TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 17
Previous part

Chapter: 16  
Page of ed.: 340  
CHAPTER 16

Line of ed.: 1 
PADMA-GUHYA-MUDRĀ-MAṆḌLA-VIDHI-VISTARA

Emanation of deities from samadhi


Line of ed.: 2       atʰa bʰagavān punar api sarvatatʰāgatadʰarmadʰāraṇīsamayasaṃbʰavamudrādʰiṣṭʰānapadman
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 4    
svavidyottamām abʰāṣat

Line of ed.: 5       
OṂ SARVA-TATʰĀGATA DʰARMA SAMAYE HŪṂ \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattvaḥ imāṃ svakulasaṃbʰavāṃ
Line of ed.: 7    
vidyottamām abʰāṣat

Line of ed.: 8       
OṂ VAJRA SAMAYE HŪṂ \\

Line of ed.: 9       
atʰa Vajragarbʰo bodʰisattva mahāsattva imāṃ svavidyottamām
Line of ed.: 10    
abʰāṣat

Line of ed.: 11       
OṂ MAṆI RATNA SAMAYE HŪṂ \\

Page of ed.: 341  
Line of ed.: 1       
atʰa Vajranetro bodʰisattva imāṃ svavidyottamām abʰāṣat

Line of ed.: 2       
OṂ PADMA SAMAYE HŪṂ \\

Line of ed.: 3       
atʰa Vajraviśvo bodʰisattva imāṃ svavidyottamām abʰāṣat

Line of ed.: 4       
OṂ KARMA SAMAYE HŪṂ \\

Line of ed.: 5       
atʰa bʰagavān āryĀvalokiteśvaro bodʰisattva idaṃ svakulasamayamudrāmaṇḍalam
Line of ed.: 6    
abʰāṣat \\
Strophe: 1 
Line of ed.: 7   Verse: a       
atʰātaḥ saṃpravakṣyāmi mudrāmaṇḍa[lānuttaraṃ \]
Line of ed.: 8   Verse: b       
vajradʰātupratīkāśaṃ Padmaguhyam iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
mahāmaṇḍalayogena sūtrayet sarvamaṇḍalaṃ \
Line of ed.: 10   Verse: b       
tasya madʰye supadme vai vajradʰātvīśvarīṃ likʰet \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
[tasya] sarvapārśveṣu samayāgryo yatʰopari \
Line of ed.: 12   Verse: b       
Dʰarmavajryādayo lekʰyāḥ svavidyābʰiḥ samandʰitāḥ \\ 3 \\
Strophe:   Verse:  

Page of ed.: 342  
Line of ed.: 1       
tatrāsāṃ mudrā bʰavanti \

Line of ed.: 2       
OṂ SARVA-TATʰĀGATA DʰARMEŚVARI HŪṂ \\
Line of ed.: 3       
OṂ DʰARMA SAMAYE VAJRA-PADMINI HŪṂ \
Line of ed.: 4       
OṂ BUDDʰĀBʰIṢEKA RATNA SAMAYE HŪṂ \\
Line of ed.: 5       
OṂ TĀRĀ SAMAYE HŪṂ \\
Line of ed.: 6       
OṂ VIŚVAMUKʰE HŪṂ \\
Strophe: 1 
Line of ed.: 7   Verse: a       
vajravegena niṣkramya viśvarūpāgryamaṇḍalaṃ \
Line of ed.: 8   Verse: b       
tatra madʰye likʰet Padmaṃ padmais tu parivāritaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
tasya pārśveṣu sarveṣu padmamudrā pratiṣṭʰitāḥ \
Line of ed.: 10   Verse: b       
padmacihnaḥ samālekʰyāḥ svamudrāḥ sugatātmanāṃ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 11       
tatrāsāṃ mudrā bʰavanti \

Line of ed.: 12       
HRĪḤ \\
Line of ed.: 13       
OṂ PADMA TATʰĀGATE \\
Line of ed.: 14       
OṂ SAMANTA-BʰADRA PADMA VAJRĀṄKUŚA KOŚA-DʰĀRIṆI HŪṂ \\
Line of ed.: 15       
OṂ PADMA RATI \
Line of ed.: 16       
OṂ PADMA TUṢṬI \\

