TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 19
Chapter: 18a
Page of ed.: 365
CHAPTER
18-a
Line of ed.: 1
KARMA-MAṆḌALA-VIDHI-VISTARA
Line of ed.: 2
atʰa
bʰagavān
punar
api
sarvatatʰāgatadʰarmakarmasamayasaṃbʰavādʰiṣṭʰānapadmaṃ
Line of ed.: 3
nāma
samādʰiṃ
samāpadyemāṃ
Line of ed.: 4
svavidyottamām
abʰāṣat
Line of ed.: 5
OṂ
SARVA
-TATʰĀGATA
KARMĀGRA
HŪṂ
\\
Line of ed.: 6
atʰa
Vajrapāṇir
imāṃ
svakulakarmasaṃbʰavāṃ
svavidyottamām
Line of ed.: 7
abʰāṣat
Line of ed.: 8
OṂ
HŪṂ
DʰĪḤ
\\
Line of ed.: 9
atʰa
Vajragarbʰo
bodʰisattva
imāṃ
svavidyottamām
abʰāṣat
Line of ed.: 10
OṂ
RATNA
KARMA
SAMAYE
HŪṂ
\\
Page of ed.: 366
Line of ed.: 1
atʰa
Vajranetro
bodʰisattva
imāṃ
svavidyottamām
abʰāṣat
Line of ed.: 2
OṂ
PADMA
KARMI
HŪṂ
\\
Line of ed.: 3
atʰa
Vajraviśvo
bodʰisattva
imāṃ
svavidyottamām
abʰāṣat
Line of ed.: 4
OṂ
VIŚVA
KARMI
HŪṂ
\\
Line of ed.: 5
atʰāryĀvalokiteśvaro
bodʰisattvo
mahāsattva
idaṃ
svakarmamaṇḍalam
Line of ed.: 6
abʰāṣat
\
Strophe: 1
Line of ed.: 7
Verse: a
atʰātaḥ
saṃpravakṣyāmi
karmamaṇḍalam
uttamaṃ
\
Line of ed.: 8
Verse: b
Vajradʰātupratīkāśaṃ
Padmakarmam
iti
[smr̥taṃ
\\] 1 \\
Strophe: 2
Line of ed.: 9
Verse: a
Mahāmaṇḍalayogena
sūtrayet
sarvamaṇḍalaṃ
\
Line of ed.: 10
Verse: b
buddʰasya
sarvataḥ
sarvāḥ
Padmacihnadʰarā
likʰed
\\
iti
\\ 2 \\
Line of ed.: 11
tatrāsāṃ
vidyāhr̥dayāni
bʰavanti
\
Line of ed.: 12
[OṂ
PADMA
BʰŪRIṆĪ]
HUṂ
\\ 1 \\
Page of ed.: 367
Line of ed.: 1
OṂ
VIŚVA
-KARMEŚVARI
HŪṂ
\\ 2 \\
Line of ed.: 2
OṂ
TATʰĀGATEŚVARYĀBʰIṢEKA
KARMA
VIDYE
HŪṂ
\\ 3 \\
Line of ed.: 3
OṂ
DʰARMA
-KARMEŚVARI
JÑĀNA
PŪJĀ
SAMAYE
HŪṂ
\\ 4 \\
Line of ed.: 4
OṂ
AMOGʰA
-[KARMEŚVARI
HŪṂ]
\\ 5 \\
Line of ed.: 5
OṂ
PADMA
KARMA
BUDDʰE
HŪṂ
\\ 6 \\
Line of ed.: 6
OṂ
PADMA
KARMA
-VAJRIṆI
HŪṂ
\\ 7 \\
Line of ed.: 7
OṂ
PADMA
KĀMINI
MĀRAṆA
PŪJĀ
KARMA
SAMAYE
HŪṂ
\\ 8 \\
Line of ed.: 8
OṂ
PADMA
KARMA
TUṢṬI
HŪṂ
\\ 9 \\
Line of ed.: 9
OṂ
PADMA
[KARMA
BʰR̥]KUṬI
HŪṂ
TRAḤ
\\ 10 \\
Line of ed.: 10
OṂ
PADMA
KARMA
SŪRYE
HŪṂ
\\ 11 \\
Line of ed.: 11
OṂ
PADMA
KARMA
DʰVAJE
HŪṂ
\\ 12 \\
Line of ed.: 12
OṂ
PADMA
KARMA
HĀSE
HAḤ
\\ 13 \\
Line of ed.: 13
OṂ
PADMA
KARMA
TĀRE
HŪṂ
\\ 14 \\
Line of ed.: 14
OṂ
PADMA
KARMA
KUMĀRI
HŪṂ
\\ 15 \\
Line of ed.: 15
OṂ
PADMA
KARMA
NĀRĀYAṆI
HŪṂ
\\ 16 \\
Line of ed.: 16
OṂ
PADMA
KARMA
BRĀHMI
HŪṂ
\\ 17 \\
Line of ed.: 17
OṂ
PADMA
KARMA
NR̥TYEŚVARI
HŪṂ
\\ 18 \\
