TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 18
Chapter: 17
Page of ed.: 356
CHAPTER
17
Line of ed.: 1
JÑĀNA-MAṆḌALA-VIDHI-VISTARA
Line of ed.: 2
atʰa
bʰagavān
punar
api
sarvatatʰāgatadʰarmasamayajñānasamayasaṃbʰavādʰiṣṭʰānan
Line of ed.: 3
padman
nāma
samādʰiṃ
samāpadmamāṃ
svavidyottamām
Line of ed.: 4
abʰāṣat
Line of ed.: 5
OṂ
DʰARMA
SAMĀDʰI
JÑĀNA
TATʰĀGATA
HŪṂ
\\
Line of ed.: 6
atʰa
Vajrapāṇir
mahābodʰisattva
imaṃ
svakuladʰarmasaṃbʰavaṃ
Line of ed.: 7
svavidyottamam
abʰāṣat
Line of ed.: 8
OṂ
VAJRA
-DʰARMA
HŪṂ
\\
Line of ed.: 9
atʰa
Vajragarbʰo
bodʰisattvo
mahāsattva
imaṃ
svavidyottamam
Line of ed.: 10
abʰāṣat
Line of ed.: 11
OṂ
RATNA
-DʰARMA
HŪṂ
\
Page of ed.: 357
Line of ed.: 1
atʰa
Vajranetro
bodʰisattvo
mahāsattva
imaṃ
svavidyottamam
Line of ed.: 2
abʰāṣat
Line of ed.: 3
OṂ
DʰARMA
-DʰARMA
HŪṂ
\\
Line of ed.: 4
atʰa
Vajraviśvo
bodʰisattvo
mahāsattva
imaṃ
svavidyottamam
Line of ed.: 5
abʰāṣat
Line of ed.: 6
OṂ
KARMA
-DʰARMA
HŪṂ
\\
Delineation
of
the
mandala
Line of ed.: 7
atʰāryĀvalokiteśvaro
bodʰisattvo
mahāsattva
idaṃ
svadʰarmamaṇḍalam
Line of ed.: 8
abʰāṣat
\
Strophe: 1
Line of ed.: 9
Verse: a
atʰātaḥ
saṃpravakṣyāmi
jñānamaṇḍalam
uttamaṃ
\
Line of ed.: 10
Verse: b
vajradʰātupratīkāśaṃ
Dʰarmajñānam
iti
smr̥taṃ
\\ 1 \\
Strophe: 2
Line of ed.: 11
Verse: a
mahāmaṇḍalayogena
sutrayet
sarvamaṇḍalaṃ
\
Line of ed.: 12
Verse: b
tasya
madʰye
samālekʰyaṃ
Jñānavajratatʰāgataṃ
\\ 2 \\
Strophe: 3
Line of ed.: 13
Verse: a
tasya
pārśveṣu
sarveṣu
mahāsattvā
yatʰāvidʰi
\
Line of ed.: 14
Verse: b
Viśveśvarādayo
lekʰyāḥ
samāpannāḥ
samāhitā
\\
iti
\\ 3 \\
Strophe:
Verse:
Page of ed.: 358
Line of ed.: 1
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 2
OṂ
JÑĀNA
BUDDʰA
HŪṂ
\\ 1 \\
Line of ed.: 3
OṂ
JÑĀNA
VIŚVEŚVARA
HŪṂ
\\ 2 \\
Line of ed.: 4
OṂ
JÑĀNA
BUDDʰA
MUKUṬA
HŪṂ
\\ 3 \\
Line of ed.: 5
OṂ
JÑĀNA
DʰARMEŚVARA
HŪṂ
\\ 4 \\
Line of ed.: 6
OṂ
JÑĀNĀMOGʰEŚVARA
HŪṂ
\\ 5 \\
Line of ed.: 7
OṂ
JÑĀNA
PADMA
BUDDʰA
HŪṂ
\\ 6 \\
Line of ed.: 8
OṂ
JÑĀNA
PADMA
RĀJA
DʰARA
HŪṂ
\\ 7 \\
