,
diśaṃ
copāyaṃ
ca
vyapadiśed
badaradvīpamahāpattanasya
gamanāyeti
cintāparo
middʰamavakrāntaḥ
\
Line of edition: 23
atʰa
sā
devatā
tasya
mahātmana
udārapuṇyamaheśākʰyasya
dr̥ḍʰodārapratijñnasyodāravīryaparākramanāmanikṣiptotsāhatāṃ
viditvā
upasaṃkramya
evamāha
-
mā
tvaṃ
sārtʰavāha
kʰedamāpadyasva
\
Line of edition: 25
asti
kʰalu
mahāsārtʰavāha
paścime
digbʰāge
panñcāntaradvīpaśatāni
samatikramya
sapta
mahāparvatāḥ
,
uccaiśca
pragr̥hītāśca
sapta
ca
mahānadyaḥ
\
Line of edition: 26
tān
vīryabalena
laṅgʰayitvā
antaroddānamanulomapratilomadvayamāvartaḥ
śaṅkʰanābʰaḥ
śaṅkʰanābʰī
ca
nīlodastārakākṣaśca
parvatau
nīlagrīva
eva
ca
vairambʰā
tāmrāṭavī
vemṇugulmaḥ
sapta
parvatāḥ
sakaṇṭakāḥ
kṣāranadī
triśaṅkuḥ
ayaskilamaṣṭādaśavakro
nadīślakṣṇa
eva
ca
dʰūmanetramudakaṃ
saptaśīviṣaparvatā
nadī
bʰavati
paścimā
\
Line of edition: 29
anulomo
pratilomo
nāma
mahāsamudraḥ
\
Line of edition: 30
anulomapratilome
mahāsamudre
manuṣyānavacarite
anulomapratilomā
vāyavo
vānti
\
Line of edition: 31
tatra
yo
'sau
puruṣo
bʰavati
maheśākʰyo
maheśākʰyadevatāparigr̥hītaḥ
,
sa
mahatā
puṇyabalena
vīryabalena
cittabalena
mahāntaṃ
plavamāstʰāya
anulomapratilomamahāsamudramavatarati
<65>
\
Page of edition: 65
Line of edition: 1
sa
yanmāsena
gaccʰati
,
tadekena
divasena
pratyāhriyate
\
Line of edition: 1
evaṃ
dvis
triḥ
\
Line of edition: 1
hriyamāṇaśca
pratyāhriyamāṇaśca
yadi
madʰyamāmudakadʰārāṃ
pratipadyate
,
evamasau
maitrībalaparigr̥hīto
lokahitārtʰamabʰyudgamyottarati
,
nistarati
,
abʰiniṣkramati
\
Line of edition: 3
anulomapratilomaṃ
mahāsamudraṃ
samatikramya
anulomapratilomo
nāma
parvataḥ
\
Line of edition: 4
anulomapratilome
mahāparvate
'manuṣyāvacarite
'nulomapratilomā
nāma
vāyavo
vānti
,
yaiḥ
puruṣastimirīkr̥tanetro
naṣṭasaṃjñnaḥ
saṃtiṣṭʰate
\
Line of edition: 5
sa
vīryabalenātmānaṃ
saṃdʰārya
tasmādeva
mahāparvatādamogʰāṃ
nāmauṣadʰīṃ
samanviṣya
gr̥hītvā
netre
anñjayitvā
śirasi
baddʰvā
samālabʰya
anulomapratilomaṃ
nāma
mahāparvatamabʰiniṣkramitavyam
\
Line of edition: 7
sacedetaṃ
vidʰimanutiṣṭʰate
,
nāsya
saṃmoho
bʰavati
,
svastikṣemeṇātikramatyanulomapratilomaṃ
mahāparvatam
\
Line of edition: 8
sacedevaṃ
vidʰiṃ
vā
nānutiṣṭʰati
auṣadʰīṃ
vā
na
labʰate
,
labdʰvā
vā
na
gr̥hṇāti
,
sa
ṣaṇmāsān
muhyati
,
unmādamapi
prāpnoti
,
uccʰritya
vā
kālaṃ
karoti
\
Line of edition: 10
anulomapratilomaṃ
mahāparvataṃ
samatikramya
āvarto
nāma
mahāsamudraḥ
\
Line of edition: 11
tatra
vairambʰakā
vāyavo
vānti
yaistadudakaṃ
bʰrāmyate
\
Line of edition: 11
tatra
yo
'sau
puruṣo
bʰavatyudārapuṇyavipākamaheśākʰyo
devatāparigr̥hītaḥ
,
sa
mahatā
puṇyabalena
vīryabalena
cittabalena
kāyabalena
mahāntaṃ
plavamāstʰāya
āvartaṃ
mahāsamudramavarati
\
Line of edition: 13
sa
ekasminnāvarte
saptakr̥tvo
bʰrāmayitvā
nirudʰyate
\
Line of edition: 14
yojanaṃ
gatvā
dvitīye
āvarte
unmajjate
\
Line of edition: 15
sa
tasminnapyāvarte
saptakr̥tvo
bʰrāmayitvā
nirudʰyate
\
Line of edition: 15
evaṃ
dvitīye
tr̥tīye
caturtʰe
panñcame
ṣaṣṭʰe
āvarte
saptakr̥tvo
bʰrāmayitvā
nirudʰyate
,
yojanaṃ
gatvā
unmajjate
\
Line of edition: 16
evamasau
maitrībalaparigr̥hīto
lokahitārtʰamabʰyudgata
uttarati
nistaratyabʰiniṣkrāmati
\
Line of edition: 17
āvartaṃ
mahāsamudramabʰiniṣkramya
āvarto
nāma
parvato
'manuṣyāvacaritaḥ
\
Line of edition: 18
tatra
śaṅkʰo
nāma
rākṣasaḥ
prativasati
raudraḥ
paraprāṇaharo
mahābalo
mahākāyaḥ
\
Line of edition: 19
tasyopariṣṭādyojanamātre
śaṅkʰanābʰī
nāmauṣadʰī
divā
dʰūmāyate
rātrau
prajvalati
\
Line of edition: 20
sā
nāgaparigr̥hītā
tiṣṭʰati
\
Line of edition: 20
sa
kʰalu
nāgo
divā
svapiti
rātrau
carati
\
Line of edition: 20
tatra
tena
puruṣeṇa
divā
sukʰasuptasya
nāgasya
ātmānaṃ
samanurakṣatā
nāgaśarīramaviheṭʰayatā
auṣadʰibalena
mantrabalena
puṇyabalena
śaṅkʰanābʰī
auṣadʰī
grahītavyā
\
Line of edition: 22
gr̥hītvā
netre
anñjayitvā
śirasi
baddʰvā
samālabʰya
āvartaḥ
parvato
'dʰiroḍʰavyaḥ
\
Line of edition: 23
sacedetāṃ
vidʰimanutiṣṭʰati
,
svastikṣemeṇātikrāmati
āvartaṃ
parvatamaviheṭʰitaḥ
śaṅkʰanābʰena
rākṣasena
\
Line of edition: 24
sacedetāṃ
vidʰiṃ
nānutiṣṭʰati
,
auṣadʰīṃ
vā
na
labʰate
,
labdʰāṃ
vā
na
gr̥hṇāti
,
tamenaṃ
śaṅkʰanābʰo
rākṣasaḥ
panñcatvamāpādayati
\
Line of edition: 25
āvartaṃ
parvatamatikramya
nīlodo
nāma
mahāsamudraḥ
\
Line of edition: 26
gambʰīro
'yaṃ
gambʰīrāvabʰāsaḥ
\
Line of edition: 26
nīlode
mahāsamudre
tārākṣo
nāma
rākṣasaḥ
prativasati
raktanetraḥ
pradīptaśiroruho
vikr̥tacaraṇadaśananayanaḥ
parvatāyatakukṣiḥ
\
Line of edition: 27
sacet
svapiti
,
vivr̥tānyasya
netrāṇi
bʰavanti
,
tadyatʰā
acirodito
bʰāskaraḥ
\
Line of edition: 28
audārikāścāsya
āśvāsapraśvāsā
gurugurukāḥ
pravartante
yatʰā
megʰasya
garjato
'śanyāṃ
ca
spʰūrjatyāṃ
śabdaḥ
\
Line of edition: 30
yadā
jāgarti
,
nimīlitānyasya
bʰavanti
netrāṇi
\
Line of edition: 30
tatra
tena
puruṣeṇa
tasmādeva
samudrakūlānmahāmakarināmauṣadʰīṃ
samanviṣya
gr̥hya
netre
anñjayitvā
śirasi
baddʰvā
samālabʰya
mahānataṃ
plavamāstʰāya
suptaṃ
tārākṣaṃ
dakarākṣasaṃ
viditvā
pūrvabuddʰabʰāṣitāmeraṇḍāṃ
nāma
mahāvidyāmuccārayatā
<66>
mantrapadāṃ
dakarākṣasasamīpena
gantavyam
Page of edition: 66
Line of edition: 1
sacedetāṃ
vidʰiṃ
nānutiṣṭʰati
,
auṣadʰīṃ
vā
na
labʰate
,
labdʰāṃ
vā
na
gr̥hṇāti
,
tamenaṃ
tārākṣo
dakarākṣasa
ojaṃ
vā
gʰaṭṭayati
,
cittaṃ
vā
kṣipati
,
sarveṇa
vā
sarvaṃ
jīvitādvyaparopayati
\
Line of edition: 3
nīlodaṃ
mahāsamudraṃ
samatikramya
nīlodo
nāma
mahāparvataḥ
\
Line of edition: 3
tatra
nīlagrīvo
nāma
rākṣasaḥ
prativasati
panñcaśataparivāra
ugratejā
raudraḥ
paraprāṇaharaḥ
\
Line of edition: 4
nīlodo
mahāparvata
ekanīlo
'kʰaṇḍo
'ccʰidro
'suṣiraḥ
saṃvr̥ta
ekagʰanaḥ
\
Line of edition: 5
apīdānīmanimiṣaṃ
paśyato
netrāṇi
vyābādʰayate
,
mūrccʰāṃ
ca
saṃjanayati
