TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 17
Chapter: 16
Page of ed.: 340
CHAPTER
16
Line of ed.: 1
PADMA-GUHYA-MUDRĀ-MAṆḌLA-VIDHI-VISTARA
Emanation
of
deities
from
samadhi
Line of ed.: 2
atʰa
bʰagavān
punar
api
sarvatatʰāgatadʰarmadʰāraṇīsamayasaṃbʰavamudrādʰiṣṭʰānapadman
Line of ed.: 3
nāma
samādʰiṃ
samāpadyemāṃ
Line of ed.: 4
svavidyottamām
abʰāṣat
Line of ed.: 5
OṂ
SARVA
-TATʰĀGATA
DʰARMA
SAMAYE
HŪṂ
\\
Line of ed.: 6
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
imāṃ
svakulasaṃbʰavāṃ
Line of ed.: 7
vidyottamām
abʰāṣat
Line of ed.: 8
OṂ
VAJRA
SAMAYE
HŪṂ
\\
Line of ed.: 9
atʰa
Vajragarbʰo
bodʰisattva
mahāsattva
imāṃ
svavidyottamām
Line of ed.: 10
abʰāṣat
Line of ed.: 11
OṂ
MAṆI
RATNA
SAMAYE
HŪṂ
\\
Page of ed.: 341
Line of ed.: 1
atʰa
Vajranetro
bodʰisattva
imāṃ
svavidyottamām
abʰāṣat
Line of ed.: 2
OṂ
PADMA
SAMAYE
HŪṂ
\\
Line of ed.: 3
atʰa
Vajraviśvo
bodʰisattva
imāṃ
svavidyottamām
abʰāṣat
Line of ed.: 4
OṂ
KARMA
SAMAYE
HŪṂ
\\
Line of ed.: 5
atʰa
bʰagavān
āryĀvalokiteśvaro
bodʰisattva
idaṃ
svakulasamayamudrāmaṇḍalam
Line of ed.: 6
abʰāṣat
\\
Strophe: 1
Line of ed.: 7
Verse: a
atʰātaḥ
saṃpravakṣyāmi
mudrāmaṇḍa[lānuttaraṃ
\]
Line of ed.: 8
Verse: b
vajradʰātupratīkāśaṃ
Padmaguhyam
iti
smr̥taṃ
\\ 1 \\
Strophe: 2
Line of ed.: 9
Verse: a
mahāmaṇḍalayogena
sūtrayet
sarvamaṇḍalaṃ
\
Line of ed.: 10
Verse: b
tasya
madʰye
supadme
vai
vajradʰātvīśvarīṃ
likʰet
\\ 2 \\
Strophe: 3
Line of ed.: 11
Verse: a
[tasya]
sarvapārśveṣu
samayāgryo
yatʰopari
\
Line of ed.: 12
Verse: b
Dʰarmavajryādayo
lekʰyāḥ
svavidyābʰiḥ
samandʰitāḥ
\\ 3 \\
Strophe:
Verse:
Page of ed.: 342
Line of ed.: 1
tatrāsāṃ
mudrā
bʰavanti
\
Line of ed.: 2
OṂ
SARVA
-TATʰĀGATA
DʰARMEŚVARI
HŪṂ
\\
Line of ed.: 3
OṂ
DʰARMA
SAMAYE
VAJRA
-PADMINI
HŪṂ
\
Line of ed.: 4
OṂ
BUDDʰĀBʰIṢEKA
RATNA
SAMAYE
HŪṂ
\\
Line of ed.: 5
OṂ
TĀRĀ
SAMAYE
HŪṂ
\\
Line of ed.: 6
OṂ
VIŚVAMUKʰE
HŪṂ
\\
Strophe: 1
Line of ed.: 7
Verse: a
vajravegena
niṣkramya
viśvarūpāgryamaṇḍalaṃ
\
Line of ed.: 8
Verse: b
