TITUS
Text: Hayagr. 
Hayagrīvavidyā

On the basis of the edition by
Nalinaksha Dutt,
Gilgit Manuscripts,
vol. 1,
Delhi: Sri Satguru Publication 1984,
pp. 41-46

electronically prepared by Almuth Degener,
Mainz 2003;
TITUS version by Jost Gippert,
Frankfurt a/M, 1.5.2011




Chapter: I 
Manuscript Text


Page of ed.: 43 
Line of ed.: 1    namo ratnatrayāya \ nama āryāvalokiteśvarāya bodʰisattvāya
Line of ed.: 2    
mahāsattvāya mahākāruṇikāya \ namaḥ sarvasattvavyasanadʰātine \
Line of ed.: 3    
namaḥ sarvasattvabʰayapraśamanakarāya \ namaḥ sarvasattvabʰayottāraṇakarāya \
Line of ed.: 4    
namaḥ sarvavidyādʰigatāya \ namaḥ sarvavidyāvidʰigatamūrtaye mahākāruṇikāya \
Line of ed.: 5    
namo mahāvidyārājaprāptaye mahāyogine \
Line of ed.: 6    
tasmai namaskr̥tvā +idam āryāvalokiteśvaramukʰodgīrṇaṃ vajradʰaramahīyaṃ
Line of ed.: 7    
hayagrīvaṃ nāma paramahr̥dayam āvartayiṣyāmi [sa]rvakarmārtʰasādʰakam \
Line of ed.: 8    
asahyaṃ sarvabʰūtānāṃ yakṣāṇāṃ ca [vinā]śakam \ amogʰaṃ sarvakarmaṇāṃ
Line of ed.: 9    
viṣāṇāṃ ca nāśakam \ tadyatʰau
Line of ed.: 10    
tarula tarula vi[ta]rula vi[ta]rula sarvaviṣadʰātaka jvalitavispʰuliṅgāṭṭahāsa
Line of ed.: 11    
kesarāṭopapravr̥ddʰavega vajrakʰuranirdʰātaka calitavasudʰātala
Line of ed.: 12    
niḥśvasitahasitamārutotkṣiptadʰaraṇīdʰara parabʰr̥tagaṇasamūhavikṣobʰaṇakara
Line of ed.: 13    
paravidyāsaṃbʰakṣaṇakara sarvagrāhotsādanakara paramaśāntikara
Line of ed.: 14    
sarvagrahapraśamanakara budʰya budʰya dʰāva dʰāva ca bʰagavā hayagrīva kʰāda
Line of ed.: 15    
kʰāda pa[ramaṃ]trām \ rakṣa rakṣa kṣamasva kṣamasva sa mayābʰihitāṃ mantrām \
Line of ed.: 16    
siddʰiṃ me diśa [diśa] +āviśa +āviśa \ gʰorapiśāca sarvagraheṣv apratihato
Line of ed.: 17    
mama varavajradaṃṣṭra kiṃ cirāpayasi \ idaṃ duṣṭagrahaṃ duṣṭasattvaṃ
Line of ed.: 18    
duṣṭapiśācaṃ dʰuna [dʰuna vidʰuna] vidʰuna kampa kampa matʰa matʰa
Line of ed.: 19    
pramatʰa pramatʰa \ tatʰāgatājñāṃ pālaya buddʰadʰarmasaṃgʰānujñātaṃ me karma śīgʰraṃ
Page of ed.: 44  Line of ed.: 1    
kuru kuru vilamba \ hayagrī[vā]ya pʰaḍ vajrakʰurāya pʰaḍ vajradaṃṣṭrāya
Line of ed.: 2    
pʰaḍ vajradaṃṣṭrotkaṭabʰaiyabʰairavāya pʰaṭ \ paravidyāsaṃbʰakṣaṇāya pʰaṭ \
Line of ed.: 3    