Page of ed.: 343  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajravegena cākramya dvitīye maṇḍale tatʰā \
Line of ed.: 2   Verse: b       
buddʰābʰiṣekā samālekʰyā jaṭāmadʰye mahāmbujaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tasya pārśveṣu sarveṣu yatʰāvad anupūrvaśaḥ \
Line of ed.: 4   Verse: b       
padmacihnasamopetāḥ samayāgryo niveśayet \\ 2 \\
Strophe:   Verse:  

Line of ed.: 5       
tatrāsāṃ hr̥dayāni bʰavanti \

Line of ed.: 6       
ŚRĪḤ \\
Line of ed.: 7       
OṂ BʰR̥KUṬI TAṬI VETAṬI PADME HŪṂ \\
Line of ed.: 8       
OṂ PADMA JVĀLE HŪṂ \\
Line of ed.: 9       
OṂ SOMINI PADME HŪṂ \\
Line of ed.: 10       
OṂ PADMA HĀSINI EKĀDAŚA-VAKTRE DIRI DIRI ĪṬṬE VAṬṬE
Line of ed.: 11          
CALE PRACALE KUSUMA-DʰARE ILI PRAVIŚA SIDDʰIṂ ME
Line of ed.: 12          
PRAYACCʰA HŪṂ \\
Strophe: 1 
Line of ed.: 13   Verse: a       
vajravegena cākramya tr̥tīyaṃ maṇḍalaṃ tatʰā \
Line of ed.: 14   Verse: b       
tatra madʰye supadme tu padmamudrāṃ niveśayet \\ 1 \\
Strophe: 2  
Line of ed.: 15   Verse: a       
tatʰaiva sarvapārśveṣu yatʰāvad anupūrvaśaḥ \
Line of ed.: 16   Verse: b       
padmacihnasamopetāḥ padmasaṃstʰās tu saṃlikʰet \\ 2 \\
Strophe:   Verse:  

Page of ed.: 344  
Line of ed.: 1       
tatrāsāṃ mudrā bʰavanti \

Line of ed.: 2       
DʰĪḤ \\
Line of ed.: 3       
OṂ TĀRE TUTTĀRE HŪṂ \\
Line of ed.: 4       
OṂ DʰĪ HŪṂ \\
Line of ed.: 5       
OṂ PADMA CAKRA GADĀ DʰĀRIṆI NĪLA-KAṆṬʰE
Line of ed.: 6          
SIDʰYA SIDʰYA HUṂ \\ ]
Line of ed.: 7       
OṂ PAṆḌARA-VĀSINIṂ PADMA SAṂBʰAVE VADA VADA HŪṂ \\
Strophe: 1 
Line of ed.: 8   Verse: a       
vajravegena cākramya catuṣṭʰe maṇḍalottame \
Line of ed.: 9   Verse: b       
padmamadʰye likʰet padmaṃ jvālamālākulaprabʰaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
tasya pārśveṣu sarveṣu yatʰāvad anupūrvaśaḥ \
Line of ed.: 11   Verse: b       
padmacihnāḥ samālekʰyāḥ padmamadʰyapratiṣṭʰitāḥ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 12       
tatrāsāṃ mudrā bʰavanti \

Line of ed.: 13       
STRĪḤ \\
Line of ed.: 14       
OṂ PADMA-NARTEŚVARI PŪJAYA SARVA-TATʰĀGATĀN
Line of ed.: 15          
NAṬṬA NAṬṬA HŪṂ \
Line of ed.: 16       
OṂ ABʰAYE PADMA KAVACA BANDʰE RAKṢA MĀṂ HŪṂ HAṂ \\
Page of ed.: 345   Line of ed.: 1       
OṂ MAHĀ PRACAṆḌI PADMA-YAKṢIṆI VIŚVA RŪPA-DʰĀRIṆI
Line of ed.: 2          
BʰĪṢĀPAYA SARVA-DUṢṬĀN KʰĀDA KʰĀDA HUṂ PʰAṬ \\
Line of ed.: 3       
OṂ PADMA-MUṢṬI AḤ MUḤ \\

Strophe: (1) 
Line of ed.: 4   Verse: a       
vajravegena cākramya buddʰapūjāḥ samālikʰet \
Line of ed.: 5   Verse: b       
padmāṅkuśyādayo mudrāḥ padmacihnaḥ samāsataḥ \\ iti \\