\
Line of edition: 6
tasyopariṣṭādyojanamātre
'mogʰā
nāmauṣadʰī
vicitrarūpā
\
Line of edition: 7
sā
nāgaparigr̥hītā
tiṣṭʰati
\
Line of edition: 7
sa
kʰalu
nāgo
dr̥ṣṭiviṣo
'pi
śvāsaviṣo
'pi
sparśaviṣo
'pi
daṃṣṭrāviṣo
'pi
\
Line of edition: 8
yadā
svapiti
,
tadā
dʰūmāyate
\
Line of edition: 8
yaḥ
kʰalu
tena
dʰūmena
mr̥go
vā
pakṣī
vā
spr̥śyate
,
sa
panñcatvamāpadyate
\
Line of edition: 9
tatra
tena
puruṣeṇa
śiraḥsnātenopoṣitena
maitrāyatā
karuṇāyatā
avyāpannena
cittenātmānaṃ
samanurakṣatā
nāgaśarīramaviheṭʰayatā
auṣadʰī
grahītavyā
\
Line of edition: 10
netre
anñjayitvā
śirasi
baddʰvā
samālabʰya
anena
vidʰinā
jānatānuṣṭʰitena
nīlodaḥ
parvato
'bʰiroḍʰavyaḥ
\
Line of edition: 11
timiraṃ
na
bʰaviṣyati
,
mūrccʰā
ca
na
bʰaviṣyati
\
Line of edition: 12
na
cāsya
guhyakāḥ
śarīre
prahariṣyanti
\
Line of edition: 12
sacedetāṃ
vidʰiṃ
nānutiṣṭʰati
,
auṣadʰīṃ
vā
na
labʰate
,
labdʰāṃ
vā
na
gr̥hṇāti
,
tamenaṃ
nīlagrīvo
rākṣasaḥ
panñcatvamāpādayiṣyati
\
Line of edition: 14
nīlodaṃ
parvataṃ
samatikramya
vairambʰo
nāma
mahāsamudraḥ
\
Line of edition: 14
vairambʰe
mahāsamudre
vairambʰā
nāma
vāyavo
vānti
yaistadudakaṃ
kṣobʰyate
,
yatrāgatirmakarakaccʰapavallakaśiśumārādīnāṃ
pretapiśācakumbʰāṇḍakaṭapūtanādīnāṃ
kaḥ
punarvādo
manuṣyāṇām
\
Line of edition: 16
tamutsr̥jya
uttareṇa
vairambʰasya
mahāsamudrasya
mahatī
tāmrāṭavī
anekayojanāyāmavistārā
\
Line of edition: 17
tasyāstāmrāṭavyā
madʰye
mahat
sālavanaṃ
mahaccodapānam
\
Line of edition: 18
tatra
tāmrākṣo
nāma
ajagaraḥ
prativasati
raudraḥ
paraprāṇaharaḥ
paramadurgandʰaḥ
panñcayojanāyāmaḥ
\
Line of edition: 19
sa
ṣaṇmāsān
svapiti
\
Line of edition: 19
yadā
svapiti
,
tadā
asya
yojanaṃ
sāmantakena
lālāsya
spʰaritvā
\
Line of edition: 20
tiṣṭʰati
,
yadā
jāgarti
,
alpāsya
lālā
bʰavati
\
Line of edition: 20
tasyopariṣṭānmahān
veṇugulmaḥ
\
Line of edition: 21
tasmin
veṇugulme
mahatyaśmaśilā
\
Line of edition: 21
tāṃ
viryabalena
utpāṭya
guhā
\
Line of edition: 21
tasyāṃ
guhāyāṃ
saṃmohanī
nāmauṣadʰī
\
Line of edition: 22
sā
rātriṃdivasaṃ
prajvalati
\
Line of edition: 22
tāṃ
gr̥hītvā
netre
anñjayitvā
śirasi
baddʰvā
samālabʰya
suptaṃ
tāmrākṣamajagaraṃ
viditvā
auṣadʰībalena
mantrabalena
vā
ajagarabʰavanasamīpena
gantavyam
\
Line of edition: 24
sacedetāṃ
vidʰimanutiṣṭʰati
,
svastikṣemābʰyāmatikramya
aviheṭʰitastāmrākṣeṇājagareṇa
tataḥ
paścānmūlapʰalāni
bʰakṣayatā
gantavyam
\
Line of edition: 25
mahatīṃ
tāmrāṭavīmatikramya
sapta
parvatāḥ
kaṇṭakaveṇupraticcʰannāḥ
\
Line of edition: 26
tatra
tena
puruṣeṇa
tāmrapaṭṭaiḥ
pādau
baddʰvā
tān
parvatān
vīryabalena
laṅgʰayitvā
sapta
kṣāranadyaḥ
\
Line of edition: 27
tāsāṃ
tīre
mahāśālmalīvanam
\
Line of edition: 27
tataḥ
śālmalīpʰalakaiḥ
plavaṃ
baddʰvā
abʰiruhyātikramitavyā
aspr̥śatā
pānīyam
\
Line of edition: 28
sacet
spr̥śet
,
tadaṅgaṃ
śīryate
\
Line of edition: 28
sapta
kṣāranadīḥ
samatikramya
triśaṅkur
nāma
parvataḥ
\
Line of edition: 29
triśaṅkau
parvate
triśaṅkavo
nāma
kaṇṭakāstīkṣṇāḥ
sutīkṣṇāḥ
\
Line of edition: 30
tatastena
puruṣeṇa
tāmrapaṭṭairvetrapāśaiḥ
pādau
baddʰvā
atikaramitavyam
\
Line of edition: 30
triśaṅkuparvatamatikramya
triśaṅkur
nāma
nadī
\
Line of edition: 31
triśaṅkavo
nāma
kaṇṭakāstīkṣṇā
aṣṭādaśāṅgulā
udake
'ntargatāstiṣṭʰanti
\
Line of edition: 31
tatra
tena
puruṣeṇa
śālmalīpʰalakaiḥ
plavaṃ
baddʰvā
atikramitavyamaspr̥śatā
pānīyam
\
Line of edition: 32
sacet
patati
,
<67>
tatraivānayena
vyasanamāpadyate
\
Page of edition: 67
Line of edition: 1
yatʰā
triśaṅkuḥ
parvataḥ
,
evaṃ
triśaṅkukā
nāma
nadī
\
Line of edition: 1
evamayaskilaḥ
parvato
'yaskilā
nāma
nadī
\
Line of edition: 2
ayaskilānadīmatikarmya
aṣṭādaśavakro
nāma
parvataḥ
\
Line of edition: 3
uccʰritaśca
sarvataḥ
saṃvr̥to
'dvārakaśca
\
Line of edition: 3
asya
na
kiṃcit
nistaraṇamanyatra
vr̥kṣāgrād
vr̥kṣamadʰiruhya
gantavyam
\
Line of edition: 4
aṣṭādaśavakraṃ
parvatamatikramya
aṣṭādaśavakrikā
nāma
nādī
grāhamakarākulā
saṃvr̥tā
ca
\
Line of edition: 5
tatra
vetrapāśaṃ
baddʰvā
atikramitavyam
\
Line of edition: 5
sacet
patati
,
anayena
vyasanamāpadyate
\
Line of edition: 6
aṣṭādaśavakrikāṃ
nadīmatikramya
ślakṣṇo
nāma
parvataḥ
\
Line of edition: 6
ślakṣṇaḥ
parvato
mr̥duruccʰrito
'dvārakaśca
\
Line of edition: 7
na
cāsya
kiṃcinnistaraṇam
\
Line of edition: 7
tatrāyaskīlānāṃ
koṭyātikramitavyam
\
Line of edition: 7
ślakṣṇaṃ
parvatamatikramya
ślakṣṇā
nāma
nadī
grāhamakarākulā
\
Line of edition: 8
saṃvr̥tā
ca
sā
nadī
\
Line of edition: 8
tatra
vetrapāśān
baddʰvā
atikaramitavyam
\
Line of edition: 9
sacet
patati
,
anayena
vyasanamāpadyate
\
Line of edition: 9
ślakṣṇāṃ
nadīmatikramya
dʰūmanetro
nāma
parvato
dʰūmāyate
saṃdʰūmāyate
\
Line of edition: 10
yena
kʰalu
tena
dʰūmena
mr̥gā
vā
pakṣiṇo
vā
spr̥śyante
,
panñcatvamāpadyante
\
Line of edition: 11
dʰūmanetraḥ
parvata
uccʰrito
mahāprapāto
'dvārakaśca
\
Line of edition: 11
tatra
tena
puruṣeṇa
guhā
paryeṣitavyā
\
Line of edition: 12
guhāṃ
samanviṣya
tenātra
guhādvāramauṣadʰibalena
mantrabalena
ca
moktavyam
\
Line of edition: 12
sā
ca
kʰalu
guhā
āśīviṣaparipūrṇā
tiṣṭʰati
\
Line of edition: 13
te
kʰalu
āśīviṣā
dr̥ṣṭiviṣā
api
,
sparśaviṣā
api
\
Line of edition: 14
dʰūmanetrasya
parvatasyopariṣṭānmahadudakapalvalam
\
Line of edition: 14
tasminnudakapalvale
mahatyaśmaśilā
\
Line of edition: 14
tāṃ
vīryabalenaotpāṭya
guhā
\
Line of edition: 15
tasyāṃ
guhāyāṃ
saṃjīvanī
nāmauṣadʰī
jyotīrasaśca
maṇirdīpaprabʰāsaḥ
\
Line of edition: 16
tāmauṣadʰīṃ
gr̥hītvā
saśīrṣapādaṃ
samālabʰya
tāṃ
cauṣadʰīṃ
gr̥hītvā
guhā
praveṣṭavyā
\
Line of edition: 16
auṣadʰībalena
mantrabalena
auṣadʰīprabʰāvāccāśīviṣāḥ
kāye
na
kramiṣyanti
\
Line of edition: 17
evaṃ
hi
tasmāt
parvatānnistaraṇaṃ
bʰaviṣyati
\
Line of edition: 18
