TITUS
Divyavadana: Sardulakarnavadana
Part No. 2
Previous part

Subchapter: II 
Page of edition: 136 
utpāta-cakra-nirdeśaḥ


Paragraph: 1  
Verse: 1ab     aṣṭāviṃśati-paryanta-kr̥tsne nakṣatra-maṇḍale /
Verse: 1cd     
divyā vikārā dr̥śyante sūrya-candra-grahādiṣu //

Verse: 2ab     
māgʰasya pratʰame pakṣe śailo pārtʰivā yadi /
Verse: 2cd     
dʰūmavr̥ṣṭir hi; āditye; udayati pradr̥śyate /
Verse: 2ef     
vidyuto vā-atʰa dr̥śyante tadā vidyāj jana-kṣayaṃ //

Verse: 3ab     
aśvinyām arkato dʰūmo nirgaccʰann api cʰādayet /
Verse: 3cd     
anāvr̥ṣṭiṃ tadā vidyāt pūrṇavarṣāṇi dvādaśa //

Verse: 4ab     
bʰaraṇyāṃ māgʰa-māse tu pītasūryo +atʰa dr̥śyate /
Verse: 4cd     
samantād vadʰyate rāṣṭraṃ madʰye durbʰikṣam ādiśet //

Verse: 5ab     
pʰālgune kr̥ttikāyāṃ tu; āditye parikʰo yadi /
Verse: 5cd     
naśyanti karvaṭās tatra yadi devo na varṣati //

Verse: 6ab     
caitra-māse yadā puṣye sūrye kr̥ṣṇāṃ pradr̥śyate /
Verse: 6cd     
acirodayakāle tu kṣiti-pālo +avarudʰyate //

Verse: 7ab     
vaiśākʰamāse ca-ardrāyām ādityaḥ pratisūryakaḥ /
Verse: 7cd     
saṃgrāmaṃ tatra jānīyād ubʰau gʰātyete pārtʰivau //

Verse: 8ab     
gr̥hyetāṃ candra-sūryau jyaiṣṭʰe bʰaraṇi-jyeṣṭʰayoḥ /
Verse: 8cd     
sa-amātyo vadʰyate rājā rāṣṭre durbʰikṣam ādiśet //

Verse: 9ab     
āṣāḍʰe ca yadā-āditye pūrvabʰādrapade stʰite /
Verse: 9cd     
sāyāhne dr̥śyate +atyartʰaṃ lohito maṇḍale braṇaḥ //

Verse: 10ab     
para-cakreṇa tad-rāṣṭraṃ ṣaṇ-māsān pīḍyate tadā /
Verse: 10cd     
kṣiti-pālaś ca sa-amātyaḥ putradāreṇa vadʰyate //

Verse: 11ab     
pūrvāyāṃ ca-uttarāṣāḍʰāyām āṣāḍʰe gr̥hyate śaśī /
Verse: 11cd     
vidyād durbʰikṣa-kalaha rogāṃś ca-atra vinirdiśet //

Verse: 12ab     
māse +atʰa śrāvaṇe mūle candra-sūryau na bʰāsataḥ /
Verse: 12cd     
spʰuliṅgāś ca-atra dr̥śyante vidyād roga-bʰayaṃ mahat //

Page of edition: 137 
Verse: 13ab     
māse +aśvayuji gr̥hyetāṃ eka-pakṣendubʰāskaro /
Verse: 13cd     
rāja-putra-sahasrāṇāṃ tadā jāyeta saṃkṣayaḥ //

Verse: 14ab     
alakṣaṇo niḥprakāśaḥ pūrṇamāsyāṃ tu kārttike /
Verse: 14cd     
candra-sūryāv agnivarṇau rakta-varṇe nabʰas-tale //

Verse: 15ab     
ravivad bʰāti tad-rāṣṭraṃ vinaśyeta punaḥ punaḥ /
Verse: 15cd     
rājñāṃ vidyād dʰatānāṃ vai bʰūmiḥ pāstyati śoṇitaṃ //

Verse: 16ab     
bʰaraṇyāṃ māgʰa-māse tu kr̥ṣṇo vāyuḥ samuttʰitaḥ /
Verse: 16cd     
cʰādayec candra-sūryau tu śīgʰraṃ rāṣṭraṃ vinaśyati //

Verse: 17ab     
māse tu pʰālgune vāyuḥ pāṃśuvarṣaṃ savidyutaṃ /
Verse: 17cd     
vadʰyante pūrvarājānaḥ pratiṣṭʰante tatʰā-apare //

Verse: 18ab     
saha-ādityena candre +atʰa yadā kaścid grahaś caret /
Verse: 18cd     
vāyur viṣamo vātii vidyād rāja-vadʰaṃ tadā //

Verse: 19ab     
aśanyulke tu vaiśākʰe; ādityena saha-uttʰite /
Verse: 19cd     
ṣaṇ-māsa-abʰyantareṇa-atʰa rāṣṭre vyasanam ādiśet //

Verse: 20ab     
jyeṣṭʰa-māse yadā-ādityo grahato nirgato bʰavet /
Verse: 20cd     
ādityasya-upagʰātena grahāḥ sarve +atʰa pīḍitāḥ //

Verse: 21ab     
jyeṣṭʰe ca pāṃśur varṣeta; ādityaḥ pariviṣyate /
Verse: 21cd     
kṣiti-pāla-sahasrāṇāṃ eka; ekas tu vadʰyate //

Verse: 22ab     
āṣāḍʰe vāyavo vānti gaccʰanto bʰaraṇī-stʰitāḥ /
Verse: 22cd     
udapānāni śuṣyante sarva-śasyaṃ ca śuṣyati //

Verse: 23ab     
śrāvaṇe vāyavaḥ pītāḥ sadā kr̥ṣṇaṃ nabʰas-talaṃ /
Verse: 23cd     
bʰayaṃ tatra vijānīyāt samantāt samupastʰitaṃ //

Verse: 24ab     
śrāvaṇe varṣate hy agniḥ pūrvabʰādrapade divā /
Verse: 24cd     
megʰāḥ śabdam utkurvanti roga-durbʰikṣam ādiśet //

Page of edition: 138 
Verse: 25ab     
yadā bʰādrapade māse nabʰaḥ syāc cʰanna-garjitaṃ /
Verse: 25cd     
para-cakraṃ tadā rāṣṭre harate dʰana-sañcayaṃ //

Verse: 26ab     
aśvayuji vāta-vr̥ṣṭiḥ syād āgatya-uttarāṃ diśaṃ /
Verse: 26cd     
pātayec ca-evam āgʰātaṃ kr̥tsnaṃ rāṣṭraṃ vinaśyati //

Verse: 27ab     
kārttike śukla-trayodaśyāṃ yadā candre dʰanur bʰavet /
Verse: 27cd     
samantān naśyate rāṣṭraṃ madʰye durbʰikṣam ādiśet //

Verse: 28ab     
ulkā-pātā hy aśanayo māgʰa-māse bʰavanti /
Verse: 28cd     
aśvinyāṃ viṣaye tatra prajā +aśvāsena vadʰyate //

Verse: 29ab     
māse tu pʰālgune yatra; āgnivarṣaṃ nabʰas-talāt /
Verse: 29cd     
bʰavec cʰabdas tadākāśe tad-rāṣṭraṃ naśyate lagʰu //

Verse: 30ab     
svātyāṃ caitre yadā varṣaṃ niruddʰaṃ vāta-varṣitaṃ /
Verse: 30cd     
dr̥śyata-indradʰanuḥ kṣipraṃ nagaraṃ tad vinaśyate //

Verse: 31ab     
bʰaraṇyāṃ jyeṣṭʰa-māse tu śabda; uttarato bʰavet /
Verse: 31cd     
pītavarṇaṃ tadākāśaṃ para-cakra-bʰayaṃ bʰavet //

Verse: 32ab     
āṣāḍʰe māsi puṣye +atʰa dr̥śyante vyogni vidyutaḥ /
Verse: 32cd     
satr̥ṇa-udakavr̥ṣṭibʰis tribʰāgaṃ mucyate prajā //

Verse: 33ab     
śrāvaṇe tu yadā mūle bahu devaḥ pravarṣati /
Verse: 33cd     
dr̥śyata-indradʰanus tatra kṣatriyāṇāṃ mahad-bʰayaṃ //

Verse: 34ab     
māse bʰādrapade yatra nirgʰātaḥ patati kṣitau /
Verse: 34cd     
sukr̥ccʰrā vāyavo vānti mahad-roga-bʰayaṃ tadā //

Verse: 35ab     
māse bʰādrapade puṣye vidigbʰyo niścared dʰvaniḥ /
Verse: 35cd     
kṣatriyaḥ kupyate kṣipraṃ vipakṣā tu datā prajā //

Verse: 36ab     
bʰaraṇyām aśvayuje śabda upariṣṭād bʰaved yadi /
Verse: 36cd     
satr̥ṇaṃ ca-utsr̥jet pāṃśuṃ tāpasānāṃ mahad-bʰayaṃ //

Verse: 37ab     
kārttike tu yadā-ārdrāyāṃ śabdaḥ śrayeta bʰairavaḥ /
Verse: 37cd     
catuṣpadaḥ kārṣakāṇāṃ mr̥tyuṃ tatra vinirdiśet //

Page of edition: 139 
Verse: 38ab     
mārgaśīrṣe dʰaniṣṭʰāyāṃ tūryaśabdo +ambare bʰavet /
Verse: 38cd     
vātāturas tadā rāṣṭre vyādʰir bʰavati dāruṇaḥ //

Verse: 39ab     
pauṣa-māse yadā svātyāṃ śabdo bʰavati bʰairavaḥ /
Verse: 39cd     
abʰīkṣṇaṃ vidyud ākāśe paṇḍitānāṃ mahad-bʰayaṃ //

Verse: 40ab     
māgʰe śukle tu nirgʰāto nityaṃ śāmyed vasundʰarāṃ /
Verse: 40cd     
jānīyāt tr̥tīye varṣe sakalaṃ rāṣṭravibʰramaṃ //

Verse: 41ab     
jyeṣṭʰāyāṃ pʰālgune māse kr̥ṣṇa-vāyuḥ samākulaḥ /
Verse: 41cd     
abʰīkṣṇaṃ kampate bʰūmir brahma-cāri-bʰayaṃ tadā //

Verse: 42ab     
pūrvabʰādrapadāyāṃ tu caitre kampet kṣitir divā /
Verse: 42cd     
tasmin varṣe ca tadrāṣṭre parasainyān mahad-bʰayaṃ //

Verse: 43ab     
pūrvāyāṃ ced āṣāḍʰāyāṃ rātrau caitre ca niścalet /
Verse: 43cd     
asibʰir hanyate rājā hanyate ca mahā-janaḥ //

Verse: 44ab     
vaiśākʰe kampitā bʰūmiḥ kr̥ṣṇa-pakṣe hy abʰīkṣṇaśaḥ /
Verse: 44cd     
anāvr̥ṣṭyā tu durbʰikṣaṃ māsān ṣaṭ tatra nirdiśet //

Verse: 45ab     
jyeṣṭʰe māse bʰaraṇyāṃ tu divā kamped vasundʰarā /
Verse: 45cd     
vidyād yodʰa-sahasrāṇāṃ mahī pāsyati śoṇitaṃ //

Verse: 46ab     
jyeṣṭʰe māse yadā mūle rātrau bʰūmiḥ prakampate /
Verse: 46cd     
pratyanto vadʰyate rājā rāṣṭre baliṃ samādiśet //

Verse: 47ab     
āṣāḍʰe kampate bʰūmiḥ puṣya-nakṣatra-saṃstʰite /
Verse: 47cd     
śasyaṃ vinaśyate tatra kalikarma ca jāyate //

Verse: 48ab     
prakampante yadā caityā; ādrāyāṃ magʰāsu /
Verse: 48cd     
jvaleyuḥ prapateyur naśyed rāṣṭraṃ tadā lagʰu //

Verse: 49ab     
caityā yatra prakampante hasanti ca namanti ca /
Verse: 49cd     
sarāṣṭraḥ kṣitipas tatra na cirān nāśam arccʰati //

Page of edition: 140 
Verse: 50ab     
śrāvaṇe kampate bʰūmiḥ pūrvabʰādrapadā-stʰite /
Verse: 50cd     
sadā parājito rājā caura-rāṣṭre ca vadʰyate //

Verse: 51ab     
kārttike kṣiti-kampena yadā caityaṃ viśīryate /
Verse: 51cd     
dvāraṃ nagarasya-atʰa bʰūyiṣṭʰaṃ naśyate prajā //

Verse: 52ab     
vāme kaṣīṇe candroḥ śr̥ṅge tiṣṭʰed br̥haspatiḥ /
Verse: 52cd     
mahā-bʰogā vinaśyeyuḥ prakāśāḥ pr̥tʰivīśvarāḥ //

Verse: 53ab     
sūryācandramasoḥ sr̥ṅge lohita-aṅgo yadā +aruhet /
Verse: 53cd     
krūra-akṣamantrikāt pīḍāṃ pratyantānāṃ vinirdiśet //

Verse: 54ab     
śanaiścaro yadā śr̥ṅge somasya-abʰiruhet tadā /
Verse: 54cd     
jñeyaṃ roga-bʰayaṃ gʰoraṃ durbʰikṣaṃ ca-atra nirdiśet //

Verse: 55ab     
rāhuṇā nigr̥hītas tu ca-ullkayā hanyate śaśī /
Verse: 55cd     
ṣaṇ-māsa-abʰyantarāt tatra rājño vyasanam ādiśet //

Verse: 56ab     
yasya caiva-atʰa nakṣatre śaśī sūryo vigr̥hyate /
Verse: 56cd     
rāhuṇā kṣitiyo rājyaiḥ saha pīḍām avāpnuyāt //

Verse: 57ab     
rājño vai ca-atʰa nakṣatre candraṃ ketur yadā viśet /
Verse: 57cd     
pratyanta-rājabʰiḥ sārdʰaṃ śastrām ūrccʰāṃ vinirdiśet //

Verse: 58ab     
candra-madʰya-gataḥ śukraḥ pʰālgunyātʰa magʰā yadā /
Verse: 58cd     
sarva-dʰānyāni śuṣyeyus tadā rogaṃ vinirdiśet //

Verse: 59ab     
br̥haspatiś ca śukraś ca lohita-aṅgaḥ śanaiścaraḥ /
Verse: 59cd     
likʰyanti soma-śr̥ṅgasya tadā vidyān mahad-bʰayaṃ //

Verse: 60ab     
dʰūmaketur mahā-bʰāgaḥ puṣyam āruhya tiṣṭʰati /
Verse: 60cd     
catur-diśaṃ tadā viṃcyāt para-cakraiḥ parābʰavaṃ //

Verse: 61ab     
magʰāyāṃ lohita-aṅgo śravaṇe br̥haspatiḥ /
Verse: 61cd     
tiṣṭʰet saṃvatsara-trīṇi bʰayaṃ vidyāt samāgaraṃ //

Verse: 62ab     
tiṣṭʰec cʰukro +atʰa rohiṇyāṃ jyeṣṭʰe māse katʰaṃcana /
Verse: 62cd     
vyākuryān niyatam atra kṣatriyāṇāṃ mahad-bʰayaṃ //

Page of edition: 141 
Verse: 63ab     
viśākʰāyāṃ samīpastʰau br̥haspati-śanaiścarau /
Verse: 63cd     
somo raviṇā sārdʰaṃ para-cakra-bʰayaṃ tadā //

Verse: 64ab     
kākāḥ śyenāś ca br̥dʰrāś ca vaseyuḥ sahitā mudā /
Verse: 64cd     
maitʰunaṃ vāritaṃ veyuḥ paraiḥ saha raṇas tadā //

Verse: 65ab     
śyeno hastinivāse ; abʰirohet punaḥ punaḥ /
Verse: 65cd     
para-cakreṇa yuddʰaṃ tu bʰavec ca-api punaḥ punaḥ / .

Verse: 66ab     
kanyā prasūyate yatra catur-hastā catustanī /
Verse: 66cd     
strīṇām eva bʰavet tatra maraṇaṃ hy atidāruṇaṃ //

Verse: 67ab     
garbʰa-stʰā dārakā yatra hasanti ca vadanti ca /
Verse: 67cd     
tasya deśasya jānīyād vināśaṃ samupastʰitaṃ //

Verse: 68ab     
eka-pādāṃ stripādāṃś ca catur-aṅgāṃs tatʰā-eva ca /
Verse: 68cd     
nāryo yatra prasūyante rājño vyasanam ādiśet //

Verse: 69ab     
sūyante vikr̥tān garbʰān santānān bʰaya-vyañjanān /
Verse: 69cd     
pramadā yatra deśe tu rājā tatra vinaśyati //

Verse: 70ab     
lagʰu-hasta-śīrṣa-mukʰān mānuṣaṃ kāyam aśritān /
Verse: 70cd     
pramadā yatra sūyante rāṣṭraṃ tatra vinaśyati //

Verse: 71ab     
kʰarāś ca mahiṣāś ca-api paśavo +atʰa tatʰāvidʰāḥ /
Verse: 71cd     
dvi-tri-śīrṣāḥ prasūyante deśe yatra sa naśyati //

Verse: 72ab     
śr̥gāla-śvāna-makara-hayarūpāś ca mānavāḥ /
Verse: 72cd     
jāyante yatra deśe tu sa deśo lagʰu naśyati //

Verse: 73ab     
pādāv ubʰau yadā vaiśyā gurviṇī saṃprasūyate /
Verse: 73cd     
deśasya vilayaṃ brūyāt para-cakreṇa dāruṇaṃ //

Verse: 74ab     
pūrvārdʰaḥ pakṣinarayor garbʰo yatra prasūyate /
Verse: 74cd     
rājā rājāmātyo saha deśena naśyati //

Page of edition: 142 
Verse: 75ab     
kumbʰāṇḍo jāyate yatra dvisukʰo +atʰa catur-mukʰaḥ /
Verse: 75cd     
trinetras trimukʰo vā-api vidyāt tatra mahad-bʰayaṃ //

Verse: 76ab     
saukareṇa tu vakreṇa śarīraṃ mānuṣaṃ yadi /
Verse: 76cd     
sūtaṃ catur-diśaṃ rāṣṭraṃ hanyāt tatra na saṃśayaḥ //

Verse: 77ab     
ādityasya tu rūpeṇa mānuṣo yatra jāyate /
Verse: 77cd     
vibʰramāt sakalaṃ rāṣṭraṃ vināśam upagaccʰati //

Verse: 78ab     
uttānaśāyī bālas tu deśaṃ yatra dvijottamaḥ /
Verse: 78cd     
dr̥ṣṭaḥ pravyāharan vedān kṣipraṃ deśo vinaśyatei //

Verse: 79ab     
kukṣiṃ bʰitvā yadā bālo garbʰān niṣkramate svayaṃ /
Verse: 79cd     
atrāṇāṃ mātaraṃ kr̥tvā sa deśo naśyate lagʰu //

Verse: 80ab     
garbʰa-stʰāḥ sūkarā; uṣṭrāḥ sarpāś ca śakunis tatʰā /
Verse: 80cd     
strīṇāṃ garbʰāt prasūyante deśe tu bʰayam ādiśet //

Verse: 81ab     
pauruṣaṃ gārdabʰaṃ ca-atʰa saukaraṃ ca-ardʰa-vigrahaṃ /
Verse: 81cd     
gāvo yatra prasūyante nirdiśed bʰayam āgataṃ //

Verse: 82ab     
nārī gr̥hṇāti garbʰaṃ ; adr̥ṣṭa-stana-rūpiṇī /
Verse: 82cd     
vināśaṃ tasya deśasya sanr̥pasya vinirdiśet //

Verse: 83ab     
jaṭī dīrgʰanakʰo yatra sukr̥ṣṇaḥ paruṣa-ccʰaviḥ /
Verse: 83cd     
sajano jāyate yatra rāṣṭraṃ sādʰipatiṃ dahet //

Verse: 84ab     
agrīvā danta-sahitā jāyante yatra bālakāḥ /
Verse: 84cd     
śuṣyeta sakalaṃ śasyaṃ janaś ca vilayaṃ vrajet /

Verse: 85ab     
eka-bāhura-śīrṣo +atʰa garbʰo yatra prasūyate /
Verse: 85cd     
svayaṃ kṣubʰyeta tad-rāṣṭraṃ vinaśyeta na saṃśayaḥ //

Verse: 86ab     
pʰale pʰalaṃ yadā paśyet puṣpe puṣpam āśritaṃ /
Verse: 86cd     
garbʰāḥ sraveyur nārīṇāṃ yuvarājaś ca vadʰyate //

Page of edition: 143 
Verse: 87ab     
akāle pādapā yatra puṣpyanti ca pʰalanti ca /
Verse: 87cd     
latā gulmo +atʰa vallī deśe tatra bʰayaṃ bʰavet //

Verse: 88ab     
vr̥kṣa-upariṣṭāt paśyed sravantam ātma-śoṇitam /
Verse: 88cd     
kūjamānaṃ pataṅgaṃ tadā vidyān mahad-bʰayaṃ //

Verse: 89ab     
vr̥kṣāṇāṃ maṇḍapānāṃ cʰāyā na parivartate /
Verse: 89cd     
catur-varṇa-bʰayaṃ tatra kalikarma ca jāyate //

Verse: 90ab     
puṣpyegruḥ pādapā yatra vividʰāḥ puṣpa-jātayaḥ /
Verse: 90cd     
kalpa-vr̥kṣa-prakr̥tayas tato vidyān mahad-bʰayaṃ //

Verse: 91ab     
anāvartaṃ yadā puṣpaṃ pʰalaṃ ca-api pradr̥śyate /
Verse: 91cd     
vināśaṃ tasya deśasya durbʰikṣaṃ kalahaṃ vadet //

Verse: 92ab     
stʰānāstʰānaṃ gatā vr̥kṣā dr̥śyeyur yatra kutracit /
Verse: 92cd     
pūrvapratiṣṭʰitā rājā na cireṇa vicālyate //

Verse: 93ab     
daiva-asuraṃ ca saṃgrāmaṃ paśyed adbʰuta-darśanaṃ /
Verse: 93cd     
śastraṃ mūrccʰayate tatra taskaraiś ca-api pūrvavat //

Verse: 94ab     
kampate rudate śāstā gaccʰan yatra dr̥śyate /
Verse: 94cd     
para-cakrāt tadā vidyād atyartʰaṃ tatprarājayaṃ //

Verse: 95ab     
devatā yatra deśe tu nr̥tyanti ca hasanti ca /
Verse: 95cd     
aśrūṇi pātayeyur tadā vidyān mahad-bʰayaṃ //

Verse: 96ab     
devatā yatra krīḍanti jvalanti nimiṣanti /
Verse: 96cd     
caleyur atʰavā yatra kṣiti-po +anyo bʰavet tadā //

Verse: 97ab     
śivaliṅaṃ yadā kamped gagane vā-atʰa dr̥śyate /
Verse: 97cd     
nimajjate dʰaraṇyāṃ dʰruvaṃ rāja-vadʰo bʰavet //

Verse: 98ab     
pratimāḥ parivartante dʰūmāyante rudanti ca /
Verse: 98cd     
prasvidyeyuḥ pradʰāveyur anyo rājā bʰaviṣyati //

Verse: 99ab     
acalo calet stʰānāc calaṃ vā-apy acalaṃ bʰavet /
Verse: 99cd     
amātyo hanti rājānaṃ kalahaṃ ca-atra nirdiśet //

Page of edition: 144 
Verse: 100ab     
vamanti rudʰiraṃ kanyā namante diśo daśa /
Verse: 100cd     
ayuktā pravartante kṣatriyāṇāṃ mahad-bʰayaṃ //

Verse: 101ab     
varṣate kusumaṃ yatra rakta-vindum atʰa-api /
Verse: 101cd     
prāṇino vividʰān vā-api vidyāc caura-bʰayaṃ tadā //

Verse: 102ab     
yūpāḥ purāṇā nigamā deva-āgārāṇi caitiyāḥ /
Verse: 102cd     
nagarāṇy atʰa dʰūmyante kṣipraṃ rājā vinaśyati //

Verse: 103ab     
indur dīpa-vr̥kso dīpo yatra na dīpyate /
Verse: 103cd     
rājyakāmaḥ kumāro kṣubʰyed viṭapako +api //

Verse: 104ab     
antaḥpure yadā nīḍāṃ kurvate madʰu-makṣikāḥ /
Verse: 104cd     
astraṃ vā-api gr̥haṃ dahyād rājño vyasanam ādiśet //

Verse: 105ab     
pated antaḥpure vidyud vr̥kṣe vā-apy āśrame tatʰā /
Verse: 105cd     
puri caityaccʰāyāyāṃ rājārtʰe patitā hi //

Verse: 106ab     
prākāre +ayudʰāgāre gopurāstʰānakeṣu /
Verse: 106cd     
vāyasaḥ kurute nīḍaṃ sa-amātyo dʰvaṃsate nr̥paḥ //

