TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 16
Previous part

Part: 3  
Page of ed.: 314  
Part III

Line of ed.: 1 
SARVA-TATʰĀGATA-DʰARMA-SAMAYA NĀMA
Line of ed.: 2 
MAHĀ-KALPA-RĀJA

Page of ed.: 315  
Chapter: 15  
CHAPTER 15

Line of ed.: 1 
SAKALA-JAGAD-VINAYA-MAHĀ-MAṆḌALA-VIDHI-VISTARA


Hymn of 108 names of Avalokitesvara


Line of ed.: 2       atʰa sarvatatʰāgatāḥ punaḥ samājam āgamya, [tam eva
Line of ed.: 3    
vajradʰaraṃ] bʰagavantaṃ sarvadʰarmeśvaram Avalokiteśvaram
Line of ed.: 4    
anena nāmāṣṭaśatenādʰyeṣitavantaḥ \
Strophe: 1 
Line of ed.: 5   Verse: a       
Padmasattva Mahāpadma Lokeśvara Maheśvara \
Line of ed.: 6   Verse: b       
Avalokiteśa Dʰīrāgrya Vajradʰarma namo 'stu te \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
Dʰarmarāja Mahāśuddʰa Sattvarāja Mahāmate \
Line of ed.: 8   Verse: b       
Padmātmaka Mahāpadma Padmanātʰa namo 'stu te \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
Padmo[dbʰava] Supadmābʰa Padmaśuddʰa Suśodʰaka \
Line of ed.: 10   Verse: b       
Vajrapadma Supadmāṅga Padmapadma namo 'stu te \\ 3 \\
Strophe: 4  
Line of ed.: 11   Verse: a       
Mahāviśva Mahāloka Mahākārya Mahopama \
Line of ed.: 12   Verse: b       
Mahādʰīra Mahāvīra Mahāśaure namo 'stu te \\ 4 \\
Strophe: 5  
Line of ed.: 13   Verse: a       
Sattvāśaya Mahāyāna Mahāyoga Pitāmaha \
Line of ed.: 14   Verse: b       
Śambʰu Śaṅkara Śuddʰārtʰa buddʰapadma namo 'stu te \\ 5 \\
Page of ed.: 316  
Strophe: 6  
Line of ed.: 1   Verse: a       
Dʰarmatatvārtʰa Saddʰarma Śuddʰadʰarma Sudʰarmakr̥t \
Line of ed.: 2   Verse: b       
Mahādʰarma Sudʰarmāgrya Dʰarmacakra namo 'stu te \\ 6 \\
Strophe: 7  
Line of ed.: 3   Verse: a       
Buddʰasattva Susattvāgrya Dʰarmasattva Susattvadʰr̥k \
Line of ed.: 4   Verse: b       
Sattvottama Susattvajña Sattvasattva namo 'stu te \\ 7 \\
Strophe: 8  
Line of ed.: 5   Verse: a       
Avalokiteśa Nātʰāgrya Mahānātʰa Vilokita \
Line of ed.: 6   Verse: b       
Ālokaloka Lokārtʰa Lokanātʰa namo 'stu te \\ 8 \\
Strophe: 9  
Line of ed.: 7   Verse: a       
LokākṣarĀkṣaramahā AkṣarāgryĀkṣaropama \
Line of ed.: 8   Verse: b       
Akṣarākṣara Sarvākṣa Cakrākṣara namo 'stu te \\ 9 \\
Strophe: 10  
Line of ed.: 9   Verse: a       
Padmahasta Mahāhasta Samāśvāsaka Dāyaka \
Line of ed.: 10   Verse: b       
Buddʰadʰarma Mahābuddʰa Buddʰātmaka namo 'stu te \\ 10 \\
Strophe: 11  
Line of ed.: 11   Verse: a       
Buddʰarūpa Mahārūpa Vajrarūpa Surūpavit \
Line of ed.: 12   Verse: b       
Dʰarmāloka Sutejāgrya Lokāloka namo 'stu te \\ 11 \\
Strophe: 12  
Line of ed.: 13   Verse: a       
Padmaśrīnātʰa Nātʰāgra Dʰarmaśrīnātʰa Nātʰavān \
Line of ed.: 14   Verse: b       
Brahmanātʰa Mahābrahma Brahmaputra namo 'stu te \\ 12 \\
Strophe: 13  
Line of ed.: 15   Verse: a       
Dīpa Dīpāgrya Dī[pogra Dīpā]loka Sudīpaka \
Line of ed.: 16   Verse: b       
Dīpanātʰa Mahādīpa Buddʰadīpa namo 'stu te \\ 13 \\
Strophe: 14  
Line of ed.: 17   Verse: a       
Buddʰābʰiṣikta Buddʰāgrya Buddʰaputra Mahābudʰa \
Line of ed.: 18   Verse: b       
Buddʰābʰiṣeka Mūrdʰāgrya Buddʰabuddʰa [namo 'stu] te \\ 14 \\
Page of ed.: 317  
Strophe: 15  
Line of ed.: 1   Verse: a       
Buddʰacakṣor Mahācakṣor Dʰarmacakṣor Mahekṣaṇa \
Line of ed.: 2   Verse: b       
Samādʰijñāna Sarvasva Vajranetra namo 'stu te \\ 15 \\
Strophe: 16  
Line of ed.: 3   Verse: a       
yaivaṃ sarvātmanā gauṇaṃ nāmnām aṣṭaśataṃ tava \
Line of ed.: 4   Verse: b       
bʰāvayet stunuyād vāpi lokaiśvaryam avāpnuyāt \\ 16 \\
Strophe: 17  
Line of ed.: 5   Verse: a       
adʰyeṣayāma tvāṃ vīra prakāśaya mahāmune \
Line of ed.: 6   Verse: b       
svakaṃ tu kulam utpādya dʰarmamaṇḍalamuttamam \\ 17 \\
Strophe:   Verse:  
Line of ed.: 7    
iti \\   \\

