TITUS
Divyavadana
Part No. 8
Previous part

Chapter: 8 
********** Avadāna 8 **********

Page of edition: 58 
Line of edition: 1 
8 supiryāvadāna


Line of edition: 2    buddʰo bʰavāñ śrāvastyāṃ viharati jetavane anātʰapiṇḍadasyārāme satkr̥to gurukr̥to mānitaḥ pūjito rājabʰī rājamātrairdʰanibʰiḥ paurairbrāhmaṇairgr̥hapatibʰiḥ śreṣṭʰibʰiḥ sārtʰavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābʰyarcito buddʰo bʰagavāṃl lābʰī cīvarapiṇḍapātaśayanāsanaglānapratyayabʰaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgʰaḥ \
Line of edition: 5    
tatra kʰalu varṣāvāsaṃ bʰagavānupagto jetavane anātʰapiṇḍadasyārāme \
Line of edition: 6    
atʰa tadaiva pravāraṇāyāṃ pratyupastʰitāyāṃ saṃbahulāḥ śrtāvastīnivāsino vaṇijo yena bʰagavāṃstenopasaṃkrāntāḥ \
Line of edition: 7    
upasaṃkramya bʰagavataḥ pādau śirasā vanditvā ekānto niṣaṇṇāḥ
Line of edition: 8    
ekāntaniṣaṇṇān saṃbahulāñ śrāvastīnivāsino vaṇijo bʰagavān dʰarmyayā katʰayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati \
Line of edition: 10    
anekaparyāyeṇa dʰarmyayā katʰayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm \
Line of edition: 11    
atʰa saṃbahulāḥ \
Line of edition: 11    
śrāvastīnivāsino vaṇijo bʰagavato bʰāṣitamabʰinandyānumodya bʰagavataḥ pādau śirasā vanditvā bʰagavato 'ntikāt prakāntāḥ, yenāyuṣmānānandastenopasaṃkrāntāḥ \
Line of edition: 12    
upasaṃkramyāyuṣmata ānandasya pādau śirasā vanditvā ekānte niṣaṇṇāḥ \
Line of edition: 13    
saṃbahulāñ śrāvastīnivāsino vaṇija āyuṣmānānando dʰarmyayā katʰayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati \
Line of edition: 15    
anekaparyāyeṇa dʰarmyayā katʰayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm \
Line of edition: 16    
atʰa te vaṇija uttʰāyāsanebʰyaḥ ekāṃsamuttarāsaṅgaṃ kr̥tvā yenāyuṣmānānandastenānñjaliṃ praṇamya āyuṣmantamānandamidamavocan - kiṃcitte āryānanda śrutaṃ varṣoṣito bʰagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti, yadvayaṃ tadyātrikaṃ bʰāṇḍaṃ samudānīmahe ? dʰarmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddʰā bʰagavanto gantukāmā bʰavanti, tadyātrikabʰāṇḍaṃ samudānayanti \
Line of edition: 20    
sa katʰayati - buddʰaṃ bʰagavantaṃ kiṃ na pr̥ccʰatʰa ? durāsadā hi buddʰā bʰagavanto duṣprasahāḥ \
Line of edition: 21    
na śaknumo vayaṃ bʰagavantaṃ praṣṭum \
Line of edition: 21    
mamāpi bʰavanto durāsadā hi buddʰā bʰagavanto duṣprasahāḥ \
Line of edition: 22    
ahamapi na śaknomi bʰagavantaṃ praṣṭum \
Line of edition: 22    
yadi bʰadantānandasyāpi durāsadā buddʰā bʰagavanto duṣprasahāḥ, katʰaṃ bʰadantānando jānīte 'mukāṃ diśaṃ bʰagavān gamiṣyatīti ? nimittena bʰavantaḥ parikatʰayā \
Line of edition: 24    
katʰaṃ nimittena ? yāṃ diśaṃ bʰagavān gantukāmastato 'bʰimukʰo niṣīdati, evaṃ nimittena \
Line of edition: 25    
katʰaṃ parikatʰayā ? teṣāṃ janapadānāṃ varṇaṃ bʰāṣate, evaṃ parikatʰayā \
Line of edition: 26    
kutomukʰo bʰadantānanda bʰagavān niṣīdati, katameṣāṃ ca janapadānāṃ varṇaṃ bʰāṣate ? magadʰābʰimukʰo bʰavanto bʰagavān niṣīdati, māgadʰakānāṃ janapadānāṃ varṇaṃ bʰāṣate \
Line of edition: 27    
api tu bʰavanto 'ṣṭādaśānuśaṃsā buddʰacārikāyām \
Line of edition: 28    
katame 'ṣṭādaśa ? nāgnibʰyaṃ nodakabʰyaṃ na siṃhabʰyaṃ na vyāgʰrabʰyaṃ na dvīpitarakṣuparacakrabʰyaṃ na caurabʰayaṃ na gulmatarapaṇyātiyātrābʰyaṃ na manuṣyāmanuṣyabʰayam \
Line of edition: 30    
kālena ca kālaṃ divyāni rūpāṇi dr̥śyante, divyāḥ śabdāḥ śrūyante, udārāś cāvabʰāsāḥ prajñnyāyante, ātmavyākaraṇāni ca śrūyante, dʰarmasambʰoga āmiṣasambʰogo' \
Line of edition: 31    
pābādʰā ca buddʰacandrikā \\
Page of edition: 59  Line of edition: 1    
atʰa saṃbahulāḥ śrāvastīnivāsino vaṇijaḥ āyuṣmataḥ ānandasya bʰāṣitamabʰinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā uttʰāyāsanāt prakrāntāḥ \
Line of edition: 3    
dʰartā kʰalu buddʰā bʰagavanto jīvanto dʰriyanto yāpayanto mahākaruṇayā saṃcodyamānāḥ parānugrahapravr̥ttāḥ kālena kālamaraṇyacārikāṃ caranti, nadīcārikāṃ parvatacārikāṃ śmaśānacārikāṃ janapada cārikāṃ caranti \
Line of edition: 5    
asmiṃstvartʰe buddʰo bʰagavān magadʰeṣu janapadacārikāṃ cartukāmastadeva pravāraṇāṃ pravārayitvā āyuṣmantamānadāmāmantrayate sma - gaccʰa ānanda, bʰikṣūṇāmārocaya itaḥ saptame divase tatʰāgato magadʰeṣu janapadeṣu cārikāṃ cāriṣyati \
Line of edition: 7    
yo yuṣmākam utsahate tatʰāgatena sārdʰaṃ janapadacārikāṃ cartum, sa cīvarakarma karotu \
Line of edition: 8    
evaṃ bʰadantetyāyuṣmānānando bʰagavataḥ pratiśrutya bʰikṣūṇāmārocayati - bʰagavānāyuṣyanta itaḥ saptame divase magadʰeṣu janapadeṣu cārikāṃ cariṣyati \
Line of edition: 9    
yo yuṣmākamutsahate bʰagavatā sārdʰaṃ magadʰeṣu janapadeṣu cārikāṃ cartum, sa cīvarakarma karotu \
Line of edition: 11    
atʰa bʰagavān bʰikṣugaṇaparivr̥to bʰikṣusaṃgʰapuraskr̥taḥ saṃbahulaiśca śrāvastīnivāsibʰirvaṇigbrāhmaṇagr̥hapatibʰiḥ sārdʰaṃ magadʰeṣu janapadeṣu cārikāṃ prakrāntaḥ \\
Line of edition: 13    
atʰa saṃbahulāśca śrāvastīnivāsino vaṇijo yena bʰagavāṃstenopasaṃkrāntāḥ \
Line of edition: 13    
upasaṃkramya bʰagavataḥ pādau śirasā vanditvā bʰagavantamidamavocan - adʰivāsayatvasmākaṃ bʰagavān yāvacca śrāvastī yāvacca rājagr̥ham, atrāntarā cīvarapiṇḍapātaśayanāsanaglānapratyayabʰaiṣajyapariṣkāraiḥ sārdʰaṃ bʰikṣusaṃgʰena \
Line of edition: 16    
adʰivāsayati bʰagavān saṃbahulānāṃ śrāvastīnivāsināṃ vaṇijāṃ tūṣṇībʰāvena \
Line of edition: 17    
atʰa saṃbahulāḥ śrāvastīnivāsino vaṇijo bʰagavatastūṣṇībʰāvenādʰivāsanāṃ viditvā bʰagavato 'ntikāt prakrāntāḥ \\
Line of edition: 19    
atʰa saṃprastʰite buddʰe bʰagavati antarā ca śrāvastīmantarā ca rājagr̥ham, atrāntarānmahāṭavyāṃ caurasahasraṃ prativasati \
Line of edition: 20    
adrākṣīttaccaurasahasraṃ bʰagavantaṃ sārtʰaparivr̥taṃ bʰikṣusaṃgʰapuraskr̥tam \
Line of edition: 21    
dr̥ṣṭvā ca punaḥ parasparaṃ katʰayanti - gaccatu bʰagavān saśrāvakasaṃgʰaḥ \
Line of edition: 21    
śeṣaṃ sārtʰaṃ muṣi ṣyāmaḥ \
Line of edition: 22    
ityanuvicintya sarve javena prasr̥tā yena sārtʰaḥ \
Line of edition: 22    
bʰagavatā abʰihitaḥ - kimetadbʰavantaḥ samārabdʰam ? caurāḥ katʰayanti - vayaṃ smo bʰadanta caurā aṭavīcarāḥ \
Line of edition: 23    
nāsamākaṃ kr̥ṣir na vāṇijyā na gaurakṣyam \
Line of edition: 24    
anenopakrameṇa jīvikāṃ kalpayāmaḥ \
Line of edition: 24    
gaccʰatu bʰagavān saśrāvakasaṃgʰaḥ \
Line of edition: 24    
śeṣaṃ sārtʰaṃ muṣiṣyāmaḥ \
Line of edition: 25    
bʰagavānāha - mamaiṣa sārtʰaḥ saṃniśritaḥ \
Line of edition: 25    
api tu sakalasya sārtʰasya parigaṇayya suvarṇaṃ gr̥hṇīdʰvam \
Line of edition: 26    
tatʰā bʰavatviti caurasahasreṇa pratijñnātam \
Line of edition: 26    
asmin sārtʰe ye upāsakā viṇijastaiḥ kr̥tsnasya sārtʰasya mūlyaṃ gaṇayya caurāṇāṃ niveditam iyanti śatāni sahasrāṇi ceti \
Line of edition: 28    
tatasteṣāṃ caurāṇāṃ sārtʰaniṣkrayārtʰaṃ bʰagavatā nidʰānaṃ darśitam \
Line of edition: 29    
tatastena caurasahasreṇa sārtʰamūlyapramāṇaṃ suvarṇaṃ gr̥hītam, avaśiṣṭaṃ tatraivāntarhitam \
Line of edition: 29    
evaṃ bʰagavatā sārtʰaścaurasahasrāt pratimokṣitaḥ \\
Line of edition: 31    
anupūrveṇa bʰagavān rājagr̥hamanuprāptaḥ \
Line of edition: 31    
punarapi bʰagavān sārtʰaparivr̥to bʰikṣusaṃgʰa puraskr̥to rājagr̥hāt śrāvastīṃ saṃprastʰitaḥ \
Line of edition: 32    
tatʰaiva caurasahasrasakāśāt sārtʰo niṣkrītaḥ \
Page of edition: 60  Line of edition: 1    
evaṃ dvitricatuṣpanñcaṣaḍvārāṃśca cairasahasrasakāśādāgamanagamanena sārtʰaḥ paritrāto mūlyaṃ cānupradattam \
Line of edition: 2    
saptaṃ tu cāraṃ bʰagavān sārtʰarahito bʰikṣusaṃgʰapuraskr̥taḥ śāvastyā rājagr̥haṃ saṃprastʰitaḥ \
Line of edition: 3    
adrākṣīccaurasahasraṃ buddʰaṃ bʰagavantaṃ sārtʰavirahitaṃ bʰikṣusaṃgʰaparivr̥tam \
Line of edition: 3    
dr̥ṣṭvā ca punaḥ parasparaṃ saṃlapanti - bʰagavān gaccʰatu, bʰikṣusaṃgʰaṃ muṣiṣyāṃḥ \
Line of edition: 4    
tatkasya hetoḥ ? eṣo hi bʰagavān suvarṇapradaḥ \
Line of edition: 5    
ityuktvā sarvajavena pradʰāvitā bʰikṣūn muṣitumārabdʰāḥ \
Line of edition: 5    
bʰagavatā cābʰihitāḥ - vatsāḥ, mama ete śrāvakāḥ \
Line of edition: 6    
caurāḥ katʰayanti - jānāsyeva bʰagavān - vayaṃ caurā aṭavīcarāḥ \
Line of edition: 7    
nāsmākaṃ kr̥ṣir na vaṇijyā na gaurakṣyam \
Line of edition: 7    
anena vayaṃ jīvikāṃ kalpayāmaḥ \
Line of edition: 8    
tato bʰagavatā caurāṇāṃ mahānidʰānaṃ darśitam, evaṃ coktāḥ - vatsāḥ, yāvadāptaṃ dʰanaṃ gr̥hṇītʰeti \
Line of edition: 9    
tatastena caurasahasreṇa tasmānmahānidʰānādyāvadāptaṃ suvarṇamādattam, avaśiṣṭaṃ tatraivāntarhitam \
Line of edition: 10    
atʰa bʰagavāṃstaccaurasahasram yāvadāptaṃ dʰanena saṃtarpayitvā tato 'nupūrveṇa rājagr̥hamanuprāptaḥ \
Line of edition: 11    
tatasteṣāṃ caurāṇāṃ buddʰirutpannā - kācidasmākaṃ śrīsaubʰāgyasampat, sarvāsau buddʰaṃ bʰagavantamāgamya \
Line of edition: 12    
yannu vayaṃ bʰagavantaṃ saśrāvakasaṃgʰamasmin pradeśe bʰojayema iti \
Line of edition: 12    
