TITUS
Divyavadana
Part No. 9
Previous part

Chapter: 9 
********** Avadāna 9 **********

Page of edition: 77 
Line of edition: 1 
9 meṇḍʰakagr̥haptivibʰūtipariccʰedaḥ \


Line of edition: 2    śrāvastyāṃ nidānam \
Line of edition: 2    
tena kʰalu samayena bʰadraṃkare nagare ṣaḍ janā mahāpuṇyāḥ prativasanti - meṇḍʰako gr̥hapatir meṇḍʰakapatnī meṇḍʰakaputro meṇḍʰakasnuṣā meṇḍʰakadāso meṇḍʰakadāsī \
Line of edition: 4    
katʰaṃ meṇḍʰako gr̥hapatirjñāto mahāpuṇyah? sa yadi riktakāni kośakoṣṭʰāgārāṇi paśyati, sahadarśanādeva pūryante \
Line of edition: 5    
evaṃ meṇḍʰako gr̥hapatirjñāto mahāpuṇyaḥ \
Line of edition: 5    
katʰaṃ meṇḍʰakapatnī? ekasyārtʰāya stʰālikāṃ sādʰayati, śatāni sahasrāṇi ca bʰuñjate \
Line of edition: 6    
evaṃ meṇḍʰakapatnī \
Line of edition: 6    
katʰaṃ meṇḍʰakaputrah? tasya pañcaśatiko nakulako kaṭyāṃ baddʰastiṣṭʰati \
Line of edition: 7    
sa yadi śataṃ sahasraṃ parityajati, tadā pūrṇa eva tiṣṭʰati, na parikṣīyate \
Line of edition: 8    
evaṃ meṇḍʰakaputraḥ \
Line of edition: 8    
katʰaṃ meṇḍʰakasnuṣā? ekasyārtʰāya gandʰaṃ saṃpādayati, śatasahasrasya paryāptirbʰavati \
Line of edition: 9    
evaṃ meṇḍʰakasnuṣā \
Line of edition: 10    
katʰaṃ meṇḍʰakadāsah? sa yadaikaṃ halasīraṃ kr̥ṣati, tadā sapta sīrāḥ kr̥ṣṭā bʰavanti \
Line of edition: 10    
evaṃ meṇḍʰakadāsaḥ \
Line of edition: 10    
katʰaṃ meṇḍʰakadāsī mahāpuṇyā? yadaikaṃ vastu rakṣati, tatsaptaguṇaṃ syāt \
Line of edition: 11    
yadā ekamātraṃ pratijāgarti, tadā sapta mātrāḥ saṃpadyante \
Line of edition: 12    
evaṃ maṇḍʰakadāsī mahāpuṇyā \\
Line of edition: 13    
dʰarmatā kʰalu buddʰānāṃ bʰagavatāṃ mahākāruṇikānāṃ caturogʰottīrṇānāṃ caturr̥ddʰipādacaraṇatalasupratiṣṭʰitānāṃ caturṣu saṃgrahavastuṣu dīrgʰarātrakr̥taparicayānāṃ pañcāṅgavipratihīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodʰyaṅgakusumāḍʰyānāmaṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadikṣamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkr̥tvo rātriṃdivasasya buddʰacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate - ko hīyate, ko vardʰate, kaḥ kr̥ccʰraprāptaḥ, kaḥ saṃkaṭaprāptaḥ, kaḥ saṃbādʰaprāptaḥ, kaḥ kr̥ccʰrasaṃkaṭasambādʰaprāptaḥ, ko 'pāyaniṃnaḥ, ko 'pāyapravaṇaḥ, ko 'pāyaprāgbʰāraḥ, kamahamapāyamārgādvyuttʰāpya svargapʰale mokṣe ca pratiṣṭʰāpayeyam, kasya kāmapaṅkanimagnasya hastoddʰāramanupradadyām, kamāryadʰanavirahitamāryadʰanaiśvaryādʰipatye pratiṣṭʰāpayāmi, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripācayeyam, kasya pakvāni vimocayeyam, kasyājñānatimirapaṭalaparyavanaddʰanetrasya jñānāñjanaśalākayā cakṣurviśodʰayeyam \