Page of ed.: 318  
Line of ed.: 1       
atʰāryĀvalokiteśvaro bodʰisattvo mahāsattvaḥ sarvatatʰāgatādʰyeṣaṇavacanam
Line of ed.: 2    
upaśrutya, yena bʰagavāṃc Cʰākyamunis
Line of ed.: 3    
tatʰāgataḥ tenābʰimukʰaṃ stʰitvā, tad vajrapadmaṃ svahr̥di
Line of ed.: 4    
pratiṣṭʰāpyedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 5   Verse: a       
aho hi paramaṃ śuddʰaṃ vajrapadmam idaṃ mama \
Line of ed.: 6   Verse: b       
pitāham asya ca suto 'dʰitiṣṭʰa kulaṃ tv idam \\
Strophe:   Verse:  
Line of ed.: 7    
iti \\   \\

Emanation of the deities from samadhi

Line of ed.: 8       
atʰa bʰagavān Vairocanas tatʰāgataḥ sarvatatʰāgatavajradʰarmasamayasaṃbʰavādʰiṣṭʰānapadman
Line of ed.: 9    
nāma samādʰiṃ
Line of ed.: 10    
samāpadyedaṃ sarvatatʰāgatadʰarmasamayaṃ nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 11    
svahr̥dayān niścacāra \

Line of ed.: 12       
HRĪḤ \\

Line of ed.: 13       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ padmākārā
Line of ed.: 14    
anekavarṇarūpaliṅgeryapatʰā raśmayo viniḥsr̥tya, sarvalokadʰātuṣu
Line of ed.: 15    
rāgādīni viśuddʰadʰarmatājñānāni saṃśodʰya, punar
Line of ed.: 16    
apy āgatyāryĀvalokiteśvarasya hr̥daye praviṣṭā iti \\

Page of ed.: 319  
Line of ed.: 1       
atʰa bʰagavān sarvatatʰāgatadʰarmasamayan nāma svavidyottamam
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
OṂ VAJRA PADMOTTAMA HRĪḤ \\

Line of ed.: 4       
atʰa Vajrapāṇir mahābodʰisattva idaṃ svavidyottamam
Line of ed.: 5    
abʰāṣat

Line of ed.: 6       
OṂ VAJRA HUṂ PʰAṬ \\

Line of ed.: 7       
atʰa Vajragarbʰo bodʰisattva idaṃ svavidyottamam abʰāṣat

Line of ed.: 8       
OṂ VAJRA RATNOTTAMA TRAḤ \\

Line of ed.: 9       
atʰa Vajranetro bodʰisattva idaṃ svavidyottamam abʰāṣat

Line of ed.: 10       
OṂ VAJRA VIDYOTTAMA HRĪḤ \\

Line of ed.: 11       
atʰa Vajraviśvo bodʰisattva idaṃ svavidyottamam abʰāṣat

Line of ed.: 12       
OṂ VAJRA VIŚVOTTAMA AḤ \\

Page of ed.: 320  
Line of ed.: 1       
atʰa kʰalv Avalokiteśvaro bodʰisattvo mahāsattvaḥ sarvarūpasaṃdarśanaṃ
Line of ed.: 2    
nāma samādʰiṃ samāpadyedaṃ sarvajagadvinayasamayan
Line of ed.: 3    
nāma svahr̥dayam abʰāṣat

Line of ed.: 4       
OṂ HUṂ HRĪḤ HOḤ \\

Line of ed.: 5       
atʰāsmin bʰāṣitamātre āryĀvalokiteśvarahr̥dayāt sa eva
Line of ed.: 6    
bʰagavāṃ vajradʰaraḥ āryĀvalokiteśvararūpadʰāriṇaḥ padmapratiṣṭʰāḥ
Line of ed.: 7    
padmamudrācihnadʰārivicitravarṇarūpaveṣālaṅkārāḥ
Line of ed.: 8    
tatʰāgatādisarvasattvamūrtidʰārā mahābodʰisattvavigrahā
Line of ed.: 9    
bʰūtvā viniḥsr̥tya, sarvalokadʰātuṣu sarvasattvānāṃ
Line of ed.: 10    
yatʰā vaineyatayā svarūpāṇi sandarśyāśeṣānavaśeṣasattvadʰātuvinayaṃ
Line of ed.: 11    
kr̥tvā, punar apy āgatya, vajradʰātumahāmaṇḍalayogena
Line of ed.: 12    
bʰagavataḥ Śākyamunes tatʰāgatasya sarvataś candramaṇḍalāśritā
Line of ed.: 13    
bʰūtvedam udānam udānayiṃsuḥ \
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho hi sarvabuddʰānām upāyaḥ karuṇātmanāṃ \
Line of ed.: 15   Verse: b       
yatra hy upāyavinayād devā api bʰavanti hi \\
Strophe:   Verse:  