atrāntare nāsti kiṃcidbuddʰānāṃ bʰagavatāṃ mahākāruṇikānāmekarakṣāṇāmekavīrāṇāmadvayavādināṃ śamatʰavipaśyanāvihāriṇāṃ trividʰadamatʰavastukuśalānāṃ caturr̥ddʰipādacaraṇatalasupritiṣṭʰitānāṃ caturogʰottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgʰarātrakr̥taparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānāmudārārṣabʰasamyakṣiṃhanādanādināṃ panñcāṅgaviprahīṇānāṃ panñcaskandʰa vimocakānāṃ panñcagatisamatikrāntānāṃ ṣaḍāyatanabʰedakānāṃ saṃgʰātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodʰyaṅgakusumāḍʰyānāṃ saptasamādʰipariṣkāradāyakānāmāryāṣṭāṅgamārgadeśikānāmāryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasamyojanavisamyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣtānāṃ trīrātrestrirdivasasya ṣaṭkr̥tvo rātriṃdivasena buddʰacakṣuṣā lokam vyavalokayantikasyānavaropitāni kuśalamūlānyavaropayāmi, kasyāvaropitāni vivardʰayāmi, kaḥ kr̥ccʰraprāptaḥ, kaḥ saṃkaṭaprāptaḥ, kaḥ saṃbādʰaprāptaḥ, kaḥ kr̥ccʰrasaṃkaṭasambādʰaprāptaḥ, kaṃ kr̥ccʰrasaṃkaṭasambādʰāt parimocayāmi, ko 'pāyaniṃnaḥ, ko 'pāyapravaṇaḥ, ko 'pāyaprāgbʰāraḥ, kamahamapāyād vyuttʰāpya svarge mokṣapʰale ca pratiṣṭʰāpayāmi, kasya kāmapaṅkanimagnasya hastoddʰāramanuprayaccʰāmi, kasya buddʰotpādavibʰūṣitaṃ lokaṃ sapʰalīkaromi, kamāryadʰanavirahitamāryadʰanaiśvaryādʰipatye pratiṣṭāpayeyam, ko hīyate ko vardʰate \

Line of edition: 27       
apyevātikramedvelāṃ sāgaro makarālayaḥ \
Line of edition: 28       
na tu vaineyavatsānāṃ buddʰo velāmatikramet \\ 1 \\

Line of edition: 29       
yatʰā hi mātā priyamekaputrakaṃ hyavekṣate rakṣati cāsya jīvitam \
Line of edition: 31       
tatʰaiva vaineyajanaṃ tatʰagato hyavekṣate rakṣati cāsya saṃtatim \\ 2 \\


Page of edition: 61  Line of edition: 1       
sarvajñnasaṃtānanivāsinī hi kāruṇyadʰenurmr̥gayatyakʰinnā \
Line of edition: 3       
vaineyavatsān bʰavaduḥkʰanaṣṭān vatsān praṇaṣṭaniva vatsalā gauḥ \\ 3 \\

Line of edition: 5    
tato bʰagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagr̥hādanupūrveṇa bʰikṣugaṇaparivr̥to bʰikṣugaṇapuraskr̥to dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ \
Line of edition: 8    
adrākṣīttaccaurasahasraṃ buddʰaṃ bʰagavantaṃ saśrāvakasaṃgʰaṃ dūrādevāgaccʰantam \
Line of edition: 8    
dr̥ṣṭvā ca punaścittānyabʰiprasādya yena bʰagavāṃstenopasaṃkrāntaḥ \
Line of edition: 9    
upasaṃkramya bʰagavataḥ pādayor nipatya bʰagavantamidamavodcan - adʰivāsayatu asmākaṃ bʰagavāñ śvo 'ntargr̥he bʰaktena sārdʰaṃ bʰikṣusaṃgʰena \
Line of edition: 11    
adʰivāsayati bʰagavāṃstasya caurasasrasya tūṣṇībʰāvena \
Line of edition: 11    
atʰa caurasahasraṃ bʰagavatastūṣṇībʰāvenādʰivāsanāṃ viditvā bʰagavato'ntikān prakrāntam \\
Line of edition: 13    
atʰa taccaurasahasraṃ tāmeva rātriṃ śuci praṇītaṃ kʰādanīyabʰojanīyaṃ samudānīya kālyamevottʰāya āsanāni prajñnapya udakamaṇīn pratiṣṭʰāpya, bʰagavato dūtena kālamārocayati - samayo bʰadanta, sajjaṃ bʰaktam yasyedānīṃ bʰagavān kālaṃ manyase \
Line of edition: 15    
atʰa bʰagavān pūrvāhṇe nivāsya pātracīvaramādāya bʰikṣugaṇaparivr̥to bʰikṣusaṃgʰapuraskr̥to yena tasya caurasahasrasya bʰaktābʰisārastenopasaṃkrāntaḥ \
Line of edition: 17    
atʰa taccaurasahasraṃ buddʰapramukʰasya bʰikṣusaṃgʰasya candanodakena pādau prakṣālayāmāsa \
Line of edition: 18    
atʰa bʰagavān prakṣālitapāṇipādaḥ purastādbʰikṣusaṃgʰasya prajñnapta evāsane niṣaṇṇaḥ \
Line of edition: 19    
niṣaṇṇaṃ buddʰapramukʰaṃ bʰikṣusaṃgʰaṃ viditvā śucinā praṇītena kʰādanīyabʰojanīyena svahastaṃ saṃtarpya saṃpravārya bʰagavantaṃ bʰuktavantaṃ viditvā dʰautahastamapanītapātraṃ nīcatarāṇyāsanāni gr̥hītvā bʰagavataḥ purastānniṣaṇṇā dʰarmaśravaṇāya \
Line of edition: 19    
atʰa bʰagavatā teṣāmāśayānuśayaṃ viditvā dʰātuṃ prakr̥tiṃ ca jñnātvā tādr̥śī dʰarmadeśanā kr̥tā, yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikʰarasamudgataṃ satkāyadr̥ṣṭiśailaṃ jñnānavajreṇa bʰittvā srotāpattipʰalaṃ sākṣātkr̥tam \
Line of edition: 24    
dr̥ṣṭasatyāśca katʰayanti - idamasmākaṃ bʰadanta na mātrā kr̥taṃ na pitrā kr̥taṃ na rājñnā na devatābʰir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandʰuvargeṇa yadasmābʰirbʰagavantaṃ kalyāṇamitramāgamya \
Line of edition: 25    
uddʰr̥to narakatiryakpretebʰyaḥ pādaḥ, pratiṣṭʰāpitā devamanuṣyeṣu, paryantīkr̥taḥ saṃsāraḥ, uccʰoṣitā rudʰirāśrusamudrāḥ, uttīrṇā aśrusāgarāḥ, laṅgʰitā astʰiparvatāḥ \
Line of edition: 27    
labʰema vayaṃ bʰadanta svākʰyāte dʰarmavinaye pravrajyāmupasampadaṃ bʰikṣubʰāvam \
Line of edition: 28    
carema vayaṃ bʰagavato 'ntike brahmacaryam \
Line of edition: 28    
tato bʰagavatā brahmeṇa svareṇābʰihitāḥ - eta vatsāḥ, carata brahmacaryam \
Line of edition: 29    
vācāvasāne bʰagavato muṇḍāḥ saṃvr̥ttastraidʰātukavītarāgāḥ samaloṣṭakānñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābʰijñnāpratisaṃvitprāptā bʰavalābʰalobʰasatkāraparānmukʰāḥ \
Line of edition: 31    
sendropendrāṇāṃ devānāṃ pūjyā mānyā abʰivādyāśca saṃvr̥ttāḥ \\
Page of edition: 62  Line of edition: 1    
bʰikṣavaḥ saṃśayajātāḥ sarvasaṃśayaccʰettāraṃ buddʰaṃ bʰagavantaṃ papraccʰuḥ - paśya bʰadanta bʰagavatā idaṃ caurasahasraṃ saptavāraṃ dʰanena saṃtarpayitvā atyantaniṣṭʰe 'nuttare yogakṣeme nirvāṇe pratiṣṭʰāpitam \
Line of edition: 3    
bʰagavānāha - na bʰikṣava etarhi, yatʰā atīte 'pyadʰvani mayā asyaiva caurasahasrasya sakāśādanekabʰāṇḍasahasraḥ sārtʰo niṣkrītaḥ, na ca śakitāḥ saṃtarpayitum \
Line of edition: 4    
tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradʰigamāṃ badaradvīpayātrāṃ varṣaśatena sādʰayitvā etadeva caurasahasramārabʰya kr̥tsno jāmbudvīpaḥ suvarṇarajatavaiḍūryaspʰaṭikādyai ratnaviśeṣairmanoratʰepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabʰiḥ kuśalaiḥ karmapatʰaiḥ pratiṣṭʰāpitaḥ \
Line of edition: 7    
taccʰruṇuta - bʰūtapūrvaṃ bʰikṣavo 'tīte 'dʰvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma r̥ddʰaṃ ca kṣemaṃ ca subʰikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbʰikṣarogāpagatam \
Line of edition: 10    
priyamivaikaputrakamiva rājyaṃ kārayati \
Line of edition: 10    
tena kʰalu samayena vārāṇasyāṃ priyaseno nāma sārtʰavāhaḥ prativasati āḍʰyo mahādʰano mahābʰogo vaiśravaṇadʰanapratispardʰī \
Line of edition: 12    
tena sadr̥śāt kulāt kalatramānītam \
Line of edition: 12    
sa tayā sārdʰaṃ krīḍate ramate paricārayati \
Line of edition: 13    
atʰa anyatama udārapuṇyamaheśākʰyaḥ sattvo 'nyatamasmāt praṇītāddevanikāyāccayutvā tasyāḥ prajāpatyāḥ kukṣimavakrāntaḥ \
Line of edition: 14    
panñcāveṇīyā dʰarmā ihaikatye paṇḍitajātīye mātr̥grāme \
Line of edition: 15    
katame panñca? raktaṃ puruṣaṃ jānāti, kālaṃ jānāti r̥tuṃ jānāti, garbʰamavakrāntaṃ jānāti, yasyāḥ sakāśādgarbʰo 'vakrāmati taṃ jānāti, dārakaṃ jānāti dārikāṃ jānāti \
Line of edition: 17    
saceddārako bʰavati, dakṣiṇaṃ kukṣiṃ niśritya tiṣṭʰati \
Line of edition: 17    
saceddārikā bʰavati, vāmaṃ kukṣiṃniśritya tiṣṭʰati \
Line of edition: 18    
āttamanāḥ svāmina ārocayati - diṣṭyā āryaputra vardʰasva, āpannasattvāsmi saṃvr̥ttā \
Line of edition: 19    
yatʰā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭʰati, niyataṃ dārako bʰaviṣyati \
Line of edition: 20    
so 'pyāttamanāttamanā udānamudānayati - apyevāhaṃ cirakālābʰilaṣitaṃ putramukʰaṃ paśyeyam \
Line of edition: 21    
jāto me syānnāvajātaḥ \
Line of edition: 21    
kr̥tyāni me kuryāt \
Line of edition: 21    
bʰr̥taḥ pratibʰaret \
Line of edition: 21    
dāyādyaṃ pratipadyeta \
Line of edition: 22    
kulavaṃśo me ciraṣṭʰitikaḥ syāt \
Line of edition: 22    
asmākaṃ cāpyatītakālagatānāmuddiśya dānāni datvā puṇyāni kr̥tvā nāṃnā dakṣiṇāmādiśet - idaṃ tayoryatratatropapannayorgaccʰatoranugaccʰatviti \
Line of edition: 24    
āpannasattvāṃ caināṃ viditvā upariprāsādatalagatāmayantritāṃ dʰārayati - uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇairvaidyaprajñnaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadʰurair nātikaṭukair nātikaṣāyaistiktāmlalavaṇamadʰurakaṭukakaṣāyavivarjitairāhāraiḥ \
Line of edition: 26    
hārārdʰahāravibʰūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ manñcānmanñcaṃ pīṭʰātpīṭʰamanavatarantīmadʰarimāṃ bʰūmim \
Line of edition: 27    
na cāsyākiṃcidamanojñnaśabdaśravaṇam yāvadeva garbʰasya paripākāya \
Line of edition: 28    
aṣṭānāṃ navānāṃ māsānāmatyayāt prasūtā \
Line of edition: 29    
dārako jāto 'bʰirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaścʰatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabʰrūstuṅganāso dr̥ḍʰakaṭʰinaśarīro mahānagnabalaḥ \
Line of edition: 31    
tasya jñnātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jāto mahaṃ kr̥tvā nāmadʰeyaṃ vyavastʰāpayanti - kiṃ bʰavatu dārakasya nāma? ayaṃ dārakaḥ priyasenasya <63> sartʰavāhasya putraḥ \
Page of edition: 63  Line of edition: 1    
tadbʰavatu dārakasya nāma supriya iti \
Line of edition: 1    
supriyo dārako 'ṣṭābʰyo dʰātrībʰya upanyasto dvābʰyāṃ kṣīradʰātrībʰyāṃ dvābʰyāmaṃsadʰātrībʰyāṃ dvābʰyāṃ maladʰātrībʰyāṃ krīḍanikābʰyāṃ dʰātrībʰyām \
