TITUS
Divyavadana
Part No. 9
Chapter: 9
**********
Avadāna
9 **********
Page of edition: 77
Line of edition: 1
9
meṇḍʰakagr̥haptivibʰūtipariccʰedaḥ
\
Line of edition: 2
śrāvastyāṃ
nidānam
\
Line of edition: 2
tena
kʰalu
samayena
bʰadraṃkare
nagare
ṣaḍ
janā
mahāpuṇyāḥ
prativasanti
-
meṇḍʰako
gr̥hapatir
meṇḍʰakapatnī
meṇḍʰakaputro
meṇḍʰakasnuṣā
meṇḍʰakadāso
meṇḍʰakadāsī
\
Line of edition: 4
katʰaṃ
meṇḍʰako
gr̥hapatirjñāto
mahāpuṇyah
?
sa
yadi
riktakāni
kośakoṣṭʰāgārāṇi
paśyati
,
sahadarśanādeva
pūryante
\
Line of edition: 5
evaṃ
meṇḍʰako
gr̥hapatirjñāto
mahāpuṇyaḥ
\
Line of edition: 5
katʰaṃ
meṇḍʰakapatnī
?
sā
ekasyārtʰāya
stʰālikāṃ
sādʰayati
,
śatāni
sahasrāṇi
ca
bʰuñjate
\
Line of edition: 6
evaṃ
meṇḍʰakapatnī
\
Line of edition: 6
katʰaṃ
meṇḍʰakaputrah
?
tasya
pañcaśatiko
nakulako
kaṭyāṃ
baddʰastiṣṭʰati
\
Line of edition: 7
sa
yadi
śataṃ
sahasraṃ
vā
parityajati
,
tadā
pūrṇa
eva
tiṣṭʰati
,
na
parikṣīyate
\
Line of edition: 8
evaṃ
meṇḍʰakaputraḥ
\
Line of edition: 8
katʰaṃ
meṇḍʰakasnuṣā
?
sā
ekasyārtʰāya
gandʰaṃ
saṃpādayati
,
śatasahasrasya
paryāptirbʰavati
\
Line of edition: 9
evaṃ
meṇḍʰakasnuṣā
\
Line of edition: 10
katʰaṃ
meṇḍʰakadāsah
?
sa
yadaikaṃ
halasīraṃ
kr̥ṣati
,
tadā
sapta
sīrāḥ
kr̥ṣṭā
bʰavanti
\
Line of edition: 10
evaṃ
meṇḍʰakadāsaḥ
\
Line of edition: 10
katʰaṃ
meṇḍʰakadāsī
mahāpuṇyā
?
sā
yadaikaṃ
vastu
rakṣati
,
tatsaptaguṇaṃ
syāt
\
Line of edition: 11
yadā
ekamātraṃ
pratijāgarti
,
tadā
sapta
mātrāḥ
saṃpadyante
\
Line of edition: 12
evaṃ
maṇḍʰakadāsī
mahāpuṇyā
\\
Line of edition: 13
dʰarmatā
kʰalu
buddʰānāṃ
bʰagavatāṃ
mahākāruṇikānāṃ
caturogʰottīrṇānāṃ
caturr̥ddʰipādacaraṇatalasupratiṣṭʰitānāṃ
caturṣu
saṃgrahavastuṣu
dīrgʰarātrakr̥taparicayānāṃ
pañcāṅgavipratihīṇānāṃ
pañcagatisamatikrāntānāṃ
ṣaḍaṅgasamanvāgatānāṃ
ṣaṭpāramitāparipūrṇānāṃ
saptabodʰyaṅgakusumāḍʰyānāmaṣṭāṅgamārgadeśikānāṃ
navānupūrvasamāpattikuśalānāṃ
daśabalabalināṃ
daśadikṣamāpūrṇayaśasāṃ
daśaśatavaśavartiprativiśiṣṭānāṃ
trī
rātrestrirdivasasya
ṣaṭkr̥tvo
rātriṃdivasasya
buddʰacakṣuṣā
lokaṃ
vyavalokya
jñānadarśanaṃ
pravartate
-
ko
hīyate
,
ko
vardʰate
,
kaḥ
kr̥ccʰraprāptaḥ
,
kaḥ
saṃkaṭaprāptaḥ
,
kaḥ
saṃbādʰaprāptaḥ
,
kaḥ
kr̥ccʰrasaṃkaṭasambādʰaprāptaḥ
,
ko