Page of ed.: 321  
Delineation of the mandala


Line of ed.: 1       
atʰa bʰagavān Avalokiteśvaro bodʰisattvo mahāsattvaḥ
Line of ed.: 2    
svakulam utpādya, sarvatatʰāgatebʰya
Line of ed.: 3    
sarvasattvābʰayārtʰaprāptyuttamasiddʰivajradʰarmatājñānābʰijñāvāptipʰalahetor
Line of ed.: 4    
niryā[tya, sarvajaga]dvinayaṃ nāma mahāmaṇḍalam
Line of ed.: 5    
abʰāṣat \
Strophe: 1 
Line of ed.: 6   Verse: a       
atʰātaḥ saṃpravakṣyāmi mahāmaṇḍalam uttamam \
Line of ed.: 7   Verse: b       
vajradʰātupratīkāśaṃ jagadvinayaṃ saṃjñitaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
catu[raśraṃ] caturdvāraṃ catustoraṇaśobʰitaṃ \
Line of ed.: 9   Verse: b       
catuḥsūtrasamāyuktaṃ paṭṭasragdāmabʰūṣitaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
sarvamaṇḍalakoṇeṣu dvāraniryūhasandʰiṣu \
Line of ed.: 11   Verse: b       
kʰacitaṃ vajraratnais tu sūtrayed bāhyamaṇḍalaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
tasyābʰyantarataḥ sūtraṃ caturaśraṃ parikṣipet \
Line of ed.: 13   Verse: b       
dvitīyaṃ dvārakoṇaṃ tu padmākāraṃ prakalpayet \\ 4 \\
Strophe: 5  
Line of ed.: 14   Verse: a       
aṣṭastambʰaprayogeṇa padmam aṣṭadalaṃ likʰet \
Line of ed.: 15   Verse: b       
tasya kesaramadʰye tu buddʰabimban niveśayet \\ 5 \\
Strophe:   Verse:  

Line of ed.: 16       
tatredaṃ buddʰapraveśahr̥dayaṃ bʰavati

Line of ed.: 17       
BUDDʰA HŪṂ \\

Page of ed.: 322  
Strophe: (1) 
Line of ed.: 1   Verse: a       
buddʰasya sarvato lekʰyāḥ padmamadʰye pratiṣṭʰā \
Line of ed.: 2   Verse: b       
vajraṃ ratnaṃ tatʰā padmaṃ viśvapadmaṃ tatʰaiva ca \\
Strophe:   Verse:  

Line of ed.: 3       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 4       
OṂ \\
Line of ed.: 5       
HUḤ \\
Line of ed.: 6       
DʰĪḤ \\
Line of ed.: 7       
KR̥Ḥ \\
Strophe: 1 
Line of ed.: 8   Verse: a       
vajravegena niṣkramya jagadvinayamaṇḍalaṃ \
Line of ed.: 9   Verse: b       
tatra Lokeśvaraḥ kāryaḥ sarvarūpān samutsr̥jan \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
tasya pārśveṣu sarveṣu Vajragarvādiyogataḥ \
Line of ed.: 11   Verse: b       
buddʰādayo mahāsattvāṃ padmacihnadʰarāṃ likʰet \\ 2 \\
Strophe:   Verse:  

Line of ed.: 12       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 13       
ĀḤ \\
Line of ed.: 14       
OṂ TATʰĀGATA DʰARMA HŪṂ \
Line of ed.: 15       
OṂ VAJRA PADMĀṄKUŚA KOŚA-DʰARA VAJRA-SATTVA HŪṂ PʰAṬ \\
Page of ed.: 323   Line of ed.: 1       
OṂ MĀRAYA MĀRAYA PADMA-KUSUMĀYUDʰA-DʰARĀMOGʰA-ŚARA
Line of ed.: 2          
HOḤ \\
Line of ed.: 3       
OṂ PADMA SAṂBʰAVA PADMA-HASTA SĀDʰU HŪṂ \
Strophe: 1 
Line of ed.: 4   Verse: a       
vajravegena cākramya dvitīyaṃ maṇḍalan tatʰā \
Line of ed.: 5   Verse: b       
tatra madʰye samālekʰyaṃ jaṭāmadʰye tatʰāgataṃ \\ 1 \\
Strophe: 2  
Line of ed.: 6   Verse: a       
tasya pārśveṣu sarveṣu Bʰr̥kuṭyādiprayogataḥ \
Line of ed.: 7   Verse: b       
padmacihnadʰarā lekʰya yatʰāvad anupūrvaśaḥ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 8       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 9       
HŪṂ \\
Line of ed.: 10       
OṂ PADMA BʰR̥KUṬI TRAḤ \\
Line of ed.: 11       
OṂ PADMA SŪRYA JVALA HŪṂ \\
Line of ed.: 12       
OṂ PADMA MAṆI KETU DʰARA CANDRA PRAHLĀDAYĀVALOKITEŚVARA
Line of ed.: 13          
DEHI ME SARVĀRTʰĀN ŚĪGʰRAṂ SAMAYA HŪṂ \\
Line of ed.: 14       
OṂ PADMĀṬṬA-HĀSAIKADAŚA-MUKʰA HAḤ HAḤ HAḤ HAḤ HŪṂ \\

Page of ed.: 324  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajravegena cākramya tr̥tīyaṃ maṇḍalan tatʰā \
Line of ed.: 2   Verse: b       
samāpannaṃ mahāsattvaṃ likʰet padmapratiṣṭʰitam \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tasya pārśveṣu sarveṣu yatʰāvad anupūrvaśaḥ \
Line of ed.: 4   Verse: b       
Padmālokādiyogena mahāsattvān nirveśayet \\ 2 \\
Strophe:   Verse:  

Line of ed.: 5       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 6       
DʰA \\
Line of ed.: 7       
OṂ TĀRĀ PADMAVALOKAYA MĀṂ SAMAYA-SATTVA HŪṂ \\
Line of ed.: 8       
OṂ PADMA KUMĀRA PADMA-ŚAKTI-DʰARA KʰAḌGENA
Line of ed.: 9       
CCʰINDA CCʰINDA HŪṂ PʰAṬ \\
Line of ed.: 10       
OṂ PADMA NĪLA-KAṆṬʰA ŚAṂKʰA-CAKRA-GADĀ PADMA-PĀṆI
Line of ed.: 11          
VYĀGʰRA-CARMA NIVASANA KR̥ṢṆA-SARPA KR̥TA YAJÑOPAVĪTĀ
Line of ed.: 12          
JINA-CARMA VĀMA-SKANDʰOTTARĪYA NĀRĀYAṆA-[RŪPA-DʰA]RA
Line of ed.: 13          
TRI-NETRA MUṂCĀṬṬA-HĀSAṂ PRAVEŚAYA SAMAYĀN
Line of ed.: 14          
DEHI ME SIDDʰIM AVALOKITEŚVARA HŪṂ \\
Line of ed.: 15       
OṂ BRAHMA PADMA-SAṂBʰAVA JAPA JAPA PADMA-BʰĀṢA HŪṂ \\