tatra
madʰye
likʰet
Padmaṃ
padmais
tu
parivāritaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 9
Verse: a
tasya
pārśveṣu
sarveṣu
padmamudrā
pratiṣṭʰitāḥ
\
Line of ed.: 10
Verse: b
padmacihnaḥ
samālekʰyāḥ
svamudrāḥ
sugatātmanāṃ
\\ 2 \\
Strophe:
Verse:
Line of ed.: 11
tatrāsāṃ
mudrā
bʰavanti
\
Line of ed.: 12
HRĪḤ
\\
Line of ed.: 13
OṂ
PADMA
TATʰĀGATE
\\
Line of ed.: 14
OṂ
SAMANTA
-BʰADRA
PADMA
VAJRĀṄKUŚA
KOŚA
-DʰĀRIṆI
HŪṂ
\\
Line of ed.: 15
OṂ
PADMA
RATI
\
Line of ed.: 16
OṂ
PADMA
TUṢṬI
\\
Page of ed.: 343
Strophe: 1
Line of ed.: 1
Verse: a
vajravegena
cākramya
dvitīye
maṇḍale
tatʰā
\
Line of ed.: 2
Verse: b
buddʰābʰiṣekā
samālekʰyā
jaṭāmadʰye
mahāmbujaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
tasya
pārśveṣu
sarveṣu
yatʰāvad
anupūrvaśaḥ
\
Line of ed.: 4
Verse: b
padmacihnasamopetāḥ
samayāgryo
niveśayet
\\ 2 \\
Strophe:
Verse:
Line of ed.: 5
tatrāsāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 6
ŚRĪḤ
\\
Line of ed.: 7
OṂ
BʰR̥KUṬI
TAṬI
VETAṬI
PADME
HŪṂ
\\
Line of ed.: 8
OṂ
PADMA
JVĀLE
HŪṂ
\\
Line of ed.: 9
OṂ
SOMINI
PADME
HŪṂ
\\
Line of ed.: 10
OṂ
PADMA
HĀSINI
EKĀDAŚA
-VAKTRE
DIRI
DIRI
ĪṬṬE
VAṬṬE
Line of ed.: 11
CALE
PRACALE
KUSUMA
-DʰARE
ILI
PRAVIŚA
SIDDʰIṂ
ME
Line of ed.: 12
PRAYACCʰA
HŪṂ
\\
Strophe: 1
Line of ed.: 13
Verse: a
vajravegena
cākramya
tr̥tīyaṃ
maṇḍalaṃ
tatʰā
\
Line of ed.: 14
Verse: b
tatra
madʰye
supadme
tu
padmamudrāṃ
niveśayet
\\ 1 \\
Strophe: 2
Line of ed.: 15
Verse: a
tatʰaiva
sarvapārśveṣu
yatʰāvad
anupūrvaśaḥ
\
Line of ed.: 16
Verse: b
padmacihnasamopetāḥ
padmasaṃstʰās
tu
saṃlikʰet
\\ 2 \\
Strophe:
Verse:
Page of ed.: 344
Line of ed.: 1
tatrāsāṃ
mudrā
bʰavanti
\
Line of ed.: 2
DʰĪḤ
\\
Line of ed.: 3
OṂ
TĀRE
TUTTĀRE
HŪṂ
\\
Line of ed.: 4
OṂ
DʰĪ
HŪṂ
\\
Line of ed.: 5
OṂ
PADMA
CAKRA
GADĀ
DʰĀRIṆI
NĪLA
-KAṆṬʰE
Line of ed.: 6
SIDʰYA
SIDʰYA
HUṂ
\\ ]
Line of ed.: 7
OṂ
PAṆḌARA
-VĀSINIṂ
PADMA
SAṂBʰAVE
VADA
VADA
HŪṂ
\\
Strophe: 1
Line of ed.: 8
Verse: a
vajravegena
cākramya
catuṣṭʰe
maṇḍalottame
\
Line of ed.: 9