'pāyaniṃnaḥ
,
ko
'pāyapravaṇaḥ
,
ko
'pāyaprāgbʰāraḥ
,
kamahamapāyamārgādvyuttʰāpya
svargapʰale
mokṣe
ca
pratiṣṭʰāpayeyam
,
kasya
kāmapaṅkanimagnasya
hastoddʰāramanupradadyām
,
kamāryadʰanavirahitamāryadʰanaiśvaryādʰipatye
pratiṣṭʰāpayāmi
,
kasyānavaropitāni
kuśalamūlānyavaropayeyam
,
kasyāvaropitāni
paripācayeyam
,
kasya
pakvāni
vimocayeyam
,
kasyājñānatimirapaṭalaparyavanaddʰanetrasya
jñānāñjanaśalākayā
cakṣurviśodʰayeyam
\
Line of edition: 25
apyevātikramedvelāṃ
sāgaro
makarālayaḥ
\
Line of edition: 26
na
tu
vaineyavatsānāṃ
buddʰo
velāmatikramet
\\ 1 \\
Line of edition: 27
sarvajñasaṃtānanivāsinī
hi
Line of edition: 28
kāruṇyadʰenurmr̥gayatyakʰinnā
\
Line of edition: 29
vaineyavatsān
bʰavadurganaṣṭān
Line of edition: 30
vatsān
praṇaṣṭāniva
vatsalā
gauḥ
\\ 2 \\
Line of edition: 31
bʰagavān
saṃlakṣayati
-
ayaṃ
meṇḍʰako
gr̥hapatiḥ
saparivāro
bʰadraṃkare
nagare
prativasati
\
Line of edition: 32
tasya
vaineyakālaṃ
pakvamiva
gaṇḍaṃ
śastrābʰinipātamavekṣate
\
Line of edition: 32
yannvahaṃ
bʰadraṃkareṣu
janapadeṣu
cārikām
<78>
careyam
\
Page of edition: 78
Line of edition: 1
tatra
bʰagavānāyuṣmantamānandamāmantrayate
-
gaccʰa
tvamānanda
,
bʰikṣūṇāmārocaya
-
tatʰāgato
bʰikṣavo
bʰadraṃkareṣu
janapadeṣu
cārikāṃ
cariṣyati
\
Line of edition: 2
yo
yuṣmākamutsahate
tatʰāgatena
sārdʰaṃ
bʰadraṃkareṣu
janapadeṣu
cārikāṃ
cartum
,
sa
cīvarakāṇi
pratigr̥hṇātu
iti
\
Line of edition: 3
evaṃ
bʰadantetyāyuṣmānānando
bʰagavataḥ
pratiśrutya
bʰikṣūṇāmārocayati
-
tatʰāgata
āyuṣmanto
bʰadraṃkareṣu
janapadeṣu
cārikāṃ
cariṣyati
\
Line of edition: 5
yo
yuṣmākamutsahate
tatʰāgatena
sārdʰaṃ
bʰadraṃkareṣu
janapadeṣu
cārikāṃ
caritum
,
sa
cīvarakāṇi
pratigr̥hṇātu
iti
\
Line of edition: 6
evamāyuṣmanniti
te
bʰiṣava
āyuṣmata
ānandasya
pratiśrutya
pr̥ṣṭʰataḥ
pr̥ṣṭʰataḥ
samanubaddʰā
gaccʰanti
\\
Line of edition: 8
atʰa
bʰagavān
dānto
dāntaparivāraḥ
śāntaḥ
śāntaparivāro
mukto
muktaparivāra
āśvasta
āśvastaparivāro
vinīto
vinītaparivāro
'rhannarhatparivāro
vītarāgo
vītarāgaparivāraḥ
prāsādikaḥ
prāsādikaparivāraḥ
,
vr̥ṣabʰa
iva
gogaṇaparivr̥taḥ
,
siṃha
iva
daṃṣṭragaṇaparivāraḥ
,
haṃsarāja
iva
haṃsagaṇaparivr̥taḥ
,
suparṇa
iva
pakṣigaṇaparivr̥taḥ
,
vipra
iva
śiṣyagaṇaparivr̥taḥ
,