Line of ed.: 9
OṂ
JÑĀNA
PADMA
MĀRA
HŪṂ
\\ 8 \\
Line of ed.: 10
OṂ
JÑĀNA
PADMA
TUṢṬI
HŪṂ
\\ 9 \\
Line of ed.: 11
OṂ
JÑĀNA
PADMA
BʰR̥KUṬI
HŪṂ
\\ 10 \\
Line of ed.: 12
OṂ
JÑĀNA
PADMA
SŪRYA
HŪṂ
\\ 11 \\
Line of ed.: 13
OṂ
JÑĀNA
PADMA
CANDRA
HŪṂ
\\ 12 \\
Line of ed.: 14
OṂ
JÑĀNA
PADMA
HĀSA
HŪṂ
\\ 13 \\
Line of ed.: 15
OṂ
JÑĀNA
PADMA
TĀRA
HŪṂ
\\ 14 \\
Line of ed.: 16
OṂ
JÑĀNA
PADMA
KUMĀRA
HŪṂ
\\ 15 \\
Line of ed.: 17
OṂ
JÑĀNA
PADMA
NĀRĀYAṆA
HŪṂ
\\ 16 \\
Line of ed.: 18
OṂ
JÑĀNA
PADMA
BʰĀṢA
HŪṂ
\\ 17 \\
Line of ed.: 19
OṂ
JÑĀNA
PADMA
NR̥TYEŚVARA
HŪṂ
\\ 18 \\
Page of ed.: 359
Line of ed.: 1
OṂ
JÑĀNA
PADMA
RAKṢA
HŪṂ
\\ 19 \\
Line of ed.: 2
OṂ
JÑĀNA
PADMA
YAKṢA
HŪṂ
\\ 20 \\
Line of ed.: 3
OṂ
JÑĀNA
PADMA
MUṢṬI
HŪṂ
\\ 21 \\
Line of ed.: 4
OṂ
JÑĀNA
PADMA
LĀSYE
HŪṂ
\\ 22 \\
Line of ed.: 5
OṂ
JÑĀNA
PADMA
MĀLE
HŪṂ
\\ 23 \\
Line of ed.: 6
OṂ
JÑĀNA
PADMA
GĪTE
HŪṂ
\\ 24 \\
Line of ed.: 7
OṂ
JÑĀNA
PADMA
NR̥TYE
HŪṂ
\\ 25 \\
Line of ed.: 8
OṂ
PADMA
JÑĀNA
DʰŪPE
HŪṂ
\\ 26 \\
Line of ed.: 9
OṂ
PADMA
JÑĀNA
PUṢPE
HŪṂ
\\ 27 \\
Line of ed.: 10
OṂ
PADMA
JÑĀNA
DĪPE
HŪṂ
\\ 28 \\
Line of ed.: 11
OṂ
PADMA
JÑĀNA
GANDʰE
HŪṂ
\\ 29 \\
Line of ed.: 12
OṂ
PADMA
JÑĀNĀṄKUŚA
HŪṂ
\\ 30 \\
Line of ed.: 13
OṂ
PADMA
JÑĀNĀMOGʰAPĀŚA
HŪṂ
\\ 31 \\
Line of ed.: 14
OṂ
PADMA
JÑĀNA
SPʰOṬA
HŪṂ
\\ 32 \\
Line of ed.: 15
OṂ
PADMA
JÑĀNĀVEŚA
HŪṂ
\\ 33 \\
Initiation
into
the
mandala
Line of ed.: 16
atʰātra
padmadʰarmamaṇḍale
ākarṣaṇādividʰivistaraṃ
Line of ed.: 17
kr̥tvā
,
yatʰāvat
praveśyaivaṃ
vadet
"na
tvayānyasya
Line of ed.: 18
vaktavyaṃ
;
mā
te
narakaṃ
patanaṃ
bʰavet
,
duḥkʰāni
ve
-"
ti
\
Page of ed.: 360
Jñāna
Line of ed.: 1
tato
'sya
jñānāny
utpādayet
\
Strophe: 1
Line of ed.: 2
Verse: a
Lokeśvarasamāpattyā
hr̥di
padmaṃ
tu
bʰāvayet
\
Line of ed.: 3
Verse: b
prāptapadmasamādʰis
tu
śīgʰram
utpatati
kṣaṇāt
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
Lokeśvarasamāpattyā
lalāṭe
padmabʰāvanāt
\
Line of ed.: 5
Verse: b
abʰyasan
sudr̥ḍʰībʰūtaḥ
kʰe
gāmī
bʰavate
kṣaṇāt
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