Verse: 107ab     
anāhatebʰyas tūryehbʰyaḥ svayaṃ śabdo viniścaret /
Verse: 107cd     
svacakra-kṣobʰadoṣeṇa sarvaṃ rāṣṭraṃ vilupyate //

Verse: 108ab     
māṃsa-śoṇita-varṣaṃ patra-puṣpa-pʰalāni /
Verse: 108cd     
yadābʰivarṣet tadvarṣaṃ cakrai rāṣṭraṃ vilupyate //

Verse: 109ab     
madʰu-pʰāṇita-puṣpāṇi gandʰa-varṣāṇy atʰa-api /
Verse: 109cd     
diśo dāhāś ca dr̥śyeyur māra-durbʰikṣa-lakṣaṇaṃ //

Verse: 110ab     
megʰaḥ samantato garjed upavarṣet sacātakaṃ /
Verse: 110cd     
śoṇitaṃ sakarakaṃ syāt tadā vidyāt parād bʰayaṃ //

Verse: 111ab     
vidyuc ca patate gʰorā karakāṇāṃ ca varṣaṇaṃ /
Verse: 111cd     
gandʰarva-nagaraṃ ca-atʰa dr̥ṣṭvā vidyān mahad-bʰayaṃ //

Page of edition: 145 
Verse: 112ab     
śaśī śoṇita-saṃkāśo madʰye kr̥ṣṇo vivarṇavān /
Verse: 112cd     
sāmantakena pīḍyate vidyād rāṣṭre mahad-bʰayaṃ //

Verse: 113ab     
pradīpita-agni-saṃkāśo yadā dr̥śyeta candramāḥ /
Verse: 113cd     
gaganaṃ dahyate tatra loka-pīḍā jvareṇa ca //

Verse: 114ab     
yadā gairika-saṃkāśaḥ kṣipram eva-upaśāmyati /
Verse: 114cd     
varṣaṇasya-āgamo vidyād yadi vāyuḥ pravāyate //

Verse: 115ab     
sandʰyāyāṃ dʰūmra-varṇāyāṃ dr̥śyetenduś ca bʰāskaraḥ /
Verse: 115cd     
viccʰinno brahma-rūpeṇa varṣaṃ tatra vinirdiśed //

Verse: 116ab     
nāpsu majjati na-apy agnau pūrvavac ca na dr̥śyate /
Verse: 116cd     
agnir utpatsyate tatra koṣṭʰa-āgāraṃ daheta saḥ //

Verse: 117ab     
dʰvaja-agre vāyaso yatra lamba-pakṣo vidʰāvate /
Verse: 117cd     
udakaṃ saṃharet kṣipram agnitaḥ sumahad-bʰayaṃ //

Verse: 118ab     
jalaṃ jājvalyamānaṃ tu matsyo nirdahati svayaṃ /
Verse: 118cd     
anāvr̥ṣṭiṃ tadā brūyād durbʰikṣaṃ ca mahad-bʰayaṃ //

Verse: 119ab     
puradvāre yadā-āgaccʰet svayam āraṇyako mr̥gaḥ /
Verse: 119cd     
cakra-dvaye +api durbʰikṣaṃ rāṣṭre rogaṃ ca nirdiśet //

Verse: 120ab     
triśīrṣaḥ pañca-śīrṣo yadā sarpo +atʰa dr̥śyate /
Verse: 120cd     
anāvr̥ṣṭyā tadā vidyāt sarva-śasyaṃ vinaśyati //

Verse: 121ab     
kuśūlo yatra dr̥śyeta kampayan tu vasundʰarāṃ /
Verse: 121cd     
koṣṭʰa-āgārāṇi naśyeyur ye ca-anye dʰana-sañcayāḥ /

Verse: 122ab     
sarpa; udyata-śīrṣas tu yudʰyate puruṣaiḥ saha /
Verse: 122cd     
cakra-dvayād rogataś ca vidyāt tatra mahad-bʰayaṃ //

Verse: 123ab     
bila; ekatra bahavaḥ sarpāḥ supariveṣṭitāḥ /
Verse: 123cd     
śastra-mr̥tyuṃ tadā vidyāt kṣatriyāṇāṃ mahad-bʰayaṃ //

Verse: 124ab     
niścaranty avadʰānena kʰaḍgāḥ prajvalitā yadā /
Verse: 124cd     
tatas taṃ na cirāt paśyet saṃgrāmaṃ pratyupastʰitaṃ //

Verse: 125ab     
kākaḥ śyenaś ca gr̥dʰro yasya nīyeta mūrdʰani / (146)
Verse: 125cd     
ṣaṇ-māsa-abʰyantare rājā mriyate sapurohitaḥ //

Verse: 126ab     
prāsādāś ca prakampante śaraṇāni gr̥hāṇi ca /
Verse: 126cd     
mahā-balaṃ ca vadʰyeta rāṣṭrasya rāja-pālakaḥ //

Verse: 127ab     
vajra-uddʰr̥tā diśaḥ sarvāḥ kr̥ṣṇa-pakṣe catur-diśaṃ /
Verse: 127cd     
varṣeyuḥ śoṇitaṃ yatra kṣiti-pālo +atra vadʰyate //

Verse: 128ab     
sūryasya-udaya-kāle tu maholkā nipated yadā /
Verse: 128cd     
rāja-putra-sahasrāṇāṃ bʰūmiḥ pāsyāti śoṇitaṃ //

Verse: 129ab     
vr̥kṣāḥ sarpāḥ prakampeyur mucyeyus tvaco tatʰā /
Verse: 129cd     
sarvasmin eva rāṣṭre tu vidyāc cʰatru-bʰayaṃ mahat //

Verse: 130ab     
dine hy ulkā-prayuktir jvalantī yadi dr̥śyate /
Verse: 130cd     
rakta-utpādaṃ tadā vidyāt saṃgrāmaṃ bʰīma-darśanaṃ //

Verse: 131ab     
asiṃ prajvalitaṃ paśyet tomaraṃ cakram eva ca /
Verse: 131cd     
vidyāt paśyanti śastrāṇi saṃgrāmaṃ bʰīma-darśanaṃ //

Verse: 132ab     
dīrgʰam uccʰvasate +aśvaḥ aśrūṇi ca nipātayet /
Verse: 132cd     
pādena karṣate śīgʰraṃ yuddʰe rāja-vadʰo dʰruvaṃ //

Verse: 133ab     
kākaś ced gr̥ham āruhya putra; iti vāśati /
Verse: 133cd     
sarvaḥ praṇaśyate deśo nagara-grāma-karvaṭaḥ //

Verse: 134ab     
anagnau jāyate dʰūmaḥ stʰale padmāni yadā /
Verse: 134cd     
vināśaṃ tasya deśasya niyamāc cʰīgʰram ādiśet //

Verse: 135ab     
āravanti yadā gʰoraṃ megʰā vr̥kamr̥gās tatʰā /
Verse: 135cd     
vināśaṃ tasya deśasya vidyāc cʰīgʰram upastʰitaṃ //

Verse: 136ab     
cʰinnasrotā bʰaven nadyaś cirakāravahā; api /
Verse: 136cd     
gr̥hāḥ śūnyodakena-api śuṣkās tatra bʰayaṃ bʰavet //

Verse: 137ab     
pratisrotā yadā nadyo vahanty aprativāritāḥ /
Verse: 137cd     
nityodvignā janapadā nirdiśec ca jana-kṣayaṃ //

Page of edition: 147 
Verse: 138ab     
dʰanūṃṣy ākr̥Zyamāṇāni dʰūmāyanti jvalanti ca /
Verse: 138cd     
anyad vā-api praharaṇaṃ parebʰyo jāyate bʰayaṃ //

Verse: 139ab     
mayūra-grīva-saṃkāśaḥ pariveśo niśākare /
Verse: 139cd     
vidyād rāja-sahasrāṇāṃ mahī pāsyati śoṇitaṃ //

Verse: 140ab     
narāṇāṃ pramadānāṃ ca rati-harṣo na jāyate /
Verse: 140cd     
sarvatra śoka-cintā mahat tatra bʰayaṃ bʰavet //

Verse: 141ab     
nirgrantʰā; r̥ṣayaḥ santo deśān prakrameyur yataḥ /
Verse: 141cd     
nadīṃ bʰitvā nikuñjānvā sa deśo naśyate +acirāt //

Verse: 142ab     
yatrauṣadʰyaś ca virasā jalaṃ ca parihīyate /
Verse: 142cd     
vidyād deśaṃ tam utsr̥ṣṭaṃ devatā-r̥ṣisādʰubʰiḥ //

Verse: 143ab     
matsyāḥ kūrmāś ca sarpāś ca mriyante yatra jāṅgalāḥ /
Verse: 143cd     
dʰana-skandʰaḥ striyās tatra sapatnair vipralopsyate //

Verse: 144ab     
apūrvāḥ pakṣiṇo yatra stʰale vāriṇi; eva /
Verse: 144cd     
dr̥śyeyuḥ para-cakreṇa dʰana-skandʰo vilopsyate //

Verse: 145ab     
mahā-patʰo yadā kakṣaiḥ prasr̥tair apatʰo bʰavet /
Verse: 145cd     
sagrāma-karvaṭaṃ rāṣṭraṃ putreṇa saha naśyate //


Verse: 146     
nānotpātacakra-nirdeśo nāma-adʰyāyaḥ /
Verse: 147     
paṭʰa bʰos triśaṅko puruṣa-pinyādʰyāyaṃ / atʰa kiṃ / katʰayatu bʰagavān /
Verse: 148     
atʰa kʰalu bʰoḥ puṣkarasārin puruṣa-pinyādʰyāyaṃ vyākʰāmi tac cʰrūyatāṃ / katʰayatu bʰagavān /
Page of edition: 148 
Verse: 149     
aṣṭāviṃśatiḥ puṣkarasārin nakṣatrāṇi prakīrtitāni / yāni candra-sūrya-niḥsr̥tāny anuvahanti / tatra sukugr̥ṣṭyā aṣṭāṅgula-pramāṇayā dvādaśākṣagr̥ṣṭayaḥ svaśarīraṃ dairgʰyeṇa jñātavyaṃ / ekākṣagr̥ṣṭiḥ śīrṣa-mūrdʰni eka-pāda-talaṃ bʰavet / catur-daśa gr̥ṣṭayo nakṣatrāṇāṃ padaṃ yatra saṃdr̥śyate / tad anyatʰā na bʰavati / nakṣatre yatra yo jātas tatra tatra saṃkr̥śyate /



Paragraph: 2  
puruṣa-pinyaḥ


Verse: 1ab     
kr̥ttikāyāṃ hi jātasya mukʰe vai catur-aṅgulaḥ /
Verse: 1cd     
pinyo dakṣiṇato yasya lomaśaḥ kr̥ṣṇa-lohitaḥ //

Verse: 2ab     
bʰogavān yaśasā yuktaḥ paṇḍito jvalati śriyā /
Verse: 2cd     
kr̥ttikāsv atʰa jātasya bʰavaty etad dʰi lakṣaṇaṃ //

Verse: 3ab     
dr̥śyate vraṇa; evāyaṃ yasya vai catur-aṅgulaḥ /
Verse: 3cd     
rohiṇyāṃ jātakaḥ so +api vidvān dʰarma-rataḥ sadā //

Verse: 4ab     
maṇḍito bʰoga-sampanno hrī-yuktaś ca-api sarvataḥ /
Verse: 4cd     
śūro vijaya-sampanno nityaṃ śatru-pramardakaḥ //

Verse: 5ab     
grīvāyām ardʰa-gr̥ṣṭyā tu dāho yasya pradr̥śyate /
Verse: 5cd     
mr̥gaśīrṣe hy asau jātaḥ śūro bʰoga-samarpitaḥ //

Verse: 6ab     
ardʰa-dvitīya-gr̥ṣṭyā tu pinyo vāme hi yasya tu /
Verse: 6cd     
ārdrāyāṃ krodʰano jāto mūrkʰo gopatikaś ca saḥ //

Verse: 7ab     
vāme kakṣe vraṇo yasya kr̥ṣṇaś ca-eva punarvasau /
Verse: 7cd     
dʰana-dʰānya-samr̥ddʰo hi jāyate svalpa-medʰasaḥ //

Verse: 8ab     
tatʰā-eva puṣye jāto +asau dr̥śyate vara-lakṣaṇaḥ /
Verse: 8cd     
cakra-madʰye ca haste ca sūryaś candro virājate //

Page of edition: 149 
Verse: 9ab     
ardʰa-pradakṣiṇāvartāḥ keśāḥ sarve hi saṃstʰitāḥ /
Verse: 9cd     
parimaṇḍalaś ca kāyena jitakleśo +api nāyakaḥ //

Verse: 10ab     
hr̥daye yasya dāhaḥ syād śleṣāyāṃ kali-priyaḥ /
Verse: 10cd     
duḥśīlo duḥkʰasaṃvāso maitʰunābʰir ataś ca saḥ //

Verse: 11ab     
adʰa; urasi pr̥ṣṭʰe yasya vraṇaḥ pradr̥śyate /
Verse: 11cd     
magʰāyāṃ dʰanavān jāto mahā-ātma dʰārmiko naraḥ //

Verse: 12ab     
nābʰyāṃ dakṣiṇa-vāmābʰyāṃ vraṇo yasya pradr̥śyate /
Verse: 12cd     
pūrvapʰālgunījāto +asau matsarī ca-alpa-jīvitaḥ //

Verse: 13ab     
catur-aṅgulato nābʰyā yasya pinyaḥ pradr̥śyate /
Verse: 13cd     
uttarapʰālgunījāto bʰoga-śīlaḥ śrutodyataḥ //

Verse: 14ab     
śroṇyāmalohitaḥ pinyo haste jātasya dr̥śyate /
Verse: 14cd     
cauraḥ śaṭʰaś ca māyāvī mandapuṇyo +alpa-medʰasaḥ //

Verse: 15ab     
vyaṃjane yasya pinyas tu dr̥śyate niyamenahi /
Verse: 15cd     
citrā-jātaḥ sa ced rogī nr̥tyagītaratas tatʰā //

Verse: 16ab     
vyañjane +api ca; ūrdʰve pītaḥ pinyaḥpradr̥śyate /
Verse: 16cd     
jātaḥ svātyām asau lubdʰo guṇadviṣṭo hy apaṇḍitaḥ //

Verse: 17ab     
kugr̥ṣṭyā yasya; ūrūbʰyāṃ pinyo lohita; eva hi /
Verse: 17cd     
ākīrṇo naranārībʰir viśākʰāyāṃ bʰaṭo +agraṇīḥ //

Verse: 18ab     
vidvān śūro jitamitro nityaṃ saukʰyaparāyaṇaḥ /
Verse: 18cd     
śriyā dʰr̥tyā ca sampanno +acyutaḥ svarupapadyate //

Verse: 19ab     
dvitīyagr̥ṣṭyām ūrubʰyām aṅge yasya pradr̥śyate /
Verse: 19cd     
śīlavān anurādʰāyāṃ dʰarma-bʰoga-samanvitaḥ //

Verse: 20ab     
adʰo yasya-iha ca-ūrubʰyāṃ pinyo jyeṣṭʰe sa jāyate /
Verse: 20cd     
alpa-ayur apriyo duḥkʰī duḥśīlaḥ kr̥paṇas tatʰā //

Page of edition: 150 
Verse: 21ab     
jānubʰyām ūrdʰvataḥ sūkṣmo vraṇo yasya-iha dr̥śyate /
Verse: 21cd     
mūlena bʰāgyavān jātaḥ svagr̥haṃ nāśayel lagʰu //

Verse: 22ab     
pūrvāṣāḍʰāsu jātasya pinyaḥ syāj jānu-maṇḍale /
Verse: 22cd     
dāyako dʰarma; āsaṅgya-cyutaḥ svargaparāyaṇaḥ //

Verse: 23ab     
uttarāyām āṣāḍʰāyāṃ jātasya tilakas trike /
Verse: 23cd     
yadi dr̥śyet sa medʰāvī bʰogavān syāj jana-priyaḥ //

Verse: 24ab     
dvitīyaḥ pinyo dr̥śyeta dʰanavān bʰogavān sadā /
Verse: 24cd     
satya-priyas tatʰārogo +acyutaḥ svargaṃ ca gaccʰati //

Verse: 25ab     
dʰaniṣṭʰāyāṃ ca jaṅgʰāyāṃ kr̥ṣṇaḥ pinyaḥ pradr̥śyate /
Verse: 25cd     
krodʰano mandarāgaś ca prājño bʰoga-vivarjitaḥ //

Verse: 26ab     
dvikugr̥ṣṭyā ca jaṅgʰāyāṃ kr̥ṣṇaḥ pinyaḥ pradr̥śyate /
Verse: 26cd     
mūrkʰaḥ śatabʰiṣāyāṃ tu mriyate hy adakena saḥ //

Verse: 27ab     
adʰo jaṅgʰāṃ kugr̥ṣṭyā tu pūrvabʰādrapade vraṇaḥ /
Verse: 27cd     
paropatāpako mūrkʰo daridraś caura; ity api //

Verse: 28ab     
kuguṣṭyā yasya pinyaḥ syāj jāto bʰādrapada-uttare /
Verse: 28cd     
dānaśīlaḥ smr̥tiprāpto dayāpanno viśāradaḥ //

Verse: 29ab     
ubʰayoḥ pādayoḥ sūkṣmaḥ pinyo yasya pradr̥śyate /
Verse: 29cd     
revatyāṃ jāyate nīco nāpitaḥ sa havaty api //

Verse: 30ab     
aṅguṣṭʰavivare pinyo nīlo yasya pradr̥śyate /
Verse: 30cd     
arogo balavān nityam aśvinyāṃ jāta; eva saḥ //

Verse: 31ab     
atʰa pāṇitale pinyo bʰaraṇyām akṣayaḥ smr̥taḥ /
Verse: 31cd     
vadʰyagʰātaś ca duḥśīlaḥ syān narakaparāyaṇaḥ //

Verse: 32ab     
nakṣatrāṇāṃ padaṃ hy etad yena caryā prajāyate /
Verse: 32cd     
etad dʰi loka-prajñānaṃ loko yatra samāśritaḥ / íti pinyādʰyāyāḥ //


Page of edition: 151 
Verse: 33     
atʰa kʰalu bʰoḥ puṣkarasārin piṭakādʰyāyaṃ nāma-adʰyāyaṃ vyākʰāsyāmi / tac cʰrūyatāṃ / katʰayatu bʰagavān trisaṅkuḥ /



Paragraph: 3  
piṭakādʰyāyaḥ


Verse: 1ab     
ataḥ ūrdʰvaṃ pravakṣyāmi sarva-stʰāna-gataṃ punaḥ /
Verse: 1cd     
strīṇāṃ ca puruṣāṇāṃ ca piṭakaṃ sarva-karmakaṃ //

Verse: 2ab     
lābʰa-alābʰaṃ sukʰaṃ duḥkʰaṃ jīvitaṃ maraṇaṃ tatʰā /
Verse: 2cd     
prājñā yenābʰijānanti taṃ ca sarvaṃ nibodʰatāṃ //

Verse: 3ab     
tatrābʰigʰātadagdʰā tilās tad rūpakā; api /
Verse: 3cd     
vispʰoṭavarnabʰedāś ca piṭakābʰihitāḥ smr̥tāḥ //

Verse: 4ab     
śvetavarṇena piṭako viprāṇāṃ pūjito bʰavet /
Verse: 4cd     
kṣatopamaḥ kṣatriyāṇāṃ vaiśyānāṃ pītakaḥ smr̥taḥ //

Verse: 5ab     
śūdrāṇām asitaḥ śreṣṭʰo vivarṇo mleccʰa-jātiṣu /
Verse: 5cd     
yadā savarṇa-piṭako mūrdʰni rājā mahān smr̥taḥ /

Verse: 6ab     
śīrṣe tu dʰana-dʰānyābʰyāṃ kāntaye subʰagāya ca /
Verse: 6cd     
upagʰātaṃ bʰrūvor vidyāt strī-lābʰo bʰrūvasaṅgame //

Verse: 7ab     
akṣistʰāne tu piṭakaḥkaroti priya-darśanaṃ /
Verse: 7cd     
akṣibʰrūbʰāge śokāya gaṇḍe putravadʰo dʰruvaṃ //

Verse: 8ab     
aśrūpātaḥ dʰruvaṃ śokaḥ śravaṇe goṣu nāśakaḥ /
Verse: 8cd     
karṇa-pīṭʰe vibʰūṣāya nāsāvaṃśe tu jātaye //

Verse: 9ab     
nāsāgaṇḍe putra-lābʰaṃ vastra-lābʰaṃ dʰruvaṃ vadet /
Verse: 9cd     
nāsa-agre jātenāpnoti gandʰa-bʰogān abʰīpsitān //

Page of edition: 152 
Verse: 10ab     
uttaroṣṭʰe tatʰādʰare ca-anna-pānaṃ śubʰa-aśubʰaṃ /
Verse: 10cd     
cibuke hanudeśe ca dʰanaṃ gāvaḥ satāṃ śriyaḥ //

Verse: 11ab     
gale tu dānam āpnoti pānam ābʰaraṇāni ca /
Verse: 11cd     
śiraḥ-sandʰau ca grīvāyāṃ śiraścʰedanam ādiśet //

Verse: 12ab     
jāto +ayaṃ śiraso mūle hanuni ca dʰana-kṣayaḥ /
Verse: 12cd     
bʰaikṣacaryā bʰavet sandʰau hr̥daye priya-saṅgamaḥ //

Verse: 13ab     
pr̥ṣṭʰe tu duḥkʰaśayyāyai; anna-pānakṣayāya ca /
Verse: 13cd     
pārśve tu sukʰa-śayyāyai stane tu sutajanyatā //

Verse: 14ab     
jātena śivam āpnoti na ca-apriya-samāgamaḥ /
Verse: 14cd     
bāhvoḥ śatru-vināśāya yuktaṃ strī-lābʰa; eva ca //

Verse: 15ab     
dadāty ābʰaraṇaṃ jātaḥ prabāhvoḥ kurpare kṣudʰā /
Verse: 15cd     
maṇibandʰe niyamanamaṃsābʰyāṃ harṣa; eva ca //

Verse: 16ab     
saubʰagaṃ dʰana-lābʰaṃca jātaḥ pāṇau dadāti ca /
Verse: 16cd     
puṣpito hy ekadeśe tu daśaneṣu nakʰeṣu ca //

Verse: 17ab     
jātena hr̥di jānīyād bʰrātr̥putrasamāgamaṃ /
Verse: 17cd     
jaṭʰare soma-dānāya nābʰyāṃ strī-lābʰam ādiśet //

Verse: 18ab     
jagʰane vyasanaṃ vidyān nārya dauḥśīlyam eva ca /
Verse: 18cd     
putrotpattis tu vr̥ṣaṇe liṅge bʰāryā tu śobʰanā //

Verse: 19ab     
pr̥ṣṭʰānte sukʰa-bʰāgitvaṃ spʰici ca-api dʰana-kṣayaḥ /
Verse: 19cd     
ūrujātāś ca piṭakā dʰana-saubʰāgyadāyakāḥ //

Verse: 20ab     
jānau śatru-bʰayaṃ vidyāt tatʰā-eva ca dʰana-kṣayaṃ /
Verse: 20cd     
jānu-saṃdʰau vijānīyān meḍʰrake hy atʰa jātakaiḥ /
Verse: 20ef     
vijayaṃ jñāna-lābʰaṃ ca putra-janma vinirdiśet //

Verse: 21ab     
strī-lābʰaṃ vakṣasi ca-eva bʰaved anyo nirartʰakaḥ /
Verse: 21cd     
jaṅgʰāyāṃ parasevā tu paradeśāt tu bʰujyate //

Page of edition: 153 
Verse: 22ab     
maṇibandʰe tu piṭako bandʰanaṃ nirdiśed dʰruvaṃ /
Verse: 22cd     
parivādʰaṃ sa labʰate bandʰanaṃ ca na saṃśayaḥ /
Verse: 22ef     
pārśve gulpʰe ca jānīyāc cʰastreṇa maraṇaṃ dʰruvaṃ //

Verse: 23ab     
aṅgulīṣu dʰruvaṃ śoko vyādʰiś ca-aṅguliparvasu /
Verse: 23cd     
pravāsaṃ pravasen nityaṃ tatʰā-eva-uttarapādake //

Verse: 24ab     
yasya pāda-tale jātas tatʰā hasta-tale +api ca /
Verse: 24cd     
dʰanaṃ dʰānyaṃ sutā gāvaḥ striyo yānāni ca-apnuyāt //

Verse: 25ab     
snigdʰaṃ snigdʰeṣu vijñeyaṃ caleṣu ca calaṃ pʰalaṃ /
Verse: 25cd     
stʰāna-stʰe vipulaṃ dadyāt pʰalaṃ nr̥ṇāṃ śubʰodayaṃ //