Line of edition: 3    
so 'ṣṭābʰirdʰātrībʰurunnīyate vardʰyate kṣīreṇa dadʰnā navanītena sarpiṣā sarpimaṇḍena anyaiṣcottaptottapairupakaraṇaviśeṣaiḥ \
Line of edition: 4    
āśu vardʰate hradastʰamiva paṅkajam \\
Line of edition: 5    
yadā mahān saṃvr̥ttastadā lipyāmupanyastaḥ \
Line of edition: 5    
saṃkʰyāyāṃ gaṇanāyāṃ mudrāyāmuddʰāre nyāse
Line of edition: 6    
nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām \
Line of edition: 7    
nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñnaḥ saravakalābʰijñnaḥ sarvaśilpajñnaḥ sarvabʰūtarutajñnaḥ sarvagatigatijñnaḥ uddʰaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddʰiḥ saṃvr̥tto 'gnikalpa iva jñnānena \
Line of edition: 9    
sa yāni tāni rājñnāṃ kṣatriyāṇāṃ mūrdʰnābʰiṣiktānāṃ janapadaiśvaryastʰāmavīryamanuprāptānāṃ mahāntaṃ pr̥tʰivīmaṇḍalamabʰinirjityādʰyāvasatāṃ pr̥tʰagbʰavanti śilpastʰānakarmastʰānāni, tadyatʰā hastigrīvāyām aśvapr̥ṣṭʰe ratʰe tsarudʰanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe cʰedye bʰedye muṣṭibandʰe padabandʰe dūravedʰe śabdavedʰe'kṣuṇṇavedʰe marmavedʰe dr̥ḍHaprahāritāyām \
Line of edition: 13    
panñcasu stʰāneṣu kr̥tāvī saṃvr̥ttaḥ \
Line of edition: 13    
dʰarmatā caiṣā - na tāvat putrasya nāma nirgaccʰati yāvat pitā dʰriyate \
Line of edition: 14    
atʰāpareṇa samayena priyasenaḥ sārtʰavāho glānībʰūtaḥ \
Line of edition: 14    
sa mūlagaṇḍaputrapuṣpapʰalabʰaiṣajyairupastʰīyamāno hīyata eva \

Line of edition: 16       
sarve kṣayāntā nicayāḥ patanāntāḥ samuccʰrayāḥ \
Line of edition: 17       
samyogā viprayogāntā maraṇāntaṃ ca jīvitam \\ 4 \\

Line of edition: 18    
iti sa kāladʰarmeṇa samyuktaḥ \
Line of edition: 18    
kālagate priyasene sārtʰavāhe brahmadattena kāśirājñnā supriyo mahāsārtʰavāhatve 'bʰiṣiktaḥ \
Line of edition: 19    
tena sārtʰavāhabʰūtena iyamevamrūpā mahāpratijñnā kr̥tā - sarvattvā mayā dʰanena saṃtarpayitavyāḥ \
Line of edition: 20    
alpaṃ ca deyaṃ bahavaśca yācakāḥ \
Line of edition: 20    
tato 'lpairahobʰistaddʰanaṃ parikṣayaṃ paryādānaṃ gatam \
Line of edition: 21    
atʰa supriyo mahāsārtʰavāhaḥ saṃlakṣayati - alpaṃ ca deyaṃ bahavaśca yācakāḥ \
Line of edition: 22    
tato 'lpairahobʰistaddʰanaṃ parikṣayaṃ paryādānaṃ gatam \
Line of edition: 22    
yannvahaṃ sāmudram yānapātraṃ samudānīya mahāsamudramavatareyaṃ dʰanahārikaḥ \
Line of edition: 23    
tataḥ supriyo mahāsārtʰavāhaḥ sāmudrayānapātraṃ samudānīya pañcamātrairvaṇikśataiḥ sārdʰaṃ mahāsamudramavatīrṇaḥ \
Line of edition: 24    
tato 'nupūrveṇa ratnadvīpaṃ gatvā ratnasaṃgrahaṃ kr̥tvā svastikṣemābʰyāṃ mahāsamudrāduttīrya stʰalajairvahitrairbʰāṇḍamāropya vārāṇasyabʰimukʰaḥ saṃprastʰitaḥ \
Line of edition: 26    
aṭavīkāntāramadʰyagataścaurasahasreṇāsāditaḥ \
Line of edition: 26    
tataste caurā muṣitukāmāḥ sarvajavena prasr̥tāḥ \
Line of edition: 27    
supriyeṇa ca sarvāhenāvalokyābʰihitāḥ - kimetadbʰavantaḥ samārabdʰam? caurāḥ katʰayanti - sārtʰavāha, tvamekaḥ svastikṣemābʰyāṃ gaccʰa, avaśiṣṭaṃ sārtʰaṃ bʰuṣiṣyāmaḥ \
Line of edition: 28    
sārtʰavāhaḥ katʰayati mamaiṣa bʰavantaḥ sārtʰaḥ saṃniśritaḥ \
Line of edition: 29    
nārhanti bʰavanto muṣitum | evamuktāścaurāḥ katʰayanti - vayaṃ smaḥ sārtʰavāhacaurā aṭavīcarāḥ \
Line of edition: 30    
nāsmākaṃ kr̥ṣir na vāṇijyā na gaurakṣyam \
Line of edition: 30    
anena vayaṃ jīvikāṃ kalpayāmaḥ \
Line of edition: 31    
teṣāṃ supriyaḥ sārtʰavāhaḥ katʰayati - sārtʰasya mūlyaṃ bʰavanto gaṇyatām \
Line of edition: 32    
ahameṣāmartʰe mūlyaṃ dāsyāmīti \
Line of edition: 32    
tataste vaṇijaḥ parasparaṃ mūlyaṃ gaṇayitvā caurāṇāṃ nivedayanti <64> - iyanti śatāni sahasrāṇi ceti \
Page of edition: 64  Line of edition: 1    
tataḥ supriyeṇa sārtʰavāhena bʰāṇḍaniṣkrayārtʰe svaṃ dravyamanupradattam \
Line of edition: 2    
caurasakāśāt sārtʰaḥ paritrātaḥ \
Line of edition: 2    
evaṃ dvistriścatuḥpanñcaṣaḍvārāṃs tasyaiva caurasahasrasya sakāśāt supriyeṇa sārtʰavāhena sārtʰaḥ paritrāto mūlyaṃ cānupradattam \
Line of edition: 3    
yāvat saptaṃ tu vāraṃ supriyaḥ sārtʰavāho mahāsamudramavatīrṇaḥ \
Line of edition: 4    
tataḥ saṃsiddʰayānapātro 'bʰyāgato 'ṭavīkāntāramadʰyagatastenaiva caurasahasreṇāsāditaḥ \
Line of edition: 5    
tataste caurā muṣitukāmāḥ sarvajavena prasr̥tāḥ \
Line of edition: 6    
supriyeṇa ca sārtʰavāhenāvalokyābʰihitāḥ - supriyo 'haṃ bʰavantaḥ sārtʰavāhaḥ \
Line of edition: 6    
caurāḥ katʰayanti - jānāsyeva mahāsārtʰavāha vayaṃ caurā aṭavīcarāḥ \
Line of edition: 7    
nāsmākaṃ kr̥ṣir na vāṇijyaṃ na gaurakṣyam \
Line of edition: 8    
anena vayaṃ jīvikāṃ kalpayāmaḥ \
Line of edition: 8    
tataḥ supriyeṇa sārtʰavāhena pūrvikāṃ pratijñnāmanusmr̥tya dr̥ḍʰapratijñnena tasya caurasahasrasya bʰāṇḍamanupradattam \
Line of edition: 9    
supriyo mahāsārtʰavāhaḥ saṃlakṣayati - ime caurā labdʰaṃ labdʰamartʰajātasaṃnicayaṃ kurvanti \
Line of edition: 10    
mayā ca mahatī pratijñnā kr̥tā sarvasattvā dʰanena mayā saṃtarpayitavyā iti \
Line of edition: 11    
so 'hamimaṃ caurasahasraṃ na śaknomi dʰanena saṃtarpayitum \
Line of edition: 11    
katʰaṃ punaḥ sarvasattvān dʰanena saṃtarpayiṣyāmīti cintāparo middʰamavakrāntaḥ \\
Line of edition: 13    
atʰa tasya mahātmana udārapuṇyamaheśākʰyasyodāracetasopapannasya sarvasattvamanoratʰaparipūrakasya lokahitārtʰamabʰyudgatasya anyatarā maheśākʰyā devatā upasaṃkramya samāśvāsayati - tvaṃ sārtʰavāha kʰedamāpadyasva \
Line of edition: 15    
r̥ddʰiṣyati te praṇidʰiriti \
Line of edition: 15    
asti kʰalu mahāsārtʰavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano 'manuṣyāvacarito maheśākʰyamanuṣyādʰiṣṭʰitaḥ \
Line of edition: 16    
santi tasmin badaradvīpe pradʰānāni ratnāni sarvasattvavicitramanoratʰaparipūrakāṇi \
Line of edition: 17    
yadi mahāsārtʰavāho badaradvīpayātrāṃ sādʰayet, evamimāṃ mahatīṃ pratijñnāṃ pratinistareta \
Line of edition: 18    
iyaṃ hi mahāpratijñnā śakrabrahmādīnāmapi dustarā, prageva manuṣyabʰūtasya \
Line of edition: 19    
ityuktavā devatā tatraivāntarhitā \
Line of edition: 19    
na ca śakitā supriyeṇa mahāsārtʰavāhena devatā praṣṭum - katarasyāṃ diśi badaradvīipaḥ katʰaṃ tatra gamyata iti \
Line of edition: 21    
atʰa supriyasya sātrtʰavāhasya suptapratibuddʰasya etadabʰavat - aho bata me devatā punarapi darśayet, diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middʰamavakrāntaḥ \
Line of edition: 23    
atʰa devatā tasya mahātmana udārapuṇyamaheśākʰyasya dr̥ḍʰodārapratijñnasyodāravīryaparākramanāmanikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha - tvaṃ sārtʰavāha kʰedamāpadyasva \
Line of edition: 25    
asti kʰalu mahāsārtʰavāha paścime digbʰāge panñcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ, uccaiśca pragr̥hītāśca sapta ca mahānadyaḥ \
Line of edition: 26    
tān vīryabalena laṅgʰayitvā antaroddānamanulomapratilomadvayamāvartaḥ śaṅkʰanābʰaḥ śaṅkʰanābʰī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambʰā tāmrāṭavī vemṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkuḥ ayaskilamaṣṭādaśavakro nadīślakṣṇa eva ca dʰūmanetramudakaṃ saptaśīviṣaparvatā nadī bʰavati paścimā \
Line of edition: 29    
anulomo pratilomo nāma mahāsamudraḥ \
Line of edition: 30    
anulomapratilome mahāsamudre manuṣyānavacarite anulomapratilomā vāyavo vānti \
Line of edition: 31    
tatra yo 'sau puruṣo bʰavati maheśākʰyo maheśākʰyadevatāparigr̥hītaḥ, sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṃ plavamāstʰāya anulomapratilomamahāsamudramavatarati <65> \
Page of edition: 65  Line of edition: 1    
sa yanmāsena gaccʰati, tadekena divasena pratyāhriyate \
Line of edition: 1    
evaṃ dvis triḥ \
Line of edition: 1    
hriyamāṇaśca pratyāhriyamāṇaśca yadi madʰyamāmudakadʰārāṃ pratipadyate, evamasau maitrībalaparigr̥hīto lokahitārtʰamabʰyudgamyottarati, nistarati, abʰiniṣkramati \
Line of edition: 3    
anulomapratilomaṃ mahāsamudraṃ samatikramya anulomapratilomo nāma parvataḥ \
Line of edition: 4    
anulomapratilome mahāparvate 'manuṣyāvacarite 'nulomapratilomā nāma vāyavo vānti, yaiḥ puruṣastimirīkr̥tanetro naṣṭasaṃjñnaḥ saṃtiṣṭʰate \
Line of edition: 5    
sa vīryabalenātmānaṃ saṃdʰārya tasmādeva mahāparvatādamogʰāṃ nāmauṣadʰīṃ samanviṣya gr̥hītvā netre anñjayitvā śirasi baddʰvā samālabʰya anulomapratilomaṃ nāma mahāparvatamabʰiniṣkramitavyam \
Line of edition: 7    
sacedetaṃ vidʰimanutiṣṭʰate, nāsya saṃmoho bʰavati, svastikṣemeṇātikramatyanulomapratilomaṃ mahāparvatam \
Line of edition: 8    
sacedevaṃ vidʰiṃ nānutiṣṭʰati auṣadʰīṃ na labʰate, labdʰvā na gr̥hṇāti, sa ṣaṇmāsān muhyati, unmādamapi prāpnoti, uccʰritya kālaṃ karoti \
Line of edition: 10    
anulomapratilomaṃ mahāparvataṃ samatikramya āvarto nāma mahāsamudraḥ \
Line of edition: 11    
tatra vairambʰakā vāyavo vānti yaistadudakaṃ bʰrāmyate \
Line of edition: 11    
tatra yo 'sau puruṣo bʰavatyudārapuṇyavipākamaheśākʰyo devatāparigr̥hītaḥ, sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāstʰāya āvartaṃ mahāsamudramavarati \