Line of ed.: 6        
atʰāsāṃ mudrā bʰavanti \

Line of ed.: 7        
OṂ PADMA RATI PŪJE HOḤ \\
Line of ed.: 8        
OṂ PADMĀBʰIṢEKA PŪJE RAṬ \\
Line of ed.: 9        
OṂ PADMA GĪTA PŪJE GĪḤ \\
Line of ed.: 10        
OṂ PADMA NR̥TYA PŪJE KR̥Ṭ \\
Line of ed.: 11        
OṂ DʰŪPA PADMINI HUṂ \\
Line of ed.: 12        
OṂ PADMA PUṢPI HŪṂ \\
Line of ed.: 13        
OṂ PADMA-KULA SUNDARI DʰARMĀLOKE PŪJAYA HŪṂ \\
Line of ed.: 14        
OṂ PADMA GANDʰE HŪṂ \\

Page of ed.: 346  
Line of ed.: 1        
pūjādevyaḥ \

Line of ed.: 2        
OṂ PADMĀṄKUŚY-ĀKARṢAYA MAHĀ-PADMA-KULĀN
Line of ed.: 3           
HAYA-GRĪVA SAMAYE HUṂ JAḤ \\
Line of ed.: 4        
OṂ AMOGʰA-PĀŚA KRODʰA SAMAYE PRAVIŚA PRAVEŚAYA
Line of ed.: 5           
SARVA-SAMAYĀN HŪṂ \\
Line of ed.: 6        
OṂ PADMA-ŚAṄKALE VAṂ \\
Line of ed.: 7        
OṂ PADMA-GʰAṆṬĀDʰĀRI ŚĪGʰRAM ĀVEŚAYA SAMAYĀN
Line of ed.: 8           
ṢAṆ-MUKʰI AḤ \\

Line of ed.: 9        
atʰātra mudrāmaṇḍale ākarṣaṇādividʰivistaraṃ kr̥tvā,
Line of ed.: 10     
padmaśiṣyān yatʰāvat [praveśya,] evaṃvaden "na tvayā
Line of ed.: 11     
kasyacid vaktavyaṃ yad atra guhyaṃ, te narakapatanaṃ
Line of ed.: 12     
bʰavet, duḥkʰāni cātrajanmanī-" ti \

Line of ed.: 13        
tataḥ samāveśyaivaṃ vadet \ "[te cakṣuḥpatʰe] kīdr̥śo
Line of ed.: 14     
'vabʰāsaḥ? tad yatʰā vadati tatʰā siddʰir" iti \ "tad yadi
Line of ed.: 15     
śvetālokaṃ paśyet tasyottamasiddʰijñānaṃ śikṣayet \ atʰa
Page of ed.: 347   Line of ed.: 1     
pītaṃ paśyet tasyārtʰotpattijñānaṃ śikṣayet \ atʰa raktaṃ
Line of ed.: 2     
paśyet tato 'nurāgaṇajñānaṃ śikṣayet \ atʰa kr̥ṣṇaṃ paśyet
Line of ed.: 3     
tato 'bʰicārakajñānaṃ śikṣayet \ atʰa vicitraṃ paśyet tataḥ
Line of ed.: 4     
sarvasiddʰijñānaṃ śikṣayed" iti jñātvā, yatʰāvan mukʰabandʰaṃ
Line of ed.: 5     
muktvā, yatʰā bʰājanatayā jñānāny utpādayet \ mudrājñānaṃ
Line of ed.: 6     
ca śikṣayet \

Line of ed.: 7        
evaṃ vajradʰātvādiṣv api sarvamaṇḍaleṣu yatʰā
Line of ed.: 8     
bʰājanatayā mudrājñānāni śikṣayed iṃyaṃ parīkṣā \\


Four Jnana


Line of ed.: 9        
atʰottamasiddʰiniṣpattijñānaṃ bʰavati \
Strophe: 1  
Line of ed.: 10   Verse: a       
Lokeśvaramahāsattvaṃ viśvarūpaṃ svam ātmanā \
Line of ed.: 11   Verse: b       
bʰāvayaṃs tu mahāmudrām agryāṃ siddʰim avāpnuyāt \\ 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
buddʰābʰiṣekasamayāṃ dr̥ḍʰī kr̥tvā samāhitaḥ \
Line of ed.: 13   Verse: b       
bʰāvayaṃs tu svam ātmānam agryāṃ siddʰim avāpnute \\ 2 \\
Strophe: 3  
Line of ed.: 14   Verse: a       
Padmapadmamahāsattvaṃ bʰāvayet svayam ātmanā \
Line of ed.: 15   Verse: b       
ātmānam uttamāṃ siddʰiṃ prāpnoti susamāhitaḥ \\ 3 \\