paramantravināśakāya pʰaṭ \ sarvagrahotsādakāya pʰaṭ \ sarvaviṣagʰātakāya
Line of ed.: 4    
pʰaṭ \ sarvagraheṣv apratihatāya pʰaṭ \ vaḍavāmukʰāya
Line of ed.: 5    
pʰaṭ \ sarvagrahapiśācān me vaśamānāya \ yāvanto mama [ye
Line of ed.: 6    
kecit] +ahitaiṣiṇas tān sarvān vaḍavāmukʰena nikr̥ntaya pʰaṭ \ namo
Line of ed.: 7    
nama āryāvalokiteśvarāya bodʰisattvāya mahāsattvāya \ sidʰyantu mama
Line of ed.: 8    
maṃtrapadā hayagrīvo bʰagavān ājñā[pa]yati svāhā \
Line of ed.: 9    
ayaṃ hayagrīvavidyārājā paṭʰitasiddʰaḥ*1 +upacāraḥ +ātmarakṣājāpena
Line of ed.: 10    
pararakṣā paṃcaraṃgīsūtram ekaviṃśatigrantʰayaḥ kr̥tvā bandʰitavyam \
Line of ed.: 11    
yāvajīvaṃ rakṣā kr̥tā bʰavati \ ḍāinīgrahagr̥hītasya pratikr̥tiṃ kr̥tvā
Line of ed.: 12    
piṇḍaśastreṇa cʰettavyā \ sarvaparakr̥tā maṃtrāś cʰinnā bʰavanti sarvaśatravastambʰanaṃ
Line of ed.: 13    
manasā vyavahāre sva[]kʰaṃ mukʰe kr̥tvā vidyā japtayā
Line of ed.: 14    
+uttarāyati \ spr̥ṣṭāveśane[ṣu] snātaṃ śucivastraprāvr̥taṃ śucau pradeśe
Line of ed.: 15    
sumanasā [saṃ]baddʰā āveśaye śuklavalir yatʰālaṃbʰena \ candragrahe sūryagrahe
Line of ed.: 16    
gʰr̥taṃ tāmrabʰājane kr̥tvā tāvaj jepad*2 yāvac candro mukto bʰavati taṃ gʰr̥taṃ pive
Line of ed.: 17    
medʰāvī bʰavati +ekenoddeśena ślokaśatam udgr̥hṇāti \ padmāṃ juhe
Line of ed.: 18    
*3gʰr̥tam akṣayaṃ bʰavati \ atʰa sādʰitum iccʰet \ candanamayaṃ lokeśvarapratimā
Line of ed.: 19    
kartavyā \ dakṣiṇenāryavajradʰaraḥ \ vā[me]nāryāvalokiteśvaras
Page of ed.: 45  Line of ed.: 1    
trimūrtiḥ kāryaḥ \ sarvopari vaḍavāmukʰaḥ paravidyāsaṃbʰakṣaṇaḥ \ tasyāgrataḥ
Line of ed.: 2    
+ayaṃ hayagrīvavidyārājam aṣṭasahasraṃ japet \ tataḥ sarvakarmāṇi
Line of ed.: 3    
kuryā[t] \ spr̥ṣṭāveśanaṃ gugguladʰūpena \ satatajāpena sarvakāryasiddʰir
Line of ed.: 4    
bʰavati \ sarvaḍāinī dr̥ṣṭamātrā vaśībʰavati \ bʰasmanā sarṣapeṇa
Line of ed.: 5    
+udakena sapta japtena rakṣā kartavyā \ sīmābandʰaḥ kr̥to bʰavati \
Line of ed.: 6    
sarvamudrāmokṣaṇam udakena vaśīkaraṇaṃ pʰalapuṣpādyaiḥ \ ayaṃ
Line of ed.: 7    
paṭʰitasiddʰaḥ \ asādʰita eva sarvakarmā[ṇi ku]rute*4 \\ * \\



Next part



This text is part of the TITUS edition of Hayagrivavidya.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.