suvaidya
ivāturagaṇaparivr̥taḥ
,
śūra
iva
yodʰagaṇaparivr̥taḥ
,
deśika
ivādʰvagaṇaparivr̥taḥ
,
sārtʰavāha
iva
vaṇiggaṇaparivr̥taḥ
,
śreṣṭʰīva
paurajanaparivr̥taḥ
,
koṭṭarāja
iva
mantriygaṇaparivr̥taḥ
,
cakravartīva
putrasahasraparivr̥taḥ
,
candra
iva
nakṣatragaṇaparivr̥taḥ
,
sūrya
iva
raśmisahasraparivr̥taḥ
,
dʰr̥tarāṣṭra
iva
gandʰarvagaṇaparivr̥taḥ
,
virūḍʰaka
iva
kumbʰāṇḍagaṇaparivr̥to
virūpākṣa
iva
nāgagaṇaparivr̥taḥ
,
dʰanada
iva
yakṣagaṇaparivr̥taḥ
,
vemacittirivāsuragaṇaparivr̥taḥ
,
śakra
iva
tridaśagaṇaparivr̥taḥ
,
brahmeva
brahmakāyikaparivr̥tah
,
stimita
iva
jalanidʰiḥ
,
sajala
iva
jalanidʰiḥ
,
vimada
iva
gajapatiḥ
,
sudāntairindriyairasaṃkṣobʰiteryāpatʰapracāro
dvātriṃśatā
mahāpuruṣalakṣaṇairaśītyānuvyañjanairvirājatagātro
daśabʰirbalaiścaturbʰirvaiśāradyaistribʰiḥ
smr̥tyupastʰānairmahākaruṇayā
ca
\
Line of edition: 19
evamanekaguṇagaṇasamanvāgato
buddʰo
bʰagavāñ
janapadacārikayā
bʰadraṃkaraṃ
nagaraṃ
saṃprastʰitaḥ
\
Line of edition: 20
yadā
bʰagavatā
śrāvastyāṃ
mahāprātihāryaṃ
vidarśitam
,
nirbʰartsitā
ānanditā
devamanuṣyāḥ
,
toṣitāni
sajjanahr̥dayāni
,
tadā
bʰagnaprabʰāvāstīrtʰyāḥ
pratyantān
saṃśritāḥ
\
Line of edition: 22
tataḥ
kecidbʰadraṃkaraṃ
nagaraṃ
gatvā
avastʰitāḥ
\
Line of edition: 23
taiḥ
śrutaṃ
śramaṇa
gautama
āgaccʰatīti
\
Line of edition: 23
śrutvā
ca
punarvyatʰitāste
parasparaṃ
katʰayanti
-
pūrvaṃ
tāvadvayaṃ
śramaṇena
gautamena
madʰyadeśānnirvāsitāḥ
\
Line of edition: 24
sa
yadīhāgamiṣyati
,
niyatamito
'pi
nirvāsayiṣyati
\
Line of edition: 25
tadupāyasaṃvidʰānaṃ
kartavyamiti
\
Line of edition: 25
te
kulopakaraṇaśālā
upasaṃkramya
katʰayanti
-
dʰarmalābʰo
dʰarmalābʰaḥ
\
Line of edition: 26
te
katʰayanti
-
kimidam
?
avalokitā
gamiṣyāmaḥ
\
Line of edition: 26
kasyārtʰāya
?
dr̥ṣṭā
asmābʰiryuṣmākaṃ
saṃpattiḥ
,
yāvadvipattiṃ
na
paśyāmaḥ
\
Line of edition: 27
āryakāḥ
,
asmākaṃ
vipattirbʰaviṣyati
\
Line of edition: 28
bʰavantaḥ
,
śramaṇo
gautamaḥ
kṣurāśaniṃ
pātayannanekā
aputrikā
apatikāśca
kurvannāgaccʰati
\
Line of edition: 29
āryāḥ
,
yadyevam
,
yasminneva
kāle
stʰātavyaṃ
tasminneva
kāle
'smākaṃ
parityāgas
triyate
\
Line of edition: 30
tiṣṭʰata
,
na
gantavyam
\
Line of edition: 30
te
katʰayanti
-
kiṃ
vayaṃ
na
tiṣṭʰāmah
?