dʰūmanetraparvatamatikramya
saptāśīviṣaparvatāḥ
\
Line of edition: 18
auṣadʰībalena
mantrabalena
ca
saptāśīviṣaparvatā
atikramitavyāḥ
\
Line of edition: 19
saptāśīviṣaparvatānatikramya
saptaśīviṣanadyaḥ
\
Line of edition: 19
tīkṣṇagandʰā
nāma
tatrāśīviṣāḥ
\
Line of edition: 20
tatra
tena
puruṣeṇa
māṃsapeśyanveṣitavyā
\
Line of edition: 20
tāsāmāśīviṣanadīnāṃ
tīre
śālmalīvanam
\
Line of edition: 21
tataḥ
śālmalīpʰalakaiḥ
plavaṃ
baddʰvā
māṃsapeśyā
ātmānamāccʰādya
adʰiroḍʰavyam
\
Line of edition: 22
tatastā
āśīviṣā
māṃsagandʰena
pārāt
pāraṃ
gamiṣyanti
\
Line of edition: 22
saptāśīviṣamatikramya
mahān
sudʰāvadātaḥ
parvataḥ
,
uccaśca
pragr̥hītaśca
\
Line of edition: 23
so
'dʰiroḍʰavyas
tatra
drakṣyasi
mahāntaṃ
sauvarṇabʰūmiṃ
pr̥tʰivīpradeśaṃ
puṣpapʰalaccʰāyāvr̥kṣopaśobʰitam
\
Line of edition: 24
rohitakāñ
janapadān
r̥ddʰāṃśca
kṣemāṃśca
subʰikṣāṃśca
ākīrṇabahujanamanuṣyāṃśca
\
Line of edition: 25
rohitakaṃ
ca
mahānagaraṃ
dvādaśayojanāyāmaṃ
saptayojanavistr̥taṃ
saptaprākāraparikṣiptaṃ
dvāṣaṣṭidvāropaśobʰitaṃ
bʰavanaśatasahasravirājitaṃ
suviviktaratʰyāvītʰicatvaraśr̥ṅgāṭakāntarāpaṇam
\
Line of edition: 27
vīṇā
vallikā
mahatī
sugʰoṣakaiḥ
śrotrābʰirāmaiśca
gītadʰvanibʰiranuparataprayogaṃ
nānāpaṇyasaṃvr̥ddʰaṃ
nityapramuditajanaugʰasaṃkulaṃ
tridaśendropendrasadr̥śodyānasabʰāpuṣkariṇīsampannaṃ
kādambahaṃsakāraṇḍavacakravākopaśobʰitataḍāgaṃ
rohitakaṃ
mahārājādʰyuṣitaṃ
mahāpuruṣavaṇignisevitam
\
Line of edition: 30
yatra
magʰaḥ
sārtʰavāhaḥ
prativasati
abʰirūpo
darśanīyaḥ
prāsādikaḥ
paṇḍito
vyakto
medʰāvī
āḍʰyo
mahādʰano
mahābʰogo
vistīrṇaviśālaparigraho
vaiśravaṇadʰanasamudito
vaiśravaṇadʰanapratispardʰī
dvīpāntaradvīpagamanavidʰijñno
mahāsamudrayānapātrayāyī
<68>
\
Page of edition: 68
Line of edition: 1
sa
te
badaradvīpamahāpattanasya
pravr̥ttimākʰyāsyati
,
nimittāni
,
ca
darśayiṣyati
\
Line of edition: 2
yatʰoktaṃ
ca
vidʰimanuṣṭʰāsyasi
,
na
ca
kʰedamāpatsyase
\
Line of edition: 2
evaṃ
mahāsārtʰavāha
paramaduṣkarakāraka
imāṃ
sumerumalayamandarasadr̥śīṃ
dr̥ḍʰāṃ
pratijñnāṃ
nistariṣyasi
\
Line of edition: 3
iyaṃ
ca
mahāpratijñnā
śakrabrahmādīnāmapi
duṣkarā
,
prāgeva
manuṣyabʰūtānām
\\
Line of edition: 5
ityuktvā
sā
devatā
tatraivāntarhitā
\
Line of edition: 5
atʰa
supriyaḥ
sārtʰavāhaḥ
suptapratibuddʰo
devatāvacanaṃ
śrutvā
paramavismayamāpannaścintayati
-
nūnamanayā
devatayā
anekairevaṃvidʰaiḥ
paramaduṣkaraśatasahasrairbadaradvīpayātrā
sādʰitapūrvā
bʰaviṣyati
\
Line of edition: 7
yadi
tāvat
sādʰitā
,
duṣkarakārikā
iyaṃ
devatā
\
Line of edition: 8
atʰa
sādʰyamānā
,
dr̥ṣṭāḥ
paramaduṣkarakārakāste
manuṣyāḥ
,
yairanekairduṣkaraśatasahasrairbadaradvīpayātrā
sādʰitā
\
Line of edition: 9
atiduṣkaraṃ
caitadasmābʰiḥ
karaṇīyam
\
Line of edition: 9
atʰavā
yadyapyahaṃ
lokahitārtʰe
pratipadyeyam
,
sapʰalo
me
pariśramaḥ
syāt
\
Line of edition: 10
yatʰā
anekairduṣkaraśatasahasrairbadaradvīpamahāpattanayātrāṃ
sadʰayiṣyāmi
,
paraṃ
lokānugrahaṃ
kariṣyāmi
\
Line of edition: 11
te
'pi
manuṣyāḥ
,
yairanekairduṣkaraśatasahasrairbadaradvīpayātrā
sādʰitapūrvā
\
Line of edition: 12
ahamapi
manuṣyaḥ
\
Line of edition: 12
taiḥ
sādʰitā
\
Line of edition: 12
kasmādahaṃ
na
sādʰayiṣyāmītyanuvicintya
supriyo
mahāsārtʰavāho
dr̥ḍʰapratijñno
dr̥ḍʰavīryaparākramo
'nikṣiptotsāha
udārapuṇyavipākamaheśākʰyo
\
Line of edition: 14
lokahitārtʰamabʰyudgato
yatʰopadiṣṭoddeśasmr̥tiparigr̥hīto
dr̥ḍʰapratijñnāṃ
samanusmr̥tya
mahatā
vīryabalena
ekākī
advitīyavyavasāyo
yatʰopadiṣṭāni
panñcāntaradvīpaśatāni
samatikrāmati
\
Line of edition: 16
sapta
mahāparvatān
,
sapta
mahānadyo
vistareṇa
sarvāṇi
saṃkaṭāni
yatʰoktena
vidʰinā
mūlakandapʰalāhāro
guṇavati
pʰalake
baddʰvā
paripūrṇairdvādaśabʰirvarṣai
rohitakaṃ
mahānagaramanuprāptaḥ
\
Line of edition: 18
udyāne
stʰitvā
anyatamaṃ
puruṣamāmantrayate
-
kaścidbʰoḥ
puruṣa
asmin
rohitake
mahānagare
magʰo
nāma
sārtʰavāhaḥ
prarivasati
?
sa
evamāha
-
asti
bʰoḥ
puruṣa
\
Line of edition: 19
kiṃ
tarhi
mahāvyādʰinā
grastaḥ
\
Line of edition: 20
stʰānametadvidyate
yattenaivābādʰena
kālaṃ
kariṣyatīti
\
Line of edition: 20
atʰa
supriyasya
mahāsārtʰavāhasyaitadabʰavat
-
mā
haiva
magʰo
mahāsārtʰavāho
'dr̥ṣṭa
eva
kālaṃ
kuryāt
\
Line of edition: 21
ko
me
vyapadeśaṃ
kariṣyati
tasya
badaradvīpamahāpattanasya
gamanāyeti
viditvā
tvaritatvaritam
yena
magʰasya
sārtʰavāhasya
niveśanaṃ
tenopasaṃkrāntaḥ
\
Line of edition: 23
sa
dvāre
nivāryate
,
na
labʰate
praveśaṃ
mahāsārtʰavāhadarśanāya
\
Line of edition: 24
dʰarmatā
kʰalu
kuśalā
bodʰisattvāsteṣu
teṣu
śilpastʰānakarmastʰāneṣu
\
Line of edition: 24
tato
vaidyasaṃjñnāṃ
gʰoṣayitvā
praviṣṭaḥ
\
Line of edition: 25
adrakṣīt
supriyo
mahāsārtʰavāho
'riṣṭādʰyāyeṣu
viditavr̥ttāntaḥ
-
magʰaḥ
sārtʰavāhaḥ
ṣaḍbʰirmāsaiḥ
kālaṃ
kariṣyatīti
viditvā
supriyo
mahāsārtahvāho
'dʰītya
vaidyamatāni
svayameva
mūlagaṇḍapatrapuṣpapʰalabʰaiṣajyānyānulomikāni
vyapadiśati
sma
vyādʰivyupaśamārtʰam
\
Line of edition: 28
paraṃ
cainaṃ
toṣayati
citrākṣaravyanñjanapadābʰidʰānaiḥ
,
śāstrabaddʰābʰiḥ
,
katʰābʰiḥ
,
nānāśrutimanoratʰākʰyāyikābʰiḥ
saṃranñjayati
\
Line of edition: 29
dākṣyadākṣiṇyacāturyamādʰuryopetamupastʰānakarmaṇi
satputra
iva
pitaraṃ
bʰaktyā
gauraveṇa
śuśrūṣate
\
Line of edition: 30
tato
magʰasya
sārtʰavāhasya
kṣemaṇīyataraṃ
cābʰūdyāpanīyataraṃ
ca
\
Line of edition: 31
saṃjñnā
anena
pratilabdʰā
\
Line of edition: 31
atʰa
magʰo
mahāsārtʰavāhaḥ
pratilabdʰasaṃjñnaḥ
supriyaṃ
mahāsārtʰavāhamidamavocat
-
kuto
bʰavāñ
jñnānavijñnānasampanno
'bʰirūpo
darśanīyaḥ
prāsādikaḥ
paṇḍito
vyakto
<69>
medʰāvī
paṭupracāraḥ
sarvaśāstrajñnaḥ
sarvaśāstraviśāradaḥ
sarvakalābʰijñnaḥ
sarvabʰūtarutajñna
iṅgitajñna
?
kiṃ
jātyā
bʰavān
?
kiṃgotrah
?
kena
vā
kāraṇena
amanuṣyāvacaritaṃ
deśamabʰyāgatah
?