Verse: 26ab     
vivarṇo viparītaś ca pʰalaṃ sarvaṃ prayaccʰati /
Verse: 26cd     
puṃsāṃ madʰye ye snigdʰāś ca deśe dakṣiṇataś ca ye /
Verse: 26ef     
tatʰā ca-abʰyantare ca-eva stʰāne tu pratipūjitāḥ //

Verse: 27ab     
strīṇāṃ mr̥duṣu deśeṣu vaktrān teṣu ca parvataḥ /
Verse: 27cd     
tattvaṃ vijñāya pinyānaṃ stʰānaṃ varṇaṃ ca janma ca //

Verse: 28ab     
stʰāna-astʰānaṃ ca matimān vikāraṃ gatim eva ca /
Verse: 28cd     
ādiśet tu naraḥ paścād yatʰa-evaṃ samudāhr̥taṃ //

Verse: 29ab     
vāmabʰāge tu nārīṇāṃ vijñeyāḥ piṭakāḥ śubʰāḥ /
Verse: 29cd     
dakṣiṇe tu manuṣyāṇāṃ bʰavanti hy artʰa-sādʰakāḥ //

Verse: 30ab     
viparītās tu piṭakā mogʰās tu bahavaḥ smr̥tāḥ /
Verse: 30cd     
yatʰoktānaṃ ca sandʰistʰāḥ sarve vipʰaladāḥ smr̥tāḥ //

Verse: 31ab     
siddʰāḥ dʰruvā vraṇā bʰidyās tatʰā sadyaḥ-kr̥tāś ca ye /
Verse: 31cd     
dʰarma-kīlasamāś ca-eva sarve te piṭakāḥ smr̥tāḥ //

Verse: 32ab     
guṇadoṣāś ca sarveṣāṃ tatʰā-apy-anye prakīrttitāḥ /
Verse: 32cd     
ity āha bʰagavāṃs triśaṅkuḥ śiṣyebʰyo nitya-darśanaṃ //

Page of edition: 154 
Verse: 33ab     
na nakʰena na śastreṇa na-āyasena katʰaṃcana /
Verse: 33cd     
kāñcanena suvarṇena dahed viprāṃś ca bʰojayed //


Verse: 34     
ayaṃ bʰoḥ puṣkarasārin piṭakādʰyāya-nāma-adʰyāyaḥ /
Verse: 35     
atʰa kʰalu bʰoḥ puṣkarasārin svapna-adʰyāyaṃ vyākʰyāsyāmi / tac cʰrūyatāṃ / atʰa kiṃ / katʰayatu bʰagavān /



Paragraph: 4  
svapna-adʰyāyaḥ


Verse: 1ab     
śubʰa-aśubʰaṃ ca svapnānāṃ yat pʰalaṃ samudāhr̥taṃ /
Verse: 1cd     
devatā-brāhmaṇau gāvau bahniṃ prajvalitaṃ tatʰā /
Verse: 1ef     
yas tu paśyati svapna-ante kuṭumbaṃ tasya vardʰate //

Verse: 2ab     
yas tu paśyati svapna-ante rājānnaṃ kuñjaraṃ hayaṃ /
Verse: 2cd     
suvarṇaṃ vr̥ṣabʰaṃ ca-eva kuṭumbaṃ tasya vardʰate /

Verse: 3ab     
sārasāṃś ca śukān haṃsān krauñcān śvetāṃś ca pakṣiṇaḥ /
Verse: 3cd     
yas tu paśyati svapne vai kuṭumbaṃ tasya vardʰate /

Verse: 4ab     
samr̥ddʰāni ca śasyāni navāni surabʰīṇi ca /
Verse: 4cd     
padminīṃ puṣpitāṃ ca-api purṇa-kumbʰāṃs tatʰā-eva ca //

Verse: 5ab     
prasannam udakaṃ ca-eva puṣpāṇi vividʰāni ca /
Verse: 5cd     
yas tu paśyati svapna-ante kuṭumbaṃ tasya vardʰate //

Verse: 6ab     
pāṇau pāde +atʰa jānau śasterṇa dʰanuṣā-api /
Verse: 6cd     
prahārā yasya dīyante tasya-ambaro +abʰivardʰate //

Verse: 7ab     
tārā-candramasau sūryaṃ nakṣatrāṇi grahāṃs tatʰā /
Verse: 7cd     
yas tu paśyati svapna-ante kuṭumbaṃ tasya vardʰate //

Verse: 8ab     
aśva-pr̥ṣṭʰaṃ gaja-skandʰaṃ yānāni śayanāni ca /
Verse: 8cd     
yo +abʰirohati svapna-ante mahad-aiśvaryam āpnuyāt //

Page of edition: 155 
Verse: 9ab     
patitaś ca-aruhed bʰūyas tatrastʰaś ca vibudʰyate /
Verse: 9cd     
aiśvarya-dʰana-lābʰāya naṣṭa-lābʰāya nirdiśet //

Verse: 10ab     
goyutaṃ ca ratʰaṃ svapne hayaṃ yo +abʰirohati /
Verse: 10cd     
tatrastʰaś ca vibudʰyeta; aiśvaryam adʰigaccʰati //

Verse: 11ab     
prapātaṃ parvataṃ ca-eva yo +abʰirohati mānavaḥ /
Verse: 11cd     
tatrastʰaś ca vibudʰyeta; aiśvaryam adʰigaccʰati //

Verse: 12ab     
āsane śayane yane śarīre +atʰa gr̥he kṣayaḥ /
Verse: 12cd     
yeṣām ārohaṇaṃ śastaṃ teṣām ārohaṇāt kṣayaḥ /
Verse: 12ef     
yeṣām ārohaṇād doṣās teṣām ārohaṇād guṇāḥ //

Verse: 13ab     
tri-sāhasraṃ bʰavet kaṇṭʰe daśa śīrṣasya cʰedane /
Verse: 13cd     
rājyaṃ śata-sahasraṃ labʰate śīrṣa-bʰakṣaṇe //

Verse: 14ab     
śuṣkāṃ nadīṃ hradaṃ vā-api śūnya-āgāra-praveśanaṃ /
Verse: 14cd     
śuṣka-udapāna-ṃ tu labʰate svapne dr̥ṣṭvā dʰruvaṃ bʰayaṃ //

Verse: 15ab     
śr̥gālaṃ mānuṣaṃ nagnaṃ godʰā-vr̥ścika-sūkaraṃ /
Verse: 15cd     
ajāṃ paśyataḥ svapne vyādʰi-kleśaṃ vinirdiśet //

Verse: 16ab     
kākaṃ śyenam ulūkaṃ gr̥dʰraṃ vā-apy atʰa vartakaṃ /
Verse: 16cd     
mayūraṃ paśyataḥ svapne tasya vyasanam ādiśet //

Verse: 17ab     
nagnaṃ paśyati hy ātmānaṃ pāṃśunā dʰvastam eva /
Verse: 17cd     
kardamena-upaliptaṃ vyādʰi-kleśam avāpnuyāt //

Verse: 18ab     
kuṇḍtʰāḥ striyo +atʰa saṃlokya caurān dyūta-karāṃs tatʰā /
Verse: 18cd     
kuśīlāṃś cāraṇān dʰūrtān svapne dr̥ṣṭvā dʰruvaṃ bʰayaṃ //

Verse: 19ab     
vami-mūtra-purīṣāṇi virekaṃ vasāno janaḥ /
Verse: 19cd     
udvartanaṃ kurvāṇaḥ svapna-ante rogam arccʰati //

Verse: 20ab     
dʰvajaṃ cʰatraṃ vitānaṃ svapna-ante yasya dʰāryate /
Verse: 20cd     
tatrastʰo +api vibudʰyeta mahad-aiśvaryam ādiśet //
Page of edition: 156 
Verse: 21acd     
antrais tu yasya nagaraṃ samantāt parivāryate /
Verse: 21cd     
grasate candra-sūryau tu mahad-aiśvaryam ādiśet //

Verse: 22ab     
manuṣyaṃ bʰūmi-bʰāgaṃ svapna-ante grasate yadi /
Verse: 22cd     
hradaś ca samudro +ayaṃ mahad-aiśvaryam āpnuyāt //

Verse: 23ab     
dʰanuḥ praharaṇaṃ śastraṃ raktam ābʰaraṇaṃ dʰvajaṃ /
Verse: 23cd     
kavacaṃ labʰet svapne dʰana-lābʰaṃ vinirdiśet //

Verse: 24ab     
prapātaṃ parvataṃ tālaṃ vr̥ṣabʰaṃ kuñjaraṃ hayaṃ /
Verse: 24cd     
toraṇaṃ nagaraṃ dvāraṃ candra-ādityau satārakau /
Verse: 24ef     
svapne prapatitau dr̥ṣṭvā rājñāṃ vyasanam ādiśet //

Verse: 25ab     
udayaṃ candra-sūryāṇaṃ svapne dr̥ṣṭaṃ praśasyate /
Verse: 25cd     
tayor astaṃ gataṃ dr̥ṣṭvā rājño vyasanam ādiśet //

Verse: 26ab     
śmaśāna-vr̥kṣa-yūpaṃ naro yady abʰirohati /
Verse: 26cd     
valmīkaṃ bʰasma-rāśiṃ svapne vyasanam ādiśet //

Verse: 27ab     
kr̥ṣṇa-vastrā tu nārī kālī kāmayate naraṃ /
Verse: 27cd     
karavīra-srajā svapne tadantaṃ tasya jīvitaṃ //

Verse: 28ab     
tamasi praviśet svapne śambʰor ca-amaraṃ tatʰā /
Verse: 28cd     
vr̥kṣād prapatet svapne maraṇaṃ tasya nirdiśet //

Verse: 29ab     
vr̥kṣāṃ kāṣṭʰaṃ tr̥ṇaṃ vā-api virucaṃ yas tu paśyati /
Verse: 29cd     
svapne śīrṣaṃ śarīraṃ maraṇaṃ tasya nirdiśet //

Verse: 30ab     
devo varṣate yatra yatra ca-eva-aśaniḥ patet /
Verse: 30cd     
bʰūmir kampate yatra svapne vyasanam ādiśet //

Verse: 31ab     
candra-ādityau yadi svapne kʰaṇḍau bʰinnau ca paśyati /
Verse: 31cd     
patitau patamānau cakṣus tasya vinaśyati //

Verse: 32ab     
kāṣāya-prāvr̥tāṃ muṇḍāṃ nārīṃ malina-vāsasaṃ /
Verse: 32cd     
nīla-rakta-ambarāṃ dr̥ṣṭvā; āyāsam adʰigaccʰati //

Page of edition: 157 
Verse: 33ab     
trapu-sīse; ayastāmraloharajatam añjanaṃ /
Verse: 33cd     
labdʰvā tu puruṣaḥ svapne dʰana-nāśaṃ samarccʰati //

Verse: 34ab     
gāyantī hasantī nr̥tyantī vibudʰyate /
Verse: 34cd     
vāditravādyamānair ; āyāsaṃ tatra nirdiśet //

Verse: 35ab     
kardame yadi paṅke sikatāsvavasīdati /
Verse: 35cd     
tatrastʰo vibudʰyeta vyādʰiṃ samadʰigaccʰati //

Verse: 36ab     
aṣṭāpadair atʰānyair krīḍej jaya-parājaye /
Verse: 36cd     
krīḍed akuśalāṅkair svapne dr̥ṣṭvā dʰruvaṃ kaliḥ //

Verse: 37ab     
āsane śayane yane vāstre sābʰaraṇe gr̥he /
Verse: 37cd     
naṣṭe bʰraṣṭe viśīrṇe ; āyāsam adʰigaccʰati //

Verse: 38ab     
surāmaireyapānāni śārkaram āsavaṃ madʰu /
Verse: 38cd     
pivate puruṣaḥ svapne; āyāsam adʰigaccʰati //

Verse: 39ab     
prasanne +ambʰasi ca-ādarśe cʰāyāṃ paśyati nātmanaḥ /
Verse: 39cd     
utpadyate dʰruvaṃ tasya skandʰa-nyāso na saṃśayaḥ //

Verse: 40ab     
abʰīkṣṇaṃ varṣate devo jalaṃ pāṃśum atʰa-api /
Verse: 40cd     
aṅgāraṃ vā-api varṣeta maraṇaṃ tatra nirdiśet //

Verse: 41ab     
jana-gʰātaṃ vijānīyāt tatra deśe mahā-bʰayaṃ /
Verse: 41cd     
rajju jālena svapne para-cakrād vinirdiśet //

Verse: 42ab     
udakena samantād vai nagaraṃ parivāryate /
Verse: 42cd     
jālenānyena svapne para-cakra-udgamo bʰavet //

Verse: 43ab     
taila-kardama-lipta-aṅgo rakta-kaṇṭʰa-guṇo naraḥ /
Verse: 43cd     
gāyate hasate ca-eva prahāraṃ tasya nirdiśet //

Verse: 44ab     
yaṃ kr̥ṣṇa-vasanā nārī; ārdrā malinātʰa /
Verse: 44cd     
pariṣvajet naraṃ svapne bandʰanaṃ tasya nirdiśet //

Verse: 45ab     
kr̥ṣṇa-sarpo yadi svapne hy abʰirohati yaṃ naraṃ /
Verse: 45cd     
gātrāṇi veṣṭayed vā-api bandʰanaṃ tasya nirdiśet //

Page of edition: 158 
Verse: 46ab     
latābʰiḥ stʰāṇu-vr̥ndair yantrai parivāryate /
Verse: 46cd     
svapna-ante puruṣo yas tu bandʰanaṃ tasya nirdiśet //

Verse: 47ab     
yantrāṇi yadi sarvāṇi vāgurābandʰanāni /
Verse: 47cd     
yasya cʰidyeran svapna-ante bandʰanāt sa vimucyate //

Verse: 48ab     
viṣamāṇi ca nimnāni parvatān nagarāṇi ca /
Verse: 48cd     
yas tu paśyati svapna-ante kṣipraṃ kleśād vimucyate //

Verse: 49ab     
pūtanā piśācā duścalā malinā-atʰa /
Verse: 49cd     
evaṃrūpāṇi rūpāṇi dr̥ṣṭvā svapne dʰruvaṃ kaliḥ //

Verse: 50ab     
susnātaṃ ca suveśaṃ ca sugandʰaṃ śukla-vāsasaṃ /
Verse: 50cd     
puruṣaṃ vā-atʰa nārīṃ dr̥ṣṭvā svapne mahat-sukʰaṃ //

Verse: 51ab     
tr̥ṇaṃ vr̥kṣama atʰo kāṣṭʰaṃ virūḍʰaṃ yatra dr̥śyate /
Verse: 51cd     
gr̥he yadi kṣetre kṣipraṃ dravya-kṣayo bʰavet //

Verse: 52ab     
bʰadrāsane vā-śbʰyāsīno śayane susaṃskr̥te /
Verse: 52cd     
naro labʰate nārīṃ nārī labʰate naraṃ //

Verse: 53ab     
naraḥ śuklam atʰo vastraṃ śukla-gandʰa-anulepitaṃ /
Verse: 53cd     
svapna-ante yas tu paśyeta strī-lābʰaṃ tasya nirdiśet //

Verse: 54ab     
yas tu hy annāni paśyeta bʰūṣaṇaṃ nigaḍais tatʰā /
Verse: 54cd     
naras tu labʰate bʰāryāṃ nārī labʰate patiṃ //

Verse: 55ab     
mekʰalāṃ karṇikāṃ mālāṃ strīṇām ābʰaraṇāni ca /
Verse: 55cd     
labdʰvā naro labʰed bʰāryāṃ nārī ca labʰate patiṃ //

Verse: 56ab     
kuñjaraṃ vr̥ṣabʰaṃ nāgaṃ candra-ādityau satārakau /
Verse: 56cd     
abʰivadeta nārī patiṃ labʰate +acirāt //

Verse: 57ab     
eṣām anyatamaḥ kuṣau praviśec ca yadi striyāḥ /
Verse: 57cd     
kāle sarva-pūrṇa-aṅgaṃ śrīmat-putraṃ prasūyate //

Verse: 58ab     
pʰalāni ca samagrāṇi vanāni haritāni ca //
Verse: 58cd     
svapna-ante labʰate nārī śrīmat-putraṃ prasūyate //

Page of edition: 159 
Verse: 59ab     
utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sakuḍmalaṃ /
Verse: 59cd     
labdʰā nārī tu svapna-ante śrīmat-putraṃ prasūyate //

Verse: 60ab     
upāyana-sūtrayor antaḥ sajjaṃ tatra tu piṇḍakaṃ /
Verse: 60cd     
svapne labʰate nārī sā-api putraṃ prasūyate /
Verse: 60ef     
yamaṃ tu bʰājanaṃ ca-api yamaṃ tu prasūyate //

Verse: 61ab     
mlāyantīm atʰa grīṣmān te taruṇīm ātmikām api /
Verse: 61cd     
śuṣkāṃ dr̥ṣṭvā tatʰā svapne svapakṣa-maraṇaṃ bʰavet //

Verse: 62ab     
bāhavo yasya vardʰante cakṣur aṅgulayo +api /
Verse: 62cd     
jñātayo tasya vardʰante śatruṇāṃ maraṇaṃ bʰavet //

Verse: 63ab     
badʰyante bāhavo yasya cakṣuś ca vyākulaṃ bʰavet /
Verse: 63cd     
bāhur prapated yasya sva-pakṣa-maranaṃ bʰavet //

Verse: 64ab     
devo yadi preto nāryā vastraṃ pʰalāni /
Verse: 64cd     
svapne prayaccʰate yasyāḥ putras tasyāḥ prajāyate //

Verse: 65ab     
apakr̥ṣṭo rudanyo nagno +atʰa malinaḥ kr̥śaḥ /
Verse: 65cd     
krodʰaṃ va (lacuna) vinirdiśet //

Verse: 66ab     
carma yantraṃ gaṇitaṃ kīlaṃ vā-atʰa kilāṭakaṃ /
Verse: 66cd     
svapne labdʰvā ca prāpnu[jānī]yād dʰruvaṃ vastra-āgamo bʰavet //

Verse: 67ab     
amānuṣo +atʰa rājā devaḥ preto +atʰa brāhmaṇaḥ /
Verse: 67cd     
svapne yatʰā te jalpa-nti sa tatʰā-artʰo bʰaviṣyati //

Verse: 68ab     
(lacuna) pūrvavicintitaṃ /
Verse: 68cd     
yac ca-anusmarate dr̥ṣṭvā yac ca-api bahu paśyati //

Verse: 69ab     
abʰyuttʰito yatʰā mārge svapna-ante pratibudʰyate /
Verse: 69cd     
viṣamaṃ tatʰā-adʰvānaṃ cʰidraṃ pratipadyate //

Page of edition: 160 
Verse: 70ab     
agniṃ prajvalitaṃ taptaṃ śamitvā tu praśasyate /
Verse: 70cd     
gr̥hāṇāṃ karaṇaṃ śastaṃ bʰedanaṃ na praśasyate //

Verse: 71ab     
nirmalaṃ gaganaṃ śastaṃ samegʰaṃ na praśasyate //
Verse: 71cd     
prasannam udakaṃ śastaṃ kaluṣaṃ na praśasyate /

Verse: 72ab     
adʰvānaṃ gamanaṃ śastaṃ na kvacit saṃnivartanaṃ /
Verse: 72cd     
suvarṇa-darśanaṃ śastaṃ dʰāraṇaṃ na praśasyate //

Verse: 73ab     
māṃsasya darśanaṃ sādʰu bʰakṣaṇaṃ na praśasyate /
Verse: 73cd     
madyasya darśanaṃ śastaṃ pānaṃ tu na praśasyate //

Verse: 74ab     
pr̥tʰivī haritā śastā vivarṇā na praśasyate /
Verse: 74cd     
yānasya-ārohaṇaṃ śastaṃ patanaṃ na praśasyate //

Verse: 75ab     
svapneṣu ruditaṃ śastaṃ hasitaṃ na praśasyate /
Verse: 75cd     
praccʰanna-darśanaṃ śastaṃ nagnaṃ naiva praśasyate //

Verse: 76ab     
mālyasya darśanaṃ śastaṃ dʰāraṇaṃ na praśasyate /
Verse: 76cd     
gātraṃ vikartitaṃ sādʰu prokṣitaṃ na praśasyate //

Verse: 77ab     
mr̥duḥ praśasyate vāto na-ativātaḥ praśasyate /
Verse: 77cd     
vyādʰito malinaḥ śasto bʰūṣito na praśasyate /
Verse: 77ef     
parvata-ārohaṇaṃ śastaṃ na tu tatra-avatāraṇaṃ //

Verse: 78ab     
dʰūmrā gʰanā dundubʰi-śaṅkʰa-śabdo vāto +abʰra-vr̥ṣṭiś ca tatʰā samantāt /
Verse: 78cd     
sarva-stʰirāṇāṃ ca calaś ca yaḥ syād ye ca-antare doṣa-kr̥tā vikārāḥ //

Verse: 79ab     
pūrveṣu rūpeṣu yatʰāvad iṣṭā rāja-rṣayo deva-gaṇāś ca sarve /
Verse: 79cd     
yad brāhmaṇa-gātra-vikartanaṃ ca; etāni sarvāṇy api śobʰanāni //

Verse: 80ab     
yat pūrva-rūpeṣu bʰavet praśastaṃ duḥsvapnam etāni śamaṃ nayanti /
Verse: 80cd     
gāvaḥ pradānaṃ dvija-pūjanaṃ ca duḥsvapnam etena parijitaṃ syāt //

Page of edition: 161 
Verse: 81ab     
devaṃ ca yaṃ bʰaktigato manuṣyas taṃ tu parāṃś ca-arcayituṃ yateta /
Verse: 81cd     
svapnaṃ tu dr̥ṣṭvā pratʰame pradoṣe saṃvatsara-ante +asya vipākam āhuḥ //

Verse: 82ab     
ṣaṇ-māsikaṃ yac ca bʰaved dvitīye ṣaṭpākṣikaṃ yat tu bʰavet tr̥tīye /
Verse: 82cd     
adʰyardʰa-māse taram eva yat syāt pʰalec caturtʰe rajanī-prabʰāte //

Verse: 83ab     
dvijottame tila-pātra-dānaṃ śānti-kriyāḥ svastyayana-prayogāḥ /
Verse: 83cd     
pūjā gurūṇāṃ parimiṣṭam annaṃ duḥsvapnam etāni vināśayanti //

Verse: 84ab     
ayaṃ bʰoḥ puṣkarasārin svapna-adʰyāya-nāma-adʰyāyaḥ / atʰa kʰalu bʰoḥ puṣkarasārinn aparam api svapna-adʰyāyaṃ vyākʰyāsyāmi / tac cʰrūyatāṃ / atʰa kiṃ / katʰayatu bʰagavāṃs triśaṅkuḥ /



Paragraph: 5  
aparaḥ svapna-adʰyāyaḥ


Verse: 1ab     
śubʰa-aśubʰānāṃ svapnānāṃ yat pʰalaṃ samudāhr̥taṃ /
Verse: 1cd     
nimittaṃ yādr̥śaṃ yasya śr̥ṇu vakṣyāmi tatvataḥ //

Verse: 2ab     
jāgrato yadi trasto divā svapnāni paśyati /
Verse: 2cd     
na tu bʰayaṃ bʰavet tasya jānīyād eva buddʰimān //

Verse: 3ab     
yasya tu yo bʰavec cʰatrur yasya vidʰeyam iccʰati /
Verse: 3cd     
svapne tu kalahaṃ dr̥ṣṭvā kṣipraṃ prītir bʰaviṣyati //

Verse: 4ab     
rajanyāṃ purime yāme yo +adrākṣīt sukʰa-duḥkʰadaṃ /
Verse: 4cd     
adʰvānaṃ cira-kālena tatʰā hy eṣa nivartate //

Verse: 5ab     
madʰyame bʰavate naiva kṣipraṃ bʰavati paścime /
Verse: 5cd     
vaivārgaṃ tvaritaṃ dr̥ṣṭvā strī-lābʰam abʰinirdiśet //

Verse: 6ab     
dr̥ṣṭvā jalacarān matsyān evaṃ jānīta buddʰimān /
Verse: 6cd     
yat kiñcid ārabʰiṣyāmi kṣipram eva bʰaviṣyati //

Verse: 7ab     
campāyāṃ dʰr̥ṣaṇaṃ haste dʰr̥ṣet svapna-antareṣu /
Verse: 7cd     
pratibuddʰo vijānīyād varṇam evaṃ bʰaviṣyati //

Verse: 8ab     
sarvāṇi kʰalu pānāni madʰurāṇi sukʰāni ca /
Verse: 8cd     
yas tu pibati svapna-ante sa ca lābʰaiḥ prayujyate //

Page of edition: 162 
Verse: 9ab     
śva-śr̥gālair bʰakṣyate +atra svapne saṃparivāryate /
Verse: 9cd     
pratibuddʰas tu jānīyāt śatrur eva pramūrccʰati //