na
yūyamasmākaṃ
śroṣyatʰa
\
Line of edition: 30
āryāḥ
katʰayata
,
śroṣyāmaḥ
\
Line of edition: 31
te
katʰayanti
-
bʰadraṃkarasāmantakena
sarvajanakāyamudvāsya
bʰadraṃkaraṃ
nagaraṃ
pravāsayata
\
Line of edition: 32
śādvalāni
kr̥ṃṣata
\
Line of edition: 32
stʰaṇḍilāni
pātayata
\
Line of edition: 32
puṣpapʰalavr̥kṣaṃ
cʰedayata
\
Line of edition: 32
panīyāni
<79>
viṣeṇa
dūṣayata
\
Page of edition: 79
Line of edition: 1
te
katʰayanti
-
āryāḥ
,
tiṣṭʰata
,
sarvamanutiṣṭʰāma
iti
\
Line of edition: 1
te
'vastʰitāḥ
\
Line of edition: 1
tatastairbʰadraṃkaranagarasāmantakena
sarvo
janakāya
udvāsya
bʰadraṃkaraṃ
nagaraṃ
pravāsitaḥ
,
śādvalāni
kr̥ṣṭāni
,
stʰaṇḍilāni
pātitāni
,
puṣpapʰalavr̥kṣāścʰinnāḥ
,
pānīyāni
viṣadūṣitāni
\
Line of edition: 3
tataḥ
śakro
devendraḥ
saṃlakṣayati
-
na
mama
pratirūpam
yadahaṃ
bʰagavato
'satkāramadʰyupekṣeyam
\
Line of edition: 4
yena
nāma
bʰagavatā
tribʰiḥ
kalpāsaṃkʰyeyairanekair
duṣkaraśatasahasraiḥ
ṣaṭ
pāramitāḥ
paripūryānuttarajñānamadʰigatam
,
sa
nāma
bʰagavān
sarvalokaprativiśiṣṭaḥ
sarvavādavijayī
śūnye
janapade
cārikaṃ
cariṣyati
\
Line of edition: 7
yannvahaṃ
bʰagavataḥ
saśrāvakasaṃgʰasya
sukʰasparśārtʰāya
autsukyamāpadyeyamiti
\
Line of edition: 7
tena
vātabalāhakānāṃ
devaputrāṇāmājñā
dattā
-
gaccʰata
bʰadraṃkaranagarasāmantakena
,
viṣapānīyāni
śoṣayata
iti
\
Line of edition: 9
varṣabalāhakānāṃ
devaputrāṇāmājñā
dattā
-
āṣṭāṅgopetasya
pānīyasyāpūryateti
\
Line of edition: 9
cāturmahārājikā
devā
uktāḥ
-
yūyaṃ
bʰadraṃkarāṇāṃ
janapadānāṃ
vāsayateti
\
Line of edition: 10
tato
vātabalāhakairdevaputrairviṣadūṣitāni
pānīyāni
{śoṣitāni}
,
varṣabalāhakaistānyeva
kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya
pānīyasya
pūritāni
\
Line of edition: 12
cāturmahārājikairdevairbʰadraṃkaranagarasāmantakaṃ
sarvamāvāsitam
\
Line of edition: 12
janapadā
r̥ddʰāḥ
spʰītāḥ
saṃvr̥ttāḥ
\
Line of edition: 13
tīrtʰyair
nagarajanakāyasametairavacarakāḥ
preṣitāḥ
-
gatvā
paśyata
kīdr̥śā
janapadā
iti
\
Line of edition: 14
te
gatāḥ
paśyantyatiśayena
janapadān
r̥ddʰān
spʰītān
\
Line of edition: 14
tata
āgatya
katʰayanti
-
bʰavantaḥ
,
na
kadācidasmābʰirevamrūpā
janapadā
r̥ddʰāḥ
spʰītā
dr̥ṣṭapūrvā
iti
\
Line of edition: 15
tīrtʰyāḥ
katʰayanti
-
bʰavantaḥ
,
vo
yastāvadacetanān
bʰāvānanvāvartayati
,
sa
yuṣmānnānvāvartayiṣyatīti
?