evamūktaḥ
supriyaḥ
sārtʰavāhaḥ
katʰayati
-
sādʰu
sādʰu
mahāsārtʰavāha
\
Page of edition: 69
Line of edition: 3
kāle
'smi
mahāsartʰavāhena
jātikulagotrāgamanaprayojanaṃ
pr̥ṣṭaḥ
\
Line of edition: 4
atʰa
supriyo
mahāsārtʰavāho
magʰāya
sārtʰavāhāya
jātikulagotrāgamanaprayojanaṃ
vistareṇārocayati
sma
,
paraṃ
cainaṃ
vijñnāpayati
-
sārvāhānubʰāvādahaṃ
badaradvīpamahāpattanaṃ
paśyeyam
\
Line of edition: 6
evamahaṃ
syāt
paripūrṇamanoratʰo
nistīrṇadr̥ḍʰapratijñnaḥ
sarvasattvamanoratʰaparipūrakaḥ
\
Line of edition: 7
atʰa
magʰo
mahāsārtʰavāhaḥ
supriyasya
mahāsārtʰavāhasyāśrutapūrvāṃ
parahitārtʰamabʰyudyatāṃ
dr̥ḍʰapratijñnāṃ
śrutvā
paramavismayajāto
'nimiṣadr̥ṣṭiḥ
suciraṃ
nirīkṣya
supriyaṃ
mahāsārtʰavāhamidamavocat
-
taruṇaśca
bʰavān
dʰarmakāmaśca
\
Line of edition: 9
āścaryamamānuṣaparākramaṃ
te
paśyāmi
,
yo
nāma
bʰavāñ
jambudvīpādamanuṣyāvacaritaṃ
parvatasamudranadyottaraṇaṃ
kr̥tvā
ihāgataḥ
,
yatrāmanuṣyāḥ
pralayaṃ
gaccʰanti
,
prāgeva
manuṣyāḥ
\
Line of edition: 11
devaṃ
tadbʰavantaṃ
paśyāmi
devānyatamaṃ
vā
manuṣyaveṣadʰāriṇam
\
Line of edition: 12
na
te
kiṃciddustaramasādʰyaṃ
vā
\
Line of edition: 12
api
tu
ahaṃ
mahāvyādʰinā
grasto
mumūrṣuḥ
\
Line of edition: 12
bʰavāṃścāyātaḥ
\
Line of edition: 13
api
tu
ko
bʰavato
'rtʰe
parahitārtʰe
'bʰyudyatasyātmaparityāgamapi
na
kuryāt
?
tena
hi
vatsa
kṣipraṃ
maṅgalapotaṃ
samudānaya
,
saṃvaraṃ
cāropaya
,
yadāvayoryātrāyanaṃ
bʰaviṣyatīti
\
Line of edition: 14
evaṃ
sārtʰavāheti
supriyo
mahāsārtʰavāho
magʰāya
mahāsārtʰavāhāya
pratiśrutya
maṅgalapotaṃ
samudānīya
saṃvaraṃ
cāropya
yena
magʰo
mahāsārtʰavāhastenaopasaṃkrāntaḥ
\
Line of edition: 16
upasaṃkramya
magʰaṃ
sārtʰavāhamidamavocat
-
deva
samudānīto
maṅgalapotaḥ
,
saṃvaraṃ
cāropitam
,
yasyedānīṃ
mahāsārtʰavāhaḥ
kālaṃ
manyate
\
Line of edition: 17
atʰa
magʰo
mahāsārtʰavāho
vadaradvīpamahāpattanagamanakr̥tabuddʰiḥ
svajanabandʰuvargaputradāramitrāmātyajñnātisālohitaiḥ
sabʰr̥tyavargeṇa
ca
rohitakarājñnā
ca
nivāryamāṇo
'pi
guṇavati
pʰalake
baddʰvā
āśu
supriyasārtʰavāhasahāyo
maṅgalapotamabʰiruhya
mahāsamudramavatīrṇaḥ
\
Line of edition: 20
atʰa
magʰo
mahāsārtʰavāhaḥ
supriyasya
mahāsārtʰavāhasya
katʰayati
-
ahaṃ
bāḍʰaglāno
na
śakyāmi
stʰiyo
gantum
\
Line of edition: 21
tadarhasi
śayyāṃ
kalpayitum
yatrāhamapāśrito
gamiṣyāmīti
\
Line of edition: 22
api
tu
asmin
mahāsamudre
yāvadevaṃvidʰāni
nimittāni
bʰavanti
udakasya
varṇasaṃstʰānāni
ca
mama
nivedayitavyāni
\
Line of edition: 23
yatʰā
anekāni
yojanaśatāni
gatvā
adrākṣīt
supriyo
mahāsārtʰavāha
ekapāṇḍaraṃ
pānīyam
\
Line of edition: 24
dr̥ṣṭvā
punarmagʰāya
sārtʰavahāyārocayati
-
yatkʰalu
mahāsārtʰavāha
jānīyāḥ
,
ekapāṇḍaraṃ
pānīyaṃ
paśyāmi
\
Line of edition: 25
evamukte
magʰaḥ
sārtʰavāhaḥ
katʰayati
-
naitanmahāsārtʰavāha
ekapāṇḍaraṃ
pānīyam
\
Line of edition: 26
api
tu
paśyasi
tvaṃ
dakṣiṇakena
mahatsudʰāparvatam
yadidaṃ
tasyaitadanubʰāvena
pānīyaṃ
ranñjitam
\
Line of edition: 27
yatraikaviṃśatidʰātugotrāṇi
,
yaṃ
paktvā
suvarṇarūpyavaiḍūryānyabʰinirvartante
,
yadeke
jāmbudvīpakā
manuṣyā
ratnānyādāya
pratinivartante
\
Line of edition: 29
idaṃ
badaradvīpamahāpattanasya
pratʰamanimittam
\
Line of edition: 29
punarapi
gaccʰan
paśyati
supriyo
mahāsārtʰavāhaḥ
śastravarṇaṃ
pānīyam
\
Line of edition: 30
dr̥ṣṭvā
ca
punarmagʰāya
sārtʰavāhāyārocayati
-
yat
kʰalu
mahāsārtʰavāha
jānīyāḥ
-
śastravarṇaṃ
pānīyaṃ
dr̥śyate
\
Line of edition: 31
magʰaḥ
sārtʰavāhaḥ
katʰayati
-
naitaccʰastravaṇa
pānīyam
\
Line of edition: 32
paśyasi
tvaṃ
dakṣiṇakeṇa
mahaccʰastraparvatam
\
Line of edition: 32
tasyaitadanubʰāvena
pānīyaṃ
ranñjitam
\
Page of edition: 70
Line of edition: 1
atrāpyanekāni
dʰātugotrāṇi
,
yaṃ
paktvā
suvarṇarūpyavaidūryaspʰaṭikānyabʰinirvartante
,
yadeke
jāmbudvīpakā
manuṣyā
ratnānyādāya
pratinivartante
\
Line of edition: 2
idaṃ
badaradvīpamahāpattanasya
dvitīyaṃ
nimittam
\
Line of edition: 3
evaṃ
lohaparvatāstāmraparvatā
rūpyaparvatāḥ
suvarṇaparvatāḥ
spʰaṭikaparvatā
vaidūryaparvatāḥ
\
Line of edition: 4
adrākṣīt
supriyo
mahāsārtʰavāho
nīlapītalohitāvadātaṃ
pānīyam
,
antarjale
ca
dīpārciṣaḥ
paśyati
dīpyamānāḥ
\
Line of edition: 5
dr̥ṣṭvā
ca
punarmagʰāya
sārtʰavāhāyārocayati
-
yatkʰalu
mahāsārtʰavāha
jānīyāḥ
-
nīlapītalohitāvadātaṃ
pānīyaṃ
dr̥śyate
,
antarjale
ca
dīpārciṣo
dīpyamānāḥ
\
Line of edition: 7
evemukte
magʰo
mahāsārtʰavāhaḥ
katʰayati
-
naitanmahāsārtʰavāha
nīlapītalohitāvadātaṃ
pānīyam
,
nāpyete
dīpā
iva
dīpyante
\
Line of edition: 8
paśyasi
tvaṃ
dakṣiṇakena
catūratnamayaṃ
parvatam
\
Line of edition: 9
tasyaitadanubʰāvena
pānīyaṃ
ranñjitam
\
Line of edition: 9
ye
'pyete
dīpā
iva
dīpyante
,
ete
'ntargatā
auṣadʰyo
dīpyante
\
Line of edition: 10
atrāpyanekāni
dʰātugotrāṇi
,
yaṃ
paktvā
suvarṇarūpyavaidūryaspʰaṭikānyabʰinirvartante
,
yatraike
jāmbudvīpakā
manuṣyā
ratnānyādāya
pratinivartante
\
Line of edition: 11
idaṃ
badaradvīpamahāpattanasya
daśamaṃ
nimittam
\
Line of edition: 12
api
tu
mahāsārtʰavāha
iyantyevāhaṃ
badaradvīpamahāpattanasya
daśa
nimittāni
jāne
gamanaṃ
prati
,
ataḥ
pareṇa
na
jāne
\
Line of edition: 13
evamukte
supriyo
mahāsārtʰavāhaḥ
katʰayati
-
kadā
badaradvīpamahāpattanasya
gamanāyānto
bʰaviṣyati
?