Verse: 10ab     
upari kākā gr̥dʰrāś ca dʰāvanty upari yānti ca /
Verse: 10cd     
pratibaddʰo vijānīyāc cʰatrur vadʰayiṣyati //

Verse: 11ab     
yasya para-gr̥ha-śvāno dvāre mūtraṃ prakurvate /
Verse: 11cd     
pratibuddʰo vijānīyād bʰāryā me jāram iccʰati //

Verse: 12ab     
ekaś ca dʰaraṇau pādo dvitīyaḥ śirasi stʰitaḥ /
Verse: 12cd     
pratibuddʰo vijānīyād rājya-lābʰo bʰaviṣyati //

Verse: 13ab     
samudraṃ yadi paśyed pātum iccʰati tajjalaṃ /
Verse: 13cd     
pratibuddʰo vijānīyād rājya-lābʰo bʰaviṣyati //

Verse: 14ab     
vr̥kṣaṃ parvatam āruhya nāgaṃ ca turagaṃ tatʰā /
Verse: 14cd     
pratibuddʰo vijānīyād rājya-lābʰo bʰaviṣyati //

Verse: 15ab     
yas tu svapna-antare paśyet pitr̥r̥n yān iha ca-anyatʰā /
Verse: 15cd     
tatʰā mātā pitā ca-eva tasya jīvanti te ciraṃ //

Verse: 16ab     
yas tu svapna-antare paśyet keśa-śmaśrū-vikartitaṃ /
Verse: 16cd     
pratibuddʰo vijānīyād artʰa-siddʰir bʰaviṣyati //

Verse: 17ab     
ānanaṃ ca-udake dr̥ṣṭvā madʰye +agnau ca vidʰāvitaṃ /
Verse: 17cd     
pratibuddʰo vijānīyād kula-vr̥ddʰir bʰaviṣyati //

Verse: 18ab     
dʰāvanaṃ laṅgʰanaṃ ca-eva grāmāṇāṃ parivartanaṃ /
Verse: 18cd     
pratibuddʰo vijānīyād ātmānaṃ śātitam iti //

Verse: 19ab     
caurāṇām api sāmagrīṃ svapna-ante yas tu paśyati /
Verse: 19cd     
pratibuddʰo vijānīyād ātmānaṃ śātitam iti //

Verse: 20ab     
kr̥ṣṇa-sarpa-gr̥hītaṃ tu svapna-ante yas tu paśyati /
Verse: 20cd     
pratibuddʰo vijānīyāc cʰatrupīḍā bʰaviṣyati //

Page of edition: 163 
Verse: 21ab     
kaṭakān karṇikāś ca-eva haṃsa-keyūra-kuṇḍalaṃ /
Verse: 21cd     
yas tu ca-ābʰaraṇaṃ paśyed bandʰu-vargo bʰaviṣyati //

Verse: 22ab     
kuḍye ca gr̥ha-prākāre dʰāvatīha parasparaṃ /
Verse: 22cd     
nāvike dʰana-saṃyoge; aṃgate kṣaṇayaṃ kʰajaḥ //

Verse: 23ab     
yas tu svapna-antare paśyec ca-ātmānam agnitāpitaṃ /
Verse: 23cd     
pratibuddʰo vijānīyāj jvaraṃ kṣipraṃ bʰaviṣyati //

Verse: 24ab     
rājānaṃ kupitaṃ dr̥ṣṭvā; ātmānaṃ malinīkr̥taṃ /
Verse: 24cd     
pratibuddʰo vijānīyāt kuṭumbaṃ tasya naśyati //

Verse: 25ab     
kāṣṭʰabʰāraṃ tr̥ṇaṃ ca-eva bahu-bʰāram abʰīkṣṇaśaḥ /
Verse: 25cd     
ātmanaḥ śiraso dr̥ṣṭvā guru-vyādʰir bʰaviṣyati //

Verse: 26ab     
yastu bānara-yuktena gaccʰate pur imāṃ diśaṃ /
Verse: 26cd     
pratibuddʰo vijānīyād rātrir eṣā hy apaścimā //

Verse: 27ab     
candra-sūryau ca saṃgr̥hya pāṇinā parimārjati //
Verse: 27cd     
pratibuddʰo vijānīyād ārya-dʰarmāgamo hi saḥ //

Verse: 28ab     
sumanāṃ vārṣikaṃ [kīṃ] ca-eva kumudāny utpalāni ca /
Verse: 28cd     
yastu paśyati svapna-ante dakṣiṇīyasamāgamaḥ //

Verse: 29ab     
brāhmaṇaṃ śramaṇaṃ dr̥ṣṭvā kṣapaṇaṃ suranāyakaṃ /
Verse: 29cd     
pratibuddʰo vijānīyād yakṣā me hy anukampakāḥ //

Verse: 30ab     
rudʰireṇa villiptasya snātvā caiva-ātma-lohitaiḥ /
Verse: 30cd     
pratibuddʰo vijānīyād aiśvaryādʰisamāgamaḥ //

Verse: 31ab     
mudgamāṣayavāṃś ca-eva dʰānyaṃ jvalanadarśanaṃ /
Verse: 31cd     
yas tu svapna-antare paśyet subʰikṣaṃ tatra nirdiśet //

Verse: 32ab     
suvarṇaṃ ca tatʰā rūpyaṃ muktāhāraṃ tatʰāiva ca /
Verse: 32cd     
yas tu svapna-antare paśyan nidʰiṃ tatra vinirdiśet //

Verse: 33ab     
bandʰanaṃ bahu dr̥ṣṭvā tu cʰedanaṃ kuṭṭanaṃ tatʰā /
Verse: 33cd     
pratibuddʰo vijānīyād artʰa-siddʰir bʰaviṣyati //


Verse: 34     
ayaṃ bʰoḥ puṣkarasārinn aparaḥ svapna-adʰyāyaḥ /
Verse: 35     
atʰa kʰalu bʰoḥ puṣkarasārin māsa-parīkṣā-nāma-adʰyāyaṃ vyākʰyāsyāmi / tac cʰūyatāṃ / katʰayatu bʰagavāṃs triśaṅkuḥ // (E)35



Paragraph: 6  
Page of edition: 164 
māsa-parīkṣā


Verse: 1     
yadi pʰālgune māse nirgʰoṣa upari bʰavet manuṣyāṇāṃ maraṇaṃ codayati / navacandro lohita-ābʰāso dr̥śyate / sarva-sasya-anutpattiṃ codayati / yadi devo garjati pratʰamaṃ mahā-sasyāni bʰavanti / paścimasasyaṃ na bʰavet / kalahaṃ codayati /
Verse: 2     
yadi caitre māse devo garjati tadā sarva-sasya-samutpattiṃ codayati / yadi candra-graho bʰavati mahān sannipāto bʰavati / śūnyāni grāma-kṣetrāṇi bʰaviṣyanti / yadi nīhāraṃ bʰūmiṃ cʰādayati subʰikṣaṃ codayati /
Verse: 3     
yadi vaiśākʰe māse devo garjati subʰikṣaṃ codayati / yadi pūrve paścime śaṅkʰe candra-graho bʰavati kṣemaṃ codayati / yadi ca-ulkā-pāto bʰavati yasmiṃś ca janapade nipatati tatra deśe pradʰāna-puruṣasya vināśo bʰavati / yadi bʰūmi-cālo bʰavati subʰikṣaṃ codayati /
Verse: 4     
yadi jeyṣṭʰe māse devo garjati rogaṃ codayati / yadi sūrya-graho bʰavati manuṣyāṇāṃ vināśaṃ codayati / pūrve paścime śaṅkʰe yadi candrasya sūryasya kiñcin nimittaṃ lakṣyate tadā kṣemaṃ codayati / yadi madʰya-rātrau candra-graho bʰavati manuṣyāṇām anyonya-gʰātaṃ codayati / yadi ca-upari nirgʰoṣo bʰavati adʰyakṣa-puruṣasya pīḍāṃ codayati / para-cakrāgamaṃ ceti /
Verse: 5     
āṣāḍʰe māse yadi sūrya-graho rucira-ābʰāso bʰavati subʰikṣaṃ codayati / yadi candra-graho bʰavati rogaṃ codayati / yadi vidyun niścarati kalpāṇaṃ codayati / yadi nīhāraṃ bʰūmiṃ cʰādayati /
Page of edition: 165 
Verse: 6     
śrāvaṇa-māse yadi sūrya-graho bʰavati rājyaṃ parivartate / yadi candra-graho bʰavati pratʰame māse durbʰikṣaṃ codayati / śarabʰaiḥ śobʰana-śasyanāśo bʰaviṣyati / yadi tārakā yatra deśe patanti tatra yuddʰaṃ codayati / yadi ca-atiśayaṃ bʰūmi-cālo bʰavati rogaṃ codayati / yadi nirgʰoṣo bʰavati tatra gr̥he yo gr̥ha-svāmī bʰavati tasya vināśaṃ codayati / atra ca māse +abʰinavaṃ prāvaraṇaṃ na prāvaritavyaṃ / āvāho vivāho na kartavyaḥ / paribʰūto bʰavati /
Verse: 7     
yady aśvayuje māse devo garjati manuṣyāṇāṃ vināśanaṃ codayati / yadi sūrya-uparāgo bʰavati mahā-puruṣa-vināśaṃ codayati / yadi pūrve yāme candrasya nimittaṃ dr̥śyate subʰikṣaṃ codayati / yadi bʰūmi-cālo bʰavati ākulaṃ codayati / pararājā deśaṃ haniṣyati / tatra ca manuṣyā anyonyaṃ vadʰayiṣyanti-iti codayati /
Verse: 8     
yadi kārttike māse devo varṣati mahad-ākulaṃ codayati / prāṇakāś ca dʰānyaṃ kʰādiṣyanti / yady eka-antarūpaṃ vāto vāti tatra ca manuṣyā jalena vibʰramiṣyanti / mahā-ātmanaḥ puruṣasya vināśaṃ codayati / yadi pūrve yāme utpāto bʰavati mahā-varṣaṃ bʰavati / mahā-puruṣasya ca maraṇaṃ bʰavati / yadi nirgʰoṣo bʰavati rogaṃ codayati /
Verse: 9     
yadi mārgaśīrṣe māsi devo garjati śasya-vināśo bʰavati / anyaś ca tatra svāmī bʰavati / yadi ca-ākāśe nirgʰoṣo bʰavati yat pūrva-bʰāgīyā manuṣyās teṣām āmayaṃ codayati / yadi bʰūmi-cālo bʰavati yas tatra janapade pradʰāna-puruṣo sa vadʰān mokṣyati /
Verse: 10     
yadi pauṣe māse devo garjati pratʰame yāme janapada-nāśo bʰavati / dvitīye mahā-ātmanaḥ puruṣasya bandʰanaṃ codayati / pratʰame yāme ca yadi candra-uparāgo bʰavati lohita-varṇaś ca dr̥śyate udaka-āgamaṃ codayati / mahā-ātmamanuṣyaṃ codayati / yadi sūrya-graho bʰavati śuddʰapuruṣaṇāṃ raṇaṃ / yadi tārakāḥ patantyo vidr̥śyante tatra janapade ākulaṃ codayati / yaty ākāśe nirgʰoṣo bʰavati manuṣyāṇāṃ maraṇaṃ codayati / yadi dvitīye nirgʰoṣo bʰavati amnuṣyāś caurair hanyante / yady atraiva māse tārakā utsr̥ṣṭā na candro dr̥syate sasyaṃ saṃcodayati / yadi bʰūmi-cālo bʰavati mahāmanuṣyasya maraṇaṃ bʰavati / atraiva māse deva-stʰānaṃ kartavyaṃ / vr̥kṣā ropayitavyāḥ / sūlavāstu pratiṣṭʰāpayitavyaṃ /
Page of edition: 166 
Verse: 11     
ayaṃ bʰoḥ puṣkarasārin māsa-parīkṣā-nāma-adʰyāyaḥ /
Verse: 12     
atʰa kʰalu bʰoḥ puṣkarasārin kʰañjarīṭaka-jñānaṃ-nāma-adʰyāyaṃ vyākʰyāsyāmi / tac cʰrūyatāṃ / atʰa kiṃ / katʰayatu bʰagavān triśaṅkuḥ // mcʰecked



Paragraph: 7  
kʰañjarīṭaka-jñānaṃ


Verse: 1ab     
kʰañjarīṭaka-śāstraṃ vai parvate gandʰa-mādane /
Verse: 1cd     
kucarair dr̥śyate saumya-kucarasya mahā-bʰayaṃ //

Verse: 2ab     
yāni tāni nimittāni darśayet kʰañjarīṭakaḥ /
Verse: 2cd     
pracarato bʰaved dr̥ṣṭvā pañca-uttarapado dvijaḥ //

Verse: 3ab     
tatra sarve pravarteyur yatra yeṣu bʰaved bʰavet /
Verse: 3cd     
śādvale bahu-celatvaṃ gomayeṣu prabandʰatā //

Verse: 4ab     
kañcāre bahu-celatvaṃ kardame bahu-bʰakṣatā /
Verse: 4cd     
kr̥kare svalpa-celatvaṃ purīṣe tu dr̥śaṃ śravaḥ //

Verse: 5ab     
bʰasme vivādam apʰalaṃ vālukāyāṃ tu saṃbʰramaḥ /
Verse: 5cd     
deva-dvāre tu sammānaṃ padmeṣu bahu-vittatā /
Verse: 5ef     
pʰale +artʰa-anuguṇaṃ proktaṃ puṣpeṣu priya-saṃamaḥ //

Verse: 6ab     
bʰayaṃ prākāra-śr̥ṅgeṣu kaṭakeṣv aridarśanaṃ /
Verse: 6cd     
pakṣayā carate vyādʰiḥ patito mr̥tyum ādiśet //

Verse: 7ab     
sugandʰa-taila-bʰūtāni metʰune nidʰi-darśanaṃ /
Verse: 7cd     
vr̥kṣa-agre vidyate pānaṃ gr̥heṣv atʰa ... lasaḥ //

Verse: 8ab     
deśa-bʰaṅgaḥ pravāde ca bandʰanaṃ vigrahīkr̥te /
Verse: 8cd     
amr̥taṃ ca stʰitaṃ dr̥ṣṭvā; odanaṃ na-atra saṃśayaḥ //

Verse: 9ab     
gavāṃ pr̥ṣṭʰe dʰruvaṃ siddʰir aśvapr̥ṣṭʰe dʰruvaṃ jayaḥ /
Verse: 9cd     
avikānām ajānāṃ ca pr̥ṣṭʰe sarvatra śasyate //

Page of edition: 167 
Verse: 10ab     
uṣṭrapr̥ṣṭʰe gʰruvaṃ kleśaḥ śvānapr̥ṣṭʰe ca vidravaḥ /
Verse: 10cd     
pr̥ṣṭʰe ca gardabʰasya-iha maraṇaṃ na-atra saṃśayaḥ //

Verse: 11ab     
kīle tu maraṇaṃ vidyād yūpa-agre ca na saṃśayaḥ /
Verse: 11cd     
kumbʰa-stʰāne śmaśāne mr̥to yatra dr̥śyate //

Verse: 12ab     
antarīkṣe praḍīnaṃ tu; apʰalaṃ tu vinirdiśet /
Verse: 12cd     
dr̥ṣṭvā samāgataṃ vāsaṃ prahr̥ṣṭaṃ kʰañjarīṭakaṃ /
Verse: 12ef     
yatʰā-stʰānaṃaṃ yatʰāvarṇaṃ manuṣyāṇāṃ vinirdiśet //

Verse: 13ab     
viṣame svalpa-kakṣeṣu prasaktaḥ kalaho bʰavet /
Verse: 13cd     
sameṣu samake kṣetre samān varṇān vinirdiśet /
Verse: 13ef     
nadyāṃ tu śaila-vāhinyāṃ pravāsam abʰinirdiśet //

Verse: 14ab     
kāṣṭʰeṣu nātikā cintā tatʰā-astʰiṣu dʰana-kṣayaḥ /
Verse: 14cd     
yāṃ diśaṃ samudāgaccʰat pañca-uttarapadaḥ kʰagaḥ /
Verse: 14ef     
tāṃ diśaṃ gamanaṃ vidyād yatʰā tasya tatʰā punaḥ //

Verse: 15ab     
kīṭā vā-atʰa pataṅgā bʰayaṃ yad iha dr̥śyate /
Verse: 15cd     
pracurā-api yadā jñeyā narasya-astʰīni nirdiśet //

Verse: 16ab     
apāṃ samīpe gajamastake sūrya-udaye brāhmaṇa-sannidʰau /
Verse: 16cd     
mukʰya prakāśe +apy ahimastake yaḥ paśyate kʰañjanakaṃ sa dʰanyaḥ //

Verse: 17ab     
mātaṅga-rājo matimāṃs triśaṅkuḥ provāca tattvaṃ kañjanaṃ ca śāstraṃ /
Verse: 17cd     
snigdʰe sarukṣe viṣame same ca ādeśa yad doṣa-guṇair yatʰoktaiḥ /
Verse: 17ef     
tamādiśet tatra samīkṣya vidvān śubʰa-aśubʰaṃ tatpʰalam ādiśec ca //


Verse: 18     
ayaṃ bʰoḥ puṣkarasārin kʰañjarīṭaka-jñānaṃ nāma-adʰyāyaḥ /
Verse: 19     
atʰa kʰalu bʰoḥ puṣkarasārin śivā-rutaṃ nāma-adʰyāyaṃvyākʰyāsyāmi / tac cʰrūyatāṃ / atʰa kiṃ / katʰayatu bʰagavān triśaṅkuḥ /



Paragraph: 8  
Page of edition: 168 


Verse: 1     
namaḥ sarveṣām āryāṇāṃ / namaḥ sarveṣāṃ satyavādināṃ / teṣāṃ sarveṣāṃ tapasā vīryeṇa ca imaṃ śivā-rutaṃ nāma-adʰyāyaṃ vyākʰāmi /
Verse: 2     
ity āha bʰagavāṃs triśaṅkuḥ / śāṇḍilyam idam abravīt / yādr̥śaṃ ca yatʰā vāśet teṣāṃ sarveṣāṃ vāśān śr̥ṇotʰa me / pūrvasyāṃ diśi yadi vāśet śivā pūrva-mukʰaṃ stʰitvā trīn vārān vāśed vr̥ddʰiṃ nivedayati / caturo vārān yadi vāśed atra maṅgalaṃ nivedayati / pañca vārān vāśed varṣāṃ nivedayati / ṣaḍvārān vāśet para-cakra-bʰayaṃ nivedayati / saptavārān vāśed bandʰanaṃ nivedayati / aṣṭa vārān vāśet priya-samāgamaṃ nivedayati / abʰīkṣṇaṃ vāśet para-cakra-bʰayaṃ nivedayati / ity āha bʰagavāṃs triśaṅkuḥ /
Verse: 3     
dakṣiṇāyāṃ dakṣiṇa-mukʰaṃ stʰitvā trivārān vāśed ʽatr̥ atr̥' kurute maraṇaṃ tatra nivedayati / caturo vārān vāśati dakṣiṇa-mukʰaṃ stʰitvā dakṣiṇāyā eva diśāyāḥ priya-samāgamaṃ nivedayati / artʰa-lābʰaṃ ca nivedayati / pañca-vārān vāśed artʰaṃ nivedayati / ṣaḍvārān vāśet siddʰiṃ nivedayati / saptavārān vāśed vivāda-kalahaṃ nivedayati / aṣṭavārān vāśed bʰayaṃ nivedayati / abʰīkṣṇaṃ vāśed ākulaṃ nivedayati / ety āha bʰagavāṃs triśaṅkuḥ /
Verse: 4     
paścimāyāṃ paścima-abʰimukʰaṃ stʰitvā śivā trivārān vāśati maraṇaṃ nivedayati / caturvārān vāśati bandʰanaṃ nivedayati / pañca-vārān vāśati varṣaṃ nivedayati / ṣaḍvārān vāśati anna-pānaṃ nivedayati / saptavārān vāśati maitʰunaṃ nivedayati / aṣṭavārān vāśati artʰa-siddʰiṃ nivedayati / abʰīkṣṇaṃ vāśati mahā-megʰaṃ nivedayati / ity āha bʰagavāṃs triśaṅkuḥ /
Page of edition: 169 
Verse: 5     
uttarasyāṃ diśi uttara-abʰimukʰaṃ stʰitvā trivārān vāśati puruṣasya prastʰitasya nirartʰakaṃ gamanaṃ bʰavati / caturvārān vāśati rāja-pratibʰayaṃ nivedayati / pañca-vārān śāśati vivādaṃ nivedayati / ṣaḍvārān vāśati kuśalaṃ nivedayati / saptavārān vāśati varṣāṃ nivedayati / aṣṭavārān vāśati rāja-kula-daṇḍaṃ nivedayati / abʰīkṣṇaṃ vāśati yakṣa-rākṣasa-piśāca-kumbʰāṇḍa-bʰayaṃ nivedayati / ity āha bʰagavāṃs triśaṅkuḥ /
Verse: 6     
diśi vidiśi ca-eva giri-prāgbʰāreṣu śikʰareṣu nirdeśaṃ taṃ ca śr̥ṇotʰa me / "amūṃ tuṣyet pipāsārtā vidyāsiddʰyai tatʰā-eva ca" /


Verse: 7ab     
vidyālambʰaṃ dʰana-lambʰaṃ nirdiśec ca vicakṣaṇaḥ /
Verse: 7cd     
tīrtʰa-ākāra-vr̥kṣa-mūle vāśatī yadi dr̥śyate //


Verse: 8     
sarvatra siddʰiṃ nirdiśet / na ca śr̥gāla-bʰaye śivā (vā) me sameti apramattena smr̥timatā pūjayitavyā śivā nityaṃ / gandʰa-puṣpa-upahāreṇa śuśrūṣā kartavyā / evam arcāyamānā (?) sarva-siddʰiṃ nivedayiṣyati / evaṃ "sarve +artʰās tasya sidʰyanti triśaṅkor vacanaṃ yatʰā" / krauṣṭriko yadi vāśati artʰa-lambʰaṃ nivedayati / adʰomukʰo yadi vāśati nidʰānaṃ tatra nivedayati / ūrdʰva-mukʰo yadi vāśati varṣāṃ tatra nivedayati / dvipatʰe yadi vāśati pūrva-mukʰaṃ stʰitvā artʰa-lābʰaṃ nivedayati / dakṣiṇa-abʰimukʰo yadi vāśati yatʰā priya-samāgamanaṃ nivedayati / dvipatʰe paścima-abʰimukʰo yadi vāśati kalahaṃ vivādaṃ vigrahaṃ maraṇaṃ ca nivedayati / kūpakaṇṭʰake yadi vāśati artʰaṃ tatra nivedayati / śādvale yadi vāśati artʰa-siddʰiṃ nivedayati / atimr̥dukaṃ yadi vāśati vyādʰikaṃ tatra nivedayati / gītahāreṇa yadi vāśati artʰam anartʰaṃ ca nivedayati / tribʰir vārair artʰaṃ caturbʰir anartʰaṃ pañcabʰiḥ priya-samāgamaṃ ṣaḍbʰir bʰojanaṃ saptabʰir bʰayam aṣṭabʰir vigrahaṃ vivādaṃ ca / ity āha bʰagavāṃs trisaṅkuḥ /
Page of edition: 170 
Verse: 9     
"atʰa bʰūyaḥ pravakṣyāmi anupūrvaṃ śr̥ṇotʰa me" / nānā-āhāre yadi vāśati mārge saṃstʰitasya-api sarvaṃ vakṣyāmi taṃ śr̥ṇotʰa me / saṃprastʰitasya puruṣasya śivā vāśati pūrva-mukʰaṃ stʰitvā kṣipra-gamanam artʰa-siddʰiṃ nivedayati / atʰa dakṣiṇa-mukʰaṃ vāśati artʰa-siddʰiṃ nivedayati / pañcān mukʰaṃ vāśati bʰayaṃ nivedayati / atʰa-uttaramukʰaṃ vāśati artʰa-lābʰaṃ nivedayati / atʰa saṃprastʰitasya vāśati purataḥ stʰitvā upakleśaṃ nivedayati / atʰa dakṣiṇe vāśati yadi dakṣiṇa-mukʰā eva diśaḥ karma-siddʰiṃ ca nivedayati / paścimato yadi vāśati caurato +ahitam asya duḥkʰa-daurmanasyaṃ nivedayati / atʰa mārge vrajato dakṣiṇato vāśati mahā-vyādʰim anartʰaṃ caurā muṣanti tan nivedayati / glānasya yadi vāśati dakṣiṇa-mukʰaṃ, "na sa cikitsituṃ śakyo mr̥tyu-dūtena coditaḥ" / glānasya yadi vāśati uttara-mukʰaṃ stʰitvā ārogyadʰana-lābʰaṃ ca nivedayati / atʰa mūrdʰnā vāśati upakreśaṃ nivedayati / atʰa paścimamukʰaṃ stʰitvā anyonyaṃ vyāharate yama-śāsanaṃ [nivedayati] / nānā-āhāre yadi vāśati, saṃkṣobʰaṃ nivedayati / ity āha bʰagavāṃs triśaṅkuḥ /
Verse: 10     
śivā purataḥ puruṣasya mārga-prayātasya yadi vāśati, agrataḥ kṣema-mārgaṃ vijñāpayati / artʰa-siddʰiṃ nivedayati / mārgaṃ vrajato +asya śivā vāmena-āgatya gaccʰate dakṣiṇa-mukʰaṃ kṣema-mārgaṃ vijānīyād artʰa-siddʰiṃ ca nivedayati / mārge vrajataḥ puruṣasya śivā vāmena-āgatya puratā vāśati tatʰā sabʰayaṃ mārgaṃ vijñāpayati / nivarteta vicakṣaṇaḥ / dakṣiṇāṃ diśaṃ vāmaṃ gatvā vāmataḥ parivarteta "na tan mārgeṇa gantavyaṃ triśaṅku-vacanaṃ yatʰā" / purataḥ śivā gatvā agrataś ca niṣīdati sabʰayaṃ mārgaṃ vijānīyāt / nivarteta vicakṣaṇaḥ / śivā purata āgatya vāmena parivartate bʰayam etīha+a tena-api bʰayaṃ jānīyād vicakṣaṇaḥ / senāyām āvāhitāyāṃ śivā vaśati paścimaṃ nivartanaṃ nivedayati / yadi gaccʰet parājayaḥ / senā na gaccʰet / senāyāṃ vraja-mānāyāṃ śivā āgaccʰed agrataḥ senājayaṃ nivedayati / para-cakra-parājayaṃ ca nivedayati / sārtʰasya vrajamānasya śivā gaccʰaty agrataḥ kṣemamārgaṃ nivedayati / artʰa-siddʰiṃ tatʰā-eva ca / puruṣasya patʰi vrajato vāmato vāśati mārgaṃ nivedayati / "tanmārgeṇa [hi] gantavyaṃ triśaṅku-vacanaṃ yatʰā" /
Verse: 11     
"grāmasya nagarasya-api caityastʰāne tatʰā-eva ca" / pūrveṇa-uttareṇa-api śivā vāśati kṣemaṃ tatra nivedayati / dakṣiṇe paścime yadi vāśati bʰayaṃ tatra nivedayati /


