TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 16
Part: 3
Page of ed.: 314
Part
III
Line of ed.: 1
SARVA-TATʰĀGATA-DʰARMA-SAMAYA NĀMA
Line of ed.: 2
MAHĀ-KALPA-RĀJA
Page of ed.: 315
Chapter: 15
CHAPTER
15
Line of ed.: 1
SAKALA-JAGAD-VINAYA-MAHĀ-MAṆḌALA-VIDHI-VISTARA
Hymn
of
108
names
of
Avalokitesvara
Line of ed.: 2
atʰa
sarvatatʰāgatāḥ
punaḥ
samājam
āgamya
,
[tam
eva
Line of ed.: 3
vajradʰaraṃ]
bʰagavantaṃ
sarvadʰarmeśvaram
Avalokiteśvaram
Line of ed.: 4
anena
nāmāṣṭaśatenādʰyeṣitavantaḥ
\
Strophe: 1
Line of ed.: 5
Verse: a
Padmasattva
Mahāpadma
Lokeśvara
Maheśvara
\
Line of ed.: 6
Verse: b
Avalokiteśa
Dʰīrāgrya
Vajradʰarma
namo
'stu
te
\\ 1 \\
Strophe: 2
Line of ed.: 7
Verse: a
Dʰarmarāja
Mahāśuddʰa
Sattvarāja
Mahāmate
\
Line of ed.: 8
Verse: b
Padmātmaka
Mahāpadma
Padmanātʰa
namo
'stu
te
\\ 2 \\
Strophe: 3
Line of ed.: 9
Verse: a
Padmo[dbʰava]
Supadmābʰa
Padmaśuddʰa
Suśodʰaka
\
Line of ed.: 10
Verse: b
Vajrapadma
Supadmāṅga
Padmapadma
namo
'stu
te
\\ 3 \\
Strophe: 4
Line of ed.: 11
Verse: a
Mahāviśva
Mahāloka
Mahākārya
Mahopama
\
Line of ed.: 12
Verse: b
Mahādʰīra
Mahāvīra
Mahāśaure
namo
'stu
te
\\ 4 \\
Strophe: 5
Line of ed.: 13
Verse: a
Sattvāśaya
Mahāyāna
Mahāyoga
Pitāmaha
\
Line of ed.: 14
Verse: b
Śambʰu
Śaṅkara
Śuddʰārtʰa
buddʰapadma
namo
'stu
te
\\ 5 \\
Page of ed.: 316
Strophe: 6
Line of ed.: 1
Verse: a
Dʰarmatatvārtʰa
Saddʰarma
Śuddʰadʰarma
Sudʰarmakr̥t
\
Line of ed.: 2
Verse: b
Mahādʰarma
Sudʰarmāgrya
Dʰarmacakra
namo
'stu
te
\\ 6 \\
Strophe: 7
Line of ed.: 3
Verse: a
Buddʰasattva
Susattvāgrya
Dʰarmasattva
Susattvadʰr̥k
\
Line of ed.: 4
Verse: b
Sattvottama
Susattvajña
Sattvasattva
namo
'stu
te
\\ 7 \\
Strophe: 8
Line of ed.: 5
Verse: a
Avalokiteśa
Nātʰāgrya
Mahānātʰa
Vilokita
\
Line of ed.: 6
Verse: b
Ālokaloka
Lokārtʰa
Lokanātʰa
namo
'stu
te
\\ 8 \\
Strophe: 9
Line of ed.: 7
Verse: a
LokākṣarĀkṣaramahā
AkṣarāgryĀkṣaropama
\
Line of ed.: 8
Verse: b
Akṣarākṣara
Sarvākṣa
Cakrākṣara
namo
'stu
te
\\ 9 \\
Strophe: 10
Line of ed.: 9
Verse: a
Padmahasta
Mahāhasta
Samāśvāsaka
Dāyaka
\
Line of ed.: 10
Verse: b
Buddʰadʰarma
Mahābuddʰa
Buddʰātmaka
namo
'stu
te
\\ 10 \\
Strophe: 11
Line of ed.: 11
Verse: a
Buddʰarūpa
Mahārūpa
Vajrarūpa
Surūpavit
\
Line of ed.: 12
Verse: b
Dʰarmāloka
Sutejāgrya
Lokāloka
namo
'stu
te
\\ 11 \\
Strophe: 12
Line of ed.: 13
Verse: a
Padmaśrīnātʰa
Nātʰāgra
Dʰarmaśrīnātʰa
Nātʰavān
\
Line of ed.: 14
Verse: b
Brahmanātʰa
Mahābrahma
Brahmaputra
namo
'stu
te
\\ 12 \\
Strophe: 13
Line of ed.: 15
Verse: a
Dīpa
Dīpāgrya
Dī[pogra
Dīpā]loka
Sudīpaka
\
Line of ed.: 16
Verse: b
Dīpanātʰa
Mahādīpa
Buddʰadīpa
namo
'stu
te
\\ 13 \\
Strophe: 14
Line of ed.: 17
Verse: a
Buddʰābʰiṣikta
Buddʰāgrya
Buddʰaputra
Mahābudʰa
\
Line of ed.: 18
Verse: b
Buddʰābʰiṣeka
Mūrdʰāgrya
Buddʰabuddʰa
[namo
'stu]
te
\\ 14 \\
Page of ed.: 317
Strophe: 15
Line of ed.: 1
Verse: a
Buddʰacakṣor
Mahācakṣor
Dʰarmacakṣor
Mahekṣaṇa
\
Line of ed.: 2
Verse: b
Samādʰijñāna
Sarvasva
Vajranetra
namo
'stu
te
\\ 15 \\
Strophe: 16
Line of ed.: 3
Verse: a
yaivaṃ
sarvātmanā
gauṇaṃ
nāmnām
aṣṭaśataṃ
tava
\
Line of ed.: 4
Verse: b
bʰāvayet
stunuyād
vāpi
lokaiśvaryam
avāpnuyāt
\\ 16 \\
Strophe: 17
Line of ed.: 5
Verse: a
adʰyeṣayāma
tvāṃ
vīra
prakāśaya
mahāmune
\
Line of ed.: 6
Verse: b
svakaṃ
tu
kulam
utpādya
dʰarmamaṇḍalamuttamam
\\ 17 \\
Strophe:
Verse:
Line of ed.: 7
iti