evamukte
magʰaḥ
sārtʰavāhaḥ
katʰayati
-
mayāpi
supriya
badaradvīpamahāpattanaṃ
kārtsyena
na
dr̥ṣṭam
\
Line of edition: 15
api
tu
mayā
śrutaṃ
paurāṇānāṃ
mahāsārtʰavāhānāmantikājjīrṇānāṃ
vr̥ddʰānāṃ
mahallakānām
-
ito
jalamapahāya
paścimāṃ
diśaṃ
stʰalena
gamyate
\
Line of edition: 17
tena
caivamabʰihitam
,
maraṇāntikāścāsya
vedanāḥ
prādurbʰūtāḥ
\
Line of edition: 17
tataḥ
supriyāya
mahāsārtʰavāhāya
katʰayati
-
maraṇāntikā
me
vedanāḥ
prādurbʰūtāḥ
\
Line of edition: 18
etattvaṃ
maṅgalapotaṃ
tīramupanīya
vetrapāśaṃ
baddʰvā
maccʰarīre
śarīrapūjāṃ
kuruṣva
\
Line of edition: 19
tataḥ
supriyo
mahāsārtʰavāhastaṃ
maṅgalapotaṃ
tīramupanīya
vetrapāśaṃ
badʰnāti
\
Line of edition: 20
atrāntare
magʰo
mahāsārtʰavāhaḥ
kālagataḥ
\
Line of edition: 21
atʰa
supriyo
mahāsārtʰavāho
magʰaṃ
sārtʰavāhaṃ
kālagataṃ
viditvā
stʰale
uttʰāpya
śarīre
śarīrapūjaṃ
kr̥tvā
cintayati
-
maṅgalapotamāruhya
yāsyāmīti
\
Line of edition: 22
sa
ca
poto
vāyunā
vetrapāśaṃ
cʰittvā
apahr̥taḥ
\
Line of edition: 23
tataḥ
supriyo
mahāsārtʰavāhaścatūratnamayasya
parvatasya
dakṣiṇena
pārśvenāṭavyāṃ
stʰalena
saṃprastʰito
mūlapʰalāni
bʰakṣayamāṇaḥ
\
Line of edition: 24
anekāni
yojanāni
gatvā
adrākṣīt
ślakṣṇaṃ
parvatamanupūrvapravaṇamanupūrvaprāgbʰāram
\
Line of edition: 25
na
śakyate
'bʰiroḍʰum
\
Line of edition: 25
tataḥ
supriyo
mahāsārtʰavāho
madʰunā
pādau
pralipyābʰirūḍʰaśca
,
avatīrṇaśca
,
anekāni
yojanāni
gatvā
mūlapʰalāhāro
gataḥ
\
Line of edition: 27
sa
tatra
paśyati
mahāntaṃ
parvatamuccaṃ
ca
pragr̥hītaṃ
ca
\
Line of edition: 27
niḥsaraṇaṃ
paryeṣamāṇo
na
labʰate
,
na
cāsya
kaścinniḥsaraṇavyapadeṣṭā
\
Line of edition: 28
tataścintāparaḥ
śayitaḥ
\
Line of edition: 28
tatra
ca
parvate
nīlādo
nāma
yakṣaḥ
prativasati
\
Line of edition: 29
sa
saṃlakṣayati
-
ayaṃ
bodʰisattvo
lokahitārtʰamudyataḥ
parikliśyate
,
yannvahamasya
sāhāyyaṃ
kalpayeyam
\
Line of edition: 30
idamanucintya
supriyaṃ
mahāsārtʰavāhamidamavocat
-
ito
mahāsārtʰavāha
pūrveṇa
yojanaṃ
gatvā
trīṇi
parvataśr̥ṅgāṇyanupūrvaniṃnānyanupūrvapravaṇānyanupūrvaprāgbʰārāṇi
\
Line of edition: 32
tatra
tvayā
vetraśiṭām
(?)
baddʰvā
atikramitavyam
\
Line of edition: 32
atʰa
supriyo
mahāsārtʰavāhaḥ
suptaprabuddʰo
vetraśiṭām
<71>
baddʰvā
tāni
parvataśr̥ṅgāṇyatikrāntaḥ
\
Page of edition: 71
Line of edition: 1
bʰūyaḥ
saṃprastʰito
'drākṣīt
supriyo
mahāsātʰavāhaḥ
spʰaṭikaparvataṃ
ślakṣṇaṃ
nirālambamagamyaṃ
manuṣyamātrasya
\
Line of edition: 2
na
cāsyopāyaṃ
paśyati
taṃ
parvatamabʰirohaṇāyeti
viditvā
cintāparo
'horātramavastʰitaḥ
\
Line of edition: 3
tasmiṃśca
parvate
candraprabʰo
nāma
yakṣaḥ
prativasati
\
Line of edition: 4
sa
cintāparaṃ
sārtʰavāhaṃ
viditvā
lokahitārtʰamabʰyudyataṃ
mahāyānasamprastʰitaṃ
prasannacittaṃ
copetyāśvāsayati
-
na
kʰalu
mahāsārtʰavahena
viṣādaḥ
karaṇīya
iti
\
Line of edition: 5
pūrveṇa
krośamātraṃ
gatvā
mahaccandanavanam
\
Line of edition: 6
tasmiṃśca
candanavane
mahatyaśmaśilā
\
Line of edition: 6
tāṃ
vīryabalenotpāṭya
guhāṃ
drakṣyasi
\
Line of edition: 7
tasyāṃ
guhāyāṃ
prabʰāsvarā
nāmauṣadʰī
panñcaguṇopetā
\
Line of edition: 7
tayā
gr̥hītayā
nāsya
kāye
śastraṃ
kramiṣyati
,
amanuṣyāścāvatāraṃ
na
lapsyante
,
balaṃ
ca
vīryaṃ
ca
saṃjanayati
,
ālokaṃ
ca
karoti
\
Line of edition: 9
tenālokena
drakṣyasi
catūratnamayaṃ
sopānam
\
Line of edition: 9
tena
sopānena
spʰaṭikaparvatamatikramitavyam
\
Line of edition: 10
spʰaṭikaparvatamatikrāntasya
te
prabʰāsvarā
auṣadʰyantardʰāsyati
\
Line of edition: 10
tatra
te
na
śocitavyaṃ
na
kranditavyaṃ
na
paridevitavyam
\
Line of edition: 11
atʰa
candraprabʰo
yakṣaḥ
supriyaṃ
mahāsārtʰavāhaṃ
samanuśāsya
tatraivāntarhitaḥ
\
Line of edition: 12
atʰa
supriyo
mahāsārtʰavāhaścandraprabʰeṇa
mahāyakṣeṇa
samāśvāsya
ādeśitamārgo
yatʰoktena
vidʰinā
spʰaṭikaparvatamatikrāntaḥ
\
Line of edition: 13
atikrāntasya
cāsya
prabʰāsvarā
auṣadʰyantarhitā
\
Line of edition: 14
bʰūyaḥ
saṃprastʰito
'drākṣīt
supriyo
mahāsārtʰavāhaḥ
sauvarṇaṃ
mahānagaramārāmasampannaṃ
puṣkariṇīsampannam
\
Line of edition: 15
tataḥ
supriyo
mahāsārtʰavāho
nagaradvāraṃ
gataḥ
\
Line of edition: 15
yāvadbaddʰaṃ
nagaraṃ
paśyati
\
Line of edition: 16
dr̥ṣṭvā
ca
punarudyānaṃ
gatvā
cintayati
-
yadyapyahaṃ
nagaramadrākṣam
,
tadapi
śūnyam
\
Line of edition: 17
kadā
badaradvīpasya
mahāpattanasyāgamanāyādʰvā
bʰaviṣyatīti
viditvā
śayitaḥ
\
Line of edition: 17
atʰa
sā
pūrvadevatā
supriyaṃ
mahāsārtʰavāhaṃ
durmanasaṃ
viditvā
rātryāḥ
pratyūṣasamaya
uṣasaṃkramya
samāśvāsya
utkarṣayati
-
sādʰu
sādʰu
mahāsārtʰavāha
,
nistīrṇāni
te
mahāsamudraparvatanadīkāntārāṇi
manuṣyāmanuṣyāgamyāni
\
Line of edition: 20
saṃprāpto
'si
badaradvīpamahāpattanaṃ
manuṣyāmanuṣyānavacaritaṃ
maheśākʰya
puruṣādʰyuṣitam
\
Line of edition: 21
kiṃ
tarhi
na
sāmpratamapramādaḥ
karaṇīyaḥ
\
Line of edition: 21
indriyāṇi
ca
gopayitavyāni
cakṣurādīni
,
kāyagatā
smr̥tirbʰāvayitavyā
\
Line of edition: 22
śvobʰūte
nagaradvāraṃ
trikoṭayitavyam
\
Line of edition: 22
tataścatasraḥ
kinnarakanyā
nirgamiṣyanti
abʰirūpā
darśanīyāḥ
prasādikāścāturyamādʰuryasampannāḥ
sārvāṅgapratyaṅgopetāḥ
paramarūpābʰijātāḥ
sarvālaṃkāravibʰūṣitā
hasitaramitaparicāritanr̥ttagītavāditrakalāsvabʰijñnāḥ
\
Line of edition: 25
tāstvāmatyartʰamupalālayanti
,
evaṃ
ca
vakṣyanti
-
etu
mahāsārtʰavāhaḥ
\
Line of edition: 25
svāgataṃ
mahāsārtʰavāha
,
asmākamasvāminīnāṃ
svāmī
bʰava
,
apatikānāṃ
patiralayanānāṃ
layano
'dvīpānāṃ
dvīpo
'trāṇānāṃ
trāṇo
'śaraṇānāṃ
śaraṇamaparāyaṇānāṃ
parāyaṇaḥ
\
Line of edition: 27
imāni
ca
te
'nnagr̥hāṇi
pānagr̥hāṇi
vastragr̥hāṇi
śayanagr̥hāṇyārāmaramaṇīyāni
,
prabʰūtāni
ca
jāmbudvīpakāni
ratnāni
,
tadyatʰā
-
maṇayo
muktā
vaidūryaśaṅkʰaśilāpravālarajatajātarūpamaśmagarbʰamusāragalvo
lohitikā
dakṣiṇāvartāḥ
\
Line of edition: 28
etāni
ca
te
ratnāni
\
Line of edition: 30
tvaṃ
cāsmābʰiḥ
sārdʰaṃ
krīḍasva
ramasva
paricārayasva
\
Line of edition: 31
tatra
te
tāsu
mātr̥saṃjñnā
upastʰāpayitavyā
,
bʰaginīsaṃjñnā
duhitr̥saṃjñnā
upastʰāpayitavyā
\
Line of edition: 32
daśākuśalāḥ
karmapatʰā
vigarhitavyāḥ
,
daśa
kuśalāḥ
karmapatʰāḥ
saṃvarṇayitavyāḥ
\
Line of edition: 32
subahvapi
te
<72>
pralobʰyamānena
rāgasaṃjñnā
notpādayitavyā
\
Page of edition: 72
Line of edition: 1
sacedutpādayiṣyasi
tatraivānayena
vyasanamāpatsyase
\
Line of edition: 2
sūpastʰitasmr̥testava
sapʰalaḥ
śramo
bʰaviṣyati
\
Line of edition: 2
yadyapi
te
subʰāṣitasyārgʰamaṇiṃ
prayaccʰeyuḥ
,
tatastvayā
nipuṇaṃ
praṣṭavyāḥ
-
asya
ratnasya
bʰaginyaḥ
ko
'nubʰāva
iti
\
Line of edition: 3
evaṃ
dvitīyaṃ
kinnaranagaramanuprāptasyāṣṭau
kinnarakanyā
nirgamiṣyanti
,
tāsāṃ
pūrvikānāmantikādabʰirūpatarāśca
\
Line of edition: 5
tatrāpi
te
eṣānupūrvī
karaṇīyā
\
Line of edition: 5
yāvaccaturtʰakinnaranagaraprāptasya
te
dvātriṃśat
kinnarakanyā
nirgamiṣyanti
tāsāṃ
pūrvikānāmantikādabʰirūpatarāśca
darśanīyatarāśca
prāsādikatarāścāpsarasaḥ
-
pratispardʰinyaḥ
\
Line of edition: 7