Line of edition: 25       
apyevātikramedvelāṃ sāgaro makarālayaḥ \
Line of edition: 26       
na tu vaineyavatsānāṃ buddʰo velāmatikramet \\ 1 \\

Line of edition: 27    
sarvajñasaṃtānanivāsinī hi
Line of edition: 28    
kāruṇyadʰenurmr̥gayatyakʰinnā \

Line of edition: 29       
vaineyavatsān bʰavadurganaṣṭān
Line of edition: 30       
vatsān praṇaṣṭāniva vatsalā gauḥ \\ 2 \\

Line of edition: 31    
bʰagavān saṃlakṣayati - ayaṃ meṇḍʰako gr̥hapatiḥ saparivāro bʰadraṃkare nagare prativasati \
Line of edition: 32    
tasya vaineyakālaṃ pakvamiva gaṇḍaṃ śastrābʰinipātamavekṣate \
Line of edition: 32    
yannvahaṃ bʰadraṃkareṣu janapadeṣu cārikām <78> careyam \
Page of edition: 78  Line of edition: 1    
tatra bʰagavānāyuṣmantamānandamāmantrayate - gaccʰa tvamānanda, bʰikṣūṇāmārocaya - tatʰāgato bʰikṣavo bʰadraṃkareṣu janapadeṣu cārikāṃ cariṣyati \
Line of edition: 2    
yo yuṣmākamutsahate tatʰāgatena sārdʰaṃ bʰadraṃkareṣu janapadeṣu cārikāṃ cartum, sa cīvarakāṇi pratigr̥hṇātu iti \
Line of edition: 3    
evaṃ bʰadantetyāyuṣmānānando bʰagavataḥ pratiśrutya bʰikṣūṇāmārocayati - tatʰāgata āyuṣmanto bʰadraṃkareṣu janapadeṣu cārikāṃ cariṣyati \
Line of edition: 5    
yo yuṣmākamutsahate tatʰāgatena sārdʰaṃ bʰadraṃkareṣu janapadeṣu cārikāṃ caritum, sa cīvarakāṇi pratigr̥hṇātu iti \
Line of edition: 6    
evamāyuṣmanniti te bʰiṣava āyuṣmata ānandasya pratiśrutya pr̥ṣṭʰataḥ pr̥ṣṭʰataḥ samanubaddʰā gaccʰanti \\
Line of edition: 8    
atʰa bʰagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ, vr̥ṣabʰa iva gogaṇaparivr̥taḥ, siṃha iva daṃṣṭragaṇaparivāraḥ, haṃsarāja iva haṃsagaṇaparivr̥taḥ, suparṇa iva pakṣigaṇaparivr̥taḥ, vipra iva śiṣyagaṇaparivr̥taḥ, suvaidya ivāturagaṇaparivr̥taḥ, śūra iva yodʰagaṇaparivr̥taḥ, deśika ivādʰvagaṇaparivr̥taḥ, sārtʰavāha iva vaṇiggaṇaparivr̥taḥ, śreṣṭʰīva paurajanaparivr̥taḥ, koṭṭarāja iva mantriygaṇaparivr̥taḥ, cakravartīva putrasahasraparivr̥taḥ, candra iva nakṣatragaṇaparivr̥taḥ, sūrya iva raśmisahasraparivr̥taḥ, dʰr̥tarāṣṭra iva gandʰarvagaṇaparivr̥taḥ, virūḍʰaka iva kumbʰāṇḍagaṇaparivr̥to virūpākṣa iva nāgagaṇaparivr̥taḥ, dʰanada iva yakṣagaṇaparivr̥taḥ, vemacittirivāsuragaṇaparivr̥taḥ, śakra iva tridaśagaṇaparivr̥taḥ, brahmeva brahmakāyikaparivr̥tah, stimita iva jalanidʰiḥ, sajala iva jalanidʰiḥ, vimada iva gajapatiḥ, sudāntairindriyairasaṃkṣobʰiteryāpatʰapracāro dvātriṃśatā mahāpuruṣalakṣaṇairaśītyānuvyañjanairvirājatagātro daśabʰirbalaiścaturbʰirvaiśāradyaistribʰiḥ smr̥tyupastʰānairmahākaruṇayā ca \
Line of edition: 19    
evamanekaguṇagaṇasamanvāgato buddʰo bʰagavāñ janapadacārikayā bʰadraṃkaraṃ nagaraṃ saṃprastʰitaḥ \