Verse: 12ab     
vāmato na praśaṃsanti tatʰā-eva vidiśāsu ca /
Verse: 12cd     
atidīrgʰātirūkṣā kāle māsāntike tatʰā /

Verse: 13ab     
adʰarāṃ tu bʰayaṃ vakṣye triśaṅku-vacanaṃ yatʰā //
Page of edition: 171 
Verse: 13cd     
madʰu-svarāṃśivāṃ jñātvā kāle vele upastʰite /

Verse: 14ab     
kṣemaṃ caiva-artʰasiddʰiś ca cintitavyaṃ vicakṣaṇaiḥ //


Verse: 15     
vyādʰir upadravāś ca, "sava tu praśamaṃ yānti triśaṅku-vacanaṃ yatʰā" / śivā-rutasya-upacāro dig-vidiśāsu nimittā grahītavyāḥ / yaḥ śivāyā divaso bʰavati sa divaso jñātavyaḥ / puṣpa-gandʰa-mālya-upahāras taddivase upapādayitavyaḥ / nityaṃ devatā-gurukeṇa bʰavitavyaṃ / daivyāgurukeṇa bʰavitavyaṃ / devyai śuśrūṣā kartavyā / sarvārtʰān sampādayiṣyati / sarva-kāryāṇi nivedayati /
Verse: 16     
yat kiñcit kāryam ārabʰiṣyati tatsarvaṃ nivedayati / devyai sarjjaraso guggulu ca dʰūpayitavyaṃ / puṣpa-baliś ca yatʰā-kāle dāpayitavyaḥ / ity āha bʰagavāṃs triśaṅkuḥ /
Verse: 17     
śivā-ruta-katʰāne +atra vidyāṃ vakṣyāmi yatʰāsatyaṃ bʰaviṣyati /
Verse: 18     
nama āraṇyāyai / cīriṇyai svāhā sarjja-rasa-dʰūpaṃ /
Verse: 19     
ayaṃ bʰoḥ puṣkarasārin śivā-ruta-nāma-adʰyāyaḥ /
Verse: 20     
atʰātaḥ puṣkarasārin pāṇi-lekʰā-nāma-adʰyāyaṃ vyākʰyāsyāmi / tac cʰrūyatāṃ / atʰa kiṃ katʰayatu bʰagavāṃs triśaṅkuḥ /



Paragraph: 9  
Page of edition: 172 
pāṇilekʰā


Verse: 1ab     
atʰātaḥ saṃpravakṣyāmi narāṇāṃ kara-saṃstʰitaṃ /
Verse: 1cd     
lakṣaṇaṃ sukʰa-duḥkʰānāṃ jīvitaṃ maraṇaṃ tatʰā //

Verse: 2ab     
aṅguṣṭʰamūlam āśritya ūrdʰva-rekʰā pravartate /
Verse: 2cd     
tatra jātaṃ sukʰataraṃ dvitīyā jñānam antare //

Verse: 3ab     
tr̥tīyā lekʰā yatra pradeśinyā pravartate /
Verse: 3cd     
tatroktā hetavaḥ śāstre samāsena catur-vidʰāḥ //

Verse: 4ab     
aparvasu ca parvāṇi nakṣtrāṇām upadravaḥ /
Verse: 4cd     
dviniḥsr̥to viśuddʰa-ātmā jīved varṣaśataṃ hi saḥ //

Verse: 5ab     
triṃśat tribʰāgena jāyīyād ardʰe pañcāśad āyuṣaḥ /
Verse: 5cd     
saptatis tryaṃśabʰāgeṣu atyantānugate śataṃ //

Verse: 6ab     
āuir;eljā pradr̥śya-evaṃ vyantarāyaḥ prakāśyate /
Verse: 6cd     
nakṣatra-saṃjñayā jñeyā manujair artʰaśas tatʰā //

Verse: 7ab     
aṅguṣṭʰa-udaramārge tu yāvatyo yasya rājayaḥ /
Verse: 7cd     
tasyāpatyāni jānīyāt tāvanti na-atra saṃśayaḥ //

Verse: 8ab     
dīrgʰāyuṣaṃ vijānīyād dīrgʰalekʰā tu bʰavet /
Verse: 8cd     
hrasvāyuṣaṃ vijānīyād dʰrasvalekʰā tu bʰavet //

Verse: 9ab     
aṅguṣṭʰamūle yavako rātrau janmābʰinirdiśed /
Verse: 9cd     
divā tu janma nirdiṣṭam aṅguṣṭʰa-yavake dʰravaṃ //

Verse: 10ab     
avyakto yavako yatra tatra lagnaṃ vinirdiśet /
Verse: 10cd     
lagnaṃ puṃsaṃjñako jñeyo +aho-rātraṃ vinirdiśet //

Page of edition: 173 
Verse: 11ab     
divasaṃ janma nirdiśed rātrau strī-saṃjñako bʰavet /
Verse: 11cd     
rātriḥ sandʰyā samākʰyātā bʰāgair anyair na saṃśayaḥ /
Verse: 11ef     
puṃsaṃjñād udayaṃ teṣām ahorātrāntikaṃ vadet //

Verse: 12ab     
aṅguṣṭʰamūle yavake śale saukʰyaṃ vidʰīyate /
Verse: 12cd     
aśvād bʰadraṃ vijānīyād aṅguṣṭʰa-yavakeṣv iha //

Verse: 13ab     
yavamālā ca matsyaḥ syād aṅguṣṭʰa-yavako ratau /
Verse: 13cd     
bālayauvanamadʰyānte sukʰaṃ tasyābʰinirdiśet //

Verse: 14ab     
yasya syād yavakaś ca-api ca-apo svastikas tatʰā /
Verse: 14cd     
taleṣu yeṣu dr̥śyante dʰanyās te puruṣā hy amī //

Verse: 15ab     
matsyo dʰānyaṃ bʰaved bʰogāyāmiṣādau yave dʰanaṃ /
Verse: 15cd     
bʰoga-saubʰāgyaṃ jānīyān mīnādau na-atra saṃśayaḥ //

Verse: 16ab     
patākābʰir dʰvajair vā-api śaktibʰis tomarais tatʰā /
Verse: 16cd     
talastʰāir aṅkuśaiś ca-api vijñeyaḥ pr̥tʰivīpatiḥ /
Verse: 16ef     
rāja-vaṃśaprasūtaṃ ca rāja-mātraṃ vinirdiśet //

Verse: 17ab     
prekṣyante śākʰyā pañca haste catvāra eva ca /
Verse: 17cd     
kṣatriyo bʰaved bʰogī rājabʰiś ca-api satkr̥taḥ //

Verse: 18ab     
vaiśyo +atʰa kṣatriyo vāgmī dʰana-dʰānyaṃ na saṃśayaḥ /
Verse: 18cd     
śūdro vipulabʰāgī syāt parvaśīlo +atʰa naiṣṭʰikaḥ //

Verse: 19ab     
satatam abʰipūjyaḥ syāt sarveṣāṃ ca priyaṃvadaḥ /
Verse: 19cd     
viśīlaḥ śīlakuñco bahubʰir na bahus tatʰā //

Verse: 20ab     
śyāmavarṇā +atʰa bʰinnā lekʰā duḥkʰabʰāginī /
Verse: 20cd     
ktilekʰā yasya dr̥śyante yasya pūrṇāḥ karatʰitāḥ /
Verse: 20ef     
mahā-bʰogo mahā-vidvān jīved varṣaśataṃ ca saḥ //

Page of edition: 174 
Verse: 21ab     
ajapadaṃ rāja-cʰatraṃ śaṅkʰacakra-puraskr̥taṃ /
Verse: 21cd     
taleṣu yasya dr̥śyante taṃ vidyāt pr̥tʰivīpatiṃ //

Verse: 22ab     
bʰagas tu bʰāgyāya dʰvajaiḥ patākair hastyaśvamālāṅkuśataś ca rājā /
Verse: 22cd     
matsyo nu pānāya yavo dʰanāya vedis tu yajñāya gavāṃ ca goṣṭʰaḥ //

Verse: 23ab     
anāmikāparva atikramed yadi kaniṣṭʰikā varṣaśataṃ sa jīvati /
Verse: 23cd     
sametvaśītir varṣāṇi saptabʰir yatʰā nadīnāṃ bʰaritāya nirdiśed //

Verse: 24ab     
śarīravarṇa-prabʰavāṃ tu lekʰāṃ savaiśikʰāṃ varṇa-vihīnakāṃ ca /
Verse: 24cd     
samīkṣya nīcottamamadʰyamānāṃ dāridyrmadʰye caratāṃ vijānatāṃ //

Verse: 25ab     
abʰyañjanodvartana satkarī[ṣaira]dʰyakṣa cūrṇaiś ca vimr̥jya pāṇiṃ /
Verse: 25cd     
prakṣālya caika-antaragʰr̥ṣṭa-lekʰām ekāgracittas tu karaṃ parīkṣet //

Verse: 26ab     
valayasamanarādʰipaṃ bʰajantyaḥ samanugatā maṇibandʰane tu tisraḥ /
Verse: 26cd     
dvir api ca [sa] bʰava-antare mahā-ātmā vippuladʰana-śriya āha vastra-lābʰaḥ //

Verse: 27ab     
dadati satatam unnatas tu pāṇir bʰavati cirāya tu dīrgʰapīnapāṇiḥ /
Verse: 27cd     
paripatati śirāviruddʰapāṇir dʰanam adʰigaccʰati māṃsa-gūḍʰapāṇiḥ //

Verse: 28ab     
sudr̥śa[kara-talaiś ca]sādʰavaste kuṭilakr̥tair vinimīlitaiś ca dʰūrtāḥ /
Verse: 28cd     
bʰavati rudʰirasannibʰaḥ suraktaś ciram iha piṇḍitapāṇirīśvaraḥ syāt //

Verse: 29ab     
dʰr̥taruciramanāḥ śilāravindair jvalanakaṣāya suvarṇa-pāṇirā[ji]+ /
Verse: 29cd     
bʰavati bahu-dʰano nigūḍʰapāṇiś ciram iha jīvati pāna-bʰoga-bʰogī //

Verse: 30ab     
subʰaga iha tatʰoṣṇadīrgʰapāṇir dʰruvam iha śītalapāṇikas tu śaṇṭʰaḥ /
Verse: 30cd     
iha hi bahu-dʰano balena yuktaḥ sutanu susañcitapāṇirekʰako yaḥ //

Page of edition: 175 
Verse: 31ab     
dʰanam upanayatīha pāṇilekʰā kr̥ta-janitā jalavac ca sudīrgʰā /
Verse: 31cd     
jalavadanugatā suvarṇa-varṇā dʰanam adʰigaccʰati nimnaśonnatā //

Verse: 32ab     
dʰanam upalabʰate surakta-pāṇir vipulamatʰo ca nirantarāṅguliḥ syāt /
Verse: 32cd     
bali-puruṣam api tyajeddʰi vittaṃ ditavivaśā ca viśīrṇavarṇa-lekʰā //

Verse: 33ab     
apagatagʰr̥ta-varṇa-pāṇilekʰo bʰavati naro dʰanavān balena yuktaḥ /
Verse: 33cd     
asubʰr̥ti sadr̥śā bʰavet tatʰā bʰūṣaṇa-vr̥ta[rūpavatī śubʰā]eka-bʰāryā //

Verse: 34ab     
bʰavati bahu-dʰano dʰanair vihīnaḥ śrutam adʰigamya viśālapāṇilekʰaḥ /
Verse: 34cd     
[su]r̥jubʰir ahinīla-nirmalā[bʰiḥ] kara-tala-rāji[bʰirīśvaraḥ sa dʰanya]ḥ //


Verse: 35     
ayaṃ bʰoḥ puṣkarasārin kara-tala-lekʰānām ādʰyāyaḥ /
Verse: 36     
atʰa kʰalu bʰoḥ puṣkarasārin vāyasa-rutaṃ nāma-adʰyāyaṃ vyākʰāsyāmi tac cʰrūyatāṃ / atʰa kiṃ / katʰayatu bʰagavāṃs triśaṅkuḥ / namo +arhatāṃ / teṣāṃ namaskr̥tvā /



Paragraph: 10  
vāyasa-rutaṃ


Verse: 1ab     
idaṃ śāstraṃ pravakṣyāmi vāyasānāṃ śubʰa-aśubʰaṃ /
Verse: 1cd     
jayam parājayaṃ ca-eva lābʰa-alābʰaṃ tatʰā-eva ca //

Verse: 2ab     
sukʰaduḥkʰaṃ priyāpriyaṃ jīvitaṃ maraṇaṃ tatʰā /
Verse: 2cd     
vāyasānāṃ vacaḥsiddʰiṃ pravakṣyāmi yatʰāvidʰi //

Verse: 3ab     
devāḥ pravadanti śreṣṭʰā vāyasānāṃ namā namaḥ /
Verse: 3cd     
āgatā mānuṣaṃ lokaṃ vāyasā bali-bʰojanāḥ //

Verse: 4ab     
prastʰitasya yadā +adʰvānam agrato vāyaso bʰavet /
Verse: 4cd     
vyāharan kṣīravr̥kṣa-stʰo nirdiśed artʰa-siddʰitāṃ //

Verse: 5ab     
svareṇa parituṣṭena pʰalavr̥kṣa-samāśritaḥ /
Verse: 5cd     
punar āgamanaṃ ca-eva siddʰar artʰa-niveditaṃ //

Page of edition: 176 
Verse: 6ab     
vivr̥ddʰavr̥kṣa-patrāṇi madʰuraṃ ca-anuvāsati /
Verse: 6cd     
asūpaṃ nirdiśed bʰojyaṃ guḍamiśraṃ tu gorasaṃ //

Verse: 7ab     
dr̥ṣṭas tu tuṇḍapādena ātmanaḥ parimārjati /
Verse: 7cd     
pāyasaṃ sarpiṣā miśraṃ tatra vidyānnasaṃśayaḥ //

Verse: 8ab     
rūkṣaṃ nirgʰarṣate tuṇḍaṃ śiraś ca parimārjati /
Verse: 8cd     
sapʰalaṃ vr̥kṣam āstʰāya dʰruvaṃ māṃsena bʰojanaṃ //

Verse: 9ab     
locayati vyāharati pʰalavr̥kṣa-samāśritaḥ /
Verse: 9cd     
vyādʰena ca hataṃ māṃsaṃ nivedayati bʰojanaṃ //

Verse: 10ab     
gʰoraṃ vyāharate kāryaṃ vāyaso vr̥kṣa-māśritaḥ /
Verse: 10cd     
kalahaṃ saṃgrāma-bʰayaṃ tatra vidyānna saṃśayaḥ //

Verse: 11ab     
śuṣkavr̥kṣe niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet /
Verse: 11cd     
kalahaṃ sumahat kr̥tvā na ca-artʰaṃ tatra sidʰyati //

Verse: 12ab     
kṣīravr̥kṣe niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet /
Verse: 12cd     
krameṇa yugamātreṇa na ccārtʰaṃ tatra sidʰyati //

Verse: 13ab     
śuṣkavr̥kṣe niṣīditvā kāmukākaṃ pravāśati /
Verse: 13cd     
tatkṣaṇaṃ sannivedeti tatra caura-bʰayaṃ bʰavet //

Verse: 14ab     
śuṣkavr̥kṣe niṣīditvā kāmukākaṃ pravāśati /
Verse: 14cd     
pr̥ṣṭʰena darśayed bʰāraṃ kṣudʰāpīḍāṃ ca nirdiśet //

Verse: 15ab     
pakṣaṃ vidʰūyamāno yaḥ paśyan patʰasya vāśati /
Verse: 15cd     
na tatra gamanaṃ kuryāc cauraiḥ patʰam upadrutaṃ //

Verse: 16ab     
rajjuṃ pʰalakaṃ vā-api yadi karṣati vāyasaḥ /
Verse: 16cd     
na tatra gamanaṃ śreyaś cauraiḥ patʰam upadrutaṃ //

Verse: 17ab     
gomaye śuṣkakāṣṭʰe yadi vāśati vāyasaḥ /
Verse: 17cd     
kalahaḥ kuvaco vyādʰir na ca-artʰaṃ tatra sidʰyati //

Page of edition: 177 
Verse: 18ab     
tr̥ṇaṃ yadi kāṣṭʰaṃ darśayec ca yadā kʰagaḥ /
Verse: 18cd     
purataḥ śuṣkapāṇis tu tatra caura-bʰayaṃ bʰavet //

Verse: 19ab     
sārtʰopari niṣīditvā kṣāmaṃ dīnaṃ ca vyāharet /
Verse: 19cd     
nipatet sārtʰamadʰye +asmin caura-sainyaṃ na saṃśayaḥ //

Verse: 20ab     
yadā pradakṣiṇaṃ trastaṃ vāśanti vividʰaṃ kʰagāḥ /
Verse: 20cd     
śuṣkavr̥kṣe niṣīditvā tatra vidyān mahā-bʰayaṃ //

Verse: 21ab     
bʰītas trastaḥ parītaś ca yas tu vyāharate kʰagaḥ /
Verse: 21cd     
paribādʰan diśaḥ sarvās tatra bʰayam upastʰitaṃ //

Verse: 22ab     
gaccʰantaṃ samanugaccʰet puraḥ stʰitvā tu vyāharet /
Verse: 22cd     
na tatra gamanaṃ kkuryān mārgam atra praśātanaṃ //

Verse: 23ab     
vāstumadʰye pratistʰāne kṣāmaṃ dīnaṃ ca vyāharet /
Verse: 23cd     
vyādʰiṃ tatra vijānīyād vāse gr̥ha-svāmināṃ //

Verse: 24ab     
śakaṭasya yatʰā śabdaṃ viśrabdʰaṃ vāśati vāyasaḥ /
Verse: 24cd     
dūrād abʰyāgataṃ jñātvā prasiddʰiṃ ca-abʰinirdiśet //

Verse: 25ab     
gargare gʰaṭake ca-eva stʰālikapiṭʰareṣu /
Verse: 25cd     
niṣaṇṇo vāśate kākaḥ prasiddʰaṃ gamanaṃ dʰruvaṃ //

Verse: 26ab     
āsane śayane vā-api stʰito vāśati vāyasaḥ /
Verse: 26cd     
prasiddʰaṃ gamanaṃ brūyāt proṣitena samāgamaḥ //

Verse: 27ab     
brahma-stʰāne niṣīditvā dʰruvaṃ vāśati vāyasaḥ /
Verse: 27cd     
artʰa-lābʰaṃ vijānīyād dʰana-lābʰaṃ ca ākaret //

Verse: 28ab     
brahma-stʰāne niṣīditvā kṣāmaṃ dīnaṃ ca vāśati /
Verse: 28cd     
sandʰistʰāne harec cauras tatra vai nāsti saṃśayaḥ //

Verse: 29ab     
devatā-devatānāṃ ca devasya-upavanāni ca /
Verse: 29cd     
yasya vācaṃ vadet tasya-artʰa-lābʰaṃ vinirdiśet //

Verse: 30ab     
lākṣāharidrāmañjiṣṭʰāharitālamanaḥśilāḥ /
Verse: 30cd     
yasyāharet purastasya svarṇa-lābʰaṃ vinirdiśet //

Page of edition: 178 
Verse: 31ab     
pātraṃ ca pātrakaṃ ca-eva mr̥ttikāvarabʰājanaṃ /
Verse: 31cd     
yasya yasya haret tasya dravya-lābʰaṃ vinirdiśet //

Verse: 32ab     
saṅgʰībʰūtvā yugamātraṃ śubʰaṃ tiṣṭʰati vāyasaḥ /
Verse: 32cd     
kāṣṭʰaṃ vāyasā yatra gr̥ham āropayanti ca /
Verse: 32ef     
nigadanty atra vijānīyād yācakāt tu mahā-bʰayaṃ //

Verse: 33ab     
nīlaṃ pītaṃ lohitaṃ ca pratisaṃharaṇāni ca /
Verse: 33cd     
nigr̥hṇanti yatra kākā vyādʰiṃ tatra vinirdiśet //

Verse: 34ab     
grāmante bʰayam ākʰyāti kāko vāśati dʰruvaṃ /
Verse: 34cd     
pratyekato vāśanti vidyāt tatra mahā-bʰayaṃ //

Verse: 35ab     
vāyaso +astʰi gr̥hītvā vai pragaccʰed anudakṣiṇaṃ /
Verse: 35cd     
niṣīdan sapʰale vr̥kṣe sa vaden māṃsa-bʰojanaṃ //

Verse: 36ab     
yasya śīrṣe niṣīditvā karṇaṃ karṣati vāyasaḥ /
Verse: 36cd     
abʰyantare sapta-rātrān maraṇaṃ tasya nirdiśet //

Verse: 37ab     
karake ca-udake ca-eva snigdʰadeśeṣu vāśati /
Verse: 37cd     
ūrdʰva-mukʰaṃ nirīkṣantu jagadvr̥ṣṭiṃ vinirdiśet //

Verse: 38ab     
svareṇa parituṣṭena tīrtʰavr̥kṣeṣu vāśati /
Verse: 38cd     
ūrdʰva-mukʰaṃ tatʰā vakti vāta-vr̥ṣṭiṃ vinirdiśet //

Verse: 39ab     
kāyaṃ kilakilāyantu snigdʰadeśeṣu vāśati /
Verse: 39cd     
vakṣo vidʰnvanvāyasaḥ sadyo vr̥ṣṭiṃ vinirdiśet //

Verse: 40ab     
svareṇa parituṣṭena snigdʰaṃ madʰuraṃ vāśati /
Verse: 40cd     
sakṣara-sadravaṃ bʰāgaṃ vāśati bʰojanaṃ bʰavet //

Verse: 41ab     
prakāre toraṇa-agre yadi vāśati vāyasaḥ /
Verse: 41cd     
abʰīkṣṇaṃ gʰarṣate tuṇḍaṃ saṃgrāmaṃ tatra nirdiśet //

Verse: 42ab     
maṇḍalāni vāvartāni bahir nagarasya ca /
Verse: 42cd     
vairaṃ ca vigrahaṃ gʰoraṃ tatra ca-eva vinirdiśet //

Page of edition: 179 
Verse: 43ab     
grāme nagare vā-api kurvate yatra maṇḍalaṃ /
Verse: 43cd     
ūrdʰva-mukʰaṃ vāśanto vai viṣaṇṇatvaṃ samuttʰitaṃ //

Verse: 44ab     
pūrveṇa ca-eva grāmasya yadā sūyati vāyasī /
Verse: 44cd     
alpodakenotplavanti vanāni nagarāṇi ca //