Page of ed.: 325  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajravegena cākramya caturtʰamaṇḍalaṃ tatʰā \
Line of ed.: 2   Verse: b       
tatra padmaṃ caturvaktraṃ padmaśūladʰaraṃ likʰet \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tasya pārśveṣu sarveṣu Vajranr̥tyādiyogataḥ \
Line of ed.: 4   Verse: b       
padmacihnadʰarā lekʰyā mahāsattvā yatʰāvidʰi \\ 2 \\
Strophe:   Verse:  

Line of ed.: 5       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 6       
TRĪḤ \\
Line of ed.: 7       
OṂ PADMA NAṬṬEŚVARA NAṬṬA NAṬṬA PŪJAYA SARVA-TATʰĀGATĀN
Line of ed.: 8          
VAJRA-KARMA-SAMAYĀKARṢAYA PRAVEŚAYA BANDʰAYĀVEŚAYA
Line of ed.: 9          
SARVA-KARMA-SIDDʰIṂ ME PRAYACCʰĀVALOKITEŚVARA HŪṂ \\
Line of ed.: 10       
OṂ ABʰAYAṂ-DADĀVALOKITEŚVARA RAKṢA BANDʰA
Line of ed.: 11          
PADMA-KAVACAṂ SAMAYA HAṂ \\
Line of ed.: 12       
OṂ MAHĀ-PRACAṆḌA VIŚVA RŪPA VIKAṬA-PADMA-DAṂṢṬRĀ-KARĀLA
Line of ed.: 13          
BʰĪṢAṆA-VAKTRA TRĀSAYA SARVĀN PADMA-YAKṢA
Line of ed.: 14          
KʰĀDA KʰĀDA DʰIK DʰIK DʰIK DʰIK \\
Line of ed.: 15       
OṂ PADMA MUṢṬI SAMAYA[S TVA] BANDʰA HŪṂ PʰAṬ \\

Page of ed.: 326  
Strophe: (1) 
Line of ed.: 1   Verse: a       
vajravegena cākramya sarvakoṇeṣu saṃlikʰet \
Line of ed.: 2   Verse: b       
Vajralāsyādiyogena Padmalāsyādidevatāḥ \\
Strophe:   Verse:  

Line of ed.: 3       
tatraitā mudrā bʰavanti \

Line of ed.: 4       
OṂ PADMA LĀSYE RĀGAYA MAHĀ-DEVI RĀGA PŪJĀ SAMAYE HŪṂ \\
Line of ed.: 5       
OṂ PADMA MĀLE 'BʰIṢIÑCĀBʰIṢEKA PŪJĀ SAMAYE HŪṂ \\
Line of ed.: 6       
OṂ PADMA GĪTE GĀDA GĪTA PŪJĀ SAMAYE HŪṂ \\
Line of ed.: 7       
OṂ PADMA NR̥TYE NR̥TYA SARVA-PŪJĀ PRAVARTANA SAMAYE HŪṂ \\
Strophe: (2) 
Line of ed.: 8   Verse: a       
vajravegena niḥkramya bāhyamaṇḍalasannidʰau \
Line of ed.: 9   Verse: b       
catasraḥ Padmadʰūpādyāḥ pūjādevyaḥ samālikʰet \\
Strophe:   Verse:  

Line of ed.: 10       
tatraitāḥ pūjāmudrā bʰavanti \

Line of ed.: 11       
OṂ PADMA DʰŪPA PŪJĀ SAMAYE PRAHLĀDAYA PADMA-KŪLA
Line of ed.: 12          
DAYI TE MAHĀ-GAṆI PADMA RATI HŪṂ \\
Line of ed.: 13       
OṂ PADMA PUṢPA PŪJĀ SAMAYE PADMA VĀSINI MAHĀ-ŚRIYE
Line of ed.: 14          
PADMA-KULA PRATĪHĀRI SARVĀRTʰĀN SĀDʰAYA HŪṂ \\
Page of ed.: 327   Line of ed.: 1       
OṂ PADMA DĪPA PŪJĀ SAMAYE PADMA-KULA SUNDARI
Line of ed.: 2          
MAHĀ-DŪTY ĀLOKA SAṂJANAYA PADMA SARASVATI HŪṂ \\
Line of ed.: 3       
OṂ PADMA GANDʰA PŪJĀ SAMAYE MAHĀ-PADMA-KULA CEṬI
Line of ed.: 4          
KURU SARVA-KARMĀṆI ME PADMA SIDDʰI HŪṂ \\
Strophe: (1) 
Line of ed.: 5   Verse: a       
tato Gaṇādayaḥ sarve padmadvāracatuṣṭaye \
Line of ed.: 6   Verse: b       
samālekʰyā yatʰāvat tu teṣāṃ ca hr̥dayārtʰata \\ iti \\
Strophe:   Verse:  