śatasahasraśobʰitā
bʰaviṣyanti
\
Line of edition: 7
tatrāpi
te
eṣaivānupūrvī
karaṇīyā
\
Line of edition: 7
ityuktvā
sā
devatā
tatraivāntarhitā
\\
Line of edition: 9
atʰa
supriyo
mahāsārtʰavāhaḥ
pramuditamanāḥ
sukʰapratibuddʰaḥ
kālyamevo
'ttʰāya
sauvarṇaṃ
kinnaranagaramanuprāptaḥ
\
Line of edition: 10
dvāramūlamupasaṃkramya
trikoṭayati
\
Line of edition: 10
tataḥ
supriyeṇa
mahāsārtʰavāhena
trikoṭite
dvāre
catasraḥ
kinnarakanyā
nirgatā
abʰirūpā
darśanīyāḥ
prāsādikāścāturyamādʰuryasampannāḥ
sarvāṅgapratyaṅgopetāḥ
paramarūpābʰijātā
hasitaramitaparicāritanr̥ttagītavāditrakalāsvabʰijñnāḥ
\
Line of edition: 13
tā
evamāhuḥ
-
etu
mahāsārtʰavāhaḥ
\
Line of edition: 13
svāgataṃ
mahāsārtʰavāha
\
Line of edition: 13
asmākamasvāminīnāṃ
svāmī
bʰava
,
apatīnāṃ
patiralayanānāṃ
layano
'dvīpānāṃ
dvīpo
'śaraṇānāṃ
śaraṇo
'trāṇānāṃ
trāṇo
'parāyaṇānāṃ
parāyaṇaḥ
\
Line of edition: 15
imāni
ca
te
'nnagr̥hāṇi
pānagr̥hāṇi
vastragr̥hāṇi
śayanagr̥hāṇyārāmaramaṇīyāni
vanaramaṇīyāni
puṣkariṇīramaṇīyāni
ca
\
Line of edition: 16
jāmbudvīpakāni
ratnāni
,
tadyatʰāmaṇayo
muktā
vaidūryaśaṅkʰaśilāpravālarajatajātarūpamaśmagarbʰo
musāragalvo
lohitikā
dakṣiṇāvartāḥ
etāni
ca
\
Line of edition: 18
tvaṃ
cāsmābʰiḥ
sārdʰaṃ
krīḍasva
ramasva
paricārayasva
\
Line of edition: 18
atʰa
supriyaṃ
mahāsārtʰavāhaṃ
sūpastʰitasmr̥tiṃ
tāḥ
kinnarakanyāḥ
sarvāṅgairanuparigr̥hya
sauvarṇaṃ
kinnaranagaraṃ
praveśya
prāsādamabʰiropya
prajñnapta
evāsane
niṣādayanti
\
Line of edition: 20
niṣaṇṇaḥ
supriyo
mahāsārtʰavāho
daśākuśalān
karmapatʰān
vigarhati
,
daśa
kuśalān
karmapatʰān
saṃvarṇayati
,
subahvapi
pralobʰyamāno
na
śakyate
skʰalayitum
\
Line of edition: 22
tuṣṭāśca
tāḥ
kinnarakanyāḥ
katʰayanti
-
āścaryam
yatredānīṃ
daharaśca
bʰavān
dʰarmakāmaśca
\
Line of edition: 23
na
ca
kāmeṣu
sajjase
vā
badʰyase
vā
\
Line of edition: 23
prabʰūtaiśca
ratnaiśca
pravārayanti
\
Line of edition: 23
dʰarmadeśanāvarjitāśca
ekaṃ
saubʰāsinikaṃ
ratnamanuprayaccʰanti
\
Line of edition: 24
tataḥ
supriyo
mahāsārtʰavāhastasya
ratnasya
prabʰāvānveṣī
katʰayati
-
asya
ratnasya
bʰaginyaḥ
ko
'nubʰāva
iti
\
Line of edition: 25
tāḥ
katʰayanti
-
yatkʰalu
sārtʰavāha
jānīyāḥ
-
tadeva
poṣadʰe
panñcadaśyāṃ
śiraḥsnāta
upoṣadʰoṣita
idaṃ
maṇiratnaṃ
dʰvajāgre
āropya
yojanasahasraṃ
sāmantakena
yo
yenārtʰī
bʰavati
hiraṇyena
vā
suvarṇena
vā
annena
vā
vastreṇa
vā
pānena
vā
alaṃkāraviśeṣeṇa
vā
dvipādena
vā
catuṣpādena
vā
yānena
vā
vāhanena
vā
dʰanena
vā
dʰānyena
vā
,
sa
cittamutpādayatu
,
vācaṃ
ca
niścārayatu
\
Line of edition: 29
sahacittotpādād
vāgniścāraṇena
yatʰepsitāścopakaraṇaviśeṣā
ākāśādavatariṣyanti
\
Line of edition: 30
ayamasya
ratnasyānubʰāvaḥ
\
Line of edition: 30
atʰa
supriyo
mahāsārtʰavāhastāḥ
kinnarakanyā
dʰarmyayā
katʰayā
saṃdarśya
samādāpya
samuttejya
saṃpraharṣya
mātr̥bʰaginīduhitr̥vat
pratisaṃmodya
sauvarṇāt
kinnaranagarāt
pratiniṣkrāntaḥ
\
Line of edition: 32
adrākṣīt
supriyo
<73>
mahāsārtʰavāho
rūpyamayaṃ
kinnaranagaramārāmasampannaṃ
vanasampannaṃ
puṣkariṇīsampannam
\
Page of edition: 73
Line of edition: 1
tatrāpi
supriyeṇa
sārtʰavāhena
trikoṭite
dvāre'ṣṭau
kinnarakanyā
nirgatāḥ
\
Line of edition: 2
tā
apyevamāhuḥ
-
etu
mahāsārtʰavāhaḥ
\
Line of edition: 3
svāgataṃ
mahāsārtʰavāhāya
\
Line of edition: 3
asmākamasvāmikānāṃ
svāmī
bʰava
,
pūrvadyāvattābʰirapi
dʰarmadeśanāvarjitābʰistadviśiṣṭataraṃ
dvisāhasrayojanavarṣakaṃ
maṇiratnamanupradattam
\
Line of edition: 4
tatrāpi
supriyo
mahāsārtʰavāhastāḥ
kinnarakanyā
dʰarmyayā
ktʰayā
saṃdarśya
samādāpya
samuttejya
saṃpraharṣya
mātr̥bʰaginīduhitr̥vat
pratisaṃmodya
rūpyamayāt
kinnaranagarāt
pratiniṣkrānto
yāvat
tr̥tīyaṃ
vaiḍūryamayaṃ
kinnaranagaramanuprāptaḥ
\
Line of edition: 7
tatrāpi
supriyeṇa
sārtʰavāhena
trikoṭite
dvāre
ṣoḍaśa
kinnarakanyā
nirgatāḥ
,
tāsāṃ
pūrvikānāmantikādabʰirūpatarāśca
prāsādikatarāśca
\
Line of edition: 8
tā
api
dʰarmadeśanāvarjitāstata
eva
viśiṣṭataraṃ
saubʰāsinikaṃ
trisāhasrayojanikaṃ
ratnamanuprayaccʰanti
\
Line of edition: 9
tataḥ
supriyo
mahāsārtʰavāhastasya
ratnasya
prabʰāvānveṣī
katʰayati
-
asya
ratnasya
bʰaginyaḥ
ko'nubʰāva
iti
?
kinnarakanyāḥ
katʰayanti
-
pūrvavat
\
Line of edition: 11
supriyo
mahāsārtʰavāhastāḥ
kinnarakanyā
dʰarmyayā
katʰayā
saṃdarśya
samādāpya
samuttejya
saṃpraharṣya
mātr̥bʰaginīduhitr̥vat
pratisaṃmodya
tr̥tīyāt
kinnaranagarāt
pratiniṣkrāntaḥ
\
Line of edition: 13
adrākṣīt
supriyo
mahāsārtʰavāhaścaturtʰaṃ
catūratnamayaṃ
kinnaranagaramārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibʰaktaratʰyāvītʰīcatvaraśr̥ṅgāṭakāntarāpaṇasuracitagandʰojjvalaṃ
nānāgītavāditayuvatimadʰurasvaravajravaiḍūryaśātakumbʰamayaprākāratoraṇopaśobʰitam
\
Line of edition: 15
dvāraṃ
trirākoṭayati
\
Line of edition: 15
tataḥ
supriyeṇa
sārtʰavāhena
trirākoṭite
dvāre
dvātriṃśat
kinnarakanyā
nirgatāḥ
,
tāsāṃ
pūrvikāṇāmantikādabʰirūpatarāśca
darśanīyatarāścāpsarasaḥpratispardʰinyaḥ
śatasahasraśobʰitāḥ
\
Line of edition: 17
tā
apyevamāhuḥ
-
etu
mahāsārtʰavāhaḥ
\
Line of edition: 18
svāgataṃ
mahāsārtʰavāhāya
\
Line of edition: 18
asamākamasvāmikānāṃ
svāmī
bʰava
,
apatīnāṃ
patiralayanānāṃ
layano
'dvīpānāṃ
dvīpo
'śaraṇānāṃ
śaraṇo
'trāṇānāṃ
traṇo
'parāyaṇānāṃ
parāyaṇaḥ
\
Line of edition: 20
imāni
ca
te
'nnagr̥hāṇi
pānagr̥hāṇi
vastragr̥hāṇi
śayanagr̥hāṇyārāmaramaṇīyāni
vanaramaṇīyāni
puṣkariṇīramaṇīyāni
\
Line of edition: 21
prabʰūtāni
ca
jāmbudvīpakāni
ratnāni
,
tadyatʰā
-
maṇayo
muktā
vaiḍūryaśaṅkʰaśilāpravālarajataṃ
jātarūpamaśmagarbʰo
musāragalvo
lohitikā
dakṣiṇāvartāḥ
\
Line of edition: 23
etāni
ca
te
vayaṃ
ca
\
Line of edition: 23
asmābʰiḥ
sārdʰaṃ
krīḍasva
ramasva
paricārayasva
\
Line of edition: 23
tatrāpi
supriyo
mahāsārtʰavāhaḥ
sūpastʰitasmr̥tistāḥ
kinnarakanyā
vividʰairdʰarmapadavyanñjanaiḥ
paritoṣayāmāsa
\
Line of edition: 25
tuṣṭāśca
tāḥ
kinnarakanyāḥ
supriyaṃ
mahāsārtʰavāhaṃ
sarvāṅgairanuparigr̥hya
catūratnamayaṃ
kinnaranagaramanupraveśya
prāsādamabʰiropya
prajñnapta
evāsane
niṣādayanti
\
Line of edition: 26
niṣaṇṇaḥ
supriyo
mahāsārtʰavāho
daśākuśalān
karmapatʰān
vigarhati
,
daśa
kuśalān
karmapatʰān
saṃvarṇayati
,
subahvapi
pralobʰyamāno
na
śakyate
skʰalayitum
\
Line of edition: 28
tuṣṭāśca
tāḥ
kinnarakanyāḥ
katʰayanti
-
āścaryam
yatredānīṃ
daharaśca
bʰavān
dʰarmakāmaśca
\
Line of edition: 29
na
ca
kāmeṣu
sajjase
vā
badʰyase
vā
\
Line of edition: 29
prabʰūtaiśca
ratnaiḥ
pravārayanti
\
Line of edition: 30
tā
api
dʰarmadeśanāvarjitāḥ
saubʰāsinikaṃ
jāmbudvīpapradʰānamanargʰyeyamūlyamanantaguṇaprabʰāvaṃ
badaradvīpamāpattane
sarvasvabʰūtaṃ
ratnamanuprayaccʰanti
\
Line of edition: 31
evaṃ
ca
katʰayanti
-
idamasmākaṃ
mahāsārtʰavāha
maṇiratnaṃ
badareṇa
bʰrātrā
kinnararājñnā
anupradattam
,
asmin
badaradvīpamahāpattane
<74>
cihnabʰūtamālakṣyabʰūtaṃ
maṇḍanabʰūtaṃ
ca
\
Page of edition: 74
Line of edition: 1
tataḥ
supriyo
mahāsārtʰavāhaḥ
katʰayati
-
asya
ratnasya
ko
'nubʰāva
iti
?