jihvāyāṃ
bʰāvayan
padmaṃ
Lokeśvarasamādʰinā
\
Line of ed.: 7
Verse: b
saṃsiddʰo
bʰavate
śīgʰram
ākāśena
sa
gaccʰati
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
bʰāvayet
padmam
uṣṇīṣe
Lokeśvarasamādʰinā
\
Line of ed.: 9
Verse: b
saṃsiddʰo
bʰavate
śīgʰram
ūrdʰvam
utpatati
kṣaṇāt
\\ 4 \\
Strophe:
Verse:
Line of ed.: 10
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 11
OṂ
PADMA
JÑĀNA
HR̥DAYĀVIŚA
\\
Line of ed.: 12
OṂ
PADMA
JÑĀNĀBʰIṢEKĀVIŚA
\\
Line of ed.: 13
OṂ
PADMA
JÑĀNA
VIDYOTTAMĀVIŚA
\\
Line of ed.: 14
OṂ
PADMA
JÑĀNOṢṆĪṢĀVIŚA
\\
Page of ed.: 361
Strophe: 1
Line of ed.: 1
Verse: a
ākāśe
vānyadeśe
vā
padmabimbaṃ
tu
bʰāvayet
\
Line of ed.: 2
Verse: b
anena
vidʰinā
siddʰo
adr̥śyo
bʰavati
kṣaṇāt
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
ākāśe
vānyadeśe
vā
padmabimbaṃ
tu
bʰāvayet
\
Line of ed.: 4
Verse: b
tatrārūḍʰaḥ
svam
ātmānaṃ
bʰāvayann
adr̥śyo
bʰavet
\\ 2 \\
Strophe: ]3
Line of ed.: 5
Verse: a
ākāśe
vānyadeśe
vā
padmabimbaṃ
tu
bʰāvayet
\
Line of ed.: 6
Verse: b
yadā
paśyet
tadā
gr̥hṇāc
cʰīgʰram
[adr̥śyo
bʰavati
\\ ]3 \\
Strophe: 4
Line of ed.: 7
Verse: a
ākāśe
vānyadeśe
vā
padmabimbaṃ
tu
bʰāvayet
\
Line of ed.: 8
Verse: b
dr̥ṣṭvā
tu
bʰukṣvā
tatpadmam
adr̥śyo
bʰavati
kṣaṇād
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 9
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 10
OṂ
PADMĀKĀŚA
\\
Line of ed.: 11
OṂ
PADMA
RATʰA
\\
Line of ed.: 12
OṂ
PADMA
JÑĀNA
GR̥HṆA
\\
Line of ed.: 13
OṂ
PADMA
RASĀYANA
\\
Strophe: 1
Line of ed.: 14
Verse: a
vicitravarṇasaṃstʰānaṃ
padmabimbaṃ
tu
pāṇinā
\
Line of ed.: 15
Verse: b
gr̥hya
badʰvā
mahāmudrāṃ
sarvarūpadʰaro
bʰavet
\\ 1 \\
Strophe: 2
Line of ed.: 16
Verse: a
vicitravarṇasaṃstʰānaṃ
padmabimbaṃ
tu
lekʰayet
\
Line of ed.: 17
Verse: b
tatra
bʰāvayamānas
tu
bahurūpadʰaro
bʰavet
\\ 2 \\
Page of ed.: 362
Strophe: 3
Line of ed.: 1
Verse: a
vicitravarṇasaṃstʰānaṃ
padmabimbaṃ
[tu
bʰā]vayet
\
Line of ed.: 2
Verse: b
ākāśe
vānyadeśe
vā
ccʰabdarūpī
bʰaviṣyati
\\ 3 \\
Strophe: 4
Line of ed.: 3
Verse: a