\\ \\
Page of ed.: 318
Line of ed.: 1
atʰāryĀvalokiteśvaro
bodʰisattvo
mahāsattvaḥ
sarvatatʰāgatādʰyeṣaṇavacanam
Line of ed.: 2
upaśrutya
,
yena
bʰagavāṃc
Cʰākyamunis
Line of ed.: 3
tatʰāgataḥ
tenābʰimukʰaṃ
stʰitvā
,
tad
vajrapadmaṃ
svahr̥di
Line of ed.: 4
pratiṣṭʰāpyedam
udānam
udānayām
āsa
\
Strophe: (1)
Line of ed.: 5
Verse: a
aho
hi
paramaṃ
śuddʰaṃ
vajrapadmam
idaṃ
mama
\
Line of ed.: 6
Verse: b
pitāham
asya
ca
suto
'dʰitiṣṭʰa
kulaṃ
tv
idam
\\
Strophe:
Verse:
Line of ed.: 7
iti
\\ \\
Emanation
of
the
deities
from
samadhi
Line of ed.: 8
atʰa
bʰagavān
Vairocanas
tatʰāgataḥ
sarvatatʰāgatavajradʰarmasamayasaṃbʰavādʰiṣṭʰānapadman
Line of ed.: 9
nāma
samādʰiṃ
Line of ed.: 10
samāpadyedaṃ
sarvatatʰāgatadʰarmasamayaṃ
nāma
sarvatatʰāgatahr̥dayaṃ
Line of ed.: 11
svahr̥dayān
niścacāra
\
Line of ed.: 12
HRĪḤ
\\
Line of ed.: 13
atʰāsmin
viniḥsr̥tamātre
sarvatatʰāgatahr̥dayebʰyaḥ
padmākārā
Line of ed.: 14
anekavarṇarūpaliṅgeryapatʰā
raśmayo
viniḥsr̥tya
,
sarvalokadʰātuṣu
Line of ed.: 15
rāgādīni
viśuddʰadʰarmatājñānāni
saṃśodʰya
,
punar
Line of ed.: 16
apy
āgatyāryĀvalokiteśvarasya
hr̥daye
praviṣṭā
iti
\\
Page of ed.: 319
Line of ed.: 1
atʰa
bʰagavān
sarvatatʰāgatadʰarmasamayan
nāma
svavidyottamam
Line of ed.: 2
abʰāṣat
Line of ed.: 3
OṂ
VAJRA
PADMOTTAMA
HRĪḤ
\\
Line of ed.: 4
atʰa
Vajrapāṇir
mahābodʰisattva
idaṃ
svavidyottamam
Line of ed.: 5
abʰāṣat
Line of ed.: 6
OṂ
VAJRA
HUṂ
PʰAṬ
\\
Line of ed.: 7
atʰa
Vajragarbʰo
bodʰisattva
idaṃ
svavidyottamam
abʰāṣat
Line of ed.: 8
OṂ
VAJRA
RATNOTTAMA
TRAḤ
\\
Line of ed.: 9
atʰa
Vajranetro
bodʰisattva
idaṃ
svavidyottamam
abʰāṣat
Line of ed.: 10
OṂ
VAJRA
VIDYOTTAMA
HRĪḤ
\\
Line of ed.: 11
atʰa
Vajraviśvo
bodʰisattva
idaṃ
svavidyottamam
abʰāṣat
Line of ed.: 12
OṂ
VAJRA
VIŚVOTTAMA
AḤ
\\
Page of ed.: 320
Line of ed.: 1
atʰa
kʰalv
Avalokiteśvaro
bodʰisattvo
mahāsattvaḥ
sarvarūpasaṃdarśanaṃ
Line of ed.: 2
nāma
samādʰiṃ
samāpadyedaṃ
sarvajagadvinayasamayan
Line of ed.: 3
nāma
svahr̥dayam
abʰāṣat
Line of ed.: 4
OṂ
HUṂ
HRĪḤ
HOḤ
\\
Line of ed.: 5
atʰāsmin
bʰāṣitamātre
āryĀvalokiteśvarahr̥dayāt
sa
eva
Line of ed.: 6
bʰagavāṃ
vajradʰaraḥ
āryĀvalokiteśvararūpadʰāriṇaḥ
padmapratiṣṭʰāḥ
Line of ed.: 7
padmamudrācihnadʰārivicitravarṇarūpaveṣālaṅkārāḥ
Line of ed.: 8
tatʰāgatādisarvasattvamūrtidʰārā
mahābodʰisattvavigrahā
Line of ed.: 9
bʰūtvā
viniḥsr̥tya
,
sarvalokadʰātuṣu
sarvasattvānāṃ
Line of ed.: 10
yatʰā
vaineyatayā
svarūpāṇi
sandarśyāśeṣānavaśeṣasattvadʰātuvinayaṃ
Line of ed.: 11
kr̥tvā
,
punar
apy
āgatya
,
vajradʰātumahāmaṇḍalayogena
Line of ed.: 12
bʰagavataḥ
Śākyamunes
tatʰāgatasya
sarvataś
candramaṇḍalāśritā
Line of ed.: 13
bʰūtvedam
udānam
udānayiṃsuḥ
\
Strophe: (1)
Line of ed.: 14
Verse: a
aho
hi
sarvabuddʰānām
upāyaḥ
karuṇātmanāṃ
\
Line of ed.: 15
Verse: b
yatra
hy
upāyavinayād
devā
api
bʰavanti
hi
\\
Strophe:
Verse:
Page of ed.: 321
Delineation
of
the
mandala
Line of ed.: 1
atʰa
bʰagavān
Avalokiteśvaro
bodʰisattvo
mahāsattvaḥ
Line of ed.: 2
svakulam
utpādya
,
sarvatatʰāgatebʰya
Line of ed.: 3
sarvasattvābʰayārtʰaprāptyuttamasiddʰivajradʰarmatājñānābʰijñāvāptipʰalahetor
Line of ed.: 4
niryā[tya
,
sarvajaga]dvinayaṃ
nāma
mahāmaṇḍalam
Line of ed.: 5
abʰāṣat
\
Strophe: 1
Line of ed.: 6
Verse: a
atʰātaḥ
saṃpravakṣyāmi
mahāmaṇḍalam
uttamam
\
Line of ed.: 7
Verse: b
vajradʰātupratīkāśaṃ
jagadvinayaṃ
saṃjñitaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 8