kuta
etat
?
sarvatʰā
avalokitā
bʰavantaḥ
,
apaścimaṃ
vo
darśanam
,
gaccʰāma
iti
\
Line of edition: 17
te
katʰayanti
-
āryāḥ
,
tiṣṭʰata
,
kim
yuṣmākaṃ
śramaṇo
gautamaḥ
karoti
?
so
'pi
pravrajitaḥ
,
yūyamapi
pravrajitā
bʰikṣācarāḥ
\
Line of edition: 19
kimasau
yuṣmākaṃ
bʰikṣāṃ
cariṣyatīti
?
tīrtʰyāḥ
katʰayanti
-
samayena
tiṣṭʰāmo
yadi
yūyaṃ
kriyākāraṃ
kuruta
-
na
kenaciccʰramaṇaṃ
gautamaṃ
darśanāyopasaṃkramitavyam
\
Line of edition: 20
ya
upasaṃkrāmati
,
sa
ṣaṣṭikārṣāpaṇo
daṇḍya
iti
\
Line of edition: 21
taiḥ
pratijñātaṃ
kriyākāraśca
kr̥taḥ
\\
Line of edition: 22
tato
{bʰagavān}
janapadacārikāṃ
caran
bʰadraṃkaraṃ
nagaramanuprāptaḥ
\
Line of edition: 22
bʰadraṃkare
nagare
viharati
dakṣiṇāyatane
\
Line of edition: 23
ten
kʰalu
samayena
kapilavastuno
brāhmaṇadārikā
bʰadraṃkare
nagare
pariṇītā
\
Line of edition: 24
tayā
prākārastʰayā
bʰagavānandʰakāre
dr̥ṣṭaḥ
\
Line of edition: 24
sā
saṃlakṣayati
-
ayaṃ
bʰagavāñ
śākyakulanandanaḥ
śākyakulādrājyamapahāya
pravrajitaḥ
\
Line of edition: 25
sa
idānīmandʰakāre
tiṣṭʰati
\
Line of edition: 25
yadyatra
sopānaṃ
syāt
,
ahaṃ
pradīpamādāyāvatareyamiti
\
Line of edition: 26
tato
bʰagavatā
tasyāścetasā
cittamājñāya
sopānaṃ
nirmitam
\
Line of edition: 27
tato
hr̥ṣṭatuṣṭapramuditā
pradīpamādāya
sopānenāvatīrya
yena
bʰagavāṃstenopasaṃkrāntā
\
Line of edition: 27
upasaṃkramya
bʰagavataḥ
purastāt
pradīpaṃ
stʰāpayitvā
pādau
śirasā
vanditvā
niṣaṇṇā
dʰarmaśravaṇāya
\
Line of edition: 28
tato
bʰagavatā
tasyā
āśayānuśayaṃ
dʰātuṃ
prakr̥tiṃ
ca
jñātvā
tādr̥śī
catruāryasatyasamprativedʰikī
pūrvavadyāvaccʰaraṇagatāmabʰiprasannāmiti
\
Line of edition: 30
atʰa
bʰagavāṃstāṃ
dārikāmidamavocat
-
ehi
tvaṃ
dārike
yena
meṇḍʰako
gr̥hapatistenopasaṃkrama
,
upasaṃkramyaivaṃ
madvacanādārogyāpaya
,
evaṃ
ca
vada
-
gr̥hapate
,
tvāmuddiśyāhamihāgataḥ
,
tvaṃ
ca
dvāraṃ
baddʰvā
stʰitaḥ
\
Line of edition: 32
yuktametadevamatitʰeḥ
pratipattum
yatʰā
tvam
<80>
pratipanna
iti
?
yadi
katʰayati
-
gaṇena
kriyākāraḥ
kr̥ta
iti
,
vaktavyaḥ
-
tava
putrasya
pañcaśatiko
nakulakaḥ
kaṭyāṃ
baddʰastiṣṭʰati
\
Page of edition: 80
Line of edition: 2
sa
yadi
śataṃ
vā
sahasraṃ
vā
vyayīkaroti
,
pūryata
eva
,
na
parikṣīyate
\
Line of edition: 3
na
śaknoṣi
ṣaṣṭikārṣāpaṇaṃ
dattvā
āgantumiti
?