Line of edition: 13    
sa ekasminnāvarte saptakr̥tvo bʰrāmayitvā nirudʰyate \
Line of edition: 14    
yojanaṃ gatvā dvitīye āvarte unmajjate \
Line of edition: 15    
sa tasminnapyāvarte saptakr̥tvo bʰrāmayitvā nirudʰyate \
Line of edition: 15    
evaṃ dvitīye tr̥tīye caturtʰe panñcame ṣaṣṭʰe āvarte saptakr̥tvo bʰrāmayitvā nirudʰyate, yojanaṃ gatvā unmajjate \
Line of edition: 16    
evamasau maitrībalaparigr̥hīto lokahitārtʰamabʰyudgata uttarati nistaratyabʰiniṣkrāmati \
Line of edition: 17    
āvartaṃ mahāsamudramabʰiniṣkramya āvarto nāma parvato 'manuṣyāvacaritaḥ \
Line of edition: 18    
tatra śaṅkʰo nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharo mahābalo mahākāyaḥ \
Line of edition: 19    
tasyopariṣṭādyojanamātre śaṅkʰanābʰī nāmauṣadʰī divā dʰūmāyate rātrau prajvalati \
Line of edition: 20    
nāgaparigr̥hītā tiṣṭʰati \
Line of edition: 20    
sa kʰalu nāgo divā svapiti rātrau carati \
Line of edition: 20    
tatra tena puruṣeṇa divā sukʰasuptasya nāgasya ātmānaṃ samanurakṣatā nāgaśarīramaviheṭʰayatā auṣadʰibalena mantrabalena puṇyabalena śaṅkʰanābʰī auṣadʰī grahītavyā \
Line of edition: 22    
gr̥hītvā netre anñjayitvā śirasi baddʰvā samālabʰya āvartaḥ parvato 'dʰiroḍʰavyaḥ \
Line of edition: 23    
sacedetāṃ vidʰimanutiṣṭʰati, svastikṣemeṇātikrāmati āvartaṃ parvatamaviheṭʰitaḥ śaṅkʰanābʰena rākṣasena \
Line of edition: 24    
sacedetāṃ vidʰiṃ nānutiṣṭʰati, auṣadʰīṃ na labʰate, labdʰāṃ na gr̥hṇāti, tamenaṃ śaṅkʰanābʰo rākṣasaḥ panñcatvamāpādayati \
Line of edition: 25    
āvartaṃ parvatamatikramya nīlodo nāma mahāsamudraḥ \
Line of edition: 26    
gambʰīro 'yaṃ gambʰīrāvabʰāsaḥ \
Line of edition: 26    
nīlode mahāsamudre tārākṣo nāma rākṣasaḥ prativasati raktanetraḥ pradīptaśiroruho vikr̥tacaraṇadaśananayanaḥ parvatāyatakukṣiḥ \
Line of edition: 27    
sacet svapiti, vivr̥tānyasya netrāṇi bʰavanti, tadyatʰā acirodito bʰāskaraḥ \
Line of edition: 28    
audārikāścāsya āśvāsapraśvāsā gurugurukāḥ pravartante yatʰā megʰasya garjato 'śanyāṃ ca spʰūrjatyāṃ śabdaḥ \
Line of edition: 30    
yadā jāgarti, nimīlitānyasya bʰavanti netrāṇi \
Line of edition: 30    
tatra tena puruṣeṇa tasmādeva samudrakūlānmahāmakarināmauṣadʰīṃ samanviṣya gr̥hya netre anñjayitvā śirasi baddʰvā samālabʰya mahānataṃ plavamāstʰāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddʰabʰāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā <66> mantrapadāṃ dakarākṣasasamīpena gantavyam
Page of edition: 66  Line of edition: 1    
sacedetāṃ vidʰiṃ nānutiṣṭʰati, auṣadʰīṃ na labʰate, labdʰāṃ na gr̥hṇāti, tamenaṃ tārākṣo dakarākṣasa ojaṃ gʰaṭṭayati, cittaṃ kṣipati, sarveṇa sarvaṃ jīvitādvyaparopayati \
Line of edition: 3    
nīlodaṃ mahāsamudraṃ samatikramya nīlodo nāma mahāparvataḥ \
Line of edition: 3    
tatra nīlagrīvo nāma rākṣasaḥ prativasati panñcaśataparivāra ugratejā raudraḥ paraprāṇaharaḥ \
Line of edition: 4    
nīlodo mahāparvata ekanīlo 'kʰaṇḍo 'ccʰidro 'suṣiraḥ saṃvr̥ta ekagʰanaḥ \
Line of edition: 5    
apīdānīmanimiṣaṃ paśyato netrāṇi vyābādʰayate, mūrccʰāṃ ca saṃjanayati \
Line of edition: 6    
tasyopariṣṭādyojanamātre 'mogʰā nāmauṣadʰī vicitrarūpā \
Line of edition: 7    
nāgaparigr̥hītā tiṣṭʰati \
Line of edition: 7    
sa kʰalu nāgo dr̥ṣṭiviṣo 'pi śvāsaviṣo 'pi sparśaviṣo 'pi daṃṣṭrāviṣo 'pi \
Line of edition: 8    
yadā svapiti, tadā dʰūmāyate \
Line of edition: 8    
yaḥ kʰalu tena dʰūmena mr̥go pakṣī spr̥śyate, sa panñcatvamāpadyate \
Line of edition: 9    
tatra tena puruṣeṇa śiraḥsnātenopoṣitena maitrāyatā karuṇāyatā avyāpannena cittenātmānaṃ samanurakṣatā nāgaśarīramaviheṭʰayatā auṣadʰī grahītavyā \
Line of edition: 10    
netre anñjayitvā śirasi baddʰvā samālabʰya anena vidʰinā jānatānuṣṭʰitena nīlodaḥ parvato 'bʰiroḍʰavyaḥ \
Line of edition: 11    
timiraṃ na bʰaviṣyati, mūrccʰā ca na bʰaviṣyati \
Line of edition: 12    
na cāsya guhyakāḥ śarīre prahariṣyanti \
Line of edition: 12    
sacedetāṃ vidʰiṃ nānutiṣṭʰati, auṣadʰīṃ na labʰate, labdʰāṃ na gr̥hṇāti, tamenaṃ nīlagrīvo rākṣasaḥ panñcatvamāpādayiṣyati \
Line of edition: 14    
nīlodaṃ parvataṃ samatikramya vairambʰo nāma mahāsamudraḥ \
Line of edition: 14    
vairambʰe mahāsamudre vairambʰā nāma vāyavo vānti yaistadudakaṃ kṣobʰyate, yatrāgatirmakarakaccʰapavallakaśiśumārādīnāṃ pretapiśācakumbʰāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām \
Line of edition: 16    
tamutsr̥jya uttareṇa vairambʰasya mahāsamudrasya mahatī tāmrāṭavī anekayojanāyāmavistārā \
Line of edition: 17    
tasyāstāmrāṭavyā madʰye mahat sālavanaṃ mahaccodapānam \
Line of edition: 18    
tatra tāmrākṣo nāma ajagaraḥ prativasati raudraḥ paraprāṇaharaḥ paramadurgandʰaḥ panñcayojanāyāmaḥ \
Line of edition: 19    
sa ṣaṇmāsān svapiti \
Line of edition: 19    
yadā svapiti, tadā asya yojanaṃ sāmantakena lālāsya spʰaritvā \
Line of edition: 20    
tiṣṭʰati, yadā jāgarti, alpāsya lālā bʰavati \
Line of edition: 20    
tasyopariṣṭānmahān veṇugulmaḥ \
Line of edition: 21    
tasmin veṇugulme mahatyaśmaśilā \
Line of edition: 21    
tāṃ viryabalena utpāṭya guhā \
Line of edition: 21    
tasyāṃ guhāyāṃ saṃmohanī nāmauṣadʰī \
Line of edition: 22    
rātriṃdivasaṃ prajvalati \
Line of edition: 22    
tāṃ gr̥hītvā netre anñjayitvā śirasi baddʰvā samālabʰya suptaṃ tāmrākṣamajagaraṃ viditvā auṣadʰībalena mantrabalena ajagarabʰavanasamīpena gantavyam \
Line of edition: 24    
sacedetāṃ vidʰimanutiṣṭʰati, svastikṣemābʰyāmatikramya aviheṭʰitastāmrākṣeṇājagareṇa tataḥ paścānmūlapʰalāni bʰakṣayatā gantavyam \
Line of edition: 25    
mahatīṃ tāmrāṭavīmatikramya sapta parvatāḥ kaṇṭakaveṇupraticcʰannāḥ \
Line of edition: 26    
tatra tena puruṣeṇa tāmrapaṭṭaiḥ pādau baddʰvā tān parvatān vīryabalena laṅgʰayitvā sapta kṣāranadyaḥ \
Line of edition: 27    
tāsāṃ tīre mahāśālmalīvanam \
Line of edition: 27    
tataḥ śālmalīpʰalakaiḥ plavaṃ baddʰvā abʰiruhyātikramitavyā aspr̥śatā pānīyam \
Line of edition: 28    
sacet spr̥śet, tadaṅgaṃ śīryate \
Line of edition: 28    
sapta kṣāranadīḥ samatikramya triśaṅkur nāma parvataḥ \
Line of edition: 29    
triśaṅkau parvate triśaṅkavo nāma kaṇṭakāstīkṣṇāḥ sutīkṣṇāḥ \
Line of edition: 30    
tatastena puruṣeṇa tāmrapaṭṭairvetrapāśaiḥ pādau baddʰvā atikaramitavyam \
Line of edition: 30    
triśaṅkuparvatamatikramya triśaṅkur nāma nadī \
Line of edition: 31    
triśaṅkavo nāma kaṇṭakāstīkṣṇā aṣṭādaśāṅgulā udake 'ntargatāstiṣṭʰanti \
Line of edition: 31    
tatra tena puruṣeṇa śālmalīpʰalakaiḥ plavaṃ baddʰvā atikramitavyamaspr̥śatā pānīyam \
Line of edition: 32    
sacet patati, <67> tatraivānayena vyasanamāpadyate \
Page of edition: 67  Line of edition: 1    
yatʰā triśaṅkuḥ parvataḥ, evaṃ triśaṅkukā nāma nadī \
Line of edition: 1    
evamayaskilaḥ parvato 'yaskilā nāma nadī \
Line of edition: 2    
ayaskilānadīmatikarmya aṣṭādaśavakro nāma parvataḥ \
Line of edition: 3    
uccʰritaśca sarvataḥ saṃvr̥to 'dvārakaśca \
Line of edition: 3    
asya na kiṃcit nistaraṇamanyatra vr̥kṣāgrād vr̥kṣamadʰiruhya gantavyam \
Line of edition: 4    
aṣṭādaśavakraṃ parvatamatikramya aṣṭādaśavakrikā nāma nādī grāhamakarākulā saṃvr̥tā ca \
Line of edition: 5    
tatra vetrapāśaṃ baddʰvā atikramitavyam \
Line of edition: 5    
sacet patati, anayena vyasanamāpadyate \
Line of edition: 6    
aṣṭādaśavakrikāṃ nadīmatikramya ślakṣṇo nāma parvataḥ \
Line of edition: 6    
ślakṣṇaḥ parvato mr̥duruccʰrito 'dvārakaśca \
Line of edition: 7    
na cāsya kiṃcinnistaraṇam \
Line of edition: 7    
tatrāyaskīlānāṃ koṭyātikramitavyam \
Line of edition: 7    
ślakṣṇaṃ parvatamatikramya ślakṣṇā nāma nadī grāhamakarākulā \
Line of edition: 8    
saṃvr̥tā ca nadī \
Line of edition: 8    
tatra vetrapāśān baddʰvā atikaramitavyam \
Line of edition: 9    
sacet patati, anayena vyasanamāpadyate \
Line of edition: 9    
ślakṣṇāṃ nadīmatikramya dʰūmanetro nāma parvato dʰūmāyate saṃdʰūmāyate \
Line of edition: 10    
yena kʰalu tena dʰūmena mr̥gā pakṣiṇo spr̥śyante, panñcatvamāpadyante \
Line of edition: 11    
dʰūmanetraḥ parvata uccʰrito mahāprapāto 'dvārakaśca \
Line of edition: 11    
tatra tena puruṣeṇa guhā paryeṣitavyā \
Line of edition: 12    
guhāṃ samanviṣya tenātra guhādvāramauṣadʰibalena mantrabalena ca moktavyam \
Line of edition: 12    
ca kʰalu guhā āśīviṣaparipūrṇā tiṣṭʰati \
Line of edition: 13    
te kʰalu āśīviṣā dr̥ṣṭiviṣā api, sparśaviṣā api \
Line of edition: 14    
dʰūmanetrasya parvatasyopariṣṭānmahadudakapalvalam \
Line of edition: 14    
tasminnudakapalvale mahatyaśmaśilā \
Line of edition: 14    
tāṃ vīryabalenaotpāṭya guhā \
Line of edition: 15    
tasyāṃ guhāyāṃ saṃjīvanī nāmauṣadʰī jyotīrasaśca maṇirdīpaprabʰāsaḥ \
Line of edition: 16    
tāmauṣadʰīṃ gr̥hītvā saśīrṣapādaṃ samālabʰya tāṃ cauṣadʰīṃ gr̥hītvā guhā praveṣṭavyā \
Line of edition: 16    
auṣadʰībalena mantrabalena auṣadʰīprabʰāvāccāśīviṣāḥ kāye na kramiṣyanti \