Verse: a
catu[raśraṃ]
caturdvāraṃ
catustoraṇaśobʰitaṃ
\
Line of ed.: 9
Verse: b
catuḥsūtrasamāyuktaṃ
paṭṭasragdāmabʰūṣitaṃ
\\ 2 \\
Strophe: 3
Line of ed.: 10
Verse: a
sarvamaṇḍalakoṇeṣu
dvāraniryūhasandʰiṣu
\
Line of ed.: 11
Verse: b
kʰacitaṃ
vajraratnais
tu
sūtrayed
bāhyamaṇḍalaṃ
\\ 3 \\
Strophe: 4
Line of ed.: 12
Verse: a
tasyābʰyantarataḥ
sūtraṃ
caturaśraṃ
parikṣipet
\
Line of ed.: 13
Verse: b
dvitīyaṃ
dvārakoṇaṃ
tu
padmākāraṃ
prakalpayet
\\ 4 \\
Strophe: 5
Line of ed.: 14
Verse: a
aṣṭastambʰaprayogeṇa
padmam
aṣṭadalaṃ
likʰet
\
Line of ed.: 15
Verse: b
tasya
kesaramadʰye
tu
buddʰabimban
niveśayet
\\ 5 \\
Strophe:
Verse:
Line of ed.: 16
tatredaṃ
buddʰapraveśahr̥dayaṃ
bʰavati
Line of ed.: 17
BUDDʰA
HŪṂ
\\
Page of ed.: 322
Strophe: (1)
Line of ed.: 1
Verse: a
buddʰasya
sarvato
lekʰyāḥ
padmamadʰye
pratiṣṭʰā
\
Line of ed.: 2
Verse: b
vajraṃ
ratnaṃ
tatʰā
padmaṃ
viśvapadmaṃ
tatʰaiva
ca
\\
Strophe:
Verse:
Line of ed.: 3
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 4
OṂ
\\
Line of ed.: 5
HUḤ
\\
Line of ed.: 6
DʰĪḤ
\\
Line of ed.: 7
KR̥Ḥ
\\
Strophe: 1
Line of ed.: 8
Verse: a
vajravegena
niṣkramya
jagadvinayamaṇḍalaṃ
\
Line of ed.: 9
Verse: b
tatra
Lokeśvaraḥ
kāryaḥ
sarvarūpān
samutsr̥jan
\\ 1 \\
Strophe: 2
Line of ed.: 10
Verse: a
tasya
pārśveṣu
sarveṣu
Vajragarvādiyogataḥ
\
Line of ed.: 11
Verse: b
buddʰādayo
mahāsattvāṃ
padmacihnadʰarāṃ
likʰet
\\ 2 \\
Strophe:
Verse:
Line of ed.: 12
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 13
ĀḤ
\\
Line of ed.: 14
OṂ
TATʰĀGATA
DʰARMA
HŪṂ
\
Line of ed.: 15
OṂ
VAJRA
PADMĀṄKUŚA
KOŚA
-DʰARA
VAJRA
-SATTVA
HŪṂ
PʰAṬ
\\
Page of ed.: 323
Line of ed.: 1
OṂ
MĀRAYA
MĀRAYA
PADMA
-KUSUMĀYUDʰA
-DʰARĀMOGʰA
-ŚARA
Line of ed.: 2
HOḤ
\\
Line of ed.: 3
OṂ
PADMA
SAṂBʰAVA
PADMA
-HASTA
SĀDʰU
HŪṂ
\
Strophe: 1
Line of ed.: 4
Verse: a
vajravegena
cākramya
dvitīyaṃ
maṇḍalan
tatʰā
\
Line of ed.: 5
Verse: b
tatra
madʰye
samālekʰyaṃ
jaṭāmadʰye
tatʰāgataṃ
\\ 1 \\
Strophe: 2
Line of ed.: 6
Verse: a
tasya
pārśveṣu
sarveṣu
Bʰr̥kuṭyādiprayogataḥ
\
Line of ed.: 7
Verse: b
padmacihnadʰarā
lekʰya
yatʰāvad
anupūrvaśaḥ
\\ 2 \\
Strophe:
Verse:
Line of ed.: 8
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 9
HŪṂ
\\
Line of ed.: 10
OṂ
PADMA
BʰR̥KUṬI
TRAḤ
\\
Line of ed.: 11
OṂ
PADMA
SŪRYA
JVALA
HŪṂ
\\
Line of ed.: 12
OṂ
PADMA
MAṆI
KETU
DʰARA
CANDRA
PRAHLĀDAYĀVALOKITEŚVARA
Line of ed.: 13
DEHI
ME
SARVĀRTʰĀN
ŚĪGʰRAṂ
SAMAYA
HŪṂ
\\
Line of ed.: 14
OṂ
PADMĀṬṬA
-HĀSAIKADAŚA
-MUKʰA
HAḤ
HAḤ
HAḤ
HAḤ
HŪṂ
\\
Page of ed.: 324
Strophe: 1
Line of ed.: 1
Verse: a
vajravegena
cākramya
tr̥tīyaṃ
maṇḍalan
tatʰā
\
Line of ed.: 2
Verse: b
samāpannaṃ
mahāsattvaṃ
likʰet
padmapratiṣṭʰitam
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
tasya
pārśveṣu
sarveṣu
yatʰāvad
anupūrvaśaḥ
\
Line of ed.: 4
Verse: b
Padmālokādiyogena
mahāsattvān
nirveśayet
\\ 2 \\
Strophe:
Verse:
Line of ed.: 5
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 6
DʰA
\\
Line of ed.: 7
OṂ
TĀRĀ
PADMAVALOKAYA
MĀṂ
SAMAYA
-SATTVA
HŪṂ
\\
Line of ed.: 8
OṂ
PADMA
KUMĀRA
PADMA
-ŚAKTI
-DʰARA
KʰAḌGENA
Line of ed.: 9
CCʰINDA
CCʰINDA
HŪṂ
PʰAṬ
\\
Line of ed.: 10
OṂ
PADMA
NĪLA
-KAṆṬʰA
ŚAṂKʰA
-CAKRA
-GADĀ
PADMA
-PĀṆI
Line of ed.: 11
VYĀGʰRA
-CARMA
NIVASANA
KR̥ṢṆA
-SARPA
KR̥TA
YAJÑOPAVĪTĀ
Line of ed.: 12
JINA
-CARMA
VĀMA
-SKANDʰOTTARĪYA
NĀRĀYAṆA
-[RŪPA
-DʰA]RA
Line of ed.: 13