Verse: b
padmamadʰye
likʰet
padmaṃ
jvālamālākulaprabʰaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 10
Verse: a
tasya
pārśveṣu
sarveṣu
yatʰāvad
anupūrvaśaḥ
\
Line of ed.: 11
Verse: b
padmacihnāḥ
samālekʰyāḥ
padmamadʰyapratiṣṭʰitāḥ
\\ 2 \\
Strophe:
Verse:
Line of ed.: 12
tatrāsāṃ
mudrā
bʰavanti
\
Line of ed.: 13
STRĪḤ
\\
Line of ed.: 14
OṂ
PADMA
-NARTEŚVARI
PŪJAYA
SARVA
-TATʰĀGATĀN
Line of ed.: 15
NAṬṬA
NAṬṬA
HŪṂ
\
Line of ed.: 16
OṂ
ABʰAYE
PADMA
KAVACA
BANDʰE
RAKṢA
MĀṂ
HŪṂ
HAṂ
\\
Page of ed.: 345
Line of ed.: 1
OṂ
MAHĀ
PRACAṆḌI
PADMA
-YAKṢIṆI
VIŚVA
RŪPA
-DʰĀRIṆI
Line of ed.: 2
BʰĪṢĀPAYA
SARVA
-DUṢṬĀN
KʰĀDA
KʰĀDA
HUṂ
PʰAṬ
\\
Line of ed.: 3
OṂ
PADMA
-MUṢṬI
AḤ
MUḤ
\\
Strophe: (1)
Line of ed.: 4
Verse: a
vajravegena
cākramya
buddʰapūjāḥ
samālikʰet
\
Line of ed.: 5
Verse: b
padmāṅkuśyādayo
mudrāḥ
padmacihnaḥ
samāsataḥ
\\
iti
\\
Line of ed.: 6
atʰāsāṃ
mudrā
bʰavanti
\
Line of ed.: 7
OṂ
PADMA
RATI
PŪJE
HOḤ
\\
Line of ed.: 8
OṂ
PADMĀBʰIṢEKA
PŪJE
RAṬ
\\
Line of ed.: 9
OṂ
PADMA
GĪTA
PŪJE
GĪḤ
\\
Line of ed.: 10
OṂ
PADMA
NR̥TYA
PŪJE
KR̥Ṭ
\\
Line of ed.: 11
OṂ
DʰŪPA
PADMINI
HUṂ
\\
Line of ed.: 12
OṂ
PADMA
PUṢPI
HŪṂ
\\
Line of ed.: 13
OṂ
PADMA
-KULA
SUNDARI
DʰARMĀLOKE
PŪJAYA
HŪṂ
\\
Line of ed.: 14
OṂ
PADMA
GANDʰE
HŪṂ
\\
Page of ed.: 346
Line of ed.: 1
pūjādevyaḥ
\
Line of ed.: 2
OṂ
PADMĀṄKUŚY
-ĀKARṢAYA
MAHĀ
-PADMA
-KULĀN
Line of ed.: 3
HAYA
-GRĪVA
SAMAYE
HUṂ
JAḤ
\\
Line of ed.: 4
OṂ
AMOGʰA
-PĀŚA
KRODʰA
SAMAYE
PRAVIŚA
PRAVEŚAYA
Line of ed.: 5
SARVA
-SAMAYĀN
HŪṂ
\\
Line of ed.: 6
OṂ
PADMA
-ŚAṄKALE
VAṂ
\\
Line of ed.: 7
OṂ
PADMA
-GʰAṆṬĀDʰĀRI
ŚĪGʰRAM
ĀVEŚAYA
SAMAYĀN
Line of ed.: 8
ṢAṆ
-MUKʰI
AḤ
\\
Line of ed.: 9
atʰātra
mudrāmaṇḍale
ākarṣaṇādividʰivistaraṃ
kr̥tvā
,
Line of ed.: 10
padmaśiṣyān
yatʰāvat
[praveśya
,]
evaṃvaden
"na
tvayā
Line of ed.: 11
kasyacid
vaktavyaṃ
yad
atra
guhyaṃ
,
mā
te
narakapatanaṃ
Line of ed.: 12
bʰavet
,
duḥkʰāni
cātrajanmanī
-"
ti
\
Line of ed.: 13
tataḥ
samāveśyaivaṃ
vadet
\
"[te
cakṣuḥpatʰe]
kīdr̥śo
Line of ed.: 14
'vabʰāsaḥ
?