Verse: 45ab     
purastād dakṣiṇe pārśve yadi sūyati vāyasī /
Verse: 45cd     
varṣati pratʰame māse paścād devo na varṣati /
Verse: 45ef     
kr̥ṣṇa-dʰānyāni vardʰante māṣadʰānyaṃ vinaśyati //

Verse: 46ab     
dakṣiṇe vr̥kṣa-śikahre yadā sūyati vāyasī /
Verse: 46cd     
maṇḍūkakīṭakam akṣā cauraś ca bahulībʰavet //

Verse: 47ab     
paścima-uttarapārśve tu yadā sūyati vāyasī /
Verse: 47cd     
madʰyamaṃ ca bʰaved varṣaṃ madʰya-śasyaṃ ca jāyate //

Verse: 48ab     
paścima-uttarapārśve tu yadā sūyati vāyasī /
Verse: 48cd     
aśanir nipatet tatra bʰayaṃ ca mr̥gapakṣīṇāṃ //

Verse: 49ab     
uttare vr̥kṣa-śikʰare yadā sūyati vāyasī /
Verse: 49cd     
pūrvam uptaṃ vijānīyāc cʰasyaṃ samupajāyate //

Verse: 50ab     
upari vr̥kṣa-śikʰare yadā sūyati vāyasī /
Verse: 50cd     
alpa-udakaṃ vijānīyāt stʰale bījāni ropayet //

Verse: 51ab     
yadā tu madʰye vr̥kṣasya nilayaṃ karoti vāyasī /
Verse: 51cd     
madʰyamaṃ varṣate varṣaṃ madʰya-śasyaṃ prajāyate //

Verse: 52ab     
skandʰa-mūle tu vr̥kṣasya yadā sūyati vāyasī /
Verse: 52cd     
anāvr̥ṣṭir bʰaved gʰorā durbʰikṣaṃ tatra nirdiśet //

Verse: 53ab     
caturaḥ pañca potān yadā sūyati vāyasī /
Verse: 53cd     
subʰikṣaṃ ca bʰavet tatra pʰalānām uditaṃ bʰavet //


Verse: 54     
ayaṃ bʰoḥ puṣkarasārin vāyasa-rutaṃ nāma-adʰyāyaḥ /
Verse: 55     
atʰa kʰalu bʰoḥ puṣkarasārin dvāra-lakṣaṇaṃ nāma-adʰyāyaṃ vyākʰyāsyāmi tac cʰrūyatāṃ / atʰa kiṃ / katʰayatu bʰagavāṃs triśaṅkuḥ /



Paragraph: 11  
Page of edition: 180 
dvāra-lakṣaṇaṃ


Verse: 1ab     
māhendram atʰa divyaṃ ca māṅgalyaṃ pūrvataḥ smr̥taḥ /
Verse: 1cd     
dakṣiṇe tu diśo bʰāge pūṣā ca pitryam eva ca //

Verse: 2ab     
sugrīvaṃ puṣpa-dantaṃ ca paścimenātra nirdiśet /
Verse: 2cd     
bʰallātakaṃ rāja-yakṣmaṃ vidyād uttarataḥ śubʰaṃ //

Verse: 3ab     
janma-saṃpadvipatkṣetrakṣemapratyarisādʰanaṃ /
Verse: 3cd     
atʰa vai dʰanmitraṃ ca paramaṃ maitram eva ca //

Verse: 4ab     
uvāca vidʰivat prājño viśva-karmā mahā-matiḥ /
Verse: 4cd     
vāstūnāṃ guṇadauṣau ca pravakṣyāmy anupūrvaśaḥ //

Verse: 5ab     
samaṃ syāc caturasraṃ ca vistīrṇā ca-eva mr̥ttikā /
Verse: 5cd     
kṣīravr̥kṣākulaṃ dʰanyaṃ brāhmaṇasya praśasyate //

Verse: 6ab     
pūrvāyatanatayā vāstu ratʰacakrākr̥ti ca yat /
Verse: 6cd     
rakta-pāṃśur bʰaved yatra rājñāṃ tat tu praśasyate //

Verse: 7ab     
trikoṇaṃ kuśasaṃstīrṇam uttānaṃ madʰuraṃ ca yat /
Verse: 7cd     
vyāyām ato jalaṃ ca-eva vāstu tasya dʰanauṣadʰī //

Verse: 8ab     
aṅgārākāra-saṃstʰānaṃ gomukʰaṃ śakaṭākr̥ti /
Verse: 8cd     
anāvāsyaṃ ca tat proktaṃ yac ca putrakṣayāvahaṃ //

Page of edition: 181 
Verse: 9ab     
yat tu kañjalakakṣais tat tyaktaṃ varṣodakena ca /
Verse: 9cd     
apasavya-udakaṃ ca-eva dūrataḥ parivarjayet //

Verse: 10ab     
viprasya caturasraṃ tu kṣātriyaṃ parimaṇḍalaṃ /
Verse: 10cd     
daśa dvādaśakaṃ vaiśye śūdrasya tatra lekʰanaṃ //

Verse: 11ab     
vāstupūrva-uttare deśe gokulaṃ tatr kārayet /
Verse: 11cd     
tatʰā-eva ca-agniśālāṃ tu pūrva-dakṣiṇato diśe //

Verse: 12ab     
varṣavr̥ṣyāyudʰāgārān dakṣīṇena niveśayet /
Verse: 12cd     
paścima-uttarataś ca-atra vaṇigbʰāṇḍaṃ niveśayet //

Verse: 13ab     
uttarāyāṃ tu kartavyaṃ varcaḥ stʰānām anuttaraṃ /
Verse: 13cd     
aiśānyām eva sarvāṇi prāsādaś ca puromukʰaḥ //

Verse: 14ab     
avidʰiparivartena tatra vairaṃ vadʰo bʰavet /
Verse: 14cd     
racitasarva-dvārāṇām āyāmo dviguṇo mataḥ //

Verse: 15ab     
kuryāt surabʰavanānāṃ yatʰeṣṭaṃ dvārakāṇy api /
Verse: 15cd     
taddvāra-bāhuparyante striyo dr̥ṣṭā doṣāvahāḥ //

Verse: 16ab     
vidviṣasya salokasya dvāre syān nu karagrahaḥ /
Verse: 16cd     
mahendre pure rājyaṃ sūrye sūraprabʰāvatā //

Verse: 17ab     
satye mr̥dur mr̥ge sūro +antarīkṣe dʰana-kṣayaḥ /
Verse: 17cd     
vāyavye tu bahu-vyādʰir bʰage bʰāgyaviparyayaḥ //

Verse: 18ab     
puṣpe tu subʰago nityaṃ vitatʰe +apy aśubʰo bʰavet /
Verse: 18cd     
śoke bʰūta-vikāraḥ syāt soṣe tasya viṣaṇṇatā //

Page of edition: 182 
Verse: 19ab     
ballātake gr̥he vāso rāja-yakṣme samāvr̥tiḥ /
Verse: 19cd     
hrade reṇu pariśrāva āditye tu kalir dʰruvaṃ //

Verse: 20ab     
nāga-rāje nāga-bʰayaṃ mahaśced dīrgʰam āyuṣaṃ /
Verse: 20cd     
bʰaved asya ca yad dvāraṃ tatra-agni-bʰayam ādiśet //

Verse: 21ab     
kṣayaṃ vidyāt tasya tasya dʰanasya ca kulasya ca /
Verse: 21cd     
yame mr̥tyuṃ vijānīyāt kule śreṣṭʰa-uttamasya ca /
Verse: 21ef     
bʰr̥ṅgirāje t matimān gandʰarve gandʰamālyatā //

Verse: 22ab     
bʰr̥ṅge krodʰaḥ kaliś ca-eva pitari bʰoga-sampadaḥ /
Verse: 22cd     
dauvārike svalpa-dʰanaṃ sugrīve rāja-pūjitaḥ //

Verse: 23ab     
puṣpa-dante dʰanāvāptir varuṇe jalacitratā /
Verse: 23cd     
asurare maraṇaṃ gʰoraṃ roge tu bahu-doṣatā //

Verse: 24ab     
balīṃś ca upahārāṃś ca pravakṣyāṃi yatʰāgr̥haṃ /
Verse: 24cd     
cicitrair vidiśair gandʰaiḥ praipūjya baliṃ haret //

Verse: 25ab     
kalatre hetubījāni madʰyame +arjitam eva tu /
Verse: 25cd     
mahendre mukta-puṣpāṇi pāvake ca payo dadʰi //

Verse: 26ab     
āditye parideyaṃ tu bʰaktaṃ ca-eva priyaṅgavaḥ /
Verse: 26cd     
antarīkṣe jalaṃ divyaṃ puṣpāṇi jalajāni ca //

Verse: 27ab     
nandā pratipādā jñeyā ṣaṣṭʰī trayodaśī jayā /
Verse: 27cd     
tāsu tāsu dʰruvaṃ kuryāt prājño hy evaṃ vicakṣaṇaḥ //


Verse: 28     
ayaṃ bʰoḥ puṣkarasārin dvāra-lakṣaṇaṃ nāma-adʰyāyaḥ /
Verse: 29     
atʰa kʰalu bʰoḥ puṣkarasārin dvādaśa-rāśikaṃ nāma-adʰyāyaṃ vyākʰāsyāmi / tac cʰrūyatāṃ / atʰa kiṃ / katʰāyatu bʰagavān triśaṅkuḥ /



Paragraph: 12  
Page of edition: 183 
dvādaśa-rīśikaḥ


Verse: 1ab     
ataḥ paraṃ pravakṣyāmi cittavijñāna-kāṇḍakaṃ /
Verse: 1cd     
yatʰā dr̥ṣṭāntenaivainaṃ narāṇāṃ samudāhr̥taṃ //

Verse: 2ab     
tad ahaṃ saṃpravakṣyāmi cittavijñānam uttamaṃ /
Verse: 2cd     
dvādaśaiva tu cittās te ye loke pracaranti vai //

Verse: 3ab     
tān ahaṃ saṃpravakṣyāmi śr̥ṇu tattvena me tataḥ /
Verse: 3cd     
dvādaśa-eva tu kuryāc ca maṇḍalāni vicakṣaṇaḥ / .

Verse: 4ab     
pratʰamaṃ meṣo nāma syād dvitīyaṃ tu vr̥ṣaḥ smr̥taḥ /
Verse: 4cd     
tr̥tīyaṃ mitʰunaṃ nāma caturtʰaṃ ca-api karkaṭaḥ //

Verse: 5ab     
pañcamaṃ ca-api siṃhas tu ṣaṣṭʰaṃ kanyā iti smr̥taṃ /
Verse: 5cd     
tulā tu saptamaṃ jñeyā vr̥ścikas tu tahtāṣṭamaṃ //

Verse: 6ab     
dnavī tu navamaṃ jñeyā daśamaṃ makaraḥ smr̥taḥ /
Verse: 6cd     
kumbʰaś caikādaśaṃ jñeyo dvādaśaṃ mīna ucyate //

Verse: 7ab     
horā śarīraṃ jātasya dvitīye cintitaṃ dʰanaṃ /
Verse: 7cd     
tr̥tīye bʰrātura ca-eva caturtʰe svajanas tatʰā //

Verse: 8ab     
cintyate pañcame putraḥ ṣaṣṭʰe maṇḍale śatrutā /
Verse: 8cd     
saptame dārasaṃyogo hy aṣṭame naidʰanaṃ smr̥taṃ //

Verse: 9ab     
navame cintyate dʰarmo daśame darmajaṃ pʰalaṃ /
Verse: 9cd     
ekādaśe ca-artʰa-lābʰo dvādaśe vyartʰa-saṃbʰavaḥ //

Verse: 10ab     
ete dvādaśa-cittās tu yatʰā dr̥ṣṭā maharṣibʰiḥ /
Verse: 10cd     
sarva-bʰūtātmabʰūtāś ca yatʰājñeyāsta dehināṃ //

Page of edition: 184 
Verse: 11ab     
āgastya pr̥ccʰate kaścit pratʰamaṃ maṇḍalaṃ spr̥śet /
Verse: 11cd     
śiras tu spr̥śate yaś ca śabdaś ca upalakṣyate //

Verse: 12ab     
vyādʰitaṃ ca-eva hy ātmānam āgneyāś ca vinaṣṭayaḥ /
Verse: 12cd     
yadi brūyāt tadā tasya ātmārtʰaṃ cintitaṃ bʰavet //

Verse: 13ab     
kāñcanaṃ rajataṃ tāmraṃ lauhaṃ ca-eva bʰr̥śaṃ havet /
Verse: 13cd     
sa ca sarva-gataś ca-eva agnir aśnāti niścitaṃ //

Verse: 14ab     
etādr̥śaṃ dr̥ṣṭvotpātam āgneyaṃ tasya nirdiśet /
Verse: 14cd     
yādr̥śaś ca bʰavec cʰabdas tādr̥śaṃ tena cintitaṃ //

Verse: 15ab     
puruṣaḥ kaścid āgatya dvitīyaṃ maṇḍalaṃ spr̥śet /
Verse: 15cd     
grīvāṃ parimārjayed galaṃ ca cibukaṃ punaḥ //

Verse: 16ab     
yadi śabdaś ca śrūyeta dr̥ṣṭā gāvas tatʰā-eva ca /
Verse: 16cd     
īdr̥śaṃ ca dr̥Xṭvotpātaṃ gośabdaṃ tatra nirdiśet /
Verse: 16ef     
atʰa yādr̥śaḥ śabdas tādr̥śaṃ tena cintitam //

Verse: 17ab     
puruṣaḥ kaścid āgatya tr̥tīyaṃ maṇḍalaṃ spr̥śet /
Verse: 17cd     
mārjayen mukʰadeśaṃ tu strī-cittaṃ tasya nirdiśet //

Verse: 18ab     
atʰa śabdo bʰavet tatra śrūyantāṃ tādr̥śās tu te /
Verse: 18cd     
jātaṃ prajātam upajātaṃ tatʰā jāto bʰaviṣyati //

Verse: 19ab     
etādr̥śaṃ dr̥Zṭvotpātaṃ garbʰaṃ tasya vinirdiśet /
Verse: 19cd     
atʰa yādr̥śaḥ śabdas tādr̥śaṃ tena cintitaṃ //

Verse: 20ab     
puruṣaḥ kaścid āgatya caturtʰaṃ maṇḍalaṃ spr̥śet /
Verse: 20cd     
kaccʰapaṃ spr̥śate yas tu kalahaṃ tatra nirdiśet /
Verse: 20ef     
svajanaṃ vyavahāras tu sati kalahe na saṃśayaḥ //

Page of edition: 185 
Verse: 21ab     
ākaṭṭā kaṭṭeti śabdā bʰavanti ca nirantaraṃ /
Verse: 21cd     
etādr̥śaṃ dr̥ṣṭvā-utpātaṃ kalahaṃ tatra nridiśet //

Verse: 22ab     
puruṣaḥ kaścid āgatya pañcamaṃ maṇḍalaṃ spr̥śet /
Verse: 22cd     
hr̥dayaṃ spr̥śate yas tu apatyaṃ tatra cintitaṃ //

Verse: 23ab     
pravāsakaś ca vijñeyaḥ paragrāma-gato mr̥taḥ /
Verse: 23cd     
śastra-dravyaṃ ca yat tasya brāhmaṇānaṃ kule stʰitaṃ //

Verse: 24ab     
atʰa śabdo bʰavet tatra yaṃ dr̥ṣṭvā tu maharṣibʰiḥ /
Verse: 24cd     
putraputreti yaccʰabdo yad gataṃ gatam eva ca /
Verse: 24ef     
etādr̥śaṃ dr̥ṣṭvā-utpātaṃ maraṇaṃ tatra nirdiśet //

Verse: 25ab     
puruṣaḥ kaś cid āgatya ṣaṣṭʰaṃ tu maṇḍalaṃ spr̥śet /
Verse: 25cd     
spr̥śate ca-api pārśvāni gātracintā tu cintitā //

Verse: 26ab     
vigrahas tu mahā-gʰoraḥ śatruś ca-api pravadʰyate /
Verse: 26cd     
atʰa tatra ye śabdāḥ śrotavyās te na saṃśayaḥ //

Verse: 27ab     
ayaṃ tu prakṣaraś ca-eva hataś ca vihatas tatʰā /
Verse: 27cd     
etādr̥śaṃ dr̥Zṭvā-utpātam arivigraham ādiśet /
Verse: 27ef     
atʰa yādr̥śaḥ śabdas tādr̥śaṃ tena cintitaṃ //

Verse: 28ab     
puruṣaḥ kaścid āgatāy saptamaṃ maṇḍalaṃ spr̥śet /
Verse: 28cd     
hastena mardayed hastaṃ tatʰā nāḍīṃ ca mardayed //

Verse: 29ab     
niveśacintā vijñeyā anyagrāma-gatā bʰavet /
Verse: 29cd     
tatreme bʰavanti śabdāḥ śrotavyā bʰūmim iccʰatā //

Verse: 30ab     
stʰitaṃ niviṣṭaṃ vartañ ca kr̥taṃ hasta-gataṃ tatʰā /
Verse: 30cd     
etādr̥śaṃ dr̥ṣṭvā-utpātaṃ niveśaṃ tasya nirdiśet /
Verse: 30ef     
yādr̥śo śrutaḥ śabdas tādr̥śaṃ tena cintitaṃ //

Page of edition: 186 
Verse: 31ab     
puruṣaḥ kaścid āgatya aṣṭamaṃ maṇḍalaṃ spr̥śet /
Verse: 31cd     
udaraṃ ca-eva pʰicakaṃ dve ime parimārjayet //

Verse: 32ab     
nidʰanaṃ dr̥śyate tasya maraṇaṃ ca-api dr̥śyate /
Verse: 32cd     
yadi bʰaved bʰaven mr̥tyur yaś ca-anya-priya-saṅgamaḥ //

Verse: 33ab     
tatreme śabdāḥ śrotavyā mr̥ta eva bʰaviṣyati /
Verse: 33cd     
etādr̥śaṃ dr̥ṣṭvā-utpātaṃ vyāpattiṃ tasya nirdiśet //

Verse: 34ab     
puruṣaḥ kaś cid āgatya navamaṃ maṇḍalaṃ spr̥śet /
Verse: 34cd     
ūruṃ ca spr̥śate bʰūyā dʰarma-cintā ca cintitā //

Verse: 35ab     
tatra śabdāś ca śrotavyā bʰavanti hi na saṃśayaḥ //
Verse: 35cd     
yaja hi yājakaś ca-eva yajamānas tatʰāiva ca /
Verse: 35ef     
śabdānevaṃvidʰān śrūtvā yajña-cintāṃ tu nirdiśet //

Verse: 36ab     
puruṣaḥ kaścid āgatya daśamaṃ maṇḍalaṃ spr̥śet /
Verse: 36cd     
karmacintā vicintyeti gr̥ha-karma na saṃśayaḥ //

Verse: 37ab     
spr̥śate jānunī ca-eva karma-cintāṃ tu nirdiśet /
Verse: 37cd     
tatra śabdā ahbvantīme śrotavyāś ca na saṃśayaḥ //

Verse: 38ab     
bʰūmikarma ca kṣetraṃ ca kṣetrakarma tatʰāiva ca /
Verse: 38cd     
etādr̥śaṃ dr̥Zṭvā-utpātaṃ karma-cintāṃ vinirdiset //

Verse: 39ab     
puruṣaḥ kaścid āgatya ekādaśaṃ tu saṃspr̥śet /
Verse: 39cd     
jaṅgʰe tu spr̥śate bʰūyo hy artʰa-lābʰaṃ vinirdiśet //

Verse: 40ab     
tatreme śabdāḥ śrotavyā bʰavantīha na saṃśayaḥ /
Verse: 40cd     
paṇasuvarṇa-celāni dʰānyaṃ samaṇikuṇḍalaṃ //

Verse: 41ab     
etādr̥śaṃ ravaṃ śrūtvā hiraṇyaṃ tasya nirdiśet /
Verse: 41cd     
atʰa yādr̥śaḥ śabdas tādr̥śaṃ pʰalam ādiśet //

Page of edition: 187 
Verse: 42ab     
puruṣaḥ kaścid āgatya dvādaśaṃ maṇḍalaṃ spr̥śet /
Verse: 42cd     
pādau ca spr̥śate pr̥ccʰan cittaṃ vā-apy anartʰikaṃ //

Verse: 43ab     
yas tu tac cintito hy artʰa-āśā āgantukā ca /
Verse: 43cd     
atʰa śabdāḥ śrotavyā nimitta-jñāna-pāragaiḥ //

Verse: 44ab     
nirāśaś ca-eva gʰoṣaś ca nirāśaṃ tasya nirdiśet /
Verse: 44cd     
atʰa yādr̥śaḥ śabdas tādr̥śaṃ tena cintitaṃ //


Verse: 45     
ayaṃ bʰoḥ puṣkarasārin dvādaśa-rāśiko nāma-adʰyāyaḥ /
Verse: 46     
atʰa kʰalu bʰoḥ puṣkarasārin kanyā-lakṣaṇaṃ nāma-adʰyāyaṃ vyākʰāsyāmi / tac cʰrūyatāṃ / atʰa kiṃ / katʰayatu bʰagvāṃs triśaṅkuḥ //



Paragraph: 13  
kanyā-lakṣaṇaṃ


Verse: 1ab     
tatvaṃ vijñāyate yena yena śubʰam upastʰitaṃ /
Verse: 1cd     
ninditaṃ ca praśastaṃ ca strīṇāṃ vakṣyāmi lakṣaṇaṃ //

Verse: 2ab     
pitaraṃ mātaram ca-eva mātulaṃ bʰrātaraṃ tatʰā /
Verse: 2cd     
vimbād vimbaṃ parīkṣeta triśaṅku-vacanaṃ yatʰā //

Verse: 3ab     
muhūrte titʰi-sampanne nakṣatre ca-api pūjite /
Verse: 3cd     
tad vijñaiḥ saha saṅgamya kanyāṃ paśyeta śāstra-vit //

Verse: 4ab     
hastau pādau nirīkṣeta nakʰāni hy aṅgulīs tatʰā /
Verse: 4cd     
pāṇilekʰāś ca jañgʰae ca kaṭinābʰyūrum eva ca //

Verse: 5ab     
oṣṭʰau jihvāṃ ca dantāṃś ca kapolau nāsikāṃ tatʰā /
Verse: 5cd     
akṣibʰravau lalāṭaṃ ca karṇau keśāṃs tatʰā-eva ca //

Page of edition: 188 
Verse: 6ab     
romarājīṃ savaraṃ varṇaṃ mantritaṃ gatim eva ca /
Verse: 6cd     
matiṃ sattvaṃ samīkṣeta kanyānāṃ śāstra-kovidaḥ /
Verse: 6ef     
tatra pūrvaṃ parīkṣeta svayam eva vicakṣaṇaḥ //

Verse: 7ab     
kaṃsasvarā megʰavarṇā nārī madʰura-locanā /
Verse: 7cd     
aṣṭau putrān prasūyeta dāsīdāsaiḥ samāvr̥tā //

Verse: 8ab     
avyāvartāś catvāro yasyāḥ sarve ca-eva pradakṣiṇāḥ /
Verse: 8cd     
samagātravibʰaktāṅgī putrānaṣṭau prasūyate //

Verse: 9ab     
maṇḍūkakukṣir nārī saiśvaryam adʰigaccʰati /
Verse: 9cd     
dʰanyān janayet putrāṃs teṣāṃ prītiṃ ca bʰuñjate //

Verse: 10ab     
yasyāḥ pāṇitale vyaktaḥ kaccʰapaḥ svastiko dʰavajaḥ /
Verse: 10cd     
aṅkuśaṃ kuṇḍalaṃ mālā dr̥śyante supratiṣṭʰitāḥ /
Verse: 10ef     
ekaṃ janayet putraṃ taṃ ca rājānam ādiśet //

Verse: 11ab     
yasyāḥ pāṇau prakr̥śyeta koṣṭʰa-āgāraṃ satoraṇaṃ /
Verse: 11cd     
api dāsakule jātā rāja-patnī bʰaviṣyati //

Verse: 12ab     
dvātriṃśad daśanā yasyāḥ sarve gokṣīrapāṇḍarāḥ /
Verse: 12cd     
samaśikʰari snigdʰābʰā rājānaṃ prasūyate //

Verse: 13ab     
snigdʰā kāraṇḍavaprekṣā hariṇākṣī tanutvacā /
Verse: 13cd     
rakta-uṣṭʰajihvā sumukʰī rājānam upatiṣṭʰati //

Verse: 14ab     
sūkṣmā ca tuṅganāsā ca muktam āraktimodarī /
Verse: 14cd     
subʰrūḥ suvarakeśāntā tu kanyā bahu-prajā //

Verse: 15ab     
aṅgulyaḥ saṃhitāḥ kāntā nakʰāḥ kamalasannibʰāḥ /
Verse: 15cd     
sur̥jurakta-caraṇā kanyā sukʰa-medʰate //