TRI
-NETRA
MUṂCĀṬṬA
-HĀSAṂ
PRAVEŚAYA
SAMAYĀN
Line of ed.: 14
DEHI
ME
SIDDʰIM
AVALOKITEŚVARA
HŪṂ
\\
Line of ed.: 15
OṂ
BRAHMA
PADMA
-SAṂBʰAVA
JAPA
JAPA
PADMA
-BʰĀṢA
HŪṂ
\\
Page of ed.: 325
Strophe: 1
Line of ed.: 1
Verse: a
vajravegena
cākramya
caturtʰamaṇḍalaṃ
tatʰā
\
Line of ed.: 2
Verse: b
tatra
padmaṃ
caturvaktraṃ
padmaśūladʰaraṃ
likʰet
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
tasya
pārśveṣu
sarveṣu
Vajranr̥tyādiyogataḥ
\
Line of ed.: 4
Verse: b
padmacihnadʰarā
lekʰyā
mahāsattvā
yatʰāvidʰi
\\ 2 \\
Strophe:
Verse:
Line of ed.: 5
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 6
TRĪḤ
\\
Line of ed.: 7
OṂ
PADMA
NAṬṬEŚVARA
NAṬṬA
NAṬṬA
PŪJAYA
SARVA
-TATʰĀGATĀN
Line of ed.: 8
VAJRA
-KARMA
-SAMAYĀKARṢAYA
PRAVEŚAYA
BANDʰAYĀVEŚAYA
Line of ed.: 9
SARVA
-KARMA
-SIDDʰIṂ
ME
PRAYACCʰĀVALOKITEŚVARA
HŪṂ
\\
Line of ed.: 10
OṂ
ABʰAYAṂ
-DADĀVALOKITEŚVARA
RAKṢA
BANDʰA
Line of ed.: 11
PADMA
-KAVACAṂ
SAMAYA
HAṂ
\\
Line of ed.: 12
OṂ
MAHĀ
-PRACAṆḌA
VIŚVA
RŪPA
VIKAṬA
-PADMA
-DAṂṢṬRĀ
-KARĀLA
Line of ed.: 13
BʰĪṢAṆA
-VAKTRA
TRĀSAYA
SARVĀN
PADMA
-YAKṢA
Line of ed.: 14
KʰĀDA
KʰĀDA
DʰIK
DʰIK
DʰIK
DʰIK
\\
Line of ed.: 15
OṂ
PADMA
MUṢṬI
SAMAYA[S
TVA]
BANDʰA
HŪṂ
PʰAṬ
\\
Page of ed.: 326
Strophe: (1)
Line of ed.: 1
Verse: a
vajravegena
cākramya
sarvakoṇeṣu
saṃlikʰet
\
Line of ed.: 2
Verse: b
Vajralāsyādiyogena
Padmalāsyādidevatāḥ
\\
Strophe:
Verse:
Line of ed.: 3
tatraitā
mudrā
bʰavanti
\
Line of ed.: 4
OṂ
PADMA
LĀSYE
RĀGAYA
MAHĀ
-DEVI
RĀGA
PŪJĀ
SAMAYE
HŪṂ
\\
Line of ed.: 5
OṂ
PADMA
MĀLE
'BʰIṢIÑCĀBʰIṢEKA
PŪJĀ
SAMAYE
HŪṂ
\\
Line of ed.: 6
OṂ
PADMA
GĪTE
GĀDA
GĪTA
PŪJĀ
SAMAYE
HŪṂ
\\
Line of ed.: 7
OṂ
PADMA
NR̥TYE
NR̥TYA
SARVA
-PŪJĀ
PRAVARTANA
SAMAYE
HŪṂ
\\
Strophe: (2)
Line of ed.: 8
Verse: a
vajravegena
niḥkramya
bāhyamaṇḍalasannidʰau
\
Line of ed.: 9
Verse: b
catasraḥ
Padmadʰūpādyāḥ
pūjādevyaḥ
samālikʰet
\\
Strophe:
Verse:
Line of ed.: 10
tatraitāḥ
pūjāmudrā
bʰavanti
\
Line of ed.: 11
OṂ
PADMA
DʰŪPA
PŪJĀ
SAMAYE
PRAHLĀDAYA
PADMA
-KŪLA
Line of ed.: 12
DAYI
TE
MAHĀ
-GAṆI
PADMA
RATI
HŪṂ
\\
Line of ed.: 13
OṂ
PADMA
PUṢPA
PŪJĀ
SAMAYE
PADMA
VĀSINI
MAHĀ
-ŚRIYE
Line of ed.: 14
PADMA
-KULA
PRATĪHĀRI
SARVĀRTʰĀN
SĀDʰAYA
HŪṂ
\\
Page of ed.: 327
Line of ed.: 1
OṂ
PADMA
DĪPA
PŪJĀ
SAMAYE
PADMA
-KULA
SUNDARI
Line of ed.: 2
MAHĀ
-DŪTY
ĀLOKA
SAṂJANAYA
PADMA
SARASVATI
HŪṂ
\\
Line of ed.: 3
OṂ
PADMA
GANDʰA
PŪJĀ
SAMAYE
MAHĀ
-PADMA
-KULA
CEṬI
Line of ed.: 4
KURU
SARVA
-KARMĀṆI
ME
PADMA
SIDDʰI
HŪṂ
\\
Strophe: (1)
Line of ed.: 5
Verse: a
tato
Gaṇādayaḥ
sarve
padmadvāracatuṣṭaye
\
Line of ed.: 6
Verse: b
samālekʰyā
yatʰāvat
tu
teṣāṃ
ca
hr̥dayārtʰata
\\
iti
\\
Strophe:
Verse:
Line of ed.: 7
tatreṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 8
OṂ
HAYA
-GRĪVA
MAHĀ
-PADMĀṄKUŚĀKARṢAYA
ŚĪGʰRAṂ
Line of ed.: 9
SARVA
-PADMA
-KULA
SAMAYĀN
PADMĀṄKUŚA
-DʰARA
HŪṂ
JJAḤ
\\
Line of ed.: 10
OṂ
AMOGʰA
-PADMA
-PĀŚA
KRODʰĀKARṢAYA
PRAVEŚAYA
Line of ed.: 11
MAHĀ
-PAŚU
-PATI
YAMA
VARŪṆA
KUBERA
BRAHMA
VEṢA
-DʰARA
Line of ed.: 12
PADMA
-KULA
SAMAYĀN
HŪṂ
HŪṂ
\\
Line of ed.: 13
OṂ
PADMA
SPʰOṬA
BANDʰA
SARVA
-PADMA
-KULA
SAMAYĀN
Line of ed.: 14
ŚĪGʰRAṂ
HŪṂ
VAṂ
\\
Line of ed.: 15
OṂ
ṢAḌ
-MUKʰA
SANAT
-KUMĀRA
VEṢA
-DʰARA
PADMA
-GʰAṆṬAYĀVEŚAYA
Line of ed.: 16
SARVA
-PADMA
-KULA
SAMAYĀN
SARVA
MUDRĀṂ
Line of ed.: 17
BANDʰAYA
SARVA
-SIDDʰAYO
ME
PRAYACCʰA
PADMĀVEŚA
Line of ed.: 18
AḤ
AḤ
AḤ
AḤ
AḤ
\\
Page of ed.: 328