tad
yatʰā
vadati
tatʰā
siddʰir
"
iti
\
"tad
yadi
Line of ed.: 15
śvetālokaṃ
paśyet
tasyottamasiddʰijñānaṃ
śikṣayet
\
atʰa
Page of ed.: 347
Line of ed.: 1
pītaṃ
paśyet
tasyārtʰotpattijñānaṃ
śikṣayet
\
atʰa
raktaṃ
Line of ed.: 2
paśyet
tato
'nurāgaṇajñānaṃ
śikṣayet
\
atʰa
kr̥ṣṇaṃ
paśyet
Line of ed.: 3
tato
'bʰicārakajñānaṃ
śikṣayet
\
atʰa
vicitraṃ
paśyet
tataḥ
Line of ed.: 4
sarvasiddʰijñānaṃ
śikṣayed
"
iti
jñātvā
,
yatʰāvan
mukʰabandʰaṃ
Line of ed.: 5
muktvā
,
yatʰā
bʰājanatayā
jñānāny
utpādayet
\
mudrājñānaṃ
Line of ed.: 6
ca
śikṣayet
\
Line of ed.: 7
evaṃ
vajradʰātvādiṣv
api
sarvamaṇḍaleṣu
yatʰā
Line of ed.: 8
bʰājanatayā
mudrājñānāni
śikṣayed
iṃyaṃ
parīkṣā
\\
Four
Jnana
Line of ed.: 9
atʰottamasiddʰiniṣpattijñānaṃ
bʰavati
\
Strophe: 1
Line of ed.: 10
Verse: a
Lokeśvaramahāsattvaṃ
viśvarūpaṃ
svam
ātmanā
\
Line of ed.: 11
Verse: b
bʰāvayaṃs
tu
mahāmudrām
agryāṃ
siddʰim
avāpnuyāt
\\ 1 \\
Strophe: 2
Line of ed.: 12
Verse: a
buddʰābʰiṣekasamayāṃ
dr̥ḍʰī
kr̥tvā
samāhitaḥ
\
Line of ed.: 13
Verse: b
bʰāvayaṃs
tu
svam
ātmānam
agryāṃ
siddʰim
avāpnute
\\ 2 \\
Strophe: 3
Line of ed.: 14
Verse: a
Padmapadmamahāsattvaṃ
bʰāvayet
svayam
ātmanā
\
Line of ed.: 15
Verse: b
ātmānam
uttamāṃ
siddʰiṃ
prāpnoti
susamāhitaḥ
\\ 3 \\
Page of ed.: 348
Strophe: 4
Line of ed.: 1
Verse: a
Amogʰeśvaramayīṅ
karmamudrāṃ
svayam
bʰuvaḥ
\
Line of ed.: 2
Verse: b
sādʰayan
vidʰivac
cʰīgʰram
agryāṃ
siddʰim
avāpnuyād
\\ 4 \\
iti
\\
Line of ed.: 3
atʰaiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 4
OṂ
PADMA
-SATTVO
'HAṂ
SIDʰYA
HOḤ
\\
Line of ed.: 5
OṂ
BUDDʰĀBʰIṢEKO
'HAṂ
SIDʰYA
MĀṂ
\\
Line of ed.: 6
OṂ
DʰARMA
-SAMĀDʰIR
AHAṂ
SIDʰYA
HOḤ
\\
Line of ed.: 7
OṂ
AMOGʰEŚVARO
'HAṂ
SIDʰYA
MĀṂ
\\
Line of ed.: 8
tato
'rtʰaniṣpattijñānaṃ
bʰavati
\
Strophe: 1
Line of ed.: 9
Verse: a
hiraṇyaṃ
tu
mukʰe
vidʰvā
bʰāvayet
svayam
ātmanā
\
Line of ed.: 10
Verse: b
Viśveśvaramahāmudrām
ekaṃ
bʰūyāt
sahasraśaḥ
\\ 1 \\
Strophe: 2
Line of ed.: 11
Verse: a
suvarṇatolakaṃ
gr̥hya
samayāgryā
mahādr̥ḍʰaṃ
\
Line of ed.: 12
Verse: b
bʰāva[yan
sva]yam
ātmānam
eko
bʰūyāt
sahasraśaḥ
\\ 2 \\
Strophe: 3
Line of ed.: 13
Verse: a
muktāpʰalaṃ
mukʰe
vidʰvā
bʰāvayet
svayam
ātmanā
\
Line of ed.: 14
Verse: b
Lokeśvaraṃ
svam
ātmānameko
bʰūyāt
sahasraśaḥ
\\ 3 \\
Strophe: 4
Line of ed.: 15
Verse: a
sarvaratnāni
saṃgr̥hya
pāṇibʰyāṃ
karmamudrayā