Page of ed.: 348  
Strophe: 4  
Line of ed.: 1   Verse: a       
Amogʰeśvaramayīṅ karmamudrāṃ svayam bʰuvaḥ \
Line of ed.: 2   Verse: b       
sādʰayan vidʰivac cʰīgʰram agryāṃ siddʰim avāpnuyād \\ 4 \\ iti \\

Line of ed.: 3        
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 4        
OṂ PADMA-SATTVO 'HAṂ SIDʰYA HOḤ \\
Line of ed.: 5        
OṂ BUDDʰĀBʰIṢEKO 'HAṂ SIDʰYA MĀṂ \\
Line of ed.: 6        
OṂ DʰARMA-SAMĀDʰIR AHAṂ SIDʰYA HOḤ \\
Line of ed.: 7        
OṂ AMOGʰEŚVARO 'HAṂ SIDʰYA MĀṂ \\

Line of ed.: 8        
tato 'rtʰaniṣpattijñānaṃ bʰavati \
Strophe: 1  
Line of ed.: 9   Verse: a       
hiraṇyaṃ tu mukʰe vidʰvā bʰāvayet svayam ātmanā \
Line of ed.: 10   Verse: b       
Viśveśvaramahāmudrām ekaṃ bʰūyāt sahasraśaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
suvarṇatolakaṃ gr̥hya samayāgryā mahādr̥ḍʰaṃ \
Line of ed.: 12   Verse: b       
bʰāva[yan sva]yam ātmānam eko bʰūyāt sahasraśaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 13   Verse: a       
muktāpʰalaṃ mukʰe vidʰvā bʰāvayet svayam ātmanā \
Line of ed.: 14   Verse: b       
Lokeśvaraṃ svam ātmānameko bʰūyāt sahasraśaḥ \\ 3 \\
Strophe: 4  
Line of ed.: 15   Verse: a       
sarvaratnāni saṃgr̥hya pāṇibʰyāṃ karmamudrayā \
Line of ed.: 16   Verse: b       
bʰāvayan svayam ātmānam eko bʰūyāt sahasraśa \\ iti \\ 4 \\
Strophe:   Verse:  

Page of ed.: 349  
Line of ed.: 1       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
OṂ PADMA HIRAṆYA PRADA HUṂ JJAḤ \\
Line of ed.: 3       
OṂ PADMA SUVARṆA PRADA HUṂ JJAḤ \\
Line of ed.: 4       
OṂ PADMA MUKTĀ PRADA HUṂ JJAḤ \\
Line of ed.: 5       
OṂ PADMA SARVA-RATNA PRADA HUṂ JJAḤ \\

Line of ed.: 6       
atʰānurāgaṇajñānaṃ bʰavati \
Strophe: 1 
Line of ed.: 7   Verse: a       
Viśveśvaramahāmudrāṃ bʰāvayan svayam ātmanā \
Line of ed.: 8   Verse: b       
padmaṃ gr̥hya puraḥstʰāti yasya so 'syānurajyati \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
raktapadmaṃ dr̥ḍʰaṃ gr̥hya mahāsamayamudrayā \
Line of ed.: 10   Verse: b       
bʰāvayan svayam ātmānaṃ rāgayet sarvayoṣitaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
bʰāvayet svayam ātmānaṃ padmaṃ guhya yatʰā tatʰā \
Line of ed.: 12   Verse: b       
nirīkṣed vajradr̥ṣṭyā vai sarvalokaṃ sa rāgayet \\ 3 \\
Strophe: 4  
Line of ed.: 13   Verse: a       
karmamudrāprayogeṇa padmaṃ gr̥hya yatʰāvidʰi \
Line of ed.: 14   Verse: b       
karābʰyāṃ bʰrāmayan tan tu rāgayet sarvayoṣita \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 15       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 16       
OṂ VIŚVEŚVARA MAHĀ PADMA HOḤ \\
Page of ed.: 350   Line of ed.: 1       
OṂ SAMAYA PADMA HOḤ \\
Line of ed.: 2       
OṂ YOGA PADMA HOḤ \\
Line of ed.: 3       
OṂ KARMA PADMA HOḤ \\