Initiation
into
the
mandala
Line of ed.: 1
atʰātra
sarvajagadvinayapadmamaṇḍalavidʰivistaro
Line of ed.: 2
bʰavati
\
Line of ed.: 3
tatrādita
eva
padmācāryo
vajrapadmasamayamudrāṃ
badʰvā
Line of ed.: 4
yatʰāvat
praviśya
,
vajradʰātumahāmaṇḍalayogena
karma
Line of ed.: 5
kuryād
imair
hr̥dayaiḥ
Line of ed.: 6
OṂ
PADMA
SPʰOṬĀDʰITIṢṬʰA
AḤ
\\
Line of ed.: 7
tatastatʰaivājñām
ājya
,
tatʰaiva
samayamudrayā
svayam
Line of ed.: 8
abʰiṣicya
,
padmavigrahaṃ
gr̥hya
,
svapadmanāmoccārya
,
Line of ed.: 9
padmāṅkuśādibʰiś
ca
karma
kr̥tvā
,
tatas
tābʰir
eva
dʰarmamudrābʰir
Line of ed.: 10
mahāsattvāṃ
sādʰayet
\
tatas
tatʰaiva
siddʰir
iti
\\
Line of ed.: 11
tataḥ
padmaśiṣyān
praveśayet
\
Line of ed.: 12
tatrāditaḥ
padmaśiṣyāya
śapatʰahr̥dayaṃ
dadyāt
\
Line of ed.: 13
"padmasattvaḥ
svayan
te
'dya
iti
kartavyam
" \
Line of ed.: 14
tato[ājñāpa]yāt
\
"na
kasyacit
tvayedaṃ
guhyavidʰivistaram
Line of ed.: 15
ākʰyeyaṃ
;
mā
te
narakapatanaṃ
bʰavet
,
viṣamāparihāreṇa
Line of ed.: 16
ca
kālakriye
-"
ti
\\
Page of ed.: 329
Line of ed.: 1
tataḥ
samaya[mudrāṃ
bandʰaye]d
anena
hr̥dayena
Line of ed.: 2
OṂ
VAJRA
PADMA
SAMAYAS
TVAṂ
\\
Line of ed.: 3
tataḥ
śvetavastrottarīyaḥ
śvetaraktakena
mukʰaṃ
badʰvā
Line of ed.: 4
praveśayed
anena
hr̥dayena
Line of ed.: 5
OṂ
PADMA
SAMAYA
HŪṂ
\\
Line of ed.: 6
tato
yatʰāvat
karma
kr̥tvā
,
padmavigrahaṃ
pāṇau
dātavyaṃ
Line of ed.: 7
OṂ
PADMA
HASTA
VAJRA
-DʰARMATĀṂ
PĀLAYA
\\
Line of ed.: 8
tena
vaktavyaṃ
"kīdr̥śīmā
vajradʰarmate
-?"
ti
\
tato
Line of ed.: 9
vaktavyaṃ
\
Strophe: (1)
Line of ed.: 10
Verse: a
yatʰā
raktam
idaṃ
padmaṃ
gotradoṣair
na
lipyate
\
Line of ed.: 11
Verse: b
bʰāvayet
sarvaśuddʰiṃ
tu
tatʰā
pāpair
na
lipyate
\\
Line of ed.: 12
iyam
atra
dʰarmatā
\\
Page of ed.: 330
Mudra
Line of ed.: 1
tataḥ
padmakulamudrājñānaṃ
śikṣayet
\
Strophe: 1
Line of ed.: 2
Verse: a
padmaṃ
tu
hr̥daye
likʰye
padmabʰāvanayā
hr̥di
\
Line of ed.: 3
Verse: b
Padmaśriyaṃ
vaśīkuryāt
kiṃ
punaḥ
strījano
'varaḥ
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
buddʰabimbaṃ
lalāṭe
tu
likʰyābʰīkṣṇaṃ
tu
bʰāvayet
\
Line of ed.: 5
Verse: b
tayā
bʰāvanayā
śīgʰram
abʰiṣekam
avāpnute
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
buddʰabimbaṃ
mukʰe
vidʰvā
jihvāyāṃ
tu
prabʰāvayet
\
Line of ed.: 7
Verse: b
svayaṃ
Sarasvatī
devī
mukʰe
tiṣṭʰaty
abʰīkṣṇaśaḥ
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
padmam
uṣṇīṣamadʰye
tu
stʰāpayitvā
samāhitaḥ
\
Line of ed.: 9
Verse: b
bʰāvayan
padmam
uṣṇīṣe
kʰegāmī
sa
vaśannayed
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 10
tatraitāni
hr̥dayāni
bʰavanti
\
Line of ed.: 11
PADMA
ŚRIYAṂ
VAŚAM
-ĀNAYA
HOḤ
\\
Line of ed.: 12
PADMĀBʰIṢEKAṂ
PRAYACCʰA
VAM
\\
Line of ed.: 13
PADMA
SARASVATĪ
ŚODʰAYA
HŪṂ
\\
Line of ed.: 14
PADMORDʰVA
-GĀN
VAŚĪ
-KURU
JJAḤ
\\
Line of ed.: 15
imāni
padmakulamudrājñānāni
\\
Page of ed.: 331
Strophe: 1
Line of ed.: 1
Verse: a
kuḍye
vāpy
atʰa
vākāśe
bʰāvayan
padmam
uttamaṃ
\
Line of ed.: 2
Verse: b
anayā
sarvasattvānāṃ
vaśikaraṇam
uttamam
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
ākāśe
vānyadeśe
vā
bʰāvayan
padmam
uttamaṃ
\
Line of ed.: 4
Verse: b
yadā
paśyet
tadā
gr̥hṇed
rucyān
adr̥śyatāṃ
vrajet
\\ 2 \\
Strophe: 3
Line of ed.: 5
Verse: a
kuḍye
vāpy
atʰa
vākāśe
viśvapadmaṃ
samādʰayet
\
Line of ed.: 6
Verse: b
paśyaṃ
gr̥ṇhed
yadā
taṃ
tu
viśvarūpī
tadā
bʰavet
\\ 3 \\
Strophe: 4