\
Line of ed.: 16
Verse: b
bʰāvayan
svayam
ātmānam
eko
bʰūyāt
sahasraśa
\\
iti
\\ 4 \\
Strophe:
Verse:
Page of ed.: 349
Line of ed.: 1
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 2
OṂ
PADMA
HIRAṆYA
PRADA
HUṂ
JJAḤ
\\
Line of ed.: 3
OṂ
PADMA
SUVARṆA
PRADA
HUṂ
JJAḤ
\\
Line of ed.: 4
OṂ
PADMA
MUKTĀ
PRADA
HUṂ
JJAḤ
\\
Line of ed.: 5
OṂ
PADMA
SARVA
-RATNA
PRADA
HUṂ
JJAḤ
\\
Line of ed.: 6
atʰānurāgaṇajñānaṃ
bʰavati
\
Strophe: 1
Line of ed.: 7
Verse: a
Viśveśvaramahāmudrāṃ
bʰāvayan
svayam
ātmanā
\
Line of ed.: 8
Verse: b
padmaṃ
gr̥hya
puraḥstʰāti
yasya
so
'syānurajyati
\\ 1 \\
Strophe: 2
Line of ed.: 9
Verse: a
raktapadmaṃ
dr̥ḍʰaṃ
gr̥hya
mahāsamayamudrayā
\
Line of ed.: 10
Verse: b
bʰāvayan
svayam
ātmānaṃ
rāgayet
sarvayoṣitaḥ
\\ 2 \\
Strophe: 3
Line of ed.: 11
Verse: a
bʰāvayet
svayam
ātmānaṃ
padmaṃ
guhya
yatʰā
tatʰā
\
Line of ed.: 12
Verse: b
nirīkṣed
vajradr̥ṣṭyā
vai
sarvalokaṃ
sa
rāgayet
\\ 3 \\
Strophe: 4
Line of ed.: 13
Verse: a
karmamudrāprayogeṇa
padmaṃ
gr̥hya
yatʰāvidʰi
\
Line of ed.: 14
Verse: b
karābʰyāṃ
bʰrāmayan
tan
tu
rāgayet
sarvayoṣita
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 15
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 16
OṂ
VIŚVEŚVARA
MAHĀ
PADMA
HOḤ
\\
Page of ed.: 350
Line of ed.: 1
OṂ
SAMAYA
PADMA
HOḤ
\\
Line of ed.: 2
OṂ
YOGA
PADMA
HOḤ
\\
Line of ed.: 3
OṂ
KARMA
PADMA
HOḤ
\\
Line of ed.: 4
atʰābʰicārajñānaṃ
bʰavati
\
Strophe: 1
Line of ed.: 5
Verse: a
Viśveśvaramahāmudrāṃ
bʰāvayan
ātmanā
\
Line of ed.: 6
Verse: b
ccʰinded
yasya
puraḥpadmaṃ
tasya
mr̥tyuḥ
kṣaṇād
bʰavet
\\ 1 \\
Strophe: 2
Line of ed.: 7
Verse: a
padmaṃ
gr̥hya
dr̥ḍʰaṃ
samyak
samayāgryā
tayaiva
hi
\
Line of ed.: 8
Verse: b
spʰoṭayet
tan
tu
sudr̥ḍʰaṃ
yasya
nāmnā
sa
naśyati
\\ 2 \\
Strophe: 3
Line of ed.: 9
Verse: a
samādʰimudrāṃ
sandʰāya
padmaṃ
guhya
yatʰā
tatʰā
\
Line of ed.: 10
Verse: b
yasya
nāmnā
tu
padmaṃ
vai
ccʰindet
sa
tu
vinaśyati
\\ 3 \\
Strophe: 4
Line of ed.: 11
Verse: a
karmamudrāprayogeṇa
padmaṃ
gr̥hya
yatʰāvidʰi
\
Line of ed.: 12
Verse: b
spʰoṭayed
yasya
saṃkruddʰaḥ
spʰuṭet
tasya
tu
jīvitam
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 13
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 14
OṂ
MAHĀ
-PADMA
CCʰEDA
MĀRAYA
HOḤ
PʰAṬ
\\
Line of ed.: 15
OṂ
SAMAYA
-PADMA
SPʰOṬA
NĀŚAYA
RAṬ
PʰAṬ
\\
Line of ed.: 16
OṂ
DʰARMA
-PADMA