evaṃ
bʰadanteti
sā
dārikā
bʰagavataḥ
pratiśrutya
saṃprastʰitā
\
Line of edition: 4
yatʰāparijñātaiva
kenacideva
meṇḍakasya
gr̥hapateḥ
sakāśaṃ
gatā
\
Line of edition: 5
gatvā
ca
katʰayati
-
gr̥hapate
bʰagavāṃsta
ārogyayati
\
Line of edition: 5
sa
katʰayati
-
vande
buddʰaṃ
bʰagavantam
\
Line of edition: 6
gr̥hapate
,
bʰagavānevamāha
-
tvāmevāhamuddiśyāgataḥ
,
tvaṃ
ca
dvāraṃ
baddʰvā
avastʰitaḥ
\
Line of edition: 7
yuktametadevamatitʰeḥ
pratipattum
yatʰā
tvaṃ
pratipanna
iti
?
sa
katʰayati
-
dārike
,
gaṇena
kriyākāraḥ
kr̥taḥ
-
na
kenaciccʰramaṇaṃ
gautamaṃ
darśanāya
upasaṃkramitavyam
\
Line of edition: 8
ya
upasaṃkrāmati
,
sa
gaṇena
ṣaṣṭikārṣāpaṇo
daṇḍya
iti
\
Line of edition: 9
gr̥hapate
,
bʰagavān
katʰayati
-
tava
putrasya
pañcaśatiko
nakulakaḥ
kaṭyāṃ
baddʰastiṣṭʰati
\
Line of edition: 10
sa
yadi
śataṃ
vā
sahasraṃ
vā
vyayīkaroti
,
pūryata
eva
,
na
parikṣīyate
\
Line of edition: 11
na
śaknoṣi
tvaṃ
ṣaṣṭikārṣāpaṇaṃ
datvā
āgantumiti
?
sa
saṃlakṣayati
-
na
kaścidetajjānīte
\
Line of edition: 11
nūnaṃ
sarvajñaḥ
sa
bʰagavān
\
Line of edition: 12
gaccʰāmīti
\
Line of edition: 12
sa
ṣaṣṭikārṣāpaṇān
dvāre
stʰāpayitvā
brāhmaṇadārikopadiṣṭena
sopānenāvatīrya
yena
bʰagavāṃstenopasaṃkrāntaḥ
\
Line of edition: 13
upasaṃkramya
bʰagavataḥ
pādau
śirasā
vanditvā
bʰagavataḥ
purastānniṣaṇṇo
dʰarmaśravaṇāya
\
Line of edition: 14
tato
bʰagavatā
meṇḍʰakasya
gr̥hapaterāśayānuśayaṃ
dʰātuṃ
prakr̥tiṃ
ca
jñātvā
tādr̥śī
caturāryasatyasamprativedʰikī
dʰarmadeśanā
kr̥tā
,
yāṃ
śrutvā
meṇḍʰakena
gr̥hapatinā
yāvaccʰrotāpattipʰalaṃ
sākṣātkr̥tam
\
Line of edition: 16
sa
dr̥ṣṭasatyaḥ
katʰayati
-
bʰagavan
,
kimeṣo
'pi
bʰadraṃkaranagaranivāsī
janakāya
evaṃvidʰānāṃ
dʰarmāṇāṃ
lābʰīte
?
bʰagavānāha
-
gr̥hapate
,
tvāmāgamya
bʰūyasā
sarva
eva
janakāyo
lābʰīte
\
Line of edition: 18
tato
meṇḍʰako
gr̥hapatirbʰagavataḥ
pādau
śirasā
vanditvā
bʰagavato
'ntikāt
prakrāntaḥ
\
Line of edition: 19
svagr̥haṃ
gatvā
nagaramadʰye
kārṣāpaṇānāṃ
rāśiṃ
vyavastʰāpya
gātʰāṃ
bʰāṣate
-
Line of edition: 21
yo
draṣṭumiccʰati
jinaṃ
jitarāgadoṣaṃ
nirbandʰamapratisamaṃ
karuṇāvadātam
\
Line of edition: 23
so
'niścareṇa
hr̥dayena
suniścitena
kṣipraṃ
prayātu
dʰanamasya
mayā
pradeyam
\\ 3 \\
iti
\\
Line of edition: 25
janakāyaḥ
katʰayati
-
gr̥hapate
,
śreyaḥ
śramaṇasya
gautamasya
darśanam
?