Line of ed.: 7
Verse: a
ākāśe
vānyadeśe
vā
vajrapadmaṃ
tu
bʰāvayet
\
Line of ed.: 8
Verse: b
taṃ
tu
gr̥hṇaṃ
kṣaṇāc
caiva
padmavidyādʰaro
bʰavet
\\ 4 \\
Strophe:
Verse:
Line of ed.: 9
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 10
OṂ
SARVA
-JAGAD
VAŚITĀ
JÑĀNA
PADMĀVIŚA
AḤ
\\
Line of ed.: 11
OṂ
JÑĀNA
-PADMA
TIṢṬʰĀDR̥ŚYAṂ
KURU
VAṂ
\\
Line of ed.: 12
OṂ
SAMĀDʰI
VIŚVA
-PADMA
TIṢṬʰA
VAIŚVA
-RŪPYAṂ
Line of ed.: 13
DARŚAYA
BʰAGAVAN
ḌʰAḤ
\
Line of ed.: 14
OṂ
SAMĀDʰI
VAJRA
-PADMA
TIṢṬʰOTTIṢṬʰA
ŚĪGʰRAṂ
HRĪḤ
\\
Page of ed.: 332
Strophe: 1
Line of ed.: 1
Verse: a
Lokeśvaraṃ
samālikʰya
maṇḍalādiṣu
sarvataḥ
\
Line of ed.: 2
Verse: b
puras
tasya
samākarṣet
Hayagrīvāgryamudrayā
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
Lokeśvaraṃ
samālikʰya
maṇḍalādiṣu
tasya
vai
\
Line of ed.: 4
Verse: b
Amogʰapāśa
mudrayā
vaśīkuryāj
jagat
sa
tu
\\ 2 \\
Strophe: 3
Line of ed.: 5
Verse: a
Lokeśvaraṃ
samālikʰya
maṇḍalādiṣu
sarvataḥ
\
Line of ed.: 6
Verse: b
puras
tasya
bandʰanīyāt
Padmaspʰoṭāgramudrayā
\\ 3 \\
Strophe: 4
Line of ed.: 7
Verse: a
Lokeśvaraṃ
samālikʰya
maṇḍalādiṣu
tasya
vai
\
Line of ed.: 8
Verse: b
purataḥ
Padmagʰaṇṭayā
sarvāveśanam
uttamam
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 9
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 10
OṂ
PADMĀṄKUŚĀKARṢAYA
SARVA
-MAHĀ
-SATTVĀN
HŪṂ
JAḤ
\\
Line of ed.: 11
OṂ
AMOGʰA
-PĀŚA
KRODʰA
HŪṂ
HOḤ
\\
Line of ed.: 12
OṂ
PADMA
-SPʰOṬA
VAṂ
\\
Line of ed.: 13
OṂ
PADMA
-GʰAṆṬĀVEŚAYA
SARVAṂ
AḤ
\\
Page of ed.: 333
Strophe: 1
Line of ed.: 1
Verse: a
catuḥpadmamukʰaṃ
sattvaṃ
bʰāvayet
svayam
ātmanā
\
Line of ed.: 2
Verse: b
svam
ātmānan
tataḥ
siddʰo
bahurūpī
bʰavet
kṣaṇāt
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
bʰāvayan
padmapadman
tu
svam
ātmānan
tatʰātmanā
\
Line of ed.: 4
Verse: b
vajradʰarmasamādʰistʰaḥ
prāpnoti
padmam
akṣaraṃ
\\ 2 \\
Strophe: 3
Line of ed.: 5
Verse: a
Lokeśvarajaṭāmadʰye
bʰāvayan
svayam
ātmanā
\
Line of ed.: 6
Verse: b
buddʰabimbaṃ
svam
ātmānam
Amitāyusamo
bʰavet
\\ 3 \\
Strophe: 4
Line of ed.: 7
Verse: a
bʰāvayan
svayam
[ātmanā
viśva]rūpasamādʰinā
\
Line of ed.: 8
Verse: b
viśvarūpasamādʰistʰo
Lokeśvarasamo
bʰavet
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 9
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 10
PADMA
VIŚVA
\\
Line of ed.: 11
DʰARMA
KĀYA
PADMA
\\
Line of ed.: 12
BUDDʰĀBʰIṢE[KA
\\
Line of ed.: 13
LOKEŚVA]RA
\\
Page of ed.: 334
Line of ed.: 1
tato
mahāmaṇḍalasarvamudrājñānaṃ
śikṣayet
\
Line of ed.: 2
tatra
praveśaṃ
tāvan
mahāmudrājñānaṃ
bʰavati
\
Strophe: (1)
Line of ed.: 3
Verse: a
candramaṇḍalamadʰyastʰāṃ
yatʰā
lekʰyānusārataḥ
\
Line of ed.: 4
Verse: b
padma[prati]ṣṭʰāṃ
sattvān
svaṃ
bʰāvayet
svayam
ātmane
- \\
ti
\\
Strophe:
Verse:
Line of ed.: 5
atʰāsāṃ
karma
bʰavati
\\
Strophe: 1
Line of ed.: 6
Verse: a
badʰvā
Buddʰamahāmudrām
Amitāyusamo
bʰavet
\
Line of ed.: 7
Verse: b
Vajrapadmaṃ
samādʰāya
Lokeśvara[samo]
bʰavet
\\ 1 \\
Strophe: 2
Line of ed.: 8
Verse: a
Buddʰābʰiṣekāṃ
badʰvā
vai
sugataiḥ
so
'bʰiṣicyate
\
Line of ed.: 9
Verse: b
Padmapadmā
samādʰiṃ
tu
dadyād
Viśvā
suviśvatāṃ
\\ 2 \\
Strophe: 3
Line of ed.: 10
Verse: a
Vaiśvarūpyaṃ
vaineyāṃs
tu
buddʰa
ratnābʰiṣekadā
\
Line of ed.: 11
Verse: b
Padmasattvi
samādʰin
tu
Padmakrodʰeśvarīṃ
śriyaṃ
\\ 3 \\
Strophe: 4
Line of ed.: 12
Verse: a
Vajralokeśvarī
siddʰim
uttamāṃ
Padmarāgiṇī
\
Line of ed.: 13