Line of ed.: 4       
atʰābʰicārajñānaṃ bʰavati \
Strophe: 1 
Line of ed.: 5   Verse: a       
Viśveśvaramahāmudrāṃ bʰāvayan ātmanā \
Line of ed.: 6   Verse: b       
ccʰinded yasya puraḥpadmaṃ tasya mr̥tyuḥ kṣaṇād bʰavet \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
padmaṃ gr̥hya dr̥ḍʰaṃ samyak samayāgryā tayaiva hi \
Line of ed.: 8   Verse: b       
spʰoṭayet tan tu sudr̥ḍʰaṃ yasya nāmnā sa naśyati \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
samādʰimudrāṃ sandʰāya padmaṃ guhya yatʰā tatʰā \
Line of ed.: 10   Verse: b       
yasya nāmnā tu padmaṃ vai ccʰindet sa tu vinaśyati \\ 3 \\
Strophe: 4  
Line of ed.: 11   Verse: a       
karmamudrāprayogeṇa padmaṃ gr̥hya yatʰāvidʰi \
Line of ed.: 12   Verse: b       
spʰoṭayed yasya saṃkruddʰaḥ spʰuṭet tasya tu jīvitam \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 13       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 14       
OṂ MAHĀ-PADMA CCʰEDA MĀRAYA HOḤ PʰAṬ \\
Line of ed.: 15       
OṂ SAMAYA-PADMA SPʰOṬA NĀŚAYA RAṬ PʰAṬ \\
Line of ed.: 16       
OṂ DʰARMA-PADMA CCʰEDA VINĀŚAYA DʰR̥Ṭ PʰAṬ \\
Line of ed.: 17       
OṂ KARMA-PADMA SPʰOṬA SPʰOṬAYA JĪVITAM ASYA KR̥Ṭ PʰAṬ \\


Page of ed.: 351  
Mudra


Line of ed.: 1       
tato dʰarmasamayarahasyamudrājñānaṃ bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
padmaṃ tu yoṣitāṃ cintya vajran tasyopari svayaṃ \
Line of ed.: 3   Verse: b       
rāmayan vajrapadmāgryā samāpattyā tu sidʰyati \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
padmaṃ tu yoṣitāṃ cintya buddʰan tasyopari svayaṃ \
Line of ed.: 5   Verse: b       
rāmayan buddʰamukuṭāṃ bʰāvayan so 'sya sidʰyati \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
padmaṃ tu yoṣitāṃ cintya padmaṃ tasyopari svayaṃ \
Line of ed.: 7   Verse: b       
rāmayan padmapadmāgrī śuddʰāṃ siddʰim avāpnute \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
padmaṃ tu yoṣitāṃ cintya viśvan tasyopari svayaṃ \
Line of ed.: 9   Verse: b       
rāmayan viśvapadyāgrī viśvāṃ siddʰim avāpnuyād \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 11       
OṂ VAJRA-PADMA SAṂYOGA SĀDʰAYA HRĪḤ \\
Line of ed.: 12       
OṂ BUDDʰA-MUKUṬA SAṂYOGA SĀDʰAYA ŚRĪḤ \\
Line of ed.: 13       
OṂ PADMA-PADMA SAṂYOGA SĀDʰAYA DʰĪḤ \\
Line of ed.: 14       
OṂ VIŚVA-PADMA SAṂYOGA SĀDʰAYA STRĪḤ \\