CCʰEDA
VINĀŚAYA
DʰR̥Ṭ
PʰAṬ
\\
Line of ed.: 17
OṂ
KARMA
-PADMA
SPʰOṬA
SPʰOṬAYA
JĪVITAM
ASYA
KR̥Ṭ
PʰAṬ
\\
Page of ed.: 351
Mudra
Line of ed.: 1
tato
dʰarmasamayarahasyamudrājñānaṃ
bʰavati
\
Strophe: 1
Line of ed.: 2
Verse: a
padmaṃ
tu
yoṣitāṃ
cintya
vajran
tasyopari
svayaṃ
\
Line of ed.: 3
Verse: b
rāmayan
vajrapadmāgryā
samāpattyā
tu
sidʰyati
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
padmaṃ
tu
yoṣitāṃ
cintya
buddʰan
tasyopari
svayaṃ
\
Line of ed.: 5
Verse: b
rāmayan
buddʰamukuṭāṃ
bʰāvayan
so
'sya
sidʰyati
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
padmaṃ
tu
yoṣitāṃ
cintya
padmaṃ
tasyopari
svayaṃ
\
Line of ed.: 7
Verse: b
rāmayan
padmapadmāgrī
śuddʰāṃ
siddʰim
avāpnute
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
padmaṃ
tu
yoṣitāṃ
cintya
viśvan
tasyopari
svayaṃ
\
Line of ed.: 9
Verse: b
rāmayan
viśvapadyāgrī
viśvāṃ
siddʰim
avāpnuyād
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 10
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 11
OṂ
VAJRA
-PADMA
SAṂYOGA
SĀDʰAYA
HRĪḤ
\\
Line of ed.: 12
OṂ
BUDDʰA
-MUKUṬA
SAṂYOGA
SĀDʰAYA
ŚRĪḤ
\\
Line of ed.: 13
OṂ
PADMA
-PADMA
SAṂYOGA
SĀDʰAYA
DʰĪḤ
\\
Line of ed.: 14
OṂ
VIŚVA
-PADMA
SAṂYOGA
SĀDʰAYA
STRĪḤ
\\
Page of ed.: 352
Line of ed.: 1
tato
yatʰāvat
padmakulaguhyamahāmudrājñānaṃ
bʰavati
\
Strophe: 1
Line of ed.: 2
Verse: a
kuḍmalāñjalir
agrasya
vajrakrodʰāṅgulī
dvike
\
Line of ed.: 3
Verse: b
dvayagrā
maṇis
tatʰā
padmaṃ
vajrabandʰan
tatʰaiva
ca
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
vajrabandʰāṃ
samānīya
samamadʰyāṅkuro
stʰito
\
Line of ed.: 5
Verse: b
tarjanyānāmasaṃkocā
mudrā
Śākyamuner
dr̥ḍʰā
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
dʰarmavajrā
hr̥distʰā
tu
parivartya
lalāṭagā
\
Line of ed.: 7
Verse: b
samādʰiyogā
cotsaṅge
parivartya
tu
mūrdʰagā
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
vajradʰātvīśvarīm
badʰvā
caityaṃ
padmaprayogataḥ
\
Line of ed.: 9
Verse: b
saṃdʰayen
madʰyamābʰyāṃ
tu
Buddʰapadmeti
kīrtitā
\\ 4 \\
Strophe: 5
Line of ed.: 10
Verse: a
sā
evāṅguṣṭʰavajrā
tu
dvyagrakʰaḍgāṅkuśī
tatʰā
\
Line of ed.: 11
Verse: b
Padvajradʰarasyaitā
guhyamudrāḥ
prakīrtitāḥ
\\ 5 \\
Strophe: 6
Line of ed.: 12
Verse: a
sā
evāṅguṣṭʰamuktā
tu
tarjanyā
tarjanīgrahā
\
Line of ed.: 13
Verse: b
valitā
suratiḥ
proktā
sādʰukāryā
tatʰaiva
ca
\\ 6 \\
Strophe: 7