Line of ed.: 7       
tatreṣāṃ hr̥dayāni bʰavanti \
Line of ed.: 8       
OṂ HAYA-GRĪVA MAHĀ-PADMĀṄKUŚĀKARṢAYA ŚĪGʰRAṂ
Line of ed.: 9          
SARVA-PADMA-KULA SAMAYĀN PADMĀṄKUŚA-DʰARA HŪṂ JJAḤ \\
Line of ed.: 10       
OṂ AMOGʰA-PADMA-PĀŚA KRODʰĀKARṢAYA PRAVEŚAYA
Line of ed.: 11          
MAHĀ-PAŚU-PATI YAMA VARŪṆA KUBERA BRAHMA VEṢA-DʰARA
Line of ed.: 12          
PADMA-KULA SAMAYĀN HŪṂ HŪṂ \\
Line of ed.: 13       
OṂ PADMA SPʰOṬA BANDʰA SARVA-PADMA-KULA SAMAYĀN
Line of ed.: 14          
ŚĪGʰRAṂ HŪṂ VAṂ \\
Line of ed.: 15       
OṂ ṢAḌ-MUKʰA SANAT-KUMĀRA VEṢA-DʰARA PADMA-GʰAṆṬAYĀVEŚAYA
Line of ed.: 16          
SARVA-PADMA-KULA SAMAYĀN SARVA MUDRĀṂ
Line of ed.: 17          
BANDʰAYA SARVA-SIDDʰAYO ME PRAYACCʰA PADMĀVEŚA
Line of ed.: 18          
AḤ AḤ AḤ AḤ AḤ \\


Page of ed.: 328  
Initiation into the mandala


Line of ed.: 1       
atʰātra sarvajagadvinayapadmamaṇḍalavidʰivistaro
Line of ed.: 2    
bʰavati \

Line of ed.: 3       
tatrādita eva padmācāryo vajrapadmasamayamudrāṃ badʰvā
Line of ed.: 4    
yatʰāvat praviśya, vajradʰātumahāmaṇḍalayogena karma
Line of ed.: 5    
kuryād imair hr̥dayaiḥ

Line of ed.: 6       
OṂ PADMA SPʰOṬĀDʰITIṢṬʰA AḤ \\

Line of ed.: 7       
tatastatʰaivājñām ājya, tatʰaiva samayamudrayā svayam
Line of ed.: 8    
abʰiṣicya, padmavigrahaṃ gr̥hya, svapadmanāmoccārya,
Line of ed.: 9    
padmāṅkuśādibʰiś ca karma kr̥tvā, tatas tābʰir eva dʰarmamudrābʰir
Line of ed.: 10    
mahāsattvāṃ sādʰayet \ tatas tatʰaiva siddʰir iti \\

Line of ed.: 11       
tataḥ padmaśiṣyān praveśayet \

Line of ed.: 12       
tatrāditaḥ padmaśiṣyāya śapatʰahr̥dayaṃ dadyāt \
Line of ed.: 13    
"padmasattvaḥ svayan te 'dya iti kartavyam" \

Line of ed.: 14       
tato[ājñāpa]yāt \ "na kasyacit tvayedaṃ guhyavidʰivistaram
Line of ed.: 15    
ākʰyeyaṃ; te narakapatanaṃ bʰavet, viṣamāparihāreṇa
Line of ed.: 16    
ca kālakriye-" ti \\

Page of ed.: 329  
Line of ed.: 1       
tataḥ samaya[mudrāṃ bandʰaye]d anena hr̥dayena

Line of ed.: 2       
OṂ VAJRA PADMA SAMAYAS TVAṂ \\

Line of ed.: 3       
tataḥ śvetavastrottarīyaḥ śvetaraktakena mukʰaṃ badʰvā
Line of ed.: 4    
praveśayed anena hr̥dayena

Line of ed.: 5       
OṂ PADMA SAMAYA HŪṂ \\

Line of ed.: 6       
tato yatʰāvat karma kr̥tvā, padmavigrahaṃ pāṇau dātavyaṃ

Line of ed.: 7       
OṂ PADMA HASTA VAJRA-DʰARMATĀṂ PĀLAYA \\

Line of ed.: 8       
tena vaktavyaṃ "kīdr̥śīmā vajradʰarmate-?" ti \ tato
Line of ed.: 9    
vaktavyaṃ \
Strophe: (1) 
Line of ed.: 10   Verse: a       
yatʰā raktam idaṃ padmaṃ gotradoṣair na lipyate \
Line of ed.: 11   Verse: b       
bʰāvayet sarvaśuddʰiṃ tu tatʰā pāpair na lipyate \\

Line of ed.: 12        
iyam atra dʰarmatā \\


Page of ed.: 330  
Mudra


Line of ed.: 1        
tataḥ padmakulamudrājñānaṃ śikṣayet \
Strophe: 1  
Line of ed.: 2   Verse: a       
padmaṃ tu hr̥daye likʰye padmabʰāvanayā hr̥di \
Line of ed.: 3   Verse: b       
Padmaśriyaṃ vaśīkuryāt kiṃ punaḥ strījano 'varaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
buddʰabimbaṃ lalāṭe tu likʰyābʰīkṣṇaṃ tu bʰāvayet \
Line of ed.: 5   Verse: b       
tayā bʰāvanayā śīgʰram abʰiṣekam avāpnute \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
buddʰabimbaṃ mukʰe vidʰvā jihvāyāṃ tu prabʰāvayet \
Line of ed.: 7   Verse: b       
svayaṃ Sarasvatī devī mukʰe tiṣṭʰaty abʰīkṣṇaśaḥ \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
padmam uṣṇīṣamadʰye tu stʰāpayitvā samāhitaḥ \
Line of ed.: 9   Verse: b       
bʰāvayan padmam uṣṇīṣe kʰegāmī sa vaśannayed \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 11       
PADMA ŚRIYAṂ VAŚAM-ĀNAYA HOḤ \\
Line of ed.: 12       
PADMĀBʰIṢEKAṂ PRAYACCʰA VAM \\
Line of ed.: 13       
PADMA SARASVATĪ ŚODʰAYA HŪṂ \\
Line of ed.: 14       
PADMORDʰVA-GĀN VAŚĪ-KURU JJAḤ \\