tāḥ
katʰayanti
-
yatkʰalu
mahāsārtʰavāha
jānīyāḥ
-
idaṃ
maṇiratnaṃ
tadeva
poṣadʰoṣito
dʰvajāgre
baddʰvā
āropya
kr̥tsne
jambudvīpe
gʰaṇṭāvagʰoṣaṇaṃ
karaṇīyam
-
śr̥ṇvantu
bʰavanto
jambudvīpanivāsinaḥ
stīmanuṣyāḥ
,
yuṣmākam
yo
yenartʰī
upakaraṇaviśeṣeṇa
hiraṇyena
vā
subarṇena
vā
ratnena
vā
annena
vā
pānena
vā
vastreṇa
vā
bʰojanena
vā
alaṃkāraviśeṣeṇa
vā
dvipadena
vā
catuṣpadena
vā
vāhanena
vā
yānena
vā
dʰanena
vā
dʰānyena
vā
sa
cittamutpādayatu
,
vacanaṃ
ca
niścārayatu
\
Line of edition: 7
sahacittotpādādvāgniścāraṇena
ca
yatʰepsitāścopakaraṇaviśeṣa
asya
ratnasyānubʰāvādākāśādavatariṣyanti
\
Line of edition: 8
ayaṃ
tu
prativiśeṣaḥ
-
yāni
cāsya
lokasya
bʰavanti
mahābʰayāni
,
tadyatʰā
-
rājato
vā
cairato
vā
agnito
vā
udako
vā
manuṣyato
vā
amiṣyato
vā
siṃhato
vā
vyāgʰrato
vā
dvīpatarakṣuto
vā
yakṣyarākṣasapretapiśācakumbʰāṇḍapūtanakaṭapūtanato
vā
,
ītayopadravo
vā
,
upasargo
vā
,
anāvr̥ṣṭirvā
durbʰikṣabʰayāni
vā
,
asminnuccʰrite
ratnaviśeṣe
ima
īrayopadravā
na
bʰaviṣyanti
\
Line of edition: 12
iryuktvā
tāḥ
kinnarakanyāḥ
supriyaṃ
mahāsārtʰavāhaṃ
saṃrādʰayāmāsuḥ
-
sādʰu
sādʰu
mahāsārtʰavāha
,
nistīrṇāni
mahāsamudraparvatanadīkāntārāṇi
\
Line of edition: 13
pūritā
te
dr̥ḍʰasupratijñā
\
Line of edition: 14
sapʰalīkr̥tā
te
śraddʰā
\
Line of edition: 14
te
gopitānīndriyāṇi
\
Line of edition: 14
sādʰitā
badaradvīpamahāpattanayātrā
\
Line of edition: 15
adʰigataṃ
te
sarvajanamanoratʰasampādakaṃ
jambudvīpapradʰānaṃ
ratnaviśeṣam
\
Line of edition: 15
api
tu
yena
tvaṃ
patʰenāgataḥ
,
amanuṣyāstāvat
,
pralayaṃ
gaccʰeyuḥ
prāgeva
manuṣyāḥ
\
Line of edition: 16
anyadeva
vayaṃ
sanmārgaṃ
vyapadekṣyāmaḥ
kṣipraṃ
vārāṇasīgamanāya
\
Line of edition: 17
taccʰr̥ṇu
,
manasi
kuru
,
bʰāṣiṣyāmaḥ
-
itaḥ
paścime
digbʰāge
sapta
pratānatikramya
mahāparvata
uccaḥ
\
Line of edition: 18
tasmin
parvate
lohitākṣo
nāma
rākṣasaḥ
prativasati
raudraḥ
paraprāṇaharaḥ
\
Line of edition: 19
sa
ca
parvato
'manuṣyavacaritaḥ
kr̥ṣṇamandʰakāraṃ
savispʰuliṅgaṃ
vāyuṃ
mokṣayati
\
Line of edition: 20
tatra
te
etadeva
ratnaṃ
dʰvajāgre
'varopayitvā
gantavyam
\
Line of edition: 20
ratnaprabʰāvācca
te
ītayo
vilayaṃ
gamiṣyanti
\
Line of edition: 21
mahāparvatamatikramya
aparaparvataḥ
\
Line of edition: 21
tasmin
parvate
'gnimukʰo
nāgaḥ
prativasati
\
Line of edition: 22
sa
tava
gandʰamāgʰrāya
sapta
rātriṃdivasānyaśaniṃ
pātayiṣyati
\
Line of edition: 22
tatra
ratnaguhāṃ
samanviṣya
praveṣṭavyam
\
Line of edition: 23
saptarātrasya
cātyayādduṣṭanāgaḥ
svapiṣyati
\
Line of edition: 23
śayite
diṣṭanāge
parvatamadʰiroḍʰavyam
\
Line of edition: 23
tatra
drakṣyasi
samaṃ
bʰūmipradeśamakr̥ṣṭoptaṃ
ca
taṇḍulapʰalaśālimakaṇakamatuṣaṃ
śuciṃ
niṣpʰuṭigandʰikaṃ
caturaṅgulaparyavanaddʰam
\
Line of edition: 25
yastamaṣṭamyāṃ
panñcadaśyāṃ
vā
bālāho'śvarājaḥ
paribʰujya
sukʰī
arogo
balavān
prīṇitendriyaḥ
pūrvakāyamabʰyunnamayyodānamudānayati
-
kaḥ
pāragāmī
,
kaḥ
pāragāmī
,
kaṃ
pāraṃ
nayāmi
,
svastikṣemābʰyāṃ
jambudvīpamanuprāpayāmi
,
sa
tvayopasaṃkramya
idaṃ
syādvacanīyam
-
ahaṃ
pāragāmī
,
māṃ
pāraṃ
naya
,
māṃ
svastikṣemābʰyāṃ
vārāṇasīmanuprāpaya
\
Line of edition: 28
atʰa
sa
supriyo
mahāsārtʰavāhastāḥ
kinnarakanyā
dʰarmyayā
katʰayā
saṃdarśya
samādāpya
samuttejya
saṃpraharṣya
mātr̥duhitr̥vat
pratisamodya
yatʰoddiṣṭena
mārgeṇa
yatʰoktena
vidʰinā
anupūrveṇa
taṃ
bʰūmipradeśamanuprāptaḥ
\
Line of edition: 30
sa
ca
bālāho'śvarājaścarannevamāha
-
kaḥ
pāragāmī
,
kaḥ
pāragāmī
,
kaṃ
pāraṃ
nayāmi
,
svastikṣemābʰyāṃ
jambudvīpamanuprāpayāmi
?