Line of edition: 17    
evaṃ hi tasmāt parvatānnistaraṇaṃ bʰaviṣyati \
Line of edition: 18    
dʰūmanetraparvatamatikramya saptāśīviṣaparvatāḥ \
Line of edition: 18    
auṣadʰībalena mantrabalena ca saptāśīviṣaparvatā atikramitavyāḥ \
Line of edition: 19    
saptāśīviṣaparvatānatikramya saptaśīviṣanadyaḥ \
Line of edition: 19    
tīkṣṇagandʰā nāma tatrāśīviṣāḥ \
Line of edition: 20    
tatra tena puruṣeṇa māṃsapeśyanveṣitavyā \
Line of edition: 20    
tāsāmāśīviṣanadīnāṃ tīre śālmalīvanam \
Line of edition: 21    
tataḥ śālmalīpʰalakaiḥ plavaṃ baddʰvā māṃsapeśyā ātmānamāccʰādya adʰiroḍʰavyam \
Line of edition: 22    
tatastā āśīviṣā māṃsagandʰena pārāt pāraṃ gamiṣyanti \
Line of edition: 22    
saptāśīviṣamatikramya mahān sudʰāvadātaḥ parvataḥ, uccaśca pragr̥hītaśca \
Line of edition: 23    
so 'dʰiroḍʰavyas tatra drakṣyasi mahāntaṃ sauvarṇabʰūmiṃ pr̥tʰivīpradeśaṃ puṣpapʰalaccʰāyāvr̥kṣopaśobʰitam \
Line of edition: 24    
rohitakāñ janapadān r̥ddʰāṃśca kṣemāṃśca subʰikṣāṃśca ākīrṇabahujanamanuṣyāṃśca \
Line of edition: 25    
rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistr̥taṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobʰitaṃ bʰavanaśatasahasravirājitaṃ suviviktaratʰyāvītʰicatvaraśr̥ṅgāṭakāntarāpaṇam \
Line of edition: 27    
vīṇā vallikā mahatī sugʰoṣakaiḥ śrotrābʰirāmaiśca gītadʰvanibʰiranuparataprayogaṃ nānāpaṇyasaṃvr̥ddʰaṃ nityapramuditajanaugʰasaṃkulaṃ tridaśendropendrasadr̥śodyānasabʰāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobʰitataḍāgaṃ rohitakaṃ mahārājādʰyuṣitaṃ mahāpuruṣavaṇignisevitam \
Line of edition: 30    
yatra magʰaḥ sārtʰavāhaḥ prativasati abʰirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medʰāvī āḍʰyo mahādʰano mahābʰogo vistīrṇaviśālaparigraho vaiśravaṇadʰanasamudito vaiśravaṇadʰanapratispardʰī dvīpāntaradvīpagamanavidʰijñno mahāsamudrayānapātrayāyī <68> \
Page of edition: 68  Line of edition: 1    
sa te badaradvīpamahāpattanasya pravr̥ttimākʰyāsyati, nimittāni, ca darśayiṣyati \
Line of edition: 2    
yatʰoktaṃ ca vidʰimanuṣṭʰāsyasi, na ca kʰedamāpatsyase \
Line of edition: 2    
evaṃ mahāsārtʰavāha paramaduṣkarakāraka imāṃ sumerumalayamandarasadr̥śīṃ dr̥ḍʰāṃ pratijñnāṃ nistariṣyasi \
Line of edition: 3    
iyaṃ ca mahāpratijñnā śakrabrahmādīnāmapi duṣkarā, prāgeva manuṣyabʰūtānām \\
Line of edition: 5    
ityuktvā devatā tatraivāntarhitā \
Line of edition: 5    
atʰa supriyaḥ sārtʰavāhaḥ suptapratibuddʰo devatāvacanaṃ śrutvā paramavismayamāpannaścintayati - nūnamanayā devatayā anekairevaṃvidʰaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādʰitapūrvā bʰaviṣyati \
Line of edition: 7    
yadi tāvat sādʰitā, duṣkarakārikā iyaṃ devatā \
Line of edition: 8    
atʰa sādʰyamānā, dr̥ṣṭāḥ paramaduṣkarakārakāste manuṣyāḥ, yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādʰitā \
Line of edition: 9    
atiduṣkaraṃ caitadasmābʰiḥ karaṇīyam \
Line of edition: 9    
atʰavā yadyapyahaṃ lokahitārtʰe pratipadyeyam, sapʰalo me pariśramaḥ syāt \
Line of edition: 10    
yatʰā anekairduṣkaraśatasahasrairbadaradvīpamahāpattanayātrāṃ sadʰayiṣyāmi, paraṃ lokānugrahaṃ kariṣyāmi \
Line of edition: 11    
te 'pi manuṣyāḥ, yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādʰitapūrvā \
Line of edition: 12    
ahamapi manuṣyaḥ \
Line of edition: 12    
taiḥ sādʰitā \
Line of edition: 12    
kasmādahaṃ na sādʰayiṣyāmītyanuvicintya supriyo mahāsārtʰavāho dr̥ḍʰapratijñno dr̥ḍʰavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākʰyo \
Line of edition: 14    
lokahitārtʰamabʰyudgato yatʰopadiṣṭoddeśasmr̥tiparigr̥hīto dr̥ḍʰapratijñnāṃ samanusmr̥tya mahatā vīryabalena ekākī advitīyavyavasāyo yatʰopadiṣṭāni panñcāntaradvīpaśatāni samatikrāmati \
Line of edition: 16    
sapta mahāparvatān, sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yatʰoktena vidʰinā mūlakandapʰalāhāro guṇavati pʰalake baddʰvā paripūrṇairdvādaśabʰirvarṣai rohitakaṃ mahānagaramanuprāptaḥ \
Line of edition: 18    
udyāne stʰitvā anyatamaṃ puruṣamāmantrayate - kaścidbʰoḥ puruṣa asmin rohitake mahānagare magʰo nāma sārtʰavāhaḥ prarivasati? sa evamāha - asti bʰoḥ puruṣa \
Line of edition: 19    
kiṃ tarhi mahāvyādʰinā grastaḥ \
Line of edition: 20    
stʰānametadvidyate yattenaivābādʰena kālaṃ kariṣyatīti \
Line of edition: 20    
atʰa supriyasya mahāsārtʰavāhasyaitadabʰavat - haiva magʰo mahāsārtʰavāho 'dr̥ṣṭa eva kālaṃ kuryāt \
Line of edition: 21    
ko me vyapadeśaṃ kariṣyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritam yena magʰasya sārtʰavāhasya niveśanaṃ tenopasaṃkrāntaḥ \
Line of edition: 23    
sa dvāre nivāryate, na labʰate praveśaṃ mahāsārtʰavāhadarśanāya \
Line of edition: 24    
dʰarmatā kʰalu kuśalā bodʰisattvāsteṣu teṣu śilpastʰānakarmastʰāneṣu \
Line of edition: 24    
tato vaidyasaṃjñnāṃ gʰoṣayitvā praviṣṭaḥ \
Line of edition: 25    
adrakṣīt supriyo mahāsārtʰavāho 'riṣṭādʰyāyeṣu viditavr̥ttāntaḥ - magʰaḥ sārtʰavāhaḥ ṣaḍbʰirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārtahvāho 'dʰītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpapʰalabʰaiṣajyānyānulomikāni vyapadiśati sma vyādʰivyupaśamārtʰam \
Line of edition: 28    
paraṃ cainaṃ toṣayati citrākṣaravyanñjanapadābʰidʰānaiḥ, śāstrabaddʰābʰiḥ, katʰābʰiḥ, nānāśrutimanoratʰākʰyāyikābʰiḥ saṃranñjayati \
Line of edition: 29    
dākṣyadākṣiṇyacāturyamādʰuryopetamupastʰānakarmaṇi satputra iva pitaraṃ bʰaktyā gauraveṇa śuśrūṣate \
Line of edition: 30    
tato magʰasya sārtʰavāhasya kṣemaṇīyataraṃ cābʰūdyāpanīyataraṃ ca \
Line of edition: 31    
saṃjñnā anena pratilabdʰā \
Line of edition: 31    
atʰa magʰo mahāsārtʰavāhaḥ pratilabdʰasaṃjñnaḥ supriyaṃ mahāsārtʰavāhamidamavocat - kuto bʰavāñ jñnānavijñnānasampanno 'bʰirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto <69> medʰāvī paṭupracāraḥ sarvaśāstrajñnaḥ sarvaśāstraviśāradaḥ sarvakalābʰijñnaḥ sarvabʰūtarutajñna iṅgitajñna? kiṃ jātyā bʰavān? kiṃgotrah? kena kāraṇena amanuṣyāvacaritaṃ deśamabʰyāgatah? evamūktaḥ supriyaḥ sārtʰavāhaḥ katʰayati - sādʰu sādʰu mahāsārtʰavāha \
Page of edition: 69  Line of edition: 3    
kāle 'smi mahāsartʰavāhena jātikulagotrāgamanaprayojanaṃ pr̥ṣṭaḥ \
Line of edition: 4    
atʰa supriyo mahāsārtʰavāho magʰāya sārtʰavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma, paraṃ cainaṃ vijñnāpayati - sārvāhānubʰāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam \
Line of edition: 6    
evamahaṃ syāt paripūrṇamanoratʰo nistīrṇadr̥ḍʰapratijñnaḥ sarvasattvamanoratʰaparipūrakaḥ \
Line of edition: 7    
atʰa magʰo mahāsārtʰavāhaḥ supriyasya mahāsārtʰavāhasyāśrutapūrvāṃ parahitārtʰamabʰyudyatāṃ dr̥ḍʰapratijñnāṃ śrutvā paramavismayajāto 'nimiṣadr̥ṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārtʰavāhamidamavocat - taruṇaśca bʰavān dʰarmakāmaśca \
Line of edition: 9    
āścaryamamānuṣaparākramaṃ te paśyāmi, yo nāma bʰavāñ jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kr̥tvā ihāgataḥ, yatrāmanuṣyāḥ pralayaṃ gaccʰanti, prāgeva manuṣyāḥ \
Line of edition: 11    
devaṃ tadbʰavantaṃ paśyāmi devānyatamaṃ manuṣyaveṣadʰāriṇam \
Line of edition: 12    
na te kiṃciddustaramasādʰyaṃ \
Line of edition: 12    
api tu ahaṃ mahāvyādʰinā grasto mumūrṣuḥ \
Line of edition: 12    
bʰavāṃścāyātaḥ \
Line of edition: 13    
api tu ko bʰavato 'rtʰe parahitārtʰe 'bʰyudyatasyātmaparityāgamapi na kuryāt? tena hi vatsa kṣipraṃ maṅgalapotaṃ samudānaya, saṃvaraṃ cāropaya, yadāvayoryātrāyanaṃ bʰaviṣyatīti \
Line of edition: 14    
evaṃ sārtʰavāheti supriyo mahāsārtʰavāho magʰāya mahāsārtʰavāhāya pratiśrutya maṅgalapotaṃ samudānīya saṃvaraṃ cāropya yena magʰo mahāsārtʰavāhastenaopasaṃkrāntaḥ \
Line of edition: 16    
upasaṃkramya magʰaṃ sārtʰavāhamidamavocat - deva samudānīto maṅgalapotaḥ, saṃvaraṃ cāropitam, yasyedānīṃ mahāsārtʰavāhaḥ kālaṃ manyate \
Line of edition: 17    
atʰa magʰo mahāsārtʰavāho vadaradvīpamahāpattanagamanakr̥tabuddʰiḥ svajanabandʰuvargaputradāramitrāmātyajñnātisālohitaiḥ sabʰr̥tyavargeṇa ca rohitakarājñnā ca nivāryamāṇo 'pi guṇavati pʰalake baddʰvā āśu supriyasārtʰavāhasahāyo maṅgalapotamabʰiruhya mahāsamudramavatīrṇaḥ \
Line of edition: 20    
atʰa magʰo mahāsārtʰavāhaḥ supriyasya mahāsārtʰavāhasya katʰayati - ahaṃ bāḍʰaglāno na śakyāmi stʰiyo gantum \
Line of edition: 21    
tadarhasi śayyāṃ kalpayitum yatrāhamapāśrito gamiṣyāmīti \
Line of edition: 22    
api tu asmin mahāsamudre yāvadevaṃvidʰāni nimittāni bʰavanti udakasya varṇasaṃstʰānāni ca mama nivedayitavyāni \
Line of edition: 23    
yatʰā anekāni yojanaśatāni gatvā adrākṣīt supriyo mahāsārtʰavāha ekapāṇḍaraṃ pānīyam \
Line of edition: 24    
dr̥ṣṭvā punarmagʰāya sārtʰavahāyārocayati - yatkʰalu mahāsārtʰavāha jānīyāḥ, ekapāṇḍaraṃ pānīyaṃ paśyāmi \
Line of edition: 25    
evamukte magʰaḥ sārtʰavāhaḥ katʰayati - naitanmahāsārtʰavāha ekapāṇḍaraṃ pānīyam \
Line of edition: 26    
api tu paśyasi tvaṃ dakṣiṇakena mahatsudʰāparvatam yadidaṃ tasyaitadanubʰāvena pānīyaṃ ranñjitam \