Verse: b
buddʰeśvarī
tu
buddʰatvaṃ
Vajrapadmā
susiddʰidā
\\ 4 \\
Page of ed.: 335
Strophe: 5
Line of ed.: 1
Verse: a
Kāmeśvarī
surāgitvaṃ
dadyāt
tuṣṭin
tu
Sādʰutā
\
Line of ed.: 2
Verse: b
Bʰr̥kuṭiḥ
krodʰaśamanī
Padmasūryā
sutejadā
\\ 5 \\
Strophe: 6
Line of ed.: 3
Verse: a
Padmacandrā
mahākāntiṃ
dadyād
Hāsā
suhāsatāṃ
\
Line of ed.: 4
Verse: b
Tārayā
cottarā
siddʰiḥ
saubʰogyaṃ
Padmakʰaṅgayā
\\ 6 \\
Strophe: 7
Line of ed.: 5
Verse: a
Nīlakaṇṭʰā
mahākarṣā
siddʰiṃ
Paṇḍaravāsinī
\
Line of ed.: 6
Verse: b
Padmanarteśvarī
siddʰim
Abʰayā
abʰayandadā
\\ 7 \\
Strophe: 8
Line of ed.: 7
Verse: a
Pracaṇḍā
duṣṭadamanī
Padmamuṣṭiḥ
susādʰikā
\
Line of ed.: 8
Verse: b
Lāsyā
ratiṃ
dʰanaṃ
Mālā
sarvaṃ
Gītā
sukʰaṃ
Nr̥tyā
\\ 8 \\
Strophe: 9
Line of ed.: 9
Verse: a
Dʰūpā
hlādaṃ
śubʰaṃ
Puṣpā
Line of ed.: 10
Verse: b
Dīpā
dr̥ṣṭiṃ
Gandʰa
sugandʰatāṃ
\\ 9 \\
Strophe: 10
Line of ed.: 11
Verse: a
Hayagrīvā
samā[karṣaṇā]mogʰā
tu
vaśaṅkarī
\
Line of ed.: 12
Verse: b
Padmaspʰoṭā
mahābandʰā
sarvāveśā
tu
Gʰaṇṭike
- \\ 10 \\
ti
\\
Page of ed.: 336
Line of ed.: 1
tataḥ
padmakulasamayamudrājñānaṃ
bʰavati
\
Strophe: 1
Line of ed.: 2
Verse: a
vajrabandʰaṃ
samādʰāya
samāṅguṣṭʰāntyasandʰānāt
\
Line of ed.: 3
Verse: b
mudreyaṃ
Dʰarmasamayā
buddʰadʰarmapradāyikā
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
vajrabandʰaṃ
samādʰāya
samāgryānāmamadʰyamā
\
Line of ed.: 5
Verse: b
Buddʰavidyottamasyeyaṃ
mudrā
buddʰatvadāyikā
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
vajrabandʰaṃ
samādʰāya
madʰyamā
vajrasaṃyutā
\
Line of ed.: 7
Verse: b
Vajravidyottamasyeyaṃ
mudrā
vajratvadāyikā
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
sā
eva
maṇimadʰyā
tu
vajraratnapradāyikā
\
Line of ed.: 9
Verse: b
madʰyakuḍmalayogena
padmasiddʰipradāyikā
\\ 4 \\
Strophe: 5
Line of ed.: 10
Verse: a
vajrāñjalintu
sandʰāya
vajrakarmakarī
bʰavet
\
Line of ed.: 11
Verse: b
Dʰarmavajrāṃ
samādʰāya
samayaḥ
sidʰyate
kṣaṇāt
\\ 5 \\
Strophe: 6
Line of ed.: 12
Verse: a
vajrabandʰaṃ
samāgran
tu
buddʰasiddʰipradāyikā
\
Line of ed.: 13
Verse: b
ataḥ
paraṃ
pravakṣyāmi
sattvamudrā
viśeṣataḥ
\\ 6 \\
Strophe: 7
Line of ed.: 14
Verse: a
vajrāñjaliṃ
samādʰāya
samamadʰyottʰitā
tatʰā
\
Line of ed.: 15
Verse: b
kaniṣṭʰāṅguṣṭʰavikacā
Viśvapadmeti
kīrtitā
\\ 7 \\
Strophe: 8
Line of ed.: 16
Verse: a
sā
evāṅguṣṭʰaparyaṅkā
kuñcitāgrāgryavigrahā
\
Line of ed.: 17
Verse: b
madʰyavajrajaṭā
mūrdʰni
Jaṭābuddʰeti
kīrtitā
\\ 8 \\
Strophe: 9
Line of ed.: 18
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
samāṅguṣṭʰam
adʰastanaṃ
\
Line of ed.: 19
Verse: b
tarjanīdvayasaṃkocā
samudgatā
samādʰitaḥ
\\ 9 \\
Strophe: 10
Line of ed.: 20
Verse: a
samāñjaliṃ
samādʰāya
tarjanī
vajrapīḍitā
\
Line of ed.: 21
Verse: b
vikasitāṅguṣṭʰamukʰayor
mudrĀmogʰeśvarasya
tu
\\ 10 \\
Page of ed.: 337
Strophe: 11
Line of ed.: 1
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
samuttānaṃ
tu
bandʰayet
\
Line of ed.: 2
Verse: b
samāṅguṣṭʰakr̥tā
padme
Padmabuddʰeti
kīrtitā
\\ 11 \\
Strophe: 12
Line of ed.: 3
Verse: a
aṅguṣṭʰavajrāgrābʰyām
aṅkuśaṃ
kʰaḍgam
eva
ca
\
Line of ed.: 4
Verse: b
antyadvayavikāsā
ca
madʰyānāmāgrakuḍmalā
\\ 12 \\
Strophe: 13
Line of ed.: 5
Verse: a
samāñjaliṃ
samādʰāya
valitāṅguṣṭʰakuñcitā
\
Line of ed.: 6
Verse: b
tarjanyā
tarjanīṅ
gr̥hyākarṣayet
padmavāṇayā
\\ 13 \\
Strophe: 14
Line of ed.: 7
Verse: a
samāñjalin
tatʰottānāṃ