vicitravarṇasaṃstʰānaṃ
padmabimbaṃ
gʰaṭāpayet
\
Line of ed.: 4
Verse: b
tatrārūḍʰas
tu
kʰe
gāmī
kāmarūpī
bʰaved
dʰruvam
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 5
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 6
OṂ
PADMA
-DʰARA
VIŚVA
-RŪPAPRAVARTAKĀVIŚA
\\
Line of ed.: 7
OṂ
VIŚVA
-PADMA
PRAVARTAYA
MĀṂ
\\
Line of ed.: 8
OṂ
SAMĀDʰI
VIŚVA
-PADMĀVIŚA
\\
Line of ed.: 9
OṂ
VIŚVA
-PADMĀSANOTKṢIPĀKĀŚAṂ
VIŚVA
-RŪPAM
ADʰITIṢṬʰA
Line of ed.: 10
MĀṂ
\\
Strophe: 1
Line of ed.: 11
Verse: a
badʰvā
caikavarāṃ
samyak
mahāmudrāṃ
samādʰitaḥ
\
Line of ed.: 12
Verse: b
padmaṃ
guhya
pradātavyaṃ
vaśī[karo
'vaśyaṃ
bʰavet]
\\ 1 \\
Strophe: 2
Line of ed.: 13
Verse: a
badʰvā
caikavarāṃ
samyag
[mudrāṃ]
samayasaṃjñitāṃ
\\
Line of ed.: 14
Verse: b
tayā
gr̥hya
tu
vai
padmaṃ
dadyād
vaśyakaro
bʰavet
\\ 2 \\
Page of ed.: 363
Strophe: 3
Line of ed.: 1
Verse: a
badʰvā
cakatamāṃ
mudrāṃ
samādʰivihitāṃ
śubʰāṃ
\
Line of ed.: 2
Verse: b
jñānapadmaṃ
daded
yasya
so
'sya
śīgʰaṃ
vaśībʰavet
\\ 3 \\
Strophe: 4
Line of ed.: 3
Verse: a
badʰvā
caikatamāṃ
mudrāṃ
karmākʰyāṃ
samayānvitaḥ
\
Line of ed.: 4
Verse: b
yasya
dadyāt
[sa
suvaśīḥ]
padmadānāt
kṣaṇād
bʰaved
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 5
tatraiṣāṃ
hr̥dayāni
bʰavanti
\\
Line of ed.: 6
OṂ
MAHĀ
-PADMA
HOḤ
\\
Line of ed.: 7
OṂ
SAMAYA
-PADMA
HOḤ
\\
Line of ed.: 8
OṂ
JÑĀNA
-PADMA
HOḤ
\\
Line of ed.: 9
OṂ
KARMA
-PADMA
HOḤ
\\
Mudra
Line of ed.: 10
tato
jñānamaṇḍalamahāmudrājñānaṃ
śikṣayet
\
Strophe: (1)
Line of ed.: 11
Verse: a
dʰarmamaṇḍalayogena
mahāmudrās
tu
sādʰayet
\
Line of ed.: 12
Verse: b
ataḥ
paraṃ
saṃpravakṣyāmi
samayāgryaḥ
prasādʰayet
\\
Strophe: (2)
Line of ed.: 13
Verse: a
dʰarmamaṇḍalayogena
padmapadmaṃ
tu
saṃstʰapet
\
Line of ed.: 14
Verse: b
dʰarmamuṣṭi
dvidʰīkr̥tya
karmamudrā
dvidʰīkr̥tā
\\
Strophe:
Verse:
Line of ed.: 15
iti
\\ \\
Page of ed.: 364
Line of ed.: 1
Sarvatatʰāgatadʰarmasamayān
Mahākalparājāj
Jñānamaṇḍalavidʰivistaraḥ
Line of ed.: 2
parisamāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.