Line of edition: 27    
yatraikaviṃśatidʰātugotrāṇi, yaṃ paktvā suvarṇarūpyavaiḍūryānyabʰinirvartante, yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante \
Line of edition: 29    
idaṃ badaradvīpamahāpattanasya pratʰamanimittam \
Line of edition: 29    
punarapi gaccʰan paśyati supriyo mahāsārtʰavāhaḥ śastravarṇaṃ pānīyam \
Line of edition: 30    
dr̥ṣṭvā ca punarmagʰāya sārtʰavāhāyārocayati - yat kʰalu mahāsārtʰavāha jānīyāḥ - śastravarṇaṃ pānīyaṃ dr̥śyate \
Line of edition: 31    
magʰaḥ sārtʰavāhaḥ katʰayati - naitaccʰastravaṇa pānīyam \
Line of edition: 32    
paśyasi tvaṃ dakṣiṇakeṇa mahaccʰastraparvatam \
Line of edition: 32    
tasyaitadanubʰāvena pānīyaṃ ranñjitam \
Page of edition: 70  Line of edition: 1    
atrāpyanekāni dʰātugotrāṇi, yaṃ paktvā suvarṇarūpyavaidūryaspʰaṭikānyabʰinirvartante, yadeke jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante \
Line of edition: 2    
idaṃ badaradvīpamahāpattanasya dvitīyaṃ nimittam \
Line of edition: 3    
evaṃ lohaparvatāstāmraparvatā rūpyaparvatāḥ suvarṇaparvatāḥ spʰaṭikaparvatā vaidūryaparvatāḥ \
Line of edition: 4    
adrākṣīt supriyo mahāsārtʰavāho nīlapītalohitāvadātaṃ pānīyam, antarjale ca dīpārciṣaḥ paśyati dīpyamānāḥ \
Line of edition: 5    
dr̥ṣṭvā ca punarmagʰāya sārtʰavāhāyārocayati - yatkʰalu mahāsārtʰavāha jānīyāḥ - nīlapītalohitāvadātaṃ pānīyaṃ dr̥śyate, antarjale ca dīpārciṣo dīpyamānāḥ \
Line of edition: 7    
evemukte magʰo mahāsārtʰavāhaḥ katʰayati - naitanmahāsārtʰavāha nīlapītalohitāvadātaṃ pānīyam, nāpyete dīpā iva dīpyante \
Line of edition: 8    
paśyasi tvaṃ dakṣiṇakena catūratnamayaṃ parvatam \
Line of edition: 9    
tasyaitadanubʰāvena pānīyaṃ ranñjitam \
Line of edition: 9    
ye 'pyete dīpā iva dīpyante, ete 'ntargatā auṣadʰyo dīpyante \
Line of edition: 10    
atrāpyanekāni dʰātugotrāṇi, yaṃ paktvā suvarṇarūpyavaidūryaspʰaṭikānyabʰinirvartante, yatraike jāmbudvīpakā manuṣyā ratnānyādāya pratinivartante \
Line of edition: 11    
idaṃ badaradvīpamahāpattanasya daśamaṃ nimittam \
Line of edition: 12    
api tu mahāsārtʰavāha iyantyevāhaṃ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṃ prati, ataḥ pareṇa na jāne \
Line of edition: 13    
evamukte supriyo mahāsārtʰavāhaḥ katʰayati - kadā badaradvīpamahāpattanasya gamanāyānto bʰaviṣyati? evamukte magʰaḥ sārtʰavāhaḥ katʰayati - mayāpi supriya badaradvīpamahāpattanaṃ kārtsyena na dr̥ṣṭam \
Line of edition: 15    
api tu mayā śrutaṃ paurāṇānāṃ mahāsārtʰavāhānāmantikājjīrṇānāṃ vr̥ddʰānāṃ mahallakānām - ito jalamapahāya paścimāṃ diśaṃ stʰalena gamyate \
Line of edition: 17    
tena caivamabʰihitam, maraṇāntikāścāsya vedanāḥ prādurbʰūtāḥ \
Line of edition: 17    
tataḥ supriyāya mahāsārtʰavāhāya katʰayati - maraṇāntikā me vedanāḥ prādurbʰūtāḥ \
Line of edition: 18    
etattvaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ baddʰvā maccʰarīre śarīrapūjāṃ kuruṣva \
Line of edition: 19    
tataḥ supriyo mahāsārtʰavāhastaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ badʰnāti \
Line of edition: 20    
atrāntare magʰo mahāsārtʰavāhaḥ kālagataḥ \
Line of edition: 21    
atʰa supriyo mahāsārtʰavāho magʰaṃ sārtʰavāhaṃ kālagataṃ viditvā stʰale uttʰāpya śarīre śarīrapūjaṃ kr̥tvā cintayati - maṅgalapotamāruhya yāsyāmīti \
Line of edition: 22    
sa ca poto vāyunā vetrapāśaṃ cʰittvā apahr̥taḥ \
Line of edition: 23    
tataḥ supriyo mahāsārtʰavāhaścatūratnamayasya parvatasya dakṣiṇena pārśvenāṭavyāṃ stʰalena saṃprastʰito mūlapʰalāni bʰakṣayamāṇaḥ \
Line of edition: 24    
anekāni yojanāni gatvā adrākṣīt ślakṣṇaṃ parvatamanupūrvapravaṇamanupūrvaprāgbʰāram \
Line of edition: 25    
na śakyate 'bʰiroḍʰum \
Line of edition: 25    
tataḥ supriyo mahāsārtʰavāho madʰunā pādau pralipyābʰirūḍʰaśca, avatīrṇaśca, anekāni yojanāni gatvā mūlapʰalāhāro gataḥ \
Line of edition: 27    
sa tatra paśyati mahāntaṃ parvatamuccaṃ ca pragr̥hītaṃ ca \
Line of edition: 27    
niḥsaraṇaṃ paryeṣamāṇo na labʰate, na cāsya kaścinniḥsaraṇavyapadeṣṭā \
Line of edition: 28    
tataścintāparaḥ śayitaḥ \
Line of edition: 28    
tatra ca parvate nīlādo nāma yakṣaḥ prativasati \
Line of edition: 29    
sa saṃlakṣayati - ayaṃ bodʰisattvo lokahitārtʰamudyataḥ parikliśyate, yannvahamasya sāhāyyaṃ kalpayeyam \
Line of edition: 30    
idamanucintya supriyaṃ mahāsārtʰavāhamidamavocat - ito mahāsārtʰavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśr̥ṅgāṇyanupūrvaniṃnānyanupūrvapravaṇānyanupūrvaprāgbʰārāṇi \
Line of edition: 32    
tatra tvayā vetraśiṭām (?) baddʰvā atikramitavyam \
Line of edition: 32    
atʰa supriyo mahāsārtʰavāhaḥ suptaprabuddʰo vetraśiṭām <71> baddʰvā tāni parvataśr̥ṅgāṇyatikrāntaḥ \
Page of edition: 71  Line of edition: 1    
bʰūyaḥ saṃprastʰito 'drākṣīt supriyo mahāsātʰavāhaḥ spʰaṭikaparvataṃ ślakṣṇaṃ nirālambamagamyaṃ manuṣyamātrasya \
Line of edition: 2    
na cāsyopāyaṃ paśyati taṃ parvatamabʰirohaṇāyeti viditvā cintāparo 'horātramavastʰitaḥ \
Line of edition: 3    
tasmiṃśca parvate candraprabʰo nāma yakṣaḥ prativasati \
Line of edition: 4    
sa cintāparaṃ sārtʰavāhaṃ viditvā lokahitārtʰamabʰyudyataṃ mahāyānasamprastʰitaṃ prasannacittaṃ copetyāśvāsayati - na kʰalu mahāsārtʰavahena viṣādaḥ karaṇīya iti \
Line of edition: 5    
pūrveṇa krośamātraṃ gatvā mahaccandanavanam \
Line of edition: 6    
tasmiṃśca candanavane mahatyaśmaśilā \
Line of edition: 6    
tāṃ vīryabalenotpāṭya guhāṃ drakṣyasi \
Line of edition: 7    
tasyāṃ guhāyāṃ prabʰāsvarā nāmauṣadʰī panñcaguṇopetā \
Line of edition: 7    
tayā gr̥hītayā nāsya kāye śastraṃ kramiṣyati, amanuṣyāścāvatāraṃ na lapsyante, balaṃ ca vīryaṃ ca saṃjanayati, ālokaṃ ca karoti \
Line of edition: 9    
tenālokena drakṣyasi catūratnamayaṃ sopānam \
Line of edition: 9    
tena sopānena spʰaṭikaparvatamatikramitavyam \
Line of edition: 10    
spʰaṭikaparvatamatikrāntasya te prabʰāsvarā auṣadʰyantardʰāsyati \
Line of edition: 10    
tatra te na śocitavyaṃ na kranditavyaṃ na paridevitavyam \
Line of edition: 11    
atʰa candraprabʰo yakṣaḥ supriyaṃ mahāsārtʰavāhaṃ samanuśāsya tatraivāntarhitaḥ \
Line of edition: 12    
atʰa supriyo mahāsārtʰavāhaścandraprabʰeṇa mahāyakṣeṇa samāśvāsya ādeśitamārgo yatʰoktena vidʰinā spʰaṭikaparvatamatikrāntaḥ \
Line of edition: 13    
atikrāntasya cāsya prabʰāsvarā auṣadʰyantarhitā \
Line of edition: 14    
bʰūyaḥ saṃprastʰito 'drākṣīt supriyo mahāsārtʰavāhaḥ sauvarṇaṃ mahānagaramārāmasampannaṃ puṣkariṇīsampannam \
Line of edition: 15    
tataḥ supriyo mahāsārtʰavāho nagaradvāraṃ gataḥ \
Line of edition: 15    
yāvadbaddʰaṃ nagaraṃ paśyati \
Line of edition: 16    
dr̥ṣṭvā ca punarudyānaṃ gatvā cintayati - yadyapyahaṃ nagaramadrākṣam, tadapi śūnyam \
Line of edition: 17    
kadā badaradvīpasya mahāpattanasyāgamanāyādʰvā bʰaviṣyatīti viditvā śayitaḥ \
Line of edition: 17    
atʰa pūrvadevatā supriyaṃ mahāsārtʰavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya uṣasaṃkramya samāśvāsya utkarṣayati - sādʰu sādʰu mahāsārtʰavāha, nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni \
Line of edition: 20    
saṃprāpto 'si badaradvīpamahāpattanaṃ manuṣyāmanuṣyānavacaritaṃ maheśākʰya puruṣādʰyuṣitam \
Line of edition: 21    
kiṃ tarhi na sāmpratamapramādaḥ karaṇīyaḥ \
Line of edition: 21    
indriyāṇi ca gopayitavyāni cakṣurādīni, kāyagatā smr̥tirbʰāvayitavyā \
Line of edition: 22    
śvobʰūte nagaradvāraṃ trikoṭayitavyam \
Line of edition: 22    
tataścatasraḥ kinnarakanyā nirgamiṣyanti abʰirūpā darśanīyāḥ prasādikāścāturyamādʰuryasampannāḥ sārvāṅgapratyaṅgopetāḥ paramarūpābʰijātāḥ sarvālaṃkāravibʰūṣitā hasitaramitaparicāritanr̥ttagītavāditrakalāsvabʰijñnāḥ \
Line of edition: 25    
tāstvāmatyartʰamupalālayanti, evaṃ ca vakṣyanti - etu mahāsārtʰavāhaḥ \
Line of edition: 25    
svāgataṃ mahāsārtʰavāha, asmākamasvāminīnāṃ svāmī bʰava, apatikānāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'trāṇānāṃ trāṇo 'śaraṇānāṃ śaraṇamaparāyaṇānāṃ parāyaṇaḥ \
Line of edition: 27    
imāni ca te 'nnagr̥hāṇi pānagr̥hāṇi vastragr̥hāṇi śayanagr̥hāṇyārāmaramaṇīyāni, prabʰūtāni ca jāmbudvīpakāni ratnāni, tadyatʰā - maṇayo muktā vaidūryaśaṅkʰaśilāpravālarajatajātarūpamaśmagarbʰamusāragalvo lohitikā dakṣiṇāvartāḥ \
Line of edition: 28    
etāni ca te ratnāni \
Line of edition: 30    
tvaṃ cāsmābʰiḥ sārdʰaṃ krīḍasva ramasva paricārayasva \
Line of edition: 31    
tatra te tāsu mātr̥saṃjñnā upastʰāpayitavyā, bʰaginīsaṃjñnā duhitr̥saṃjñnā upastʰāpayitavyā \
Line of edition: 32    
daśākuśalāḥ karmapatʰā vigarhitavyāḥ, daśa kuśalāḥ karmapatʰāḥ saṃvarṇayitavyāḥ \
Line of edition: 32    
subahvapi te <72> pralobʰyamānena rāgasaṃjñnā notpādayitavyā \
Page of edition: 72  Line of edition: 1    
sacedutpādayiṣyasi tatraivānayena vyasanamāpatsyase \
Line of edition: 2    
sūpastʰitasmr̥testava sapʰalaḥ śramo bʰaviṣyati \
Line of edition: 2    
yadyapi te subʰāṣitasyārgʰamaṇiṃ prayaccʰeyuḥ, tatastvayā nipuṇaṃ praṣṭavyāḥ - asya ratnasya bʰaginyaḥ ko 'nubʰāva iti \