Line of ed.: 14
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
samāṅguṣṭʰapraveśitā
\
Line of ed.: 15
Verse: b
kuñcitāgryamukʰastʰā
tu
Bʰr̥kuṭyāṃ
madʰyapadminī
\\ 7 \\
Strophe: 8
Line of ed.: 16
Verse: a
sā
eva
hr̥daye
caiva
sūryamaṇḍaladarśikā
\
Line of ed.: 17
Verse: b
dʰvajabandʰena
sā
eva
śiraḥpr̥ṣṭʰe
prasāritā
\\ 8 \\
Strophe: 9
Line of ed.: 18
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
kuñcitāgryāgravigrahā
\
Line of ed.: 19
Verse: b
tatʰaiva
padmakʰaḍgā
tu
padmayogāgryasandʰanāt
\\ 9 \\
Page of ed.: 353
Strophe: 10
Line of ed.: 1
Verse: a
vajrabandʰaṃ
dr̥ḍʰikr̥tya
vāmāṅguṣṭʰapraveśanāt
\
Line of ed.: 2
Verse: b
śaṅkʰam
aṅguṣṭʰadaṇḍottʰāṅgulyagrottʰāntyapadminī
\\ 10 \\
Strophe: 11
Line of ed.: 3
Verse: a
sā
eva
sarvasaṃkocā
kaniṣṭʰā
padmasaṃyutā
\
Line of ed.: 4
Verse: b
akṣamālāgragaṇanī
dakṣiṇāṅguṣṭʰayogataḥ
\\ 11 \\
Strophe: 12
Line of ed.: 5
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
kaniṣṭʰā
padmasaṃyutā
\
Line of ed.: 6
Verse: b
samāgryā
padmanetrā
tu
pranartan
parivartitā
\\ 12 \\
Strophe: 13
Line of ed.: 7
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
kaniṣṭʰā
padmasaṃyutā
\
Line of ed.: 8
Verse: b
kuñcitā[gryaṃ
pīḍayan
tu]
dvayaṅguṣṭʰakavacīkr̥te
- \\
ti
\\ 13 \\
Strophe: 14
Line of ed.: 9
Verse: a
sā
evāṅguṣṭʰadaṃṣṭrā
tu
samāṅguṣṭʰapraveśitā
\
Line of ed.: 10
Verse: b
ataḥ
paraṃ
pravakṣyāmi
samayāgryo
niruttarāḥ
\\ 14 \\
Strophe: 15
Line of ed.: 11
Verse: a
vajrabandʰan
tale
kr̥tvā
tarjanīpadmasandʰitā
\
Line of ed.: 12
Verse: b
aṅguṣṭʰā
bandʰaparyaṅkā
Guhyaviśveśvarī
smr̥tā
\\ 15 \\
Strophe: 16
Line of ed.: 13
Verse: a
tatʰaiva
vajrabandʰena
kaniṣṭʰā
madʰyasandʰitā
\
Line of ed.: 14
Verse: b
aṅguṣṭʰamukʰayor
vajran
paṭṭamadʰye
tatʰāgataṃ
\\ 16 \\
Strophe: 17
Line of ed.: 15
Verse: a
tatʰaiva
vajrabandʰe
tu
padmam
aṅguṣṭʰasandʰitaṃ
\
Line of ed.: 16
Verse: b
kr̥tvā
tu
mukʰatoddʰāntaṃ
stʰitotsaṅge
samādʰinā
\\ 17 \\
Strophe: 18
Line of ed.: 17
Verse: a
tatʰaiva
vajrabandʰe
tu
mukʰataḥ
samasandʰitā
\
Line of ed.: 18
Verse: b
sarvāṅgulyā
dr̥ḍʰīkr̥tya
tarjanī
vajrasaṃyutā
\\ 18 \\
Page of ed.: 354
Strophe: 19
Line of ed.: 1
Verse: a
tatʰaiva
vajrabandʰe
tu
tarjanī
padmasandʰitā
\
Line of ed.: 2
Verse: b
aṅguṣṭʰā
bandʰaparyaṅkā
madʰyasaṃkocavigrahā
\\ 19 \\
Strophe: 20
Line of ed.: 3
Verse: a
tatʰaiva