Verse: 16ab     
yasyāvartau samau snigʰdau ubʰau pārśvau susaṃstʰitau /
Verse: 16cd     
.....................rāja-patnī tu bʰavet //

Page of edition: 189 
Verse: 17ab     
pradakṣiṇaṃ prakrameta prekṣate ca pradakṣiṇaṃ /
Verse: 17cd     
pradakṣiṇa-samācārāṃ kanyāṃ bʰāryā-artʰam āvahet //

Verse: 18ab     
ūrū jaṅgʰe ca pārśve ca tatʰā vikramaḥ saṃstʰitaḥ /
Verse: 18cd     
rakta-ante vipule netre kanyā sukʰamedʰate //

Verse: 19ab     
mr̥ga-akṣī mr̥ga-jaṅgʰā ca mr̥ga-grīvā mr̥ga-udarī /
Verse: 19cd     
yukta-nāmā tu nārī rājānam upatiṣṭʰite //

Verse: 20ab     
yasya-agra-lalitāḥ keśā mukʰaṃ ca parimaṇḍalaṃ /
Verse: 20cd     
nābʰiḥ pradakṣiṇa-āvartā kanyā kula-vardʰinī //

Verse: 21ab     
na-atidīrgʰā na-atihrasvā supratiṣṭʰa-tanu-tvacā /
Verse: 21cd     
sukʰa-saṃsparśa-keśa-agrā saubʰāgyaṃ na-ativartate //

Verse: 22ab     
kānta-jihvā tu nārī rakta-uṣṭʰī priya-bʰāṣiṇī /
Verse: 22cd     
tādr̥śīṃ varayet prājño gr̥ha-artʰaṃ sukʰamedʰinīṃ //

Verse: 23ab     
nīla-utpala-suvarṇa-ābʰā dīrgʰa-aṅguli talā tu /
Verse: 23cd     
sahasrāṇāṃ bahūnāṃ tu svāminī bʰaviṣyati //

Verse: 24ab     
dʰana-dʰānyaiḥ samāyuktāṃ āyuṣā yaśasā śriyā /
Verse: 24cd     
kanyāṃ lakṣaṇa-sampannāṃ prāpya vardʰati mānavaḥ //

Verse: 25ab     
kīrtitās tu mayā dʰanyā maṅgalya-lakṣaṇāḥ striyaḥ /
Verse: 25cd     
apraśastaṃ pravakṣyāmi yatʰā-uddeśena lakṣaṇaṃ //

Verse: 26ab     
ūrdʰva-prekṣī adʰaḥprekṣī ca tiryak ca prekṣiṇī /
Verse: 26cd     
udbʰrāntā vipulākṣī ca varjanīyā vicakṣaṇaiḥ //

Verse: 27ab     
bʰinna-agraśatikā rūkṣāḥ keśaā yasyāḥ pralambʰikāḥ //
Verse: 27cd     
citra-avalī citra-gātrā bʰavati kāma-cāriṇī //

Verse: 28ab     
kāmukā piṅgalā ca-eva gaurī caiva-atikālikā /
Verse: 28cd     
atidīrgʰā atihrasvā varjanīya vicakṣaṇaiḥ //

Page of edition: 190 
Verse: 29ab     
yasya-astrīṇi pralambanti lalāṭam udaraṃ spʰicau /
Verse: 29cd     
trīṃś ca puruṣān hanti devaraṃ śvaśuraṃ patiṃ //

Verse: 30ab     
pārśvato roma-rājī tu vinatā ca kaṭir bʰavet /
Verse: 30cd     
dīrgʰam āyur avāpnoti dīrgʰa-kālaṃ ca duḥkʰitā //

Verse: 31ab     
kāka-jaṅgʰā ca nārī rakta-akṣī vardʰasvarā /
Verse: 31cd     
niḥsukʰā ca nirāśā ca varjitā naṣṭa-bāndʰavā //

Verse: 32ab     
atistʰūla-udaraṃ yasyāḥ pralambo nimra-sannibʰaḥ /
Verse: 32cd     
atyantam avaśā nārī bahu-putrā suduḥkʰitā //

Verse: 33ab     
tu sarva-samācārā mr̥d-vaṅgī samatāṃ gatā /
Verse: 33cd     
sarvaiḥ samair guṇair yuktā vijñeyā kāma-cāriṇī //

Verse: 34ab     
yasyā roma-cite jaṅgʰe mukʰaṃ ca parimaṇḍalaṃ /
Verse: 34cd     
putraṃ bʰrātaraṃ vā-api jāram iccʰati tādr̥śī //

Verse: 35ab     
yasyā bāhu-prakoṣṭʰau dvau roma-rājī-samāvr̥tau /
Verse: 35cd     
uttaroṣṭʰe ca romāṇi tu bʰakṣayate patiṃ //

Verse: 36ab     
yasya hastau ca pādāu ca cʰidrau danta-antarāṇi ca /
Verse: 36cd     
patinā-upārjitaṃ dravyaṃ na tasyā ramate gr̥he //

Verse: 37ab     
tasyās tu vrajamānāyāḥ spʰuṭante parva-sandʰayaḥ /
Verse: 37cd     
jñeyā duḥkʰa-bahulā sukʰaṃ naiva-adʰigaccʰati //

Verse: 38ab     
yasyāḥ kaniṣṭʰikā pāde bʰūmiṃ na spr̥śate +aṅguliḥ /
Verse: 38cd     
kaumāraṃ patiṃ syaktvā ātmanaḥ kurute priyaṃ //

Verse: 39ab     
anāmāṅguliḥ pādasya mahīṃ na spr̥śate +aṅguliḥ /
Verse: 39cd     
na ramati kaumāraṃ bandʰakītvena jīvati //

Verse: 40ab     
yasyāḥ pradeśinī pāde +aṅgulṣṭʰaṃ samatikramet /
Verse: 40cd     
kumārī kurute jāraṃ yauvanastʰā viśeṣataḥ //

Page of edition: 191 
Verse: 41ab     
āvartaḥ pr̥ṣṭʰato yasyā nābʰī ca-anubandʰati /
Verse: 41cd     
na ramati kaumāraṃ dvitīyaṃ labʰate patiṃ //

Verse: 42ab     
vikr̥tā stʰirajālā ca rūkṣa-gaṇḍa-śiroruhā /
Verse: 42cd     
api rāja-kule jātā dāsītvam adʰigaccʰati //

Verse: 43ab     
yasyās tu hasamānāyā gaṇḍe jāyati kūpakaṃ /
Verse: 43cd     
agnikārye +api gatvā kṣipraṃ doṣaṃ kariṣyati //

Verse: 44ab     
sama-asama-gatā subʰrūr gaṇḍa-āvartā ca ya bʰavet /
Verse: 44cd     
pralambʰoṣṭʰī tu nārī naikatra ramate ciraṃ //

Verse: 45ab     
lamba-udarī stʰūlaśirā rakta-akṣī piṅgala-ānanā /
Verse: 45cd     
aṣṭau bʰakṣayate vīrān navame tiṣṭʰate ciraṃ //

Verse: 46ab     
na devikā na nadikā na ca daivata-nāmikā /
Verse: 46cd     
vr̥kṣa-gulma-sanāmā ca varjayīyā vicakṣaṇaiḥ //

Verse: 47ab     
nakṣatra-nāmā nārī ca gotra-sanāmikā /
Verse: 47cd     
suguptā rakṣitā vā-api manasā pāpām ācaret //

Verse: 48ab     
dārān vivarjayed etān mayā parikīrtitāḥ /
Verse: 48cd     
praśastā yās tu pūrvoktās tādr̥śīyān naraḥ sadā //

Verse: 49ab     
padma-aṅkuśa-svastika-vardʰamānaiś cakra-dʰvajābʰyāṃ kalaśena pāṇau //
Verse: 49cd     
śaṅkʰa-ātapatra-uttama-lakṣaṇaiś ca sampattaye sādʰu bʰavanti kanyāḥ //


Verse: 50     
ayaṃ bʰoḥ puṣkarasārin kanyā-lakṣaṇaṃ nāma-adʰyāyaḥ /
Verse: 51     
atʰa kʰalu bʰoḥ puṣkarasārin vastra-adʰyāyaṃ vyākʰāsyāmi / tac cʰrūyatāṃ / atʰa kiṃ / katʰayatu bʰagavān triśaṅkuḥ //



Paragraph: 14  
Page of edition: 192 
vastra-adʰyāyaḥ


Verse: 1ab     
kr̥ttikāsu dahaty agnir artʰa-lābʰāya rohiṇī /
Verse: 1cd     
mr̥gaśirā mūṣīdaṃśā ārdrā prāṇa-vināśinī //

Verse: 2ab     
punarvasuś ca dʰanyā syāt puṣye vai vastravān bʰavet /
Verse: 2cd     
aśleṣāsu bʰaven moṣaḥ śmaśānaṃ magʰayā vrajet //

Verse: 3ab     
pʰālgunīsu bʰaved vidyā uttarāsu ca vastravān /
Verse: 3cd     
hastāsu hasta-karmāṇi citrāyāṃ gamanaṃ dʰruvaṃ //

Verse: 4ab     
svātyāṃ ca śobʰanaṃ vastraṃ viśākʰā priya-darśanaṃ /
Verse: 4cd     
bahu-vastrā ca-anurādʰā jyeṣṭʰā vastra-vināśnī //

Verse: 5ab     
mūlena kledayed vāsa āṣāḍʰā roga-sambʰavā /
Verse: 5cd     
uttarā mr̥ṣṭa-bʰojī syāc cʰravaṇe cakṣuṣo rujaṃ //

Verse: 6ab     
dʰaniṣṭʰā dʰānya-bahulā vidyāc cʰatabʰiṣe bʰayaṃ /
Verse: 6cd     
pūrvabʰādrapade toyaṃ putra-lābʰāya ca-uttarā //

Verse: 7ab     
revatī dʰana-lābʰāya aśvinī vastra-lābʰadā /
Verse: 7cd     
bʰaraṇī ca bʰaya-ākīrṇā caura-gamyā ca bʰavet //


Verse: 8     
ayaṃ bʰoḥ puṣkarasārin vastra-adʰyāyaḥ /
Verse: 8     
atʰa kʰalu bʰoḥ puṣkarasārin luṅgādʰyāyaṃ pravakṣyāmi / tac cʰrūyatāṃ / atʰa kiṃ / katʰayatu bʰagavān triśaṅkuḥ //



Paragraph: 15  
Page of edition: 193 
luṅgādʰyāyaḥ


Verse: 1ab     
kutra-utpannā ime bījāḥ (?) śasyānāṃ ca yavādayaḥ /
Verse: 1cd     
yair idaṃ dʰriyate viśvaṃ kr̥tsnaṃ stʰāvara-jaṅgamaṃ //

Verse: 2ab     
vāpayet tu katʰaṃ bījaṃ lāṅgalaṃ yojayet katʰaṃ /
Verse: 2cd     
keṣu nakṣatra-yogeṣu titʰi-yogeṣu keṣu ca //

Verse: 3ab     
śāradaṃ vā-atʰa graiṣmaṃ tu kasmin māse tu vāpayet /
Verse: 3cd     
nimittaṃ kati śasyante kāni parivarjayet /
Verse: 3ef     
kasya dāpayed dʰūpaṃ kena mantreṇa dāpayet //

Verse: 4ab     
pradakṣiṇa-samāvr̥ttā yadi luṅgā prajāyate /
Verse: 4cd     
tadā nāga-mukʰī luṅgā dahati citra-mukʰy api //

Verse: 5ab     
darbʰa-sūcī-mukʰī vā-api kāraṇaṃ tatra ko bʰavet /
Verse: 5cd     
kati saubʰikṣikā luṅgaḥ kati daurbʰikṣikāḥ smr̥tāḥ /
Verse: 5ef     
kati varṇāḥ samākʰyātāḥ kati varṇā nidarśitāḥ //

Verse: 6ab     
naṣṭa-apanaṣṭa-bījasya varṣati yadi vāsavaḥ /
Verse: 6cd     
nirgʰāto bʰavet tīvro +atʰavā-api medinī calet //

Verse: 7ab     
śasyaṃ pʰalasya kiṃ tatra nimittam upalakṣayet /
Verse: 7cd     
sarvam etat samāsena śrotum iccʰāmi tattvataḥ //

Verse: 8ab     
puṣkarasāriṇo brāhmaṇasya vacanaṃ śrūtvā triśaṅku-mātaṅga-adʰipatir idaṃ vacanam abravīt /
Verse: 9ab     
purā deva-asurar nāgair yakṣa-rākṣasa-kinnaraiḥ /
Verse: 9cd     
sāgarād amr̥taṃ dr̥ṣṭaṃ mantʰite tu samudbʰavaṃ //

Page of edition: 194 
Verse: 10ab     
amr̥te bʰakṣyamāṇe tu bʰāgaṃ prārtʰitavān dvijaḥ /
Verse: 10cd     
tato dattāḥ surair bʰāgā amr̥tād daśavindavaḥ //

Verse: 11ab     
tata utpannā ime bījā bʰuvi loka-sukʰa-āvahāḥ /
Verse: 11cd     
yava-brīhi-tilāś ca-eva godʰūmā mudga-māṣakāḥ //

Verse: 12ab     
śyāmakaṃ saptamaṃ vidyād ikṣuś ca-aṣṭamakaḥ smr̥taḥ /
Verse: 12cd     
śeṣās tu saṅgatā jātā bahavaḥ śasya-jātayaḥ //

Verse: 13ab     
haritakeṣu sarveṣu ye ca-anye sattva-jātayaḥ /
Verse: 13cd     
parito navamo vinduḥ sarva-dehe +amr̥to +abʰavat /
Verse: 13ef     
mūleṣu ca-eva sarveṣu vindur ekaḥ prapātitaḥ //

Verse: 14ab     
āṣāḍʰe śukla-pakṣe +asya vrīhi-dʰānyāni vāpayet /
Verse: 14cd     
śārada-ādīni sarvāṇi māse bʰādrapade tatʰā //

Verse: 15ab     
kārttike mārgaśīrṣe grīāma dʰānyāni vāpayet /
Verse: 15cd     
pañcabʰyāṃ śukla-saptamyāṃ ṣaṣṭʰyām ekādaśīṣu ca //

Verse: 16ab     
trayodaśyāṃ dvitīyāyāṃ tatʰā hi navamīṣu ca /
Verse: 16cd     
viśeṣatas tu nimneṣu sarva-bījāni hy utsr̥jet //

Verse: 17ab     
bʰaraṇī puṣya-mūleṣu hasta-aśivanī-magʰāsu ca /
Verse: 17cd     
kr̥ttikāsu viśākʰāsu viśeṣeṇa tu śāradaṃ //

Verse: 18ab     
saumye maitre +anurādʰe ca dʰaniṣṭʰā-śravaṇāsu ca /
Verse: 18cd     
utsargaḥ sarva-bījānām uttareṣu praśasyate /
Verse: 18ef     
varjayej janma-nakṣatraṃ saṃgrahaṃ ca vivarhayet //

Verse: 19ab     
grāma-kṣetre ca yad bījaṃ gr̥he ca gr̥ha-devatā /
Verse: 19cd     
nimittam upalakṣeta maṅgalāni śubʰāni ca //

Page of edition: 195 
Verse: 20ab     
brāhmaṇaṃ kṣatriyaṃ kanyām arciṣmantaṃ ca pāvakaṃ /
Verse: 20cd     
vāraṇa-indraṃ vr̥ṣaṃ ca-eva hayaṃ svabʰyalaṃkr̥taṃ //

Verse: 21ab     
pūrṇa-kumbʰaṃ dʰvajaṃ cʰatram āmāmāṃsaṃ surāṃ tatʰā /
Verse: 21cd     
uddʰr̥tāṃ dʰāraṇīṃ ca-eva baddʰam eka-paśuṃ dadʰi //

Verse: 22ab     
cakra-ārūḍʰaṃ ca śakaṭaṃ kāka-ārūḍʰāṃ ca sūkarīṃ /
Verse: 22cd     
parasya-āropaṇaṃ dr̥ṣṭvā sasya-sampattim ādiśet //

Verse: 23ab     
sarve dakṣiṇato dʰanyāḥ puraś ca mr̥ga-pakṣiṇaḥ /
Verse: 23cd     
daśanaṃ śukʰa-puṣpāṇāṃ pʰalānaṃ ca-eva śasyate //

Verse: 24ab     
ajo vāmataḥ śasyo jambukaś ca praśasyate /
Verse: 24cd     
vikr̥taṃ kubja-kuṣṭʰiṃ ca mukʰaṃ śmaśrudʰaraṃ tatʰā //

Verse: 25ab     
naraṃ nirbʰartsitaṃ dīnaṃ śokārtaṃ vyādʰi-pīḍitaṃ /
Verse: 25cd     
varāha-vr̥ndaṃ sarpaṃ ca gardabʰaṃ bʰāra-hīnakaṃ /
Verse: 25ef     
dr̥ṣṭvā nivartayed bījaṃ punar grāmaṃ praveśayet //

Verse: 26ab     
tilasya bahu(?) pūrṇasya bʰāṇḍe syād vapanam tatʰā /
Verse: 26cd     
śrūtvā hy etāni vrajatāṃ sasya-sampattim ādiśet //

Verse: 27ab     
rāśistʰaṃ gratʰitaṃ dʰautaṃ svastʰamaṃ kuritaṃ tatʰā /
Verse: 27cd     
śrūtvā saṃmārjitaṃ ca-eva ity āśukr̥tinaṃ viduḥ //

Verse: 28ab     
śrūtvā mlānaṃ ca śuṣkaṃ ca manda-vr̥ṣṭiṃ ca nirdiśet /
Verse: 28cd     
śrūtvā nivartayed bījaṃ punar grāmaṃ praveśayet //

Verse: 29ab     
nīyamānaṃ ca yad bījaṃ varṣate yadi vāsavaḥ /
Verse: 29cd     
svayam eva tu tac cʰasyaṃ kāmaṃ kālena bʰujyate //

Verse: 30ab     
nīyamānaṃ ca yad bījaṃ kampate yadi medinī /
Verse: 30cd     
bʰramyate karṣakaḥ stʰānān na tac cʰakyaṃ tu vāpituṃ //

Page of edition: 196 
Verse: 31ab     
nīyamānasya bījasya nirgʰāto dāruṇo bʰavet /
Verse: 31cd     
svāmino maraṇaṃ kṣipraṃ śasya-pālasya nirdiśet //

Verse: 32ab     
atʰa vyākulaṃ kuryād rāja-daṇḍa-nikr̥ntati /
Verse: 32cd     
dr̥ṣṭvā nivartayed bījaṃ punar grāmaṃ niveśayet //

Verse: 33ab     
brāhmaṇebʰyo yatʰā-śakti datvā tu saṃprayojayet /
Verse: 33cd     
kr̥tvā suvipulāṃ vedīṃ darbʰān āstīrya sarvataḥ /

Verse: 34ab     
samidbʰir agniṃ prajvālya juhuyād gʰr̥ta-sarṣapaṃ /
Verse: 34cd     
veda-śāntiṃ japet pūrvaṃ śasyāśāntim ataḥ praṃ /

Verse: 35ab     
jayet pārāśaraṃ pūrvaṃ priyataṃ vācayed dvijaiḥ /
Verse: 35cd     
pratʰamaṃ prāṅmukʰaṃ bījaṃ prakṣiped uttare +atʰa //

Verse: 36ab     
pipīlikā yadā kṣetre bījaṃ kurvanti saṅcayaṃ /
Verse: 36cd     
suvr̥ṣṭiṃ ca subʰikṣaṃ ca sarva-sasyeṣu sampadā /

Verse: 37ab     
haranti cet tr̥ṇād bījaṃ tr̥ṇe śasya-apahā api /
Verse: 37cd     
prasparaṃ ca hiṃsanti dʰānyaṃ ca nidʰanaṃ vrajet //

Verse: 38ab     
stʰaleṣu sañcayaṃ dr̥ṣṭvā mahā-vr̥ṣṭiṃ vinirdiśet /
Verse: 38cd     
dr̥ṣṭvā tu sañcayaṃ nimne +anāvr̥ṣṭiṃ ca nirdiśet //

Verse: 39ab     
yadā tu proṣitaṃ bījaṃ sapta-rātreṇa jāyate /
Verse: 39cd     
suvr̥ṣṭiṃ ca subʰikṣaṃ ca sarva-śasyeṣu sampadā //

Verse: 40ab     
yadā tu proṣitaṃ bījam ardʰa-māsena jāyate /
Verse: 40cd     
alpaṃ niṣpadyate śasyaṃ durbʰikṣaṃ ca-atra jāyate //

Verse: 41ab     
tri-rātrāc catūrātrād yadi luṅgaḥ prajāyate /
Verse: 41cd     
ativr̥ṣṭir bʰavet tatra para-cakra-bʰayaṃ viduḥ //

Verse: 42ab     
luṅgasya tu ye pādāḥ pañca sapta navā tatʰā /
Verse: 42cd     
suvr̥ṣṭiṃ ca subʰikṣaṃ ca sarva-sasyeṣu sampadā //

Page of edition: 197 
Verse: 43ab     
syāl luṅgasya tu ye pādāś catvāroṣṭapadā-atʰa /
Verse: 43cd     
alpaṃ niṣpadyate śasyaṃ durbʰikṣaṃ ca-atra nirdiśet //

Verse: 44ab     
luṅgasya yadi pādās tu dr̥śyante dvādaśa kvacit /
Verse: 44cd     
kvacin niṣpadyate śasyaṃ drubʰikṣaṃ kvacid ādiśet /
Verse: 44ef     
vāma-āvartāḥ pradr̥śyante durbʰikṣaṃ tatra nirdiśet //

Verse: 45ab     
yadā pūrva-mūkʰī luṅgā kṣemaṃ vr̥ṣṭiṃ ca nirdiśet /
Verse: 45cd     
yadā paścān mukʰī luṅgā ativr̥ṣṭiṃ ca nirdeśet //

Verse: 46ab     
kṣemaṃ subʰikṣaṃ caiva-atra yadā luṅga-uttarāmukʰī
Verse: 46cd     
haritāla-suvarṇa-ābʰā bʰadra-śocir iva-uttʰitā //

Verse: 47ab     
darbʰa-sūcī-mukʰī ca-api dr̥śyate yatra kutracit /
Verse: 47cd     
kvacin niṣpadyate śasyaṃ durbʰikṣaṃ tatra nirdiśet //

Verse: 48ab     
yadā nāga-mukʰī luṅgā dr̥śyate yatra kavcit /
Verse: 48cd     
kvacin niśyadyate śasyaṃ durbʰikṣaṃ ca-atra nirdiśet /
Verse: 48ef     
tatra-aśani-bʰayaṃ ca-api bʰayaṃ megʰān na saṃśayaḥ //

Verse: 49ab     
kr̥ṣi-mūlam idaṃ sarvaṃ trailokyaṃ sacarācaraṃ /
Verse: 49cd     
na-asti kr̥ṣi-samāvr̥ttiḥ svayam uktaṃ svayambʰuvā //

Verse: 50ab     
nākr̥ṣer dʰarmam āpnoti nākr̥ṣeḥ sukʰam āpnuyāt /
Verse: 50cd     
dʰarmam artʰaṃ tatʰā kāmaṃ sarvaṃ prāpnoti karṣakaḥ //

Verse: 51ab     
iti luṅgādʰyāyaḥ //
Verse: 52ab     
punar api puṣkarasārī brāhmaṇas triśaṅkuṃ mātaṅga-adʰipatim etad avocat /

Page of edition: 198 
Verse: 53ab     
katʰaṃ pr̥tʰivyāṃ nāgāś ca kena vinivāritāḥ /
Verse: 53cd     
kuto mūla-samuttʰānaṃ nirgʰātaḥ kutra jāyate //

Verse: 54ab     
kutaś ca-abʰrāṇi jāyante nānā-varṇā diśo daśa /
Verse: 54cd     
kasya-eṣa mahataḥ śabdaḥ śrūyate dundubʰis varaḥ //

Verse: 55ab     
ko hi sr̥jati durbʰikṣaṃ subʰikṣaṃ ca-eva prāṇināṃ /
Verse: 55cd     
kas tatra sa muni-śreṣṭʰo nāma gotraṃ bravīhi me //

Verse: 56ab     
daivatāni ca me brūhi vidʰānāni svayambʰuvaḥ /
Verse: 56cd     
yajñaṃ ca yajña-bʰāgaṃ ca hotavyaś ca yatʰā baliḥ //

Verse: 57ab     
pr̥tʰivyāṃ daivataṃ brūhi āśrame daivataṃ brūhi /
Verse: 57cd     
deve tu daivataṃ brūhi kena devo kalpitā //

Verse: 58ab     
pātrasya daivataṃ brūhi pūrṇa-kumbʰasya daivataṃ /
Verse: 58cd     
karake daivataṃ brūhi tatʰā stʰālyāṃ ca daivataṃ //