Line of ed.: 15       
imāni padmakulamudrājñānāni \\

Page of ed.: 331  
Strophe: 1 
Line of ed.: 1   Verse: a       
kuḍye vāpy atʰa vākāśe bʰāvayan padmam uttamaṃ \
Line of ed.: 2   Verse: b       
anayā sarvasattvānāṃ vaśikaraṇam uttamam \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
ākāśe vānyadeśe bʰāvayan padmam uttamaṃ \
Line of ed.: 4   Verse: b       
yadā paśyet tadā gr̥hṇed rucyān adr̥śyatāṃ vrajet \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
kuḍye vāpy atʰa vākāśe viśvapadmaṃ samādʰayet \
Line of ed.: 6   Verse: b       
paśyaṃ gr̥ṇhed yadā taṃ tu viśvarūpī tadā bʰavet \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
ākāśe vānyadeśe vajrapadmaṃ tu bʰāvayet \
Line of ed.: 8   Verse: b       
taṃ tu gr̥hṇaṃ kṣaṇāc caiva padmavidyādʰaro bʰavet \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 10       
OṂ SARVA-JAGAD VAŚITĀ JÑĀNA PADMĀVIŚA AḤ \\
Line of ed.: 11       
OṂ JÑĀNA-PADMA TIṢṬʰĀDR̥ŚYAṂ KURU VAṂ \\
Line of ed.: 12       
OṂ SAMĀDʰI VIŚVA-PADMA TIṢṬʰA VAIŚVA-RŪPYAṂ
Line of ed.: 13          
DARŚAYA BʰAGAVAN ḌʰAḤ \
Line of ed.: 14       
OṂ SAMĀDʰI VAJRA-PADMA TIṢṬʰOTTIṢṬʰA ŚĪGʰRAṂ HRĪḤ \\

Page of ed.: 332  
Strophe: 1 
Line of ed.: 1   Verse: a       
Lokeśvaraṃ samālikʰya maṇḍalādiṣu sarvataḥ \
Line of ed.: 2   Verse: b       
puras tasya samākarṣet Hayagrīvāgryamudrayā \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
Lokeśvaraṃ samālikʰya maṇḍalādiṣu tasya vai \
Line of ed.: 4   Verse: b       
Amogʰapāśa mudrayā vaśīkuryāj jagat sa tu \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
Lokeśvaraṃ samālikʰya maṇḍalādiṣu sarvataḥ \
Line of ed.: 6   Verse: b       
puras tasya bandʰanīyāt Padmaspʰoṭāgramudrayā \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
Lokeśvaraṃ samālikʰya maṇḍalādiṣu tasya vai \
Line of ed.: 8   Verse: b       
purataḥ Padmagʰaṇṭayā sarvāveśanam uttamam \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 10       
OṂ PADMĀṄKUŚĀKARṢAYA SARVA-MAHĀ-SATTVĀN HŪṂ JAḤ \\
Line of ed.: 11       
OṂ AMOGʰA-PĀŚA KRODʰA HŪṂ HOḤ \\
Line of ed.: 12       
OṂ PADMA-SPʰOṬA VAṂ \\
Line of ed.: 13       
OṂ PADMA-GʰAṆṬĀVEŚAYA SARVAṂ AḤ \\

Page of ed.: 333  
Strophe: 1 
Line of ed.: 1   Verse: a       
catuḥpadmamukʰaṃ sattvaṃ bʰāvayet svayam ātmanā \
Line of ed.: 2   Verse: b       
svam ātmānan tataḥ siddʰo bahurūpī bʰavet kṣaṇāt \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
bʰāvayan padmapadman tu svam ātmānan tatʰātmanā \
Line of ed.: 4   Verse: b       
vajradʰarmasamādʰistʰaḥ prāpnoti padmam akṣaraṃ \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
Lokeśvarajaṭāmadʰye bʰāvayan svayam ātmanā \
Line of ed.: 6   Verse: b       
buddʰabimbaṃ svam ātmānam Amitāyusamo bʰavet \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
bʰāvayan svayam [ātmanā viśva]rūpasamādʰinā \
Line of ed.: 8   Verse: b       
viśvarūpasamādʰistʰo Lokeśvarasamo bʰavet \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 10       
PADMA VIŚVA \\
Line of ed.: 11       
DʰARMA KĀYA PADMA \\
Line of ed.: 12       
BUDDʰĀBʰIṢE[KA \\
Line of ed.: 13       
LOKEŚVA]RA \\

Page of ed.: 334  
Line of ed.: 1       
tato mahāmaṇḍalasarvamudrājñānaṃ śikṣayet \

Line of ed.: 2       
tatra praveśaṃ tāvan mahāmudrājñānaṃ bʰavati \
Strophe: (1) 
Line of ed.: 3   Verse: a       
candramaṇḍalamadʰyastʰāṃ yatʰā lekʰyānusārataḥ \
Line of ed.: 4   Verse: b       
padma[prati]ṣṭʰāṃ sattvān svaṃ bʰāvayet svayam ātmane- \\ ti \\
Strophe:   Verse:  

Line of ed.: 5       
atʰāsāṃ karma bʰavati \\
Strophe: 1 
Line of ed.: 6   Verse: a       
badʰvā Buddʰamahāmudrām Amitāyusamo bʰavet \
Line of ed.: 7   Verse: b       
Vajrapadmaṃ samādʰāya Lokeśvara[samo] bʰavet \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
Buddʰābʰiṣekāṃ badʰvā vai sugataiḥ so 'bʰiṣicyate \
Line of ed.: 9   Verse: b       
Padmapadmā samādʰiṃ tu dadyād Viśvā suviśvatāṃ \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
Vaiśvarūpyaṃ vaineyāṃs tu buddʰa ratnābʰiṣekadā \
Line of ed.: 11   Verse: b       
Padmasattvi samādʰin tu Padmakrodʰeśvarīṃ śriyaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
Vajralokeśvarī siddʰim uttamāṃ Padmarāgiṇī \
Line of ed.: 13   Verse: b       
buddʰeśvarī tu buddʰatvaṃ Vajrapadmā susiddʰidā \\ 4 \\