Line of edition: 20    
yadā bʰagavatā śrāvastyāṃ mahāprātihāryaṃ vidarśitam, nirbʰartsitā ānanditā devamanuṣyāḥ, toṣitāni sajjanahr̥dayāni, tadā bʰagnaprabʰāvāstīrtʰyāḥ pratyantān saṃśritāḥ \
Line of edition: 22    
tataḥ kecidbʰadraṃkaraṃ nagaraṃ gatvā avastʰitāḥ \
Line of edition: 23    
taiḥ śrutaṃ śramaṇa gautama āgaccʰatīti \
Line of edition: 23    
śrutvā ca punarvyatʰitāste parasparaṃ katʰayanti - pūrvaṃ tāvadvayaṃ śramaṇena gautamena madʰyadeśānnirvāsitāḥ \
Line of edition: 24    
sa yadīhāgamiṣyati, niyatamito 'pi nirvāsayiṣyati \
Line of edition: 25    
tadupāyasaṃvidʰānaṃ kartavyamiti \
Line of edition: 25    
te kulopakaraṇaśālā upasaṃkramya katʰayanti - dʰarmalābʰo dʰarmalābʰaḥ \
Line of edition: 26    
te katʰayanti - kimidam? avalokitā gamiṣyāmaḥ \
Line of edition: 26    
kasyārtʰāya? dr̥ṣṭā asmābʰiryuṣmākaṃ saṃpattiḥ, yāvadvipattiṃ na paśyāmaḥ \
Line of edition: 27    
āryakāḥ, asmākaṃ vipattirbʰaviṣyati \
Line of edition: 28    
bʰavantaḥ, śramaṇo gautamaḥ kṣurāśaniṃ pātayannanekā aputrikā apatikāśca kurvannāgaccʰati \
Line of edition: 29    
āryāḥ, yadyevam, yasminneva kāle stʰātavyaṃ tasminneva kāle 'smākaṃ parityāgas triyate \
Line of edition: 30    
tiṣṭʰata, na gantavyam \
Line of edition: 30    
te katʰayanti - kiṃ vayaṃ na tiṣṭʰāmah? na yūyamasmākaṃ śroṣyatʰa \
Line of edition: 30    
āryāḥ katʰayata, śroṣyāmaḥ \
Line of edition: 31    
te katʰayanti - bʰadraṃkarasāmantakena sarvajanakāyamudvāsya bʰadraṃkaraṃ nagaraṃ pravāsayata \
Line of edition: 32    
śādvalāni kr̥ṃṣata \
Line of edition: 32    
stʰaṇḍilāni pātayata \
Line of edition: 32    
puṣpapʰalavr̥kṣaṃ cʰedayata \
Line of edition: 32    
panīyāni <79> viṣeṇa dūṣayata \
Page of edition: 79  Line of edition: 1    
te katʰayanti - āryāḥ, tiṣṭʰata, sarvamanutiṣṭʰāma iti \
Line of edition: 1    
te 'vastʰitāḥ \
Line of edition: 1    
tatastairbʰadraṃkaranagarasāmantakena sarvo janakāya udvāsya bʰadraṃkaraṃ nagaraṃ pravāsitaḥ, śādvalāni kr̥ṣṭāni, stʰaṇḍilāni pātitāni, puṣpapʰalavr̥kṣāścʰinnāḥ, pānīyāni viṣadūṣitāni \
Line of edition: 3    
tataḥ śakro devendraḥ saṃlakṣayati - na mama pratirūpam yadahaṃ bʰagavato 'satkāramadʰyupekṣeyam \
Line of edition: 4    
yena nāma bʰagavatā tribʰiḥ kalpāsaṃkʰyeyairanekair duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadʰigatam, sa nāma bʰagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikaṃ cariṣyati \
Line of edition: 7    
yannvahaṃ bʰagavataḥ saśrāvakasaṃgʰasya sukʰasparśārtʰāya autsukyamāpadyeyamiti \
Line of edition: 7    
tena vātabalāhakānāṃ devaputrāṇāmājñā dattā - gaccʰata bʰadraṃkaranagarasāmantakena, viṣapānīyāni śoṣayata iti \