Line of edition: 3    
evaṃ dvitīyaṃ kinnaranagaramanuprāptasyāṣṭau kinnarakanyā nirgamiṣyanti, tāsāṃ pūrvikānāmantikādabʰirūpatarāśca \
Line of edition: 5    
tatrāpi te eṣānupūrvī karaṇīyā \
Line of edition: 5    
yāvaccaturtʰakinnaranagaraprāptasya te dvātriṃśat kinnarakanyā nirgamiṣyanti tāsāṃ pūrvikānāmantikādabʰirūpatarāśca darśanīyatarāśca prāsādikatarāścāpsarasaḥ - pratispardʰinyaḥ \
Line of edition: 7    
śatasahasraśobʰitā bʰaviṣyanti \
Line of edition: 7    
tatrāpi te eṣaivānupūrvī karaṇīyā \
Line of edition: 7    
ityuktvā devatā tatraivāntarhitā \\
Line of edition: 9    
atʰa supriyo mahāsārtʰavāhaḥ pramuditamanāḥ sukʰapratibuddʰaḥ kālyamevo 'ttʰāya sauvarṇaṃ kinnaranagaramanuprāptaḥ \
Line of edition: 10    
dvāramūlamupasaṃkramya trikoṭayati \
Line of edition: 10    
tataḥ supriyeṇa mahāsārtʰavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abʰirūpā darśanīyāḥ prāsādikāścāturyamādʰuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābʰijātā hasitaramitaparicāritanr̥ttagītavāditrakalāsvabʰijñnāḥ \
Line of edition: 13    
evamāhuḥ - etu mahāsārtʰavāhaḥ \
Line of edition: 13    
svāgataṃ mahāsārtʰavāha \
Line of edition: 13    
asmākamasvāminīnāṃ svāmī bʰava, apatīnāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'śaraṇānāṃ śaraṇo 'trāṇānāṃ trāṇo 'parāyaṇānāṃ parāyaṇaḥ \
Line of edition: 15    
imāni ca te 'nnagr̥hāṇi pānagr̥hāṇi vastragr̥hāṇi śayanagr̥hāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca \
Line of edition: 16    
jāmbudvīpakāni ratnāni, tadyatʰāmaṇayo muktā vaidūryaśaṅkʰaśilāpravālarajatajātarūpamaśmagarbʰo musāragalvo lohitikā dakṣiṇāvartāḥ etāni ca \
Line of edition: 18    
tvaṃ cāsmābʰiḥ sārdʰaṃ krīḍasva ramasva paricārayasva \
Line of edition: 18    
atʰa supriyaṃ mahāsārtʰavāhaṃ sūpastʰitasmr̥tiṃ tāḥ kinnarakanyāḥ sarvāṅgairanuparigr̥hya sauvarṇaṃ kinnaranagaraṃ praveśya prāsādamabʰiropya prajñnapta evāsane niṣādayanti \
Line of edition: 20    
niṣaṇṇaḥ supriyo mahāsārtʰavāho daśākuśalān karmapatʰān vigarhati, daśa kuśalān karmapatʰān saṃvarṇayati, subahvapi pralobʰyamāno na śakyate skʰalayitum \
Line of edition: 22    
tuṣṭāśca tāḥ kinnarakanyāḥ katʰayanti - āścaryam yatredānīṃ daharaśca bʰavān dʰarmakāmaśca \
Line of edition: 23    
na ca kāmeṣu sajjase badʰyase \
Line of edition: 23    
prabʰūtaiśca ratnaiśca pravārayanti \
Line of edition: 23    
dʰarmadeśanāvarjitāśca ekaṃ saubʰāsinikaṃ ratnamanuprayaccʰanti \
Line of edition: 24    
tataḥ supriyo mahāsārtʰavāhastasya ratnasya prabʰāvānveṣī katʰayati - asya ratnasya bʰaginyaḥ ko 'nubʰāva iti \
Line of edition: 25    
tāḥ katʰayanti - yatkʰalu sārtʰavāha jānīyāḥ - tadeva poṣadʰe panñcadaśyāṃ śiraḥsnāta upoṣadʰoṣita idaṃ maṇiratnaṃ dʰvajāgre āropya yojanasahasraṃ sāmantakena yo yenārtʰī bʰavati hiraṇyena suvarṇena annena vastreṇa pānena alaṃkāraviśeṣeṇa dvipādena catuṣpādena yānena vāhanena dʰanena dʰānyena , sa cittamutpādayatu, vācaṃ ca niścārayatu \
Line of edition: 29    
sahacittotpādād vāgniścāraṇena yatʰepsitāścopakaraṇaviśeṣā ākāśādavatariṣyanti \
Line of edition: 30    
ayamasya ratnasyānubʰāvaḥ \
Line of edition: 30    
atʰa supriyo mahāsārtʰavāhastāḥ kinnarakanyā dʰarmyayā katʰayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātr̥bʰaginīduhitr̥vat pratisaṃmodya sauvarṇāt kinnaranagarāt pratiniṣkrāntaḥ \
Line of edition: 32    
adrākṣīt supriyo <73> mahāsārtʰavāho rūpyamayaṃ kinnaranagaramārāmasampannaṃ vanasampannaṃ puṣkariṇīsampannam \
Page of edition: 73  Line of edition: 1    
tatrāpi supriyeṇa sārtʰavāhena trikoṭite dvāre'ṣṭau kinnarakanyā nirgatāḥ \
Line of edition: 2    
apyevamāhuḥ - etu mahāsārtʰavāhaḥ \
Line of edition: 3    
svāgataṃ mahāsārtʰavāhāya \
Line of edition: 3    
asmākamasvāmikānāṃ svāmī bʰava, pūrvadyāvattābʰirapi dʰarmadeśanāvarjitābʰistadviśiṣṭataraṃ dvisāhasrayojanavarṣakaṃ maṇiratnamanupradattam \
Line of edition: 4    
tatrāpi supriyo mahāsārtʰavāhastāḥ kinnarakanyā dʰarmyayā ktʰayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātr̥bʰaginīduhitr̥vat pratisaṃmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tr̥tīyaṃ vaiḍūryamayaṃ kinnaranagaramanuprāptaḥ \
Line of edition: 7    
tatrāpi supriyeṇa sārtʰavāhena trikoṭite dvāre ṣoḍaśa kinnarakanyā nirgatāḥ, tāsāṃ pūrvikānāmantikādabʰirūpatarāśca prāsādikatarāśca \
Line of edition: 8    
api dʰarmadeśanāvarjitāstata eva viśiṣṭataraṃ saubʰāsinikaṃ trisāhasrayojanikaṃ ratnamanuprayaccʰanti \
Line of edition: 9    
tataḥ supriyo mahāsārtʰavāhastasya ratnasya prabʰāvānveṣī katʰayati - asya ratnasya bʰaginyaḥ ko'nubʰāva iti? kinnarakanyāḥ katʰayanti - pūrvavat \
Line of edition: 11    
supriyo mahāsārtʰavāhastāḥ kinnarakanyā dʰarmyayā katʰayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātr̥bʰaginīduhitr̥vat pratisaṃmodya tr̥tīyāt kinnaranagarāt pratiniṣkrāntaḥ \
Line of edition: 13    
adrākṣīt supriyo mahāsārtʰavāhaścaturtʰaṃ catūratnamayaṃ kinnaranagaramārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibʰaktaratʰyāvītʰīcatvaraśr̥ṅgāṭakāntarāpaṇasuracitagandʰojjvalaṃ nānāgītavāditayuvatimadʰurasvaravajravaiḍūryaśātakumbʰamayaprākāratoraṇopaśobʰitam \
Line of edition: 15    
dvāraṃ trirākoṭayati \
Line of edition: 15    
tataḥ supriyeṇa sārtʰavāhena trirākoṭite dvāre dvātriṃśat kinnarakanyā nirgatāḥ, tāsāṃ pūrvikāṇāmantikādabʰirūpatarāśca darśanīyatarāścāpsarasaḥpratispardʰinyaḥ śatasahasraśobʰitāḥ \
Line of edition: 17    
apyevamāhuḥ - etu mahāsārtʰavāhaḥ \
Line of edition: 18    
svāgataṃ mahāsārtʰavāhāya \
Line of edition: 18    
asamākamasvāmikānāṃ svāmī bʰava, apatīnāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'śaraṇānāṃ śaraṇo 'trāṇānāṃ traṇo 'parāyaṇānāṃ parāyaṇaḥ \
Line of edition: 20    
imāni ca te 'nnagr̥hāṇi pānagr̥hāṇi vastragr̥hāṇi śayanagr̥hāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni \
Line of edition: 21    
prabʰūtāni ca jāmbudvīpakāni ratnāni, tadyatʰā - maṇayo muktā vaiḍūryaśaṅkʰaśilāpravālarajataṃ jātarūpamaśmagarbʰo musāragalvo lohitikā dakṣiṇāvartāḥ \
Line of edition: 23    
etāni ca te vayaṃ ca \
Line of edition: 23    
asmābʰiḥ sārdʰaṃ krīḍasva ramasva paricārayasva \
Line of edition: 23    
tatrāpi supriyo mahāsārtʰavāhaḥ sūpastʰitasmr̥tistāḥ kinnarakanyā vividʰairdʰarmapadavyanñjanaiḥ paritoṣayāmāsa \
Line of edition: 25    
tuṣṭāśca tāḥ kinnarakanyāḥ supriyaṃ mahāsārtʰavāhaṃ sarvāṅgairanuparigr̥hya catūratnamayaṃ kinnaranagaramanupraveśya prāsādamabʰiropya prajñnapta evāsane niṣādayanti \
Line of edition: 26    
niṣaṇṇaḥ supriyo mahāsārtʰavāho daśākuśalān karmapatʰān vigarhati, daśa kuśalān karmapatʰān saṃvarṇayati, subahvapi pralobʰyamāno na śakyate skʰalayitum \
Line of edition: 28    
tuṣṭāśca tāḥ kinnarakanyāḥ katʰayanti - āścaryam yatredānīṃ daharaśca bʰavān dʰarmakāmaśca \
Line of edition: 29    
na ca kāmeṣu sajjase badʰyase \
Line of edition: 29    
prabʰūtaiśca ratnaiḥ pravārayanti \
Line of edition: 30    
api dʰarmadeśanāvarjitāḥ saubʰāsinikaṃ jāmbudvīpapradʰānamanargʰyeyamūlyamanantaguṇaprabʰāvaṃ badaradvīpamāpattane sarvasvabʰūtaṃ ratnamanuprayaccʰanti \
Line of edition: 31    
evaṃ ca katʰayanti - idamasmākaṃ mahāsārtʰavāha maṇiratnaṃ badareṇa bʰrātrā kinnararājñnā anupradattam, asmin badaradvīpamahāpattane <74> cihnabʰūtamālakṣyabʰūtaṃ maṇḍanabʰūtaṃ ca \
Page of edition: 74  Line of edition: 1    
tataḥ supriyo mahāsārtʰavāhaḥ katʰayati - asya ratnasya ko 'nubʰāva iti? tāḥ katʰayanti - yatkʰalu mahāsārtʰavāha jānīyāḥ - idaṃ maṇiratnaṃ tadeva poṣadʰoṣito dʰvajāgre baddʰvā āropya kr̥tsne jambudvīpe gʰaṇṭāvagʰoṣaṇaṃ karaṇīyam - śr̥ṇvantu bʰavanto jambudvīpanivāsinaḥ stīmanuṣyāḥ, yuṣmākam yo yenartʰī upakaraṇaviśeṣeṇa hiraṇyena subarṇena ratnena annena pānena vastreṇa bʰojanena alaṃkāraviśeṣeṇa dvipadena catuṣpadena vāhanena yānena dʰanena dʰānyena sa cittamutpādayatu, vacanaṃ ca niścārayatu \
Line of edition: 7    
sahacittotpādādvāgniścāraṇena ca yatʰepsitāścopakaraṇaviśeṣa asya ratnasyānubʰāvādākāśādavatariṣyanti \
Line of edition: 8    
ayaṃ tu prativiśeṣaḥ - yāni cāsya lokasya bʰavanti mahābʰayāni, tadyatʰā - rājato cairato agnito udako manuṣyato amiṣyato siṃhato vyāgʰrato dvīpatarakṣuto yakṣyarākṣasapretapiśācakumbʰāṇḍapūtanakaṭapūtanato , ītayopadravo , upasargo , anāvr̥ṣṭirvā durbʰikṣabʰayāni , asminnuccʰrite ratnaviśeṣe ima īrayopadravā na bʰaviṣyanti \
Line of edition: 12    
iryuktvā tāḥ kinnarakanyāḥ supriyaṃ mahāsārtʰavāhaṃ saṃrādʰayāmāsuḥ - sādʰu sādʰu mahāsārtʰavāha, nistīrṇāni mahāsamudraparvatanadīkāntārāṇi \
Line of edition: 13    
pūritā te dr̥ḍʰasupratijñā \
Line of edition: 14    
sapʰalīkr̥tā te śraddʰā \
Line of edition: 14    
te gopitānīndriyāṇi \
Line of edition: 14    
sādʰitā badaradvīpamahāpattanayātrā \
Line of edition: 15    
adʰigataṃ te sarvajanamanoratʰasampādakaṃ jambudvīpapradʰānaṃ ratnaviśeṣam \
Line of edition: 15    
api tu yena tvaṃ patʰenāgataḥ, amanuṣyāstāvat, pralayaṃ gaccʰeyuḥ prāgeva manuṣyāḥ \