Verse: 59ab     
śasyasya daivataṃ brūhi śasya-pālasya daivataṃ /
Verse: 59cd     
vāyu-skandʰaiś ca katibʰiḥ śukro vegaṃ pramuñcati //

Verse: 60ab     
atʰa triśaṅkur mātaṅga-adʰipatir brāhmaṇaṃ puṣkarasāriṇam etad avocat /
Verse: 61ab     
pr̥tʰivī vāyur ākāśam apo jyotiś ca pañcamaṃ /
Verse: 61cd     
tatra saṃvartate piṇḍaṃ tato megʰaḥ pravartate //

Verse: 62ab     
eṣa vyāpnoti ca-ākāśaṃ vāyunā janyate gʰanaḥ /
Verse: 62cd     
āditya-raśmayo vāri samudrasya nabʰas-tale //

Verse: 63ab     
tajjalaṃ nāga-saṃkṣiptaṃ tato varuṇa-saṃkṣayaḥ /
Verse: 63cd     
vāyur nabʰo garjayate agnir vidyotate diśaḥ //

Page of edition: 199 
Verse: 64ab     
marutā kṣipyate piṇḍaṃ sannipātaś ca garjate /
Verse: 64cd     
virodʰanaṃ tu vāyoś ca agnaś ca anilasya ca //

Verse: 65ab     
ākāśe vartate piṇḍaṃ paścāt patati medinīṃ /
Verse: 65cd     
yad grahāṇām adʰipatir nakṣatra-jyotiṣām api /
Verse: 65ef     
tato māruta-saṃsargāt parjanyam api varṣati //

Verse: 66ab     
varṣate śaila-śikʰare yatra saṃprastʰito janaḥ /
Verse: 66cd     
yatra satyaṃ ca dʰarmaś ca havirmegʰaś ca vartate //

Verse: 67ab     
tatra bījāni rohanti anna-pānaṃ samr̥dʰyati /
Verse: 67cd     
evaṃ piṇḍāśanirādyā tato vātāśanī smr̥tā /
Verse: 67ef     
dantāśanī tr̥tīyā tu aśanis tu caturtʰikā //

Verse: 68ab     
pañcamī krimayaḥ proktāḥ ṣaṣṭʰī tu śalabʰās tatʰā /
Verse: 68cd     
saptamī syād anāvr̥ṣṭir ativr̥ṣṭʰis tatʰāṣṭamī //


Verse: 69     
navamī sambaraḥ proktā ity āha bʰagavāms triśaṅkuḥ /


Verse: 70ab     
etāstv aśanyo vyākʰyātās tāsāṃ vai devatāḥ śr̥ṇu /
Verse: 70cd     
piṇḍāśanī brahmasr̥ṣṭā eṣā jyeṣṭʰādyadevatā //

Verse: 71ab     
dantāśanī tu sainyānāṃ grahā vātāśanī smr̥tā /
Verse: 71cd     
adeśa ................... devatāḥ //

Verse: 72ab     
śalabʰāḥ ketudaivatyā ādityā ditidevatāḥ /
Verse: 72cd     
saṃsakām ativarṣasya anāvr̥ṣṭes tu jyoti[ṣaḥ] /

Verse: 73ab     
[samba]rasya tu parjanyam ākʰyātāḥ nava devatāḥ /
Verse: 73cd     
aśanyā devatāḥ proktā ākāśa-gamana-artʰaṃ bodʰata //

Verse: 74ab     
pūrvam adʰīndra-daivatyaṃ dakṣiṇo yama-daivataṃ /
Page of edition: 200 
Verse: 74cd     
varuṇaṃ paścime vidyād uttare dʰanadaḥ smr̥taḥ /
Verse: 74ef     
.... tyā daivataṃ viZṇur āśramaṃ viśva-daivataṃ //

Verse: 75ab     
samihā-daivatā devās tebʰyo devī prakalpitā /
Verse: 75cd     
samidʰā-daivatā ..........to 'gni-hutāśanaṃ //

Verse: 76ab     
vedyāṃ tu daivataṃ ......... kārāditya-daivataṃ /
Verse: 76cd     
pātrasya devatā dʰarmaḥ pūrṇa-kumbʰe janārdanaḥ //

Verse: 77ab     
caruṃ ceti ...........dʰūpa-stʰānasya jyotiṣaḥ /
Verse: 77cd     
śasya ....... śasya-pālo mahā-matiḥ /
Verse: 77ef     
vāyu-skandʰaiś caturbʰis tu śukro vegaṃ pramuñcati //

Verse: 78ab     
atra madʰye pr̥tʰivyāya āśramo viśva-daivataḥ /
Verse: 78cd     
tasmin deśe ...... yasmin prīto vr̥ṣa-dʰvajaḥ //

Verse: 79ab     
aty āha bʰagavāṃs triśaṅkuḥ / punar api puṣkarasārī brāhmaṇas triśaṅkum evam āha /
Verse: 80ab     
kim artʰam āśrame nityaṃ hūyate havya-vāhanaḥ /
Verse: 80cd     
tr̥ṇa-kāṣṭʰāni saṃhr̥tya megʰaṃ dr̥ṣṭvā samuttʰitaṃ //

Verse: 81ab     
ati .......... nyate agniṃ sudāruṇaṃ /
Verse: 81cd     
sarva-loka-hita-artʰāya dʰyātvā divyena cakṣuṣā /
Verse: 81ef     
praśamec ca samāsena tad bʰava-artʰaṃ tu ..... //


Verse: 82     
evam ukte triśaṅkur mātaṅga-adʰipatir brāhmaṇaṃ puṣkarasāriṇam etad avocat /



Paragraph: 16  
Page of edition: 201 
dʰūmikādʰyāyaḥ


Verse: 1ab     
purā hi kʰāṇḍava-dvīpam arjunena mahā-ātmanā /
Verse: 1cd     
............... jvalitaṃ jāta-vedasā //

Verse: 2ab     
............... prasanna-mānān nidʰi-gataṃ /
Verse: 2cd     
tatra dagdʰā anekā hi nāgāḥ koṭī-sahasraśaḥ //

Verse: 3ab     
purā mahā-uragagaṇā yakṣa-rākṣasa-pannagāḥ /
Verse: 3cd     
pāda-hīnāḥ kr̥tāḥ kecid vāhu-hīnāḥ kr̥tāpare //

Verse: 4ab     
vaikalyaṃ karṇa-nāsābʰyāṃ kr̥taṃ caiva-akṣipātanaṃ /
Verse: 4cd     
tadā-prabʰr̥ti bʰūtānāṃ dr̥ṣṭaṃ vai trāsitaṃ manaḥ //

Verse: 5ab     
agninā tāpitāḥ kecid vāṇair anye ca sūditāḥ /
Verse: 5cd     
vācāṭakena-api purā kādraveyāḥ prapātitāḥ //

Verse: 6ab     
ācaṣā havi-gandʰena muhyamānā nabʰontare /
Verse: 6cd     
tadvihīnāḥ patanty anye guhyakā dʰaraṇī-tale //

Verse: 7ab     
sahāmpatis tu nāmnā sa śasya-kāle tadāśrame /
Verse: 7cd     
śasya-pālais tu satatam hotavyo havya-vāhanaḥ //

Verse: 8ab     
gr̥ha-medʰī jvālayed agniṃ nirmale +api nabʰontare /
Verse: 8cd     
dig-bʰāgeṣu ca bʰūtānāṃ teṣām artʰaṃ dine dine //

Verse: 9ab     
jāgratam satataṃ vahnim āśramastʰo +api dʰārayet /
Verse: 9cd     
megʰaṃ dr̥ṣṭvā viśeṣeṇa jvālitavyo hutāśanaḥ //

Verse: 10ab     
sadʰūmlaṃ jvalitaṃ dr̥ṣṭvā dīpyamānaṃ tu pāvakaṃ /
Verse: 10cd     
bʰayam āpatate teṣāṃ nāga-sainyaṃ vimuhyate //

Verse: 11ab     
agniṃ paricarato +asya śasya-pālasya ca-āśrame /
Verse: 11cd     
agninā hūyamānena sidʰyate sarva-karma ca //


Verse: 12     
ayaṃ bʰoḥ puṣkarasārin dʰūmikādʰyāyaḥ /
Verse: 13     
atʰa kʰalu bʰoḥ puṣkarasārin titʰi-karma-nirdeśaṃ nāma-adʰyāyaṃ vyākʰyāsyāmi / tac cʰrūyatāṃ / atʰa kiṃ / katʰayatu bʰagavāṃs triśaṅkuḥ /



Paragraph: 17  
Page of edition: 202 
titʰi-karma-nirdeśaḥ


Verse: 1ab     
nandāṃ pratipadām āhuḥ praśastāṃ sarva-kramasu /
Verse: 1cd     
vijñānasya samārambʰe pravāse ca vigarhitā //

Verse: 2ab     
dvitīyā katʰitā bʰadrā śastā bʰūṣaṇa-karmasu /
Verse: 2cd     
jayā tr̥tīyā vyākʰyātā praśastā jaya-karmasu //

Verse: 3ab     
caturtʰī katʰitā riktā grāma-sainya-vadʰe hitā /
Verse: 3cd     
caurya-abʰicāra-kūṭa-agnidāha-gorasa-sādʰane //

Verse: 4ab     
pūrṇā tu pañcamī jñeyā cikitsā-gamana-adʰvasu /
Verse: 4cd     
dāna-adʰyayana-śilpeṣu vyāyāme ca praśasyate //

Verse: 5ab     
jyeti saṃjñitā ṣaṣṭʰī garhitā +adʰvasu śasyate /
Verse: 5cd     
gr̥he kṣetre vivāhe +avāha-karmasu mitra-iti //

Verse: 6ab     
bʰadrā ca saptamī kʰyātā śreṣṭʰā saukr̥te +adʰvani /
Verse: 6cd     
nr̥pāṇāṃ śāsane cʰatre śayyānāṃ karaṇeṣu ca //

Verse: 7ab     
mahā-bala-aṣṭamī ca prayojyā parirakṣaṇe /
Verse: 7cd     
bʰaya-mandara-baddʰeṣu yogeṣu haraṇeṣu ca //

Verse: 8ab     
agrasenā tu navamī tasyāṃ kuryād ripu-kṣayaṃ /
Verse: 8cd     
tatʰā viṣagʰna-avaskanda-vidyā-bandʰa-vadʰa-kriyāḥ //

Verse: 9ab     
sudʰarmā daśamī śastā śāstra-ārambʰe dʰanodyate /
Verse: 9cd     
śānti-svastyayana-ārambʰe dāna-yajña-udyateṣu ca //

Verse: 10ab     
ekādaśī punarmānyā strīṣu ca māṃsa-madyayoḥ /
Verse: 10cd     
kārayen nagaraṃ guptaṃ vivāhaṃ śāstra-karma ca //

Verse: 11ab     
yaśeti dvādaśīmm āhur vaire +adʰvani ca garhitā /
Verse: 11cd     
vivāhe ca girau kṣetre gr̥ha-kramasu pūjitā //

Page of edition: 203 
Verse: 12ab     
jayā trayodaśī sādʰvī maṇḍaleṣu ca yoṣitāṃ /
Verse: 12cd     
kanyā-varaṇa-vāṇijya-vivāha-ādiṣu ca-iṣyate //

Verse: 13ab     
ugrā caturdaśī tu syāt kārayed abʰicārakaṃ /
Verse: 13cd     
vadʰa-bandʰa-prayogāṃś ca pūrvaṃ ca prahared api //

Verse: 14ab     
siddʰā pañcadaśī sādʰvī devatā-agni-vidʰau hitā /
Verse: 14cd     
go-saṃgraha-vr̥ṣa-utsarga-bali-japya-vrateṣu ca //

Verse: 15ab     
nanda-ādīnāṃ kriyā pūrve ṣaṣṭʰy-ādīnāṃ tu madʰyame /
Verse: 15cd     
sunandāyāś ca saṃdʰyābʰir dinarātryoḥ prasidʰyate //


Verse: 16     
ayaṃ bʰoḥ puṣkarasārin titʰi-karma-nirdeśo nāma-adʰyāyaḥ /
Verse: 17     
api ca mahā-brāhmaṇa idaṃ pūrva-nivāsa-anusmr̥ti-jñāna-sākṣāt kriyāyāṃ vidyāyāṃ cittam abʰinirṇayāmi nivartayāmi / aneka-vidʰa-pūrva-nivāsaṃ samanusmarami /
Verse: 18     
syāt te brāhmaṇa kākṣā vimatir anyaḥ sa tena kālena tena samayena brahmā devānāṃ pravaro +abʰūt / na hy evaṃ draṣṭavyaṃ / aham eva sa tena kālena tena samayena brahmā devānāṃ pravaro +abʰūvaṃ / so +ahaṃ tataś cyutaḥ samāna indraḥ kauśiko +abʰūvaṃ / tataś cyutaḥ samāno +araṇemir gautamo +abʰūvaṃ / tataś cyutaḥ samānaḥ śvetaketur nāma maharṣir abʰūvaṃ / tataś cyutaḥ samānaḥ śuka-paṇḍito +abʰūvaṃ / mayā te tadā brāhmaṇa catvāro vedā vibʰaktāḥ /
Page of edition: 204 
Verse: 19     
tad yatʰā puṣyo bahavr̥cānāṃ paṃktiś cʰandogānāṃ / eka-viṃśati-caraṇā adʰvaryavaḥ / kratur artʰa-vaṇikānāṃ / syāt tava brāhmaṇa kāṅkṣā vimatir anyaḥ sa tena kālena tena samayena vasur nāma maharṣir abʰūt / na hy evaṃ draṣṭavyaṃ / aham eva sa tena kālena tena samayena vasur nāma maharṣir abʰūvaṃ / mayā takṣakavadʰūkāyāḥ kapilā nāma māṇivikā duhitā +asāditā bʰāryā-artʰāya / so +ahaṃ tatra saṃrakta-citta r̥ddʰyā bʰraṣṭo dʰyānebʰyo vañcitaḥ parihīnaḥ / so +aham ātmānaṃ jugupsamānas tasyāṃ velāyām imāṃ gātʰāṃ babʰāṣe / oṃ bʰubʰuvaḥ svaḥ / tatsavitur vareṇyaṃ bʰargā devasya dʰīmahi / dʰiyo yo naḥ pracodayāt /
Verse: 20     
so +ahaṃ brāhmaṇa tvāṃ bravīmi sāmānya-saṃjñā mātrakam idaṃ lokasya brāhmaṇa iti kṣatriya iti vaiśya iti śūdra iti / ekam eva-idaṃ sarvaṃ sarvam idam ekaṃ / putrāya me śārdūlakarṇāya prakr̥tiṃ duhitaram anuprayaccʰa bʰāryā-artʰāya / yāvatakaṃ kula-śulkaṃ manyase tāvatakam anupradāsyāmi / idaṃ ca vacanaṃ punaḥ śrūtvā triśaṅkor mātaṅga-rājasya brāhmaṇaḥ puṣkrasārī idam avocat /


Verse: 21ab     
bʰagavān śrotriyaḥ śreṣṭʰas tvatto bʰūyān na vidyate /
Verse: 21cd     
sa-devakeṣu lokeṣu mahā-brahmāsamo bʰavān //

Page of edition: 205 
Verse: 22ab     
putrāya te bʰoḥ prakr̥tiṃ dadāmi śīlena rūpeṇa guṇair upetaḥ /
Verse: 22cd     
śārdūlakarṇaḥ prakr̥tis tu bʰadrā ubʰau rametāṃ rucitaṃ mama-idaṃ /


Verse: 23     
tatra tāni pañca-mātrāṇi māṇavaka-śatāni uccaiḥ śabdāni procur mahā-śabdāni / tvaṃ bʰo upādʰyāya vidyamāneṣu brāhmaṇeṣu cāṇḍālena sārdʰaṃ sambandʰaṃ rocaya / na-arhasi bʰo upādʰyāya vidyamāneṣu brāhmaṇeṣu cāṇḍālena sārdʰaṃ sambandʰaṃ kartum /
Verse: 24     
atʰa brāhmaṇaḥ puṣkarasārī teṣāṃ nidānaṃ nidāya śabdaṃ saṃstʰāpya nipatya ślokena-etān artʰān abʰāṣata /


Verse: 25ab     
evam etad yatʰā hy eṣa triśaṅkur bʰāṣate giraṃ /
Verse: 25cd     
tatvaṃ hy avitatʰaṃ bʰūtaṃ satyam nityaṃ tatʰā dʰruvaṃ //


Page of edition: 206 
Verse: 26     
atʰa brāhmaṇaḥ puṣkarasārī teṣāṃ māṇavakānāṃ taṃ mahāntaṃ śabdaṃ saṃstʰāpya triśaṅkuṃ mātaṅga-rājam idam avocat / ayaṃ bʰos triśaṅko brahmaṇā sahāpatinā cāturmahā-bʰautiko mahā-puruṣaḥ prajñaptaḥ / yasya /


Verse: 27ab     
śiraḥ satāraṃ gaganam ākāśam udaraṃ tatʰā /
Verse: 27cd     
parvatāś ca-apy ubʰāv ūrū pādau ca dʰaraṇī-talaṃ //

Verse: 28ab     
sūryā-candramasau netre roma tr̥ṇa-vanaspatī /
Verse: 28cd     
sāgarāś ca-apy amedʰyaṃ vai nadyo sūtra-sravo +asya tu //

Verse: 29ab     
aśrūṇi varṣaṇaṃ cārasya eṣa brahmā sahāpatiḥ /
Verse: 29cd     
bʰavāṃs tu parama-jño +asi tan me brūhi yatʰā tatʰā //


Verse: 30     
iha bʰos triśaṅko kim āha svalakṣaṇaṃ brahmaṇaḥ pratyavekṣasva / pitrā ca mātrā ca kr̥tāni karmāṇi bʰavanti / aśvastanā stena vañcitāḥ /


Verse: 31ab     
gaccʰanti sattvā bahu-garbʰa-yoniṃ na ca-eva kaścin manujo hy ayoniḥ /
Verse: 31cd     
samasta jātau pracaranti sattvā na mārutāj jāyate kaścid eva //

Verse: 32ab     
svabʰāva-bʰāvyaṃ hy avagaccʰa loke ke brāhmaṇa-kṣatriya-vaiśya-śūdrāḥ /
Verse: 32cd     
sarvatra kāṇāḥ kuṇinaś ca kʰañjāḥ kuṣṭʰī kilāsī hy apasmāriṇo 'pi //

Page of edition: 207 
Verse: 33ab     
kr̥ṣṇāś ca gaurāś ca tatʰā-eva śyāmāḥ sattvāḥ prajā hy anyatame viśiṣṭāḥ /
Verse: 33cd     
saha-astʰi-carmāḥ sanakʰāḥ samāṃsā duḥkʰī sukʰī mūtra-purīṣa-yuktāḥ /
Verse: 33ef     
na ca-indriyāṇāṃ praviviktir asti tasmān na varṇāś caturo bʰavanti //

Verse: 34ab     
mantrair hi yadi labʰyeta svargaṃ tu gamanaṃ dvijaḥ /
Verse: 34cd     
kr̥ṣṇa-śuklāni karmāṇi bʰaveyur niṣpʰalāni hi /
Verse: 34ef     
yasmāt kr̥ṣṇāni śuklāni karmāṇi sapʰalāni hi /
Verse: 34gh     
pacyamānāni dr̥śyante gatiṣv etāni pañca-su //


Verse: 35     
mānavaka-śateṣu sa tatra vinihato mahā-yaśasā triśaṅkunā puṣkarasārī brāhmaṇo +abravīt / brāhmaṇo +asau mātaṅga-rājo hi triśaṅkur nāma / bʰavān hi brahmā indraś ca kauśikaḥ / tvam araṇemiś ca gautamaḥ / tvaṃ śvetaketuś ca śuka-paṇḍitaḥ / vedaḥ samākʰyātas tvayā caturdʰā / bʰagavān vasūrāja-rṣir mahā-yaśā bʰagavān /


Verse: 36ab     
jñānena hi tvaṃ parameṇa yuktaḥ svaṣu śāstreṣu bʰavān kr̥tārtʰaḥ /
Verse: 36cd     
śreṣṭʰo viśiṣṭo paramo +asi loke bʰavān hi vidyā-caraṇena yuktaḥ //

Verse: 37ab     
dadāmi te +ahaṃ prakr̥tiṃ mamāmalāṃ śīlena rūpeṇa guṇair upetaḥ /
Verse: 37cd     
śārdūlakarṇaḥ prakr̥tiś ca bʰadrā ubʰau rametaṃ rucitaṃ mama-idaṃ //

Page of edition: 208 
Verse: 38ab     
pragr̥hya bʰr̥ṅgāram udaka-prapūrṇam āvarjito brāhmaṇo hr̥ṣṭa-cittaḥ /
Verse: 38cd     
anupradāsīd udakena kanyakāṃ śārdūlakarṇasya iyam astu bʰāryā //


Verse: 39     
udagracitta āsīn mātaṅga-rājaḥ /


Verse: 40ab     
kr̥tvā niveśaṃ sa tadātmajasya gatvā-āśrame +asau nagaraṃ yaśasvī /
Verse: 40cd     
dʰarmeṇa vai kārayati svarājyaṃ kṣemaṃ subʰikṣaṃ ca sadā-utsava-ādyaṃ // iti /


Page of edition: 209 
Verse: 41     
syād bʰikṣavo yuṣmākaṃ kāṅkṣā vimatir vicikitsā / anyaḥ sa tena kālena tena samayena triśaṅkur nāma mātaṅga-rājo +abʰūvaṃ / syād evaṃ ca bʰikṣavo yusmākam anyaḥ sa tena kālena tena samayena śārdūlakarṇā nāma mātaṅga-rāja-kumāro +abʰūt / naiva draṣṭavyaṃ / eṣa sa ānando bʰikṣuḥ sa tena kālena tena samayena śārdūlakarṇā nāma mātaṅga-rāja-kumāro +abʰūt / syād evaṃ yuṣmākam anyaḥ sa tena kālena tena samayena puṣkarasārī nāma brāhmaṇo +abʰūt / naiva draṣṭavyaṃ / eṣa śāradvatīputro bʰikṣuḥ sa tena kālena tena samayena puṣkarasārī nāma brāhmaṇo +abʰūt / na-anyā tena kālena tena samayena puṣkarasāriṇo brāhmaṇasya prakr̥tir nāma māṇavikā duhitā-abʰūt / na-evaṃ draṣṭavyaṃ / eṣā prakr̥tir bʰikṣuṇī tena kālena tena samayena puṣkarasāriṇo brāhmaṇasya prakr̥tir nāma māṇavikā duhitā-abʰūt / etarhi tena-eva snehena tena-eva premṇā +anandaṃ bʰikṣuṃ gaccʰantam anugaccʰati tiṣṭʰantam anutiṣṭʰati / yad yad eva kulaṃ piṇḍāya praviśati tatra tatra-eva dvāre tūṣṇīṃ bʰūtā +astʰāt /
Verse: 42     
atʰa kʰalu bʰagavān etasmin nidāne etasmin prakaraṇe tasyāṃ velāyām imāṃ gātʰām abʰāṣata /


Verse: 43ab     
pūrvakeṇa nivāsena pratyutpannena tena ca /
Verse: 43cd     
etena jāyate prema candrasya kumude yatʰā //


Verse: 44     
tasmāt tarhi bʰikṣavo +anabʰisamitānāṃ caturṇām ārya-satyānām abʰisamayāya, adʰimātraṃ vīryaṃ tīvra-ccʰando vīryaṃ śabdāpayāmi / utsāha unnatir aprativāṇiḥ smr̥tyā saṃprajanyena apramādato yogaḥ caraṇīyaḥ / drutam eṣāṃ caturṇā duḥkʰasya-ārya-satyasya duḥkʰa-samudayanya nirodʰasya nirodʰa-gāminyāḥ pratipada ārya-satyasya amīṣāṃ caturṇām ārya-satyānām anabʰisamitānām abʰisamayāya-adʰimātraṃ tīvra-ccʰando vīryaṃ vyāyāma utsāha unnatir aprativāṇiḥ smr̥tyā saṃprajanyena-apramādato yogaḥ karaṇīyaḥ /
Page of edition: 210 
Verse: 45     
asmiṃś ca kʰalu punar dʰarma-paryāye bʰāṣyamāṇe bʰikṣūṇāṃ ṣaṣṭi-mātrāṇām anupādāyāsravebʰyaś cittāni vimuktāni / saṃbahulānāṃ śrāvakāṇāṃ brahmaṇāṃ gr̥hapatīnaṃ ca virajaskaṃ vigata-malaṃ dʰarma-cakṣur udapādi viśuddʰaṃ /
Verse: 46     
idam avocad bʰagavān / ātta-manasas te bʰikṣavo bʰagavato bʰāṣitam abʰyanandan / iti śrīdivyāvadāne śārdūlakarṇāvadānaṃ /


This text is part of the TITUS edition of Divyavadana: Sardulakarnavadana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.