Line of edition: 9    
varṣabalāhakānāṃ devaputrāṇāmājñā dattā - āṣṭāṅgopetasya pānīyasyāpūryateti \
Line of edition: 9    
cāturmahārājikā devā uktāḥ - yūyaṃ bʰadraṃkarāṇāṃ janapadānāṃ vāsayateti \
Line of edition: 10    
tato vātabalāhakairdevaputrairviṣadūṣitāni pānīyāni {śoṣitāni}, varṣabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni \
Line of edition: 12    
cāturmahārājikairdevairbʰadraṃkaranagarasāmantakaṃ sarvamāvāsitam \
Line of edition: 12    
janapadā r̥ddʰāḥ spʰītāḥ saṃvr̥ttāḥ \
Line of edition: 13    
tīrtʰyair nagarajanakāyasametairavacarakāḥ preṣitāḥ - gatvā paśyata kīdr̥śā janapadā iti \
Line of edition: 14    
te gatāḥ paśyantyatiśayena janapadān r̥ddʰān spʰītān \
Line of edition: 14    
tata āgatya katʰayanti - bʰavantaḥ, na kadācidasmābʰirevamrūpā janapadā r̥ddʰāḥ spʰītā dr̥ṣṭapūrvā iti \
Line of edition: 15    
tīrtʰyāḥ katʰayanti - bʰavantaḥ, vo yastāvadacetanān bʰāvānanvāvartayati, sa yuṣmānnānvāvartayiṣyatīti? kuta etat? sarvatʰā avalokitā bʰavantaḥ, apaścimaṃ vo darśanam, gaccʰāma iti \
Line of edition: 17    
te katʰayanti - āryāḥ, tiṣṭʰata, kim yuṣmākaṃ śramaṇo gautamaḥ karoti? so 'pi pravrajitaḥ, yūyamapi pravrajitā bʰikṣācarāḥ \
Line of edition: 19    
kimasau yuṣmākaṃ bʰikṣāṃ cariṣyatīti? tīrtʰyāḥ katʰayanti - samayena tiṣṭʰāmo yadi yūyaṃ kriyākāraṃ kuruta - na kenaciccʰramaṇaṃ gautamaṃ darśanāyopasaṃkramitavyam \
Line of edition: 20    
ya upasaṃkrāmati, sa ṣaṣṭikārṣāpaṇo daṇḍya iti \
Line of edition: 21    
taiḥ pratijñātaṃ kriyākāraśca kr̥taḥ \\
Line of edition: 22    
tato {bʰagavān} janapadacārikāṃ caran bʰadraṃkaraṃ nagaramanuprāptaḥ \
Line of edition: 22    
bʰadraṃkare nagare viharati dakṣiṇāyatane \
Line of edition: 23    
ten kʰalu samayena kapilavastuno brāhmaṇadārikā bʰadraṃkare nagare pariṇītā \
Line of edition: 24    
tayā prākārastʰayā bʰagavānandʰakāre dr̥ṣṭaḥ \
Line of edition: 24    
saṃlakṣayati - ayaṃ bʰagavāñ śākyakulanandanaḥ śākyakulādrājyamapahāya pravrajitaḥ \
Line of edition: 25    
sa idānīmandʰakāre tiṣṭʰati \
Line of edition: 25    
yadyatra sopānaṃ syāt, ahaṃ pradīpamādāyāvatareyamiti \
Line of edition: 26    
tato bʰagavatā tasyāścetasā cittamājñāya sopānaṃ nirmitam \
Line of edition: 27    
tato hr̥ṣṭatuṣṭapramuditā pradīpamādāya sopānenāvatīrya yena bʰagavāṃstenopasaṃkrāntā \
Line of edition: 27    
upasaṃkramya bʰagavataḥ purastāt pradīpaṃ stʰāpayitvā pādau śirasā vanditvā niṣaṇṇā dʰarmaśravaṇāya \
Line of edition: 28    
tato bʰagavatā tasyā āśayānuśayaṃ dʰātuṃ prakr̥tiṃ ca jñātvā tādr̥śī catruāryasatyasamprativedʰikī pūrvavadyāvaccʰaraṇagatāmabʰiprasannāmiti \
Line of edition: 30    