tataḥ
supriyo
mahāsārtʰavāno
yena
bālāho
'śvarājastenopasaṃkrāntaḥ
\
Page of edition: 75
Line of edition: 1
upasaṃkramya
ekāṃsamuttarāsaṅgaṃ
kr̥tvā
dakṣiṇaṃ
jānumaṇḍalaṃ
pr̥tʰivyāṃ
pratiṣṭʰāpya
yena
bālāho
'śvarājastenānñjaliṃ
praṇamya
bālāhamaśvarājamidavocat
-
ahaṃ
pāragāmī
,
ahaṃ
pāragāmī
,
naya
mām
\
Line of edition: 3
svastikṣemābʰyāṃ
vārāṇasīmanuprāpaya
\
Line of edition: 3
evamukte
bālāho
'śvarājaḥ
supriyaṃ
mahāsārtʰavāhamidamavocat
-
na
te
mahāsārtʰavāha
mama
pr̥ṣṭʰādʰirūḍʰena
diśo
nāvalokayitavyāḥ
,
nimīlitākṣeṇa
te
stʰeyam
\
Line of edition: 5
ityuktvā
bālāho'śvarājaḥ
pr̥ṣṭʰamupanāmayati
\
Line of edition: 5
atʰa
supriyo
mahāsārtʰavāho
bālāhasyāśvarājasya
pr̥ṣṭʰamadʰiruhya
yatʰānuśiṣṭo
'lpaiśca
kṣaṇalavamuhūrtairvārāṇasīmanuprāptaḥ
\
Line of edition: 6
sva
uyhāne
'vataritaḥ
\
Line of edition: 7
avatīrya
supriyo
mahāsārtʰavāho
bālāhāśvarājapr̥ṣṭʰādbālāhāśvarājaṃ
tripradakṣiṇīkr̥tya
pādābʰivandanaṃ
karoti
\
Line of edition: 8
tato
bālāho
'śvarājaḥ
supriyaṃ
mahāsārtʰavāhaṃ
saṃrādʰayāmāsa
-
sādʰu
sādʰu
mahāsārtʰavāha
\
Line of edition: 9
nistīrṇāni
te
mahāsamudraparvatanadīkāntārāṇi
\
Line of edition: 9
pūritā
te
dr̥ḍʰapratijñnā
\
Line of edition: 10
sapʰalīkr̥taste
'dʰvā
\
Line of edition: 10
gopitānīndrayāṇi
\
Line of edition: 10
sādʰitā
te
badaradvīpamahāpattanayātrā
\
Line of edition: 10
adʰigataste
sarvajanamanoratʰasampādako
jambudvīpasya
pradʰāno
ratnaviśeṣaḥ
\
Line of edition: 11
evaṃ
hi
parahitārtʰamabʰyudyatāḥ
kurvanti
sattvaviśeṣāḥ
\
Line of edition: 12
ityuktvā
bālāho
'śvarājaḥ
prakrāntaḥ
\
Line of edition: 12
atʰāciraprakrānte
bālāhe
'śvarājani
supriyo
mahāsārtʰavāhaḥ
svagr̥haṃ
praviṣṭaḥ
\
Line of edition: 13
aśrauṣurvārāṇasīnivāsinaḥ
paurā
brahmadattaśca
kāśirājaḥ
-
supriyo
mahāsārtʰavāhaḥ
pūrṇena
varṣaśatena
saṃsiddʰayātraḥ
pūrṇamanoratʰaḥ
svagr̥hamanuprāpta
iti
\
Line of edition: 15
śrutvā
ca
punarbrahmadattaḥ
kāśirāja
ānanditaḥ
\
Line of edition: 15
pauravargaḥ
supriyaṃ
sārtʰavāhaṃ
saṃrādʰayāmāsa
\
Line of edition: 16
aśrauṣīt
tat
pūrvakaṃ
caurasahasramanyaśca
jano
dʰanārtʰī
-
supriyo
mahāsārtʰavāhaḥ
saṃsiddʰayātraḥ
paripūrṇamanoratʰa
āgata
iti
\
Line of edition: 17
srutvā
ca
punarupasaṃkramya
supriyaṃ
mahāsārtʰavāhamidamavocan
-
parikṣīṇadʰanāḥ
sma
iti
\
Line of edition: 18
evamukte
mahāsārtʰavāhastān
sarvān
maitreṇa
cakṣuṣā
vyavalokya
vijñnāpayati
-
gaccʰatu
bʰavantaḥ
svakasvakeṣu
vijiteṣu
\
Line of edition: 19
yo
yenārtʰī
upakaraṇaviśeṣeṇa
bʰavati
,
sa
tasyārtʰe
cittamutpādayatu
,
vācaṃ
ca
niścārayatu
\
Line of edition: 20
śrutvā
ca
punaḥ
prakrāntaḥ
\
Line of edition: 20
atʰa
supriyo
mahāsārtʰavāhastadeva
poṣadʰe
panñcadaśyāṃ
śiraḥsnāta
upoṣadʰoṣito
yattatpratʰamalabdʰaṃ
maṇiratnaṃ
dʰvajāgre
āropya
vācaṃ
ca
niścārayati
,
yojanasahasrasāmantakena
yatʰepsitāni
sattvānāmupakaraṇānyutpadyante
,
sahābʰidʰānacca
yo
yenārtʰī
tasya
tadvarṣaṃ
bʰavati
\
Line of edition: 23
tataḥ
paripūrṇamanoratʰāste
sattvāḥ
\
Line of edition: 24
taccaurasahasraṃ
supriyeṇa
mahāsārtʰavāhena
daśasu
kuśaleṣu
karmapatʰeṣu
pratiṣṭʰāpitaḥ
\\
Line of edition: 25
atrāntarāt
kālagate
brahmadatte
kāśirājani
paurāmātyaiḥ
supriyo
mahāsārtʰavāho
rājābʰiṣekeṇābʰiṣiktaḥ
\
Line of edition: 26
mahābʰiṣiktena
supriyeṇa
mahārājñnā
dvitīyaṃ
maṇiratnaṃ
dʰvajāgre
āropya
pūrvavidʰinā
dvīyojanasahasrasāmantakena
yatʰepsitāni
sattvānāmupakaraṇānyutpadyantāmiti
sahābʰidʰānācca
yo
yenārtʰī
tasya
tadvarṣati
\
Line of edition: 28
tr̥tīyena
maṇiratnena
yatʰoktena
vidʰinā
dʰvajāgroccʰritena
yatʰepsitopakaraṇaviśeṣavarṣaṇāni
saṃpannāni
\
Line of edition: 29
evaṃ
triyojanasahasrasāmantakenopakaraṇaiḥ
strīmanuṣyāḥ
saṃtarpitāḥ
\
Line of edition: 30
tato
'nupūrveṇa
jambudvīpaiśvaryabʰūtena
supriyeṇa
mahārājñnā
tadeva
poṣadʰe
panñcadaśyāṃ
śiraḥsnātenopoṣadʰoṣitena
kr̥tsne
jambudvīpe
gʰaṇṭāvagʰoṣaṇaṃ
kr̥tvā
upakaraṇotpannābʰilāṣiṇāṃ
strīmanuṣyāṇāṃ
jambudvīpanivāsinām
yanmaṇiratnaṃ
badaradvīpamahāpattanasarvasvabʰūtam
yatʰepsitam
<76>
sarvopakaraṇavarṣiṇaṃ
dʰvajāgre
āropayāmāsa
\
Page of edition: 76
Line of edition: 1
samanantaraṃ
dʰvajāgrāvaropite
tasmiñ
jambudvīpapradʰānamaṇiratne
kr̥tsno
jambudvīpanivāsī
mahājanakāyo
yatʰepsitairupakaraṇaviśeṣaiḥ
saṃtarpitaḥ
\
Line of edition: 3
upakaraṇasaṃtarpitaśca
jambudvīpanivāsī
janakāyaḥ
supriyeṇa
rājñnā
daśasu
kuśaleṣu
karmapatʰeṣu
pratiṣṭʰāpitaḥ
\
Line of edition: 4
tato
jyeṣṭʰaṃ
kumāraṃ
rājyaiśvaryādʰipatye
partiṣṭʰāpya
rājarṣibrahmacaryaṃ
caritvā
caturo
brahmān
vihārān
bʰāvayitvā
kāmeṣu
kāmaccʰandaṃ
prahāya
tadbahulavihārī
brahmalokasabʰāgatāyāṃ
copapanno
mahābrahmā
saṃvr̥ttaḥ
\\
Line of edition: 7
bʰagavanāha
-
kiṃ
manyadʰve
bʰikṣavo
yo
'sau
supriyo
nāma
mahāsārtʰavāhaḥ
,
ahameva
tena
kālena
tena
samayena
bodʰisattvacaryāyāṃ
vartitavān
\
Line of edition: 8
yattaccaurasahasram
,
etadeva
bʰikṣasahasram
\
Line of edition: 9
yā
sā
pūrvadevatā
,
kāśyapaḥ
samyakṣambuddʰo
bodʰisattvabʰūtaḥ
sa
tena
kālena
tena
samayena
\
Line of edition: 10
yaścāsau
magʰo
mahāsārtʰavāhaḥ
,
eṣa
eva
śāriputro
bʰukṣuḥ
sa
tena
kālena
tena
samayena
\
Line of edition: 11
yaścāsau
nīlādo
nāma
mahāyakṣaḥ
,
eṣa
evānando
bʰikṣustena
kālena
tena
samayena
\
Line of edition: 12
yaścāsau
candraprabʰo
yakṣaḥ
,
eṣa
evāniruddʰo
bʰikṣuḥ
sa
tena
kālena
tena
samayena
\
Line of edition: 12
yaścāsau
lohitākṣo
nāma
mahāyakṣaḥ
,
sa
eṣa
eva
devadattastena
kalena
tena
samayena
\
Line of edition: 13
yaścāsau
agnimukʰo
nāma
nāgaḥ
,
eṣa
eva
māraḥ
pāpīyān
sa
tena
kalena
tena
samayena
\
Line of edition: 14
yaścāsau
bālāho
'śvarājaḥ
,
maitreyo
boddʰisattvastena
kālena
tena
samayena
\
Line of edition: 15
tadā
tāvanmayā
bʰikṣavo
dr̥ḍʰapratijñnena
pratijñnāpūraṇārtʰaṃ
saptavārāṃścaurasahasrāt
sārtʰaḥ
paritrātaḥ
\
Line of edition: 16
aparituṣṭāṃśca
caurān
viditvā
dr̥ḍʰapratijñnā
kr̥tā
\
Line of edition: 17
kr̥tvā
cānekairduṣkaraśatasahasrairbadaradvīpamahāpattanasya
yātrāṃ
sādʰayitvā
caurasahasrapramukʰaṃ
kr̥tsnaṃ
jambudvīpaṃ
dʰanena
saṃtarpayitvā
daśasu
kuśaleṣu
karmapatʰeṣu
pratiṣṭʰāpitaḥ
\
Line of edition: 19
idānīmapi
mayā
anekairduṣkaraśatasahasrairanuttaraṃ
jñnānamadʰigamya
maitrāyatā
karuṇayā
saptakr̥tvaścaurasahasrasakāśāt
sārtʰaḥ
paritrātaḥ
\
Line of edition: 20
aparituṣṭaṃ
ca
caurasahasraṃ
viditvā
yāvadāptaṃ
dʰanena
saṃtarpayitvā
atyantaniṣṭʰe
'nuttare
yogakṣeme
nirvāṇe
pratiṣṭʰāpitāḥ
\
Line of edition: 21
anekāni
ca
devamanuṣyaśatasahasrāṇi
yakṣarākṣasapretapiśācakumbʰāṇḍapūtanakaṭapūtanakoṭiśatasahasrāṇi
śaraṇagamanaśikṣāpadeṣu
pratiṣṭʰāpitāni
\\
Line of edition: 24
idamavocadbʰagavān
\
Line of edition: 24
āttamanasaste
bʰikṣavo
bʰagavato
bʰāṣitamabʰyanandan
\\
Line of edition: 25
iti
śrīdivyāvadāne
supriyāvadānamaṣṭamam
\\
This text is part of the
TITUS
edition of
Divyavadana
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.