TITUS
Hayagrivavidya
Part No. 2
Previous part

Chapter: II 
Xylograph Text


Page of ed.: 45 
Line of ed.: 8    avalokiteśvarahayagrīvadʰāraṇī
Line of ed.: 9    
namo ratnatrayāya \ nama āryāvalokiteśvarāya bodʰisattvāya mahāsattvāya
Line of ed.: 10    
mahākāruṇikāya \ namaḥ sarvasattvavyasanadʰātine \ namaḥ sarvasattvavyasanāvahāriṇe \
Line of ed.: 11    
namaḥ sarvasattvabʰayottāraṇāya \ namaḥ sarvabʰavapraśamanakarāya \ namaḥ
Line of ed.: 12    
sarvasattvabodʰicikitsaṃkarāya \ namaḥsarvabandʰanacʰedanaparāya \ namaḥ sarvaduḥkʰapramokṣaṇakarāya \
Line of ed.: 13    
namaḥ sarvāndʰakāravidʰamanakarāya \ namaḥ sarvavidyārājavaśaprāptaye
Line of ed.: 14    
mahāyogayogīśvarāya \
Line of ed.: 15    
tasmai*5 namaḥkr̥tvā +idam āryāvalokiteśvaramukʰodgīrṇam r̥ṣividadā devanāgayakṣarākṣasaśakrabrahmalokapālaviṣṇumaheśvaranārāyaṇaskandakuberāsurendramātr̥gaṇa
Line of ed.: 16    
namaḥkr̥taṃ
Page of ed.: 46  Line of ed.: 1    
vajrakṣura-*6mahīyaṃ hayagrīvabrahma paramahr̥dayam āvartayiṣyāmi \ aprameyārtʰasādʰakam*7
Line of ed.: 2    
asahyaṃ sarvabʰūtānāṃ*8 sarvavigʰnavināśakam*9 \ amogʰaṃ sarvakarmaṇāṃ viṣāṇāṃ ca
Line of ed.: 3    
vināyanam \ tadyatʰau
Line of ed.: 4    
tarula tarula vitarula vitarula sarvaviṣagʰātaka sarvabʰūtavidrāvaka*10
Line of ed.: 5    
jvalitānalavispʰuliṅgāṭṭahāsa kesarātopāpravitakāya*11 vajrakṣuranirgatita calitavasudʰātala
Line of ed.: 6    
vajrodaśvasata hāsita marutakṣatipraśamanakara paraduṣṭavigʰnān saṃbʰakṣaṇakara
Line of ed.: 7    
svavidyopadeśakara paramaśāntikara buddʰa bodʰayāmīti \
Line of ed.: 8    
bʰagavan hayagrīva sarvavidyāhr̥dayam āvartayiṣyāmi \ svāda svāda mahāraudramantreṇa \
Line of ed.: 9    
rakṣa rakṣa +ātmasvahitān mantreṇa \ sidʰya sidʰya sarvakarmasu me siddʰe dehi dehi \
Line of ed.: 10    
āveśa +āveśa praveśa praveśa sarvagraheṣu +apratihata \ dʰuna dʰuna vidʰuna vidʰuna
Line of ed.: 11    
matʰa matʰa pramatʰa pramatʰa sarvavaropagrama \ kr̥takakʰordo \ durlaṅgʰita mūṣika \
Line of ed.: 12    
viṣakara viṣadraṃṣṭra viṣacūrṇayo ՚bʰicāraviṣakaraṇa \ sidʰya +añjana cakṣurmohana \
Line of ed.: 13    
cittavikṣobʰaṇakara \ nityāparaprekṣaṇa trāsaya trāsaya mahābodʰisattva +r̥ddʰadaṃṣṭraṇena
Line of ed.: 14    
sarvabʰayebʰyaḥ sattvānāṃ rakṣa rakṣa \ mama buddʰadʰarmasaṃgʰānujñātaṃ me karma śīgʰraṃ kuru kuru
Line of ed.: 15    
pʰaṭ \ hayagrīvāya pʰaṭ \ vajrakṣurāya pʰaṭ \ vajradaṃṣṭrotkaṭabʰayabʰairavāya pʰaṭ \
Line of ed.: 16    
paramantraṇanāśanakarāya pʰaṭ \ paraduṣṭavigʰnān saṃbʰakṣaṇakarāya pʰaṭ \ sarvagrahotsādana-*12karāya
Line of ed.: 17    
pʰaṭ \ sarvagraheṣu +apratihatāya pʰaṭ \ paṭalamukʰāya pʰaṭ \ ye kecin mama
Line of ed.: 18    
+ahiteṣiṇaḥ kāye kramanti mantrayaṇa yamanti juhvānati kākʰordaṃ kurvanti \ tena sarveṇābʰimukʰena
Line of ed.: 19    
vākrīhāya pʰaṭ \ namaḥ sarvaduṣṭagrahotsādanāya*13 hayagrīvāya sidʰyantu
Line of ed.: 20    
mantrapadaiḥ svāhā \ oṃ amitodbʰavāya huṃ pʰaṭ pʰaṭ svāhā \ oṃ namo hayāya svāhā \
Line of ed.: 21    
oṃ namo viśvamūrtaye svāhā \ namaḥ sarvasattvānāṃ sidʰyantu mantrapadāya svāhā \\



Next part



This text is part of the TITUS edition of Hayagrivavidya.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.