atʰa bʰagavāṃstāṃ dārikāmidamavocat - ehi tvaṃ dārike yena meṇḍʰako gr̥hapatistenopasaṃkrama, upasaṃkramyaivaṃ madvacanādārogyāpaya, evaṃ ca vada - gr̥hapate, tvāmuddiśyāhamihāgataḥ, tvaṃ ca dvāraṃ baddʰvā stʰitaḥ \
Line of edition: 32    
yuktametadevamatitʰeḥ pratipattum yatʰā tvam <80> pratipanna iti? yadi katʰayati - gaṇena kriyākāraḥ kr̥ta iti, vaktavyaḥ - tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddʰastiṣṭʰati \
Page of edition: 80  Line of edition: 2    
sa yadi śataṃ sahasraṃ vyayīkaroti, pūryata eva, na parikṣīyate \
Line of edition: 3    
na śaknoṣi ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti? evaṃ bʰadanteti dārikā bʰagavataḥ pratiśrutya saṃprastʰitā \
Line of edition: 4    
yatʰāparijñātaiva kenacideva meṇḍakasya gr̥hapateḥ sakāśaṃ gatā \
Line of edition: 5    
gatvā ca katʰayati - gr̥hapate bʰagavāṃsta ārogyayati \
Line of edition: 5    
sa katʰayati - vande buddʰaṃ bʰagavantam \
Line of edition: 6    
gr̥hapate, bʰagavānevamāha - tvāmevāhamuddiśyāgataḥ, tvaṃ ca dvāraṃ baddʰvā avastʰitaḥ \
Line of edition: 7    
yuktametadevamatitʰeḥ pratipattum yatʰā tvaṃ pratipanna iti? sa katʰayati - dārike, gaṇena kriyākāraḥ kr̥taḥ - na kenaciccʰramaṇaṃ gautamaṃ darśanāya upasaṃkramitavyam \
Line of edition: 8    
ya upasaṃkrāmati, sa gaṇena ṣaṣṭikārṣāpaṇo daṇḍya iti \
Line of edition: 9    
gr̥hapate, bʰagavān katʰayati - tava putrasya pañcaśatiko nakulakaḥ kaṭyāṃ baddʰastiṣṭʰati \
Line of edition: 10    
sa yadi śataṃ sahasraṃ vyayīkaroti, pūryata eva, na parikṣīyate \
Line of edition: 11    
na śaknoṣi tvaṃ ṣaṣṭikārṣāpaṇaṃ datvā āgantumiti? sa saṃlakṣayati - na kaścidetajjānīte \
Line of edition: 11    
nūnaṃ sarvajñaḥ sa bʰagavān \
Line of edition: 12    
gaccʰāmīti \
Line of edition: 12    
sa ṣaṣṭikārṣāpaṇān dvāre stʰāpayitvā brāhmaṇadārikopadiṣṭena sopānenāvatīrya yena bʰagavāṃstenopasaṃkrāntaḥ \
Line of edition: 13    
upasaṃkramya bʰagavataḥ pādau śirasā vanditvā bʰagavataḥ purastānniṣaṇṇo dʰarmaśravaṇāya \
Line of edition: 14    
tato bʰagavatā meṇḍʰakasya gr̥hapaterāśayānuśayaṃ dʰātuṃ prakr̥tiṃ ca jñātvā tādr̥śī caturāryasatyasamprativedʰikī dʰarmadeśanā kr̥tā, yāṃ śrutvā meṇḍʰakena gr̥hapatinā yāvaccʰrotāpattipʰalaṃ sākṣātkr̥tam \
Line of edition: 16    
sa dr̥ṣṭasatyaḥ katʰayati - bʰagavan, kimeṣo 'pi bʰadraṃkaranagaranivāsī janakāya evaṃvidʰānāṃ dʰarmāṇāṃ lābʰīte? bʰagavānāha - gr̥hapate, tvāmāgamya bʰūyasā sarva eva janakāyo lābʰīte \
Line of edition: 18    
tato meṇḍʰako gr̥hapatirbʰagavataḥ pādau śirasā vanditvā bʰagavato 'ntikāt prakrāntaḥ \
Line of edition: 19    
svagr̥haṃ gatvā nagaramadʰye kārṣāpaṇānāṃ rāśiṃ vyavastʰāpya gātʰāṃ bʰāṣate -