Page of ed.: 352  
Line of ed.: 1       
tato yatʰāvat padmakulaguhyamahāmudrājñānaṃ bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
kuḍmalāñjalir agrasya vajrakrodʰāṅgulī dvike \
Line of ed.: 3   Verse: b       
dvayagrā maṇis tatʰā padmaṃ vajrabandʰan tatʰaiva ca \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
vajrabandʰāṃ samānīya samamadʰyāṅkuro stʰito \
Line of ed.: 5   Verse: b       
tarjanyānāmasaṃkocā mudrā Śākyamuner dr̥ḍʰā \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
dʰarmavajrā hr̥distʰā tu parivartya lalāṭagā \
Line of ed.: 7   Verse: b       
samādʰiyogā cotsaṅge parivartya tu mūrdʰagā \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
vajradʰātvīśvarīm badʰvā caityaṃ padmaprayogataḥ \
Line of ed.: 9   Verse: b       
saṃdʰayen madʰyamābʰyāṃ tu Buddʰapadmeti kīrtitā \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
evāṅguṣṭʰavajrā tu dvyagrakʰaḍgāṅkuśī tatʰā \
Line of ed.: 11   Verse: b       
Padvajradʰarasyaitā guhyamudrāḥ prakīrtitāḥ \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
evāṅguṣṭʰamuktā tu tarjanyā tarjanīgrahā \
Line of ed.: 13   Verse: b       
valitā suratiḥ proktā sādʰukāryā tatʰaiva ca \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya samāṅguṣṭʰapraveśitā \
Line of ed.: 15   Verse: b       
kuñcitāgryamukʰastʰā tu Bʰr̥kuṭyāṃ madʰyapadminī \\ 7 \\
Strophe: 8  
Line of ed.: 16   Verse: a       
eva hr̥daye caiva sūryamaṇḍaladarśikā \
Line of ed.: 17   Verse: b       
dʰvajabandʰena eva śiraḥpr̥ṣṭʰe prasāritā \\ 8 \\
Strophe: 9  
Line of ed.: 18   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya kuñcitāgryāgravigrahā \
Line of ed.: 19   Verse: b       
tatʰaiva padmakʰaḍgā tu padmayogāgryasandʰanāt \\ 9 \\
Page of ed.: 353  
Strophe: 10  
Line of ed.: 1   Verse: a       
vajrabandʰaṃ dr̥ḍʰikr̥tya vāmāṅguṣṭʰapraveśanāt \
Line of ed.: 2   Verse: b       
śaṅkʰam aṅguṣṭʰadaṇḍottʰāṅgulyagrottʰāntyapadminī \\ 10 \\
Strophe: 11  
Line of ed.: 3   Verse: a       
eva sarvasaṃkocā kaniṣṭʰā padmasaṃyutā \
Line of ed.: 4   Verse: b       
akṣamālāgragaṇanī dakṣiṇāṅguṣṭʰayogataḥ \\ 11 \\
Strophe: 12  
Line of ed.: 5   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya kaniṣṭʰā padmasaṃyutā \
Line of ed.: 6   Verse: b       
samāgryā padmanetrā tu pranartan parivartitā \\ 12 \\
Strophe: 13  
Line of ed.: 7   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya kaniṣṭʰā padmasaṃyutā \
Line of ed.: 8   Verse: b       
kuñcitā[gryaṃ pīḍayan tu] dvayaṅguṣṭʰakavacīkr̥te- \\ ti \\ 13 \\
Strophe: 14  
Line of ed.: 9   Verse: a       
evāṅguṣṭʰadaṃṣṭrā tu samāṅguṣṭʰapraveśitā \
Line of ed.: 10   Verse: b       
ataḥ paraṃ pravakṣyāmi samayāgryo niruttarāḥ \\ 14 \\
Strophe: 15  
Line of ed.: 11   Verse: a       
vajrabandʰan tale kr̥tvā tarjanīpadmasandʰitā \
Line of ed.: 12   Verse: b       
aṅguṣṭʰā bandʰaparyaṅkā Guhyaviśveśvarī smr̥tā \\ 15 \\
Strophe: 16  
Line of ed.: 13   Verse: a       
tatʰaiva vajrabandʰena kaniṣṭʰā madʰyasandʰitā \
Line of ed.: 14   Verse: b       
aṅguṣṭʰamukʰayor vajran paṭṭamadʰye tatʰāgataṃ \\ 16 \\
Strophe: 17  
Line of ed.: 15   Verse: a       