vajrabandʰe
tu
vajram
aṅguṣṭʰasandʰitā
\
Line of ed.: 4
Verse: b
kʰaḍgāṅkuśī
tatʰagrābʰyāṃ
kaniṣṭʰā
padmasaṃyutā
\\ 20 \\
Strophe: 21
Line of ed.: 5
Verse: a
tatʰaiva
valitāṃ
kr̥tvā
tarjanyaṅguṣṭʰasaṃgrahāṃ
\
Line of ed.: 6
Verse: b
uttʰitān
tarjanīṃ
vāmāṃ
karṣayet
sudr̥ḍʰan
tatʰā
\\ 21 \\
Strophe: 22
Line of ed.: 7
Verse: a
sā
eva
tu
samīkr̥tvā
tarjanyaṅguṣṭʰayogataḥ
\
Line of ed.: 8
Verse: b
sādʰukārapradātrī
tu
padmatuṣṭer
mahātmanaḥ
\\ 22 \\
Strophe: 23
Line of ed.: 9
Verse: a
tatʰaiva
vajrabandʰaṃ
tu
sarvāgramukʰasandʰitaṃ
\
Line of ed.: 10
Verse: b
dvyaṅguṣṭʰamukʰapīḍan
tu
samāgryā
sanniveśitaṃ
\\ 23 \\
Strophe: 24
Line of ed.: 11
Verse: a
sā
eva
hr̥di
sūryā
tu
mūrdʰni
padmadʰvajīkr̥tā
\
Line of ed.: 12
Verse: b
parivartya
ca
hāsā
tu
stʰitā
padmāṭṭahāsinī
\\ 24 \\
Strophe: 25
Line of ed.: 13
Verse: a
vajravandʰan
tale
kr̥tvā
dʰarmavajrāgrayogataḥ
\
Line of ed.: 14
Verse: b
kaniṣṭʰāṅguṣṭʰasandʰī
tu
Tārāyāḥ
samayo
hy
ayaṃ
\\ 25 \\
Strophe: 26
Line of ed.: 15
Verse: a
tatʰaiva
vajrabandʰe
tu
jyeṣṭʰābʰyāṃ
kʰaḍgapadminī
\
Line of ed.: 16
Verse: b
talacakrā
tatʰaiveha
jāpadātrī
tatʰaiva
ca
\\ 26 \\
Strophe: 27
Line of ed.: 17
Verse: a
tatʰaiva
vajrabandʰā
tu
kʰaṭakadvayamokṣitā
\
Line of ed.: 18
Verse: b
punaś
ca
hr̥daye
bandʰe
guhyarakṣeti
kīrtitā
\\ 27 \\
Strophe: 28
Line of ed.: 19
Verse: a
tatʰaiva
vajrabandʰe
tu
kaniṣṭʰā
padmasaṃyutā
\
Line of ed.: 20
Verse: b
tarjanī
dr̥ḍʰasaṃkocā
vikacāṅguṣṭʰadaṃṣṭriṇī
\\ 28 \\
Page of ed.: 355
Strophe: 29
Line of ed.: 1
Verse: a
sā
eva
muṣṭiyogena
dvyaṅguṣṭʰamukʰapīḍitā
\
Line of ed.: 2
Verse: b
padmaguhyamahāmuṣṭi
samayāgrī
prakīrtitā
\\ 29 \\
Strophe: 30
Line of ed.: 3
Verse: a
sarvāsām
eva
cānyāsāṃ
padmalāsyādisaṃjñināṃ
\
Line of ed.: 4
Verse: b
vajrabandʰaṃ
tale
kr̥tvābandʰas
tādr̥śa
eva
hī
- \\ 30 \\
Strophe:
Verse:
Line of ed.: 5
ti
\\
Line of ed.: 6
tataḥ
padmakulaguhyadʰarmamudrā
bʰavanti
\
Strophe: (1)
Line of ed.: 7
Verse: a
HRĀḤ
\
GRĀ
\
PRĀ
\
HĀ
\
SRA
\
SĀ
\
DAḤ
\
HAḤ
\
Line of ed.: 8
GĀ
\
DʰĀ
\
KRĀ
\
VĀ
\
VA
\
RĀ
\
ṢṬRA
\
MAḤ
\
Line of ed.: 9
Verse: b
karmamudrāḥ
samāsena
muṣṭir
eva
dvidʰīkr̥te
- \\
Strophe:
Verse:
Line of ed.: 10
ti
\\
Line of ed.: 11
Sarvatatʰāgatadʰarmasamayān
Mahākalparājāt
Padmaguhyamudrāmaṇḍalavidʰivistaraḥ
Line of ed.: 12
parisamāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.