Line of edition: 21       
yo draṣṭumiccʰati jinaṃ jitarāgadoṣaṃ nirbandʰamapratisamaṃ karuṇāvadātam \
Line of edition: 23       
so 'niścareṇa hr̥dayena suniścitena kṣipraṃ prayātu dʰanamasya mayā pradeyam \\ 3 \\ iti \\

Line of edition: 25    
janakāyaḥ katʰayati - gr̥hapate, śreyaḥ śramaṇasya gautamasya darśanam? sa katʰayati - śreyaḥ \
Line of edition: 26    
te katʰayanti - yadyevam, gaṇenaivaṃ kriyākāraḥ kr̥to gaṇa eva udgʰāṭayatu \
Line of edition: 26    
ko 'tra virodʰah? te kriyākāramudgʰāṭya nirgantumārabdʰāḥ \
Line of edition: 27    
tataḥ parasparaṃ saṃgʰaṭṭanena na śaknuvanti nirgantumiti vajrapāṇinā yakṣeṇa vineyajanānukampayā vajraḥ kṣiptaḥ \
Line of edition: 28    
prākārasya kʰaṇḍaḥ patitaḥ \
Line of edition: 29    
anekāni prāṇiśatasahasrāṇi nirgatāni, kānicit kutūhalajātāni, kānicit pūrvakaiḥ kuśalamūlaiḥ saṃcodyamānāni \
Line of edition: 30    
te gatvā bʰagavataḥ pādābʰivandanaṃ kr̥tvā purato niṣaṇṇāḥ \
Line of edition: 31    
yāvadbʰagavataḥ sāmantakena parṣat saṃnipatitā \
Line of edition: 31    
atʰa bagʰavāṃstāṃ parṣadamabʰyavagāhya purastādbʰikṣusaṃgʰasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dʰarmadeśanāṃ kr̥tavān, yām <81> śrutvā kaiściccʰrotāpattipʰalaṃ sākṣātkr̥tam, kaiściccʰaraṇagamanaśikṣāpadāni gr̥hītāni \
Page of edition: 81  Line of edition: 2    
bʰagavato 'ci{taści}raṃ dʰarmaṃ deśayato bʰojanakālo 'tikrāntaḥ \
Line of edition: 2    
meṇḍʰako gr̥hapatiḥ katʰayati - bʰagavan bʰaktakr̥tyaṃ kriyatāmiti \
Line of edition: 3    
bʰagavānāha - gr̥hapate, bʰojanakālo 'tikrānta iti \
Line of edition: 3    
sa katʰayati - bʰagavan, kimakāle kalpate? bʰagavānāha - dʰr̥taguḍaśarkarāpānakāni ceti \
Line of edition: 4    
tato meṇḍʰakena gr̥hapatinā śilpina āhūya uktāḥ - bʰagavato 'kālakʰādyakāni śīgʰraṃ sajjīkuruteti \
Line of edition: 6    
tairakālakāni sajjīkr̥tāni \
Line of edition: 6    
tato meṇḍʰakena gr̥hapatinā buddʰapramukʰo bʰikṣusaṃgʰo 'kālakʰādyakairakālapānakaiśca saṃtarpitaḥ \
Line of edition: 7    
tato bʰagavān meṇḍʰakaṃ gr̥hapatiṃ saparivāraṃ satyeṣu pratiṣṭʰāpitaṃ karvaṭanivāsinaṃ janakāyam yatʰābʰavyatayā vinīya prakrāntaḥ \\
Line of edition: 9    
idamavocadbʰagavān \
Line of edition: 9    
āttamanasaste bʰikṣavo bʰagavato bʰāṣitamabʰyanandan \\

Line of edition: 10    
iti śrīdivyāvadāne meṇḍʰakagr̥hapativibʰūtipariccʰedo navamaḥ \\




Next part



This text is part of the TITUS edition of Divyavadana.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.