tatʰaiva vajrabandʰe tu padmam aṅguṣṭʰasandʰitaṃ \
Line of ed.: 16   Verse: b       
kr̥tvā tu mukʰatoddʰāntaṃ stʰitotsaṅge samādʰinā \\ 17 \\
Strophe: 18  
Line of ed.: 17   Verse: a       
tatʰaiva vajrabandʰe tu mukʰataḥ samasandʰitā \
Line of ed.: 18   Verse: b       
sarvāṅgulyā dr̥ḍʰīkr̥tya tarjanī vajrasaṃyutā \\ 18 \\
Page of ed.: 354  
Strophe: 19  
Line of ed.: 1   Verse: a       
tatʰaiva vajrabandʰe tu tarjanī padmasandʰitā \
Line of ed.: 2   Verse: b       
aṅguṣṭʰā bandʰaparyaṅkā madʰyasaṃkocavigrahā \\ 19 \\
Strophe: 20  
Line of ed.: 3   Verse: a       
tatʰaiva vajrabandʰe tu vajram aṅguṣṭʰasandʰitā \
Line of ed.: 4   Verse: b       
kʰaḍgāṅkuśī tatʰagrābʰyāṃ kaniṣṭʰā padmasaṃyutā \\ 20 \\
Strophe: 21  
Line of ed.: 5   Verse: a       
tatʰaiva valitāṃ kr̥tvā tarjanyaṅguṣṭʰasaṃgrahāṃ \
Line of ed.: 6   Verse: b       
uttʰitān tarjanīṃ vāmāṃ karṣayet sudr̥ḍʰan tatʰā \\ 21 \\
Strophe: 22  
Line of ed.: 7   Verse: a       
eva tu samīkr̥tvā tarjanyaṅguṣṭʰayogataḥ \
Line of ed.: 8   Verse: b       
sādʰukārapradātrī tu padmatuṣṭer mahātmanaḥ \\ 22 \\
Strophe: 23  
Line of ed.: 9   Verse: a       
tatʰaiva vajrabandʰaṃ tu sarvāgramukʰasandʰitaṃ \
Line of ed.: 10   Verse: b       
dvyaṅguṣṭʰamukʰapīḍan tu samāgryā sanniveśitaṃ \\ 23 \\
Strophe: 24  
Line of ed.: 11   Verse: a       
eva hr̥di sūryā tu mūrdʰni padmadʰvajīkr̥tā \
Line of ed.: 12   Verse: b       
parivartya ca hāsā tu stʰitā padmāṭṭahāsinī \\ 24 \\
Strophe: 25  
Line of ed.: 13   Verse: a       
vajravandʰan tale kr̥tvā dʰarmavajrāgrayogataḥ \
Line of ed.: 14   Verse: b       
kaniṣṭʰāṅguṣṭʰasandʰī tu Tārāyāḥ samayo hy ayaṃ \\ 25 \\
Strophe: 26  
Line of ed.: 15   Verse: a       
tatʰaiva vajrabandʰe tu jyeṣṭʰābʰyāṃ kʰaḍgapadminī \
Line of ed.: 16   Verse: b       
talacakrā tatʰaiveha jāpadātrī tatʰaiva ca \\ 26 \\
Strophe: 27  
Line of ed.: 17   Verse: a       
tatʰaiva vajrabandʰā tu kʰaṭakadvayamokṣitā \
Line of ed.: 18   Verse: b       
punaś ca hr̥daye bandʰe guhyarakṣeti kīrtitā \\ 27 \\
Strophe: 28  
Line of ed.: 19   Verse: a       
tatʰaiva vajrabandʰe tu kaniṣṭʰā padmasaṃyutā \
Line of ed.: 20   Verse: b       
tarjanī dr̥ḍʰasaṃkocā vikacāṅguṣṭʰadaṃṣṭriṇī \\ 28 \\
Page of ed.: 355  
Strophe: 29  
Line of ed.: 1   Verse: a       
eva muṣṭiyogena dvyaṅguṣṭʰamukʰapīḍitā \
Line of ed.: 2   Verse: b       
padmaguhyamahāmuṣṭi samayāgrī prakīrtitā \\ 29 \\
Strophe: 30  
Line of ed.: 3   Verse: a       
sarvāsām eva cānyāsāṃ padmalāsyādisaṃjñināṃ \
Line of ed.: 4   Verse: b       
vajrabandʰaṃ tale kr̥tvābandʰas tādr̥śa eva - \\ 30 \\
Strophe:   Verse:  
Line of ed.: 5    
ti \\

Line of ed.: 6       
tataḥ padmakulaguhyadʰarmamudrā bʰavanti \
Strophe: (1) 
Line of ed.: 7   Verse: a          
HRĀḤ \ GRĀ \ PRĀ \ \ SRA \ \ DAḤ \ HAḤ \
Line of ed.: 8              
\ DʰĀ \ KRĀ \ \ VA \ \ ṢṬRA \ MAḤ \
Line of ed.: 9   Verse: b       
karmamudrāḥ samāsena muṣṭir eva dvidʰīkr̥te- \\
Strophe:   Verse:  
Line of ed.: 10    
ti \\

Line of ed.: 11       
Sarvatatʰāgatadʰarmasamayān Mahākalparājāt Padmaguhyamudrāmaṇḍalavidʰivistaraḥ
Line of ed.: 12    
parisamāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.