sa
katʰayati
-
śreyaḥ
\
Line of edition: 26
te
katʰayanti
-
yadyevam
,
gaṇenaivaṃ
kriyākāraḥ
kr̥to
gaṇa
eva
udgʰāṭayatu
\
Line of edition: 26
ko
'tra
virodʰah
?
te
kriyākāramudgʰāṭya
nirgantumārabdʰāḥ
\
Line of edition: 27
tataḥ
parasparaṃ
saṃgʰaṭṭanena
na
śaknuvanti
nirgantumiti
vajrapāṇinā
yakṣeṇa
vineyajanānukampayā
vajraḥ
kṣiptaḥ
\
Line of edition: 28
prākārasya
kʰaṇḍaḥ
patitaḥ
\
Line of edition: 29
anekāni
prāṇiśatasahasrāṇi
nirgatāni
,
kānicit
kutūhalajātāni
,
kānicit
pūrvakaiḥ
kuśalamūlaiḥ
saṃcodyamānāni
\
Line of edition: 30
te
gatvā
bʰagavataḥ
pādābʰivandanaṃ
kr̥tvā
purato
niṣaṇṇāḥ
\
Line of edition: 31
yāvadbʰagavataḥ
sāmantakena
parṣat
saṃnipatitā
\
Line of edition: 31
atʰa
bagʰavāṃstāṃ
parṣadamabʰyavagāhya
purastādbʰikṣusaṃgʰasya
prajñapta
evāsane
niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ
dʰarmadeśanāṃ
kr̥tavān
,
yām
<81>
śrutvā
kaiściccʰrotāpattipʰalaṃ
sākṣātkr̥tam
,
kaiściccʰaraṇagamanaśikṣāpadāni
gr̥hītāni
\
Page of edition: 81
Line of edition: 2
bʰagavato
'ci{taści}raṃ
dʰarmaṃ
deśayato
bʰojanakālo
'tikrāntaḥ
\
Line of edition: 2
meṇḍʰako
gr̥hapatiḥ
katʰayati
-
bʰagavan
bʰaktakr̥tyaṃ
kriyatāmiti
\
Line of edition: 3
bʰagavānāha
-
gr̥hapate
,
bʰojanakālo
'tikrānta
iti
\
Line of edition: 3
sa
katʰayati
-
bʰagavan
,
kimakāle
kalpate
?
bʰagavānāha
-
dʰr̥taguḍaśarkarāpānakāni
ceti
\
Line of edition: 4
tato
meṇḍʰakena
gr̥hapatinā
śilpina
āhūya
uktāḥ
-
bʰagavato
'kālakʰādyakāni
śīgʰraṃ
sajjīkuruteti
\
Line of edition: 6
tairakālakāni
sajjīkr̥tāni
\
Line of edition: 6
tato
meṇḍʰakena
gr̥hapatinā
buddʰapramukʰo
bʰikṣusaṃgʰo
'kālakʰādyakairakālapānakaiśca
saṃtarpitaḥ
\
Line of edition: 7
tato
bʰagavān
meṇḍʰakaṃ
gr̥hapatiṃ
saparivāraṃ
satyeṣu
pratiṣṭʰāpitaṃ
karvaṭanivāsinaṃ
janakāyam
yatʰābʰavyatayā
vinīya
prakrāntaḥ
\\
Line of edition: 9
idamavocadbʰagavān
\
Line of edition: 9
āttamanasaste
bʰikṣavo
bʰagavato
bʰāṣitamabʰyanandan
\\
Line of edition: 10
iti
śrīdivyāvadāne
meṇḍʰakagr̥hapativibʰūtipariccʰedo
navamaḥ
\\
This text is part of the
TITUS
edition of
Divyavadana
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.