Page of ed.: 335  
Strophe: 5  
Line of ed.: 1   Verse: a       
Kāmeśvarī surāgitvaṃ dadyāt tuṣṭin tu Sādʰutā \
Line of ed.: 2   Verse: b       
Bʰr̥kuṭiḥ krodʰaśamanī Padmasūryā sutejadā \\ 5 \\
Strophe: 6  
Line of ed.: 3   Verse: a       
Padmacandrā mahākāntiṃ dadyād Hāsā suhāsatāṃ \
Line of ed.: 4   Verse: b       
Tārayā cottarā siddʰiḥ saubʰogyaṃ Padmakʰaṅgayā \\ 6 \\
Strophe: 7  
Line of ed.: 5   Verse: a       
Nīlakaṇṭʰā mahākarṣā siddʰiṃ Paṇḍaravāsinī \
Line of ed.: 6   Verse: b       
Padmanarteśvarī siddʰim Abʰayā abʰayandadā \\ 7 \\
Strophe: 8  
Line of ed.: 7   Verse: a       
Pracaṇḍā duṣṭadamanī Padmamuṣṭiḥ susādʰikā \
Line of ed.: 8   Verse: b       
Lāsyā ratiṃ dʰanaṃ Mālā sarvaṃ Gītā sukʰaṃ Nr̥tyā \\ 8 \\
Strophe: 9  
Line of ed.: 9   Verse: a       
Dʰūpā hlādaṃ śubʰaṃ Puṣpā
Line of ed.: 10   Verse: b       
Dīpā dr̥ṣṭiṃ Gandʰa sugandʰatāṃ \\ 9 \\
Strophe: 10  
Line of ed.: 11   Verse: a       
Hayagrīvā samā[karṣaṇā]mogʰā tu vaśaṅkarī \
Line of ed.: 12   Verse: b       
Padmaspʰoṭā mahābandʰā sarvāveśā tu Gʰaṇṭike- \\ 10 \\ ti \\