bandʰayet
sādʰumudrayā
\
Line of ed.: 8
Verse: b
sādʰukārāṃ
[pradadāti]
Sādʰupadmeti
kīrtitā
\\ 14 \\
Strophe: 15
Line of ed.: 9
Verse: a
samāñjaliṃ
dr̥ḍʰīkr̥tya
kuñcitāgryā
mukʰastʰitā
\
Line of ed.: 10
Verse: b
kaniṣṭʰābʰyāṃ
tu
vikacā
Padmabʰr̥kuṭir
ucyate
\\ 15 \\
Strophe: 16
Line of ed.: 11
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
hr̥da[ye
tu]
prasārayet
\
Line of ed.: 12
Verse: b
Padmasūryeti
vikʰyātā
sarvāṅgulisumaṇḍalā
\\ 16 \\
Strophe: 17
Line of ed.: 13
Verse: a
samāñjaliṃ
dr̥ḍʰīkr̥tya
tarjanībʰyāṃ
maṇīkr̥tā
\
Line of ed.: 14
Verse: b
Padmaratnadʰvajāgrī
tu
mūrdʰni
bāhuprasāritā
\\ 17 \\
Strophe: 18
Line of ed.: 15
Verse: a
vajrabandʰaṃ
śiromūrdʰni
prasāryāgramukʰaiḥ
saha
\
Line of ed.: 16
Verse: b
svamukʰenāṭṭahāsena
Ekādaśamukʰī
bʰavet
\\ 18 \\
Strophe: 19
Line of ed.: 17
Verse: a
samādʰipadmāṃ
sandʰāya
samāṅguṣṭʰasamuttʰitā
\
Line of ed.: 18
Verse: b
Padmatārasya
mudremaṃ
sarvasiddʰipradāyikā
\\ 19 \\
Strophe: 20
Line of ed.: 19
Verse: a
Padmatārasya
mudrā
tu
padma
yogāgryabandʰanāt
\
Line of ed.: 20
Verse: b
Padmakʰaḍgasya
mudreyaṃ
kʰaḍgākāraniyojanāt
\\ 20 \\
Page of ed.: 338
Strophe: 21
Line of ed.: 1
Verse: a
kuḍmalāntyamahāpadmās
tac
cāṅguṣṭʰagadā
tatʰā
\
Line of ed.: 2
Verse: b
kuñcitāgryamahāśaṅkʰā
vajrabandʰena
cakritā
\\ 21 \\
Strophe: 22
Line of ed.: 3
Verse: a
vajrāñjaliṃ
dr̥ḍʰīkr̥tya
dakṣiṇAUṄ
-kāra
-veṣṭitā
\
Line of ed.: 4
Verse: b
vāmagryāṅguṣṭʰajāpā
tu
sarvāgravikacāmbujā
\\ 22 \\
Strophe: 23
Line of ed.: 5
Verse: a
vajrāṅguliṃ
samādʰāya
vāmadakṣiṇatas
tatʰā
\
Line of ed.: 6
Verse: b
nr̥tyaṃ
salīlavalitā
mūrdʰnistʰā
nr̥tyapadminī
\\ 23 \\
Strophe: 24
Line of ed.: 7
Verse: a
vajrāñjaliṃ
dr̥ḍʰīikr̥tya
sarvāgrakavacā
tatʰā
\
Line of ed.: 8
Verse: b
parivartya
tu
padmena
hr̥di
stʰāpya
dr̥ḍʰaṃkarī
\\ 24 \\
Strophe: 25
Line of ed.: 9
Verse: a
vajrāñjaliṃ
dr̥ḍʰīkr̥tya
guhyayakṣaprayogataḥ
\
Line of ed.: 10
Verse: b
prasāritāñjalipuṭā
mukʰastʰā
padmayakṣiṇī
\\ 25 \\
Strophe: 26
Line of ed.: 11
Verse: a
vajramuṣṭiṃ
dvidʰīkr̥tya
kuñcayitvā
tu
madʰyame
\
Line of ed.: 12
Verse: b
svāṅguṣṭʰapr̥ṣṭʰanihite
Padmamuṣṭir
udāhr̥tā
\\ 26 \\
Strophe: 27
Line of ed.: 13
Verse: a
vajradʰātuprayogeṇa
vajrāñjalisamuttʰitā
\
Line of ed.: 14
Verse: b
sarvapūjāgryadevīnāṃ
samayāgryas
tu
bandʰayet
\\ 27 \\
Strophe: 28
Line of ed.: 15
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
sandʰayet
tarjanīdvayaṃ
\
Line of ed.: 16
Verse: b
saṃkocāt
purataḥ
sandʰet
Hayagrīveti
kīrtitā
\\ 28 \\
Strophe: 29
Line of ed.: 17
Verse: a
padmāñjaliṃ
samādʰāya
tarjanīgrantʰibandʰanā
\
Line of ed.: 18
Verse: b
Amogʰapāśamudreyaṃ
tarjanyaṅguṣṭʰaśaṅkalā
\\ 29 \\
Page of ed.: 339
Strophe: 30
Line of ed.: 1
Verse: a
padmāñjaliṃ
samādʰāya
vajrāveśaprayogataḥ
\
Line of ed.: 2
Verse: b
aṅguṣṭʰābʰyāṃ
tu
saṃpīḍya
kaniṣṭʰānāmikāntarāv
\\ 30 \\
Strophe:
Verse:
Line of ed.: 3
iti
\\ \\
Line of ed.: 4
atʰa
padmakuladʰarmamudrājñānaṃ
bʰavati
\
Strophe: (1)
Line of ed.: 5
Verse: a
HRĪ
\
GRĪ
\
PRĪ
\
HĪ
\
ŚRĪ
\
SĪ
\
DĪ
\
HĪḤ
\
Line of ed.: 6
GĪ
\
DʰĪ
\
KRĪ
\
VĪ
\
VI
\
RĪ
\
ṢṬRĪ
\
AḤ
\
Line of ed.: 7
Verse: b
padmamuṣṭiṃ
dvidʰīkr̥tya
karmamudrāḥ
samādʰayed
\\
Strophe:
Verse:
Line of ed.: 8
iti
\\ \\
Line of ed.: 9
Sarvatatʰāgatadʰarmasamayān
Mahākalparājāt
Line of ed.: 10
Sakalajagadvinayamahāmaṇḍalavidʰivistaraḥ
samāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.