Line of edition: 16    
anyadeva vayaṃ sanmārgaṃ vyapadekṣyāmaḥ kṣipraṃ vārāṇasīgamanāya \
Line of edition: 17    
taccʰr̥ṇu, manasi kuru, bʰāṣiṣyāmaḥ - itaḥ paścime digbʰāge sapta pratānatikramya mahāparvata uccaḥ \
Line of edition: 18    
tasmin parvate lohitākṣo nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharaḥ \
Line of edition: 19    
sa ca parvato 'manuṣyavacaritaḥ kr̥ṣṇamandʰakāraṃ savispʰuliṅgaṃ vāyuṃ mokṣayati \
Line of edition: 20    
tatra te etadeva ratnaṃ dʰvajāgre 'varopayitvā gantavyam \
Line of edition: 20    
ratnaprabʰāvācca te ītayo vilayaṃ gamiṣyanti \
Line of edition: 21    
mahāparvatamatikramya aparaparvataḥ \
Line of edition: 21    
tasmin parvate 'gnimukʰo nāgaḥ prativasati \
Line of edition: 22    
sa tava gandʰamāgʰrāya sapta rātriṃdivasānyaśaniṃ pātayiṣyati \
Line of edition: 22    
tatra ratnaguhāṃ samanviṣya praveṣṭavyam \
Line of edition: 23    
saptarātrasya cātyayādduṣṭanāgaḥ svapiṣyati \
Line of edition: 23    
śayite diṣṭanāge parvatamadʰiroḍʰavyam \
Line of edition: 23    
tatra drakṣyasi samaṃ bʰūmipradeśamakr̥ṣṭoptaṃ ca taṇḍulapʰalaśālimakaṇakamatuṣaṃ śuciṃ niṣpʰuṭigandʰikaṃ caturaṅgulaparyavanaddʰam \
Line of edition: 25    
yastamaṣṭamyāṃ panñcadaśyāṃ bālāho'śvarājaḥ paribʰujya sukʰī arogo balavān prīṇitendriyaḥ pūrvakāyamabʰyunnamayyodānamudānayati - kaḥ pāragāmī, kaḥ pāragāmī, kaṃ pāraṃ nayāmi, svastikṣemābʰyāṃ jambudvīpamanuprāpayāmi, sa tvayopasaṃkramya idaṃ syādvacanīyam - ahaṃ pāragāmī, māṃ pāraṃ naya, māṃ svastikṣemābʰyāṃ vārāṇasīmanuprāpaya \
Line of edition: 28    
atʰa sa supriyo mahāsārtʰavāhastāḥ kinnarakanyā dʰarmyayā katʰayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātr̥duhitr̥vat pratisamodya yatʰoddiṣṭena mārgeṇa yatʰoktena vidʰinā anupūrveṇa taṃ bʰūmipradeśamanuprāptaḥ \
Line of edition: 30    
sa ca bālāho'śvarājaścarannevamāha - kaḥ pāragāmī, kaḥ pāragāmī, kaṃ pāraṃ nayāmi, svastikṣemābʰyāṃ jambudvīpamanuprāpayāmi? tataḥ supriyo mahāsārtʰavāno yena bālāho 'śvarājastenopasaṃkrāntaḥ \
Page of edition: 75  Line of edition: 1    
upasaṃkramya ekāṃsamuttarāsaṅgaṃ kr̥tvā dakṣiṇaṃ jānumaṇḍalaṃ pr̥tʰivyāṃ pratiṣṭʰāpya yena bālāho 'śvarājastenānñjaliṃ praṇamya bālāhamaśvarājamidavocat - ahaṃ pāragāmī, ahaṃ pāragāmī, naya mām \
Line of edition: 3    
svastikṣemābʰyāṃ vārāṇasīmanuprāpaya \
Line of edition: 3    
evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārtʰavāhamidamavocat - na te mahāsārtʰavāha mama pr̥ṣṭʰādʰirūḍʰena diśo nāvalokayitavyāḥ, nimīlitākṣeṇa te stʰeyam \
Line of edition: 5    
ityuktvā bālāho'śvarājaḥ pr̥ṣṭʰamupanāmayati \
Line of edition: 5    
atʰa supriyo mahāsārtʰavāho bālāhasyāśvarājasya pr̥ṣṭʰamadʰiruhya yatʰānuśiṣṭo 'lpaiśca kṣaṇalavamuhūrtairvārāṇasīmanuprāptaḥ \
Line of edition: 6    
sva uyhāne 'vataritaḥ \
Line of edition: 7    
avatīrya supriyo mahāsārtʰavāho bālāhāśvarājapr̥ṣṭʰādbālāhāśvarājaṃ tripradakṣiṇīkr̥tya pādābʰivandanaṃ karoti \
Line of edition: 8    
tato bālāho 'śvarājaḥ supriyaṃ mahāsārtʰavāhaṃ saṃrādʰayāmāsa - sādʰu sādʰu mahāsārtʰavāha \
Line of edition: 9    
nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi \
Line of edition: 9    
pūritā te dr̥ḍʰapratijñnā \
Line of edition: 10    
sapʰalīkr̥taste 'dʰvā \
Line of edition: 10    
gopitānīndrayāṇi \
Line of edition: 10    
sādʰitā te badaradvīpamahāpattanayātrā \
Line of edition: 10    
adʰigataste sarvajanamanoratʰasampādako jambudvīpasya pradʰāno ratnaviśeṣaḥ \
Line of edition: 11    
evaṃ hi parahitārtʰamabʰyudyatāḥ kurvanti sattvaviśeṣāḥ \
Line of edition: 12    
ityuktvā bālāho 'śvarājaḥ prakrāntaḥ \
Line of edition: 12    
atʰāciraprakrānte bālāhe 'śvarājani supriyo mahāsārtʰavāhaḥ svagr̥haṃ praviṣṭaḥ \
Line of edition: 13    
aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ - supriyo mahāsārtʰavāhaḥ pūrṇena varṣaśatena saṃsiddʰayātraḥ pūrṇamanoratʰaḥ svagr̥hamanuprāpta iti \
Line of edition: 15    
śrutvā ca punarbrahmadattaḥ kāśirāja ānanditaḥ \
Line of edition: 15    
pauravargaḥ supriyaṃ sārtʰavāhaṃ saṃrādʰayāmāsa \
Line of edition: 16    
aśrauṣīt tat pūrvakaṃ caurasahasramanyaśca jano dʰanārtʰī - supriyo mahāsārtʰavāhaḥ saṃsiddʰayātraḥ paripūrṇamanoratʰa āgata iti \
Line of edition: 17    
srutvā ca punarupasaṃkramya supriyaṃ mahāsārtʰavāhamidamavocan - parikṣīṇadʰanāḥ sma iti \
Line of edition: 18    
evamukte mahāsārtʰavāhastān sarvān maitreṇa cakṣuṣā vyavalokya vijñnāpayati - gaccʰatu bʰavantaḥ svakasvakeṣu vijiteṣu \
Line of edition: 19    
yo yenārtʰī upakaraṇaviśeṣeṇa bʰavati, sa tasyārtʰe cittamutpādayatu, vācaṃ ca niścārayatu \
Line of edition: 20    
śrutvā ca punaḥ prakrāntaḥ \
Line of edition: 20    
atʰa supriyo mahāsārtʰavāhastadeva poṣadʰe panñcadaśyāṃ śiraḥsnāta upoṣadʰoṣito yattatpratʰamalabdʰaṃ maṇiratnaṃ dʰvajāgre āropya vācaṃ ca niścārayati, yojanasahasrasāmantakena yatʰepsitāni sattvānāmupakaraṇānyutpadyante, sahābʰidʰānacca yo yenārtʰī tasya tadvarṣaṃ bʰavati \
Line of edition: 23    
tataḥ paripūrṇamanoratʰāste sattvāḥ \
Line of edition: 24    
taccaurasahasraṃ supriyeṇa mahāsārtʰavāhena daśasu kuśaleṣu karmapatʰeṣu pratiṣṭʰāpitaḥ \\
Line of edition: 25    
atrāntarāt kālagate brahmadatte kāśirājani paurāmātyaiḥ supriyo mahāsārtʰavāho rājābʰiṣekeṇābʰiṣiktaḥ \
Line of edition: 26    
mahābʰiṣiktena supriyeṇa mahārājñnā dvitīyaṃ maṇiratnaṃ dʰvajāgre āropya pūrvavidʰinā dvīyojanasahasrasāmantakena yatʰepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābʰidʰānācca yo yenārtʰī tasya tadvarṣati \
Line of edition: 28    
tr̥tīyena maṇiratnena yatʰoktena vidʰinā dʰvajāgroccʰritena yatʰepsitopakaraṇaviśeṣavarṣaṇāni saṃpannāni \
Line of edition: 29    
evaṃ triyojanasahasrasāmantakenopakaraṇaiḥ strīmanuṣyāḥ saṃtarpitāḥ \
Line of edition: 30    
tato 'nupūrveṇa jambudvīpaiśvaryabʰūtena supriyeṇa mahārājñnā tadeva poṣadʰe panñcadaśyāṃ śiraḥsnātenopoṣadʰoṣitena kr̥tsne jambudvīpe gʰaṇṭāvagʰoṣaṇaṃ kr̥tvā upakaraṇotpannābʰilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabʰūtam yatʰepsitam <76> sarvopakaraṇavarṣiṇaṃ dʰvajāgre āropayāmāsa \
Page of edition: 76  Line of edition: 1    
samanantaraṃ dʰvajāgrāvaropite tasmiñ jambudvīpapradʰānamaṇiratne kr̥tsno jambudvīpanivāsī mahājanakāyo yatʰepsitairupakaraṇaviśeṣaiḥ saṃtarpitaḥ \
Line of edition: 3    
upakaraṇasaṃtarpitaśca jambudvīpanivāsī janakāyaḥ supriyeṇa rājñnā daśasu kuśaleṣu karmapatʰeṣu pratiṣṭʰāpitaḥ \
Line of edition: 4    
tato jyeṣṭʰaṃ kumāraṃ rājyaiśvaryādʰipatye partiṣṭʰāpya rājarṣibrahmacaryaṃ caritvā caturo brahmān vihārān bʰāvayitvā kāmeṣu kāmaccʰandaṃ prahāya tadbahulavihārī brahmalokasabʰāgatāyāṃ copapanno mahābrahmā saṃvr̥ttaḥ \\
Line of edition: 7    
bʰagavanāha - kiṃ manyadʰve bʰikṣavo yo 'sau supriyo nāma mahāsārtʰavāhaḥ, ahameva tena kālena tena samayena bodʰisattvacaryāyāṃ vartitavān \
Line of edition: 8    
yattaccaurasahasram, etadeva bʰikṣasahasram \
Line of edition: 9    
pūrvadevatā, kāśyapaḥ samyakṣambuddʰo bodʰisattvabʰūtaḥ sa tena kālena tena samayena \
Line of edition: 10    
yaścāsau magʰo mahāsārtʰavāhaḥ, eṣa eva śāriputro bʰukṣuḥ sa tena kālena tena samayena \
Line of edition: 11    
yaścāsau nīlādo nāma mahāyakṣaḥ, eṣa evānando bʰikṣustena kālena tena samayena \
Line of edition: 12    
yaścāsau candraprabʰo yakṣaḥ, eṣa evāniruddʰo bʰikṣuḥ sa tena kālena tena samayena \
Line of edition: 12    
yaścāsau lohitākṣo nāma mahāyakṣaḥ, sa eṣa eva devadattastena kalena tena samayena \
Line of edition: 13    
yaścāsau agnimukʰo nāma nāgaḥ, eṣa eva māraḥ pāpīyān sa tena kalena tena samayena \
Line of edition: 14    
yaścāsau bālāho 'śvarājaḥ, maitreyo boddʰisattvastena kālena tena samayena \
Line of edition: 15    
tadā tāvanmayā bʰikṣavo dr̥ḍʰapratijñnena pratijñnāpūraṇārtʰaṃ saptavārāṃścaurasahasrāt sārtʰaḥ paritrātaḥ \
Line of edition: 16    
aparituṣṭāṃśca caurān viditvā dr̥ḍʰapratijñnā kr̥tā \
Line of edition: 17    
kr̥tvā cānekairduṣkaraśatasahasrairbadaradvīpamahāpattanasya yātrāṃ sādʰayitvā caurasahasrapramukʰaṃ kr̥tsnaṃ jambudvīpaṃ dʰanena saṃtarpayitvā daśasu kuśaleṣu karmapatʰeṣu pratiṣṭʰāpitaḥ \
Line of edition: 19    
idānīmapi mayā anekairduṣkaraśatasahasrairanuttaraṃ jñnānamadʰigamya maitrāyatā karuṇayā saptakr̥tvaścaurasahasrasakāśāt sārtʰaḥ paritrātaḥ \
Line of edition: 20    
aparituṣṭaṃ ca caurasahasraṃ viditvā yāvadāptaṃ dʰanena saṃtarpayitvā atyantaniṣṭʰe 'nuttare yogakṣeme nirvāṇe pratiṣṭʰāpitāḥ \
Line of edition: 21    
anekāni ca devamanuṣyaśatasahasrāṇi yakṣarākṣasapretapiśācakumbʰāṇḍapūtanakaṭapūtanakoṭiśatasahasrāṇi śaraṇagamanaśikṣāpadeṣu pratiṣṭʰāpitāni \\
Line of edition: 24    
idamavocadbʰagavān \
Line of edition: 24    
āttamanasaste bʰikṣavo bʰagavato bʰāṣitamabʰyanandan \\

Line of edition: 25    
iti śrīdivyāvadāne supriyāvadānamaṣṭamam \\




Next part



This text is part of the TITUS edition of Divyavadana.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.