Page of ed.: 336  
Line of ed.: 1        
tataḥ padmakulasamayamudrājñānaṃ bʰavati \
Strophe: 1  
Line of ed.: 2   Verse: a       
vajrabandʰaṃ samādʰāya samāṅguṣṭʰāntyasandʰānāt \
Line of ed.: 3   Verse: b       
mudreyaṃ Dʰarmasamayā buddʰadʰarmapradāyikā \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
vajrabandʰaṃ samādʰāya samāgryānāmamadʰyamā \
Line of ed.: 5   Verse: b       
Buddʰavidyottamasyeyaṃ mudrā buddʰatvadāyikā \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
vajrabandʰaṃ samādʰāya madʰyamā vajrasaṃyutā \
Line of ed.: 7   Verse: b       
Vajravidyottamasyeyaṃ mudrā vajratvadāyikā \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
eva maṇimadʰyā tu vajraratnapradāyikā \
Line of ed.: 9   Verse: b       
madʰyakuḍmalayogena padmasiddʰipradāyikā \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
vajrāñjalintu sandʰāya vajrakarmakarī bʰavet \
Line of ed.: 11   Verse: b       
Dʰarmavajrāṃ samādʰāya samayaḥ sidʰyate kṣaṇāt \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
vajrabandʰaṃ samāgran tu buddʰasiddʰipradāyikā \
Line of ed.: 13   Verse: b       
ataḥ paraṃ pravakṣyāmi sattvamudrā viśeṣataḥ \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
vajrāñjaliṃ samādʰāya samamadʰyottʰitā tatʰā \
Line of ed.: 15   Verse: b       
kaniṣṭʰāṅguṣṭʰavikacā Viśvapadmeti kīrtitā \\ 7 \\
Strophe: 8  
Line of ed.: 16   Verse: a       
evāṅguṣṭʰaparyaṅkā kuñcitāgrāgryavigrahā \
Line of ed.: 17   Verse: b       
madʰyavajrajaṭā mūrdʰni Jaṭābuddʰeti kīrtitā \\ 8 \\
Strophe: 9  
Line of ed.: 18   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya samāṅguṣṭʰam adʰastanaṃ \
Line of ed.: 19   Verse: b       
tarjanīdvayasaṃkocā samudgatā samādʰitaḥ \\ 9 \\
Strophe: 10  
Line of ed.: 20   Verse: a       
samāñjaliṃ samādʰāya tarjanī vajrapīḍitā \
Line of ed.: 21   Verse: b       
vikasitāṅguṣṭʰamukʰayor mudrĀmogʰeśvarasya tu \\ 10 \\
Page of ed.: 337  
Strophe: 11  
Line of ed.: 1   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya samuttānaṃ tu bandʰayet \
Line of ed.: 2   Verse: b       
samāṅguṣṭʰakr̥tā padme Padmabuddʰeti kīrtitā \\ 11 \\
Strophe: 12  
Line of ed.: 3   Verse: a       
aṅguṣṭʰavajrāgrābʰyām aṅkuśaṃ kʰaḍgam eva ca \
Line of ed.: 4   Verse: b       
antyadvayavikāsā ca madʰyānāmāgrakuḍmalā \\ 12 \\
Strophe: 13  
Line of ed.: 5   Verse: a       
samāñjaliṃ samādʰāya valitāṅguṣṭʰakuñcitā \
Line of ed.: 6   Verse: b       
tarjanyā tarjanīṅ gr̥hyākarṣayet padmavāṇayā \\ 13 \\
Strophe: 14  
Line of ed.: 7   Verse: a       
samāñjalin tatʰottānāṃ bandʰayet sādʰumudrayā \
Line of ed.: 8   Verse: b       
sādʰukārāṃ [pradadāti] Sādʰupadmeti kīrtitā \\ 14 \\
Strophe: 15  
Line of ed.: 9   Verse: a       
samāñjaliṃ dr̥ḍʰīkr̥tya kuñcitāgryā mukʰastʰitā \
Line of ed.: 10   Verse: b       
kaniṣṭʰābʰyāṃ tu vikacā Padmabʰr̥kuṭir ucyate \\ 15 \\
Strophe: 16  
Line of ed.: 11   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya hr̥da[ye tu] prasārayet \
Line of ed.: 12   Verse: b       
Padmasūryeti vikʰyātā sarvāṅgulisumaṇḍalā \\ 16 \\
Strophe: 17  
Line of ed.: 13   Verse: a       
samāñjaliṃ dr̥ḍʰīkr̥tya tarjanībʰyāṃ maṇīkr̥tā \
Line of ed.: 14   Verse: b       
Padmaratnadʰvajāgrī tu mūrdʰni bāhuprasāritā \\ 17 \\
Strophe: 18  
Line of ed.: 15   Verse: a       
vajrabandʰaṃ śiromūrdʰni prasāryāgramukʰaiḥ saha \
Line of ed.: 16   Verse: b       
svamukʰenāṭṭahāsena Ekādaśamukʰī bʰavet \\ 18 \\
Strophe: 19  
Line of ed.: 17   Verse: a       
samādʰipadmāṃ sandʰāya samāṅguṣṭʰasamuttʰitā \
Line of ed.: 18   Verse: b       
Padmatārasya mudremaṃ sarvasiddʰipradāyikā \\ 19 \\
Strophe: 20  
Line of ed.: 19   Verse: a       
Padmatārasya mudrā tu padma yogāgryabandʰanāt \
Line of ed.: 20   Verse: b       
Padmakʰaḍgasya mudreyaṃ kʰaḍgākāraniyojanāt \\ 20 \\
Page of ed.: 338  
Strophe: 21  
Line of ed.: 1   Verse: a       
kuḍmalāntyamahāpadmās tac cāṅguṣṭʰagadā tatʰā \
Line of ed.: 2   Verse: b       
kuñcitāgryamahāśaṅkʰā vajrabandʰena cakritā \\ 21 \\
Strophe: 22  
Line of ed.: 3   Verse: a       
vajrāñjaliṃ dr̥ḍʰīkr̥tya dakṣiṇAUṄ-kāra-veṣṭitā \
Line of ed.: 4   Verse: b       
vāmagryāṅguṣṭʰajāpā tu sarvāgravikacāmbujā \\ 22 \\
Strophe: 23  
Line of ed.: 5   Verse: a       
vajrāṅguliṃ samādʰāya vāmadakṣiṇatas tatʰā \
Line of ed.: 6   Verse: b       
nr̥tyaṃ salīlavalitā mūrdʰnistʰā nr̥tyapadminī \\ 23 \\
Strophe: 24  
Line of ed.: 7   Verse: a       
vajrāñjaliṃ dr̥ḍʰīikr̥tya sarvāgrakavacā tatʰā \
Line of ed.: 8   Verse: b       
parivartya tu padmena hr̥di stʰāpya dr̥ḍʰaṃkarī \\ 24 \\
Strophe: 25  
Line of ed.: 9   Verse: a       
vajrāñjaliṃ dr̥ḍʰīkr̥tya guhyayakṣaprayogataḥ \
Line of ed.: 10   Verse: b       
prasāritāñjalipuṭā mukʰastʰā padmayakṣiṇī \\ 25 \\
Strophe: 26  
Line of ed.: 11   Verse: a       
vajramuṣṭiṃ dvidʰīkr̥tya kuñcayitvā tu madʰyame \
Line of ed.: 12   Verse: b       
svāṅguṣṭʰapr̥ṣṭʰanihite Padmamuṣṭir udāhr̥tā \\ 26 \\
Strophe: 27  
Line of ed.: 13   Verse: a       
vajradʰātuprayogeṇa vajrāñjalisamuttʰitā \
Line of ed.: 14   Verse: b       
sarvapūjāgryadevīnāṃ samayāgryas tu bandʰayet \\ 27 \\
Strophe: 28  
Line of ed.: 15   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya sandʰayet tarjanīdvayaṃ \
Line of ed.: 16   Verse: b       
saṃkocāt purataḥ sandʰet Hayagrīveti kīrtitā \\ 28 \\
Strophe: 29  
Line of ed.: 17   Verse: a       
padmāñjaliṃ samādʰāya tarjanīgrantʰibandʰanā \
Line of ed.: 18   Verse: b       
Amogʰapāśamudreyaṃ tarjanyaṅguṣṭʰaśaṅkalā \\ 29 \\
Page of ed.: 339  
Strophe: 30  
Line of ed.: 1   Verse: a       
padmāñjaliṃ samādʰāya vajrāveśaprayogataḥ \
Line of ed.: 2   Verse: b       
aṅguṣṭʰābʰyāṃ tu saṃpīḍya kaniṣṭʰānāmikāntarāv \\ 30 \\
Strophe:   Verse:  
Line of ed.: 3    
iti \\   \\

Line of ed.: 4       
atʰa padmakuladʰarmamudrājñānaṃ bʰavati \
Strophe: (1) 
Line of ed.: 5   Verse: a          
HRĪ \ GRĪ \ PRĪ \ \ ŚRĪ \ \ \ HĪḤ \
Line of ed.: 6              
\ DʰĪ \ KRĪ \ \ VI \ \ ṢṬRĪ \ AḤ \
Line of ed.: 7   Verse: b       
padmamuṣṭiṃ dvidʰīkr̥tya karmamudrāḥ samādʰayed \\
Strophe:   Verse:  
Line of ed.: 8    
iti \\   \\

Line of ed.: 9       
Sarvatatʰāgatadʰarmasamayān Mahākalparājāt
Line of ed.: 10    
Sakalajagadvinayamahāmaṇḍalavidʰivistaraḥ samāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.