Line of ed.: 18
OṂ
PADMA
RAKṢA
KARMA
SAMAYE
HŪṂ
\\ 19 \\
Line of ed.: 19
OṂ
MAHĀ
-PRACAṆḌI
GʰĀTANI
PADMA
DAṂṢṬRĀ
KARMA
-KARI
HŪṂ
\\ 20 \\
Line of ed.: 20
OṂ
PADMA
KARMA
MUṢṬI
GʰĀTAYA
HŪṂ
\\ 21 \\
Page of ed.: 368
Line of ed.: 1
OṂ
RATI
PŪJE
HŪṂ
JAḤ
\\ 22 \\
Line of ed.: 2
OṂ
ABʰIṢEKA
PŪJE
HŪṂ
HOḤ
\\ 23 \\
Line of ed.: 3
OṂ
GĪTA
PŪJE
HŪṂ
DʰAḤ
\\ 24 \\
Line of ed.: 4
OṂ
NR̥TYA
PŪJE
HŪṂ
VAḤ
\\ 25 \\
Line of ed.: 5
OṂ
DʰŪPA
PŪJE
AḤ
\\ 26 \\
Line of ed.: 6
OṂ
PUṢPA
PŪJE
HŪṂ
TRAḤ
\\ 27 \\
Line of ed.: 7
OṂ
ĀLOKA
PŪJE
HŪṂ
DʰĪḤ
\\ 28 \\
Line of ed.: 8
OṂ
GANDʰA
PŪJE
HŪṂ
VAṂ
\\ 29 \\
Line of ed.: 9
OṂ
HAYA
-GRĪVE
ĀNAYA
HŪṂ
JAḤ
\\ 30 \\
Line of ed.: 10
OṂ
AMOGʰA
-PĀŚA
KRODʰE
PĪḌAYA
HŪṂ
PʰAṬ
\\ 31 \\
Line of ed.: 11
OṂ
PADMA
ŚAṄKALA
BANDʰE
HŪṂ
PʰAṬ
\\ 32 \\
Line of ed.: 12
OṂ
PADMA
GʰAṆṬĀVEŚAYA
HŪṂ
PʰAṬ
\\ 33 \\
Line of ed.: 13
atʰātra
karmamaṇḍale
ākarṣaṇādividʰivistaraṃ
kr̥tvā
,
Line of ed.: 14
yatʰāvat
praveśyaivaṃ
vadet
\
"na
tvayā
kulaputra
kasyacid
Line of ed.: 15
ayaṃ
vaktavyaḥ
mā
te
narakapatanaṃ
bʰaved
"
iti
\
Jñāna
Line of ed.: 16
tato
jñānāny
utpādayed
iti
\
Line of ed.: 17
tataḥ
pāpadeśanājñānaṃ
śikṣayed
iti
\
Page of ed.: 369
Strophe: 1
Line of ed.: 1
Verse: a
Lokeśvaramahāmudrāṃ
bʰāvayan
susamāhitaḥ
\
Line of ed.: 2
Verse: b
pāpāni
deśayec
cʰīgʰraṃ
sarvapāpān
samādʰayet
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
samayāgrīn
samādʰāya
Lokeśvarasamādʰinā
\
Line of ed.: 4
Verse: b
deśayan
sarvapāpāny
ānantaryāṇi
śodʰayet
\\ 2 \\
Strophe: 3
Line of ed.: 5
Verse: a
Lokeśvarasamādʰin
tu
bʰāvayan
susamāhitaḥ
\
Line of ed.: 6
Verse: b
deśayet
sarvapāpāni
sarvapāpapraṇāśanaṃ
\\ 3 \\
Strophe: 4
Line of ed.: 7
Verse: a
badʰvā
caikatamāṃ
samyak
karmamudrāṃ
samāsataḥ
\
Line of ed.: 8
Verse: b
deśayet
sarvapāpāni
sarvakarmaviśodʰanam
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 9
atʰaiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 10
OṂ
SARVA
-PĀPA
-SAṂŚODʰANA
MAHĀ
-PADMA
\\
Line of ed.: 11
OṂ
SAVĀNANTARYA
-ŚODʰANA
SAMAYA
-PADMA
\\
Line of ed.: 12
OṂ
SARVA
-PĀPA
-PRAṆĀŚANA
DʰARMA
-PADMA
\\
Line of ed.: 13
OṂ
SARVA
-KARMĀVARAṆA
VIŚODʰAKA
KARMA
-PADMA
\\
Line of ed.: 14
tataḥ
sarvāvaraṇaparikṣayajñānaṃ
śikṣayet
\
Strophe: 1
Line of ed.: 15
Verse: a
Lokeśvaramahāmudrāṃ
bʰāvayet
susamāhitaḥ
\
Line of ed.: 16
Verse: b
ŚUDʰYA
ŚUDʰYA
iti
procya
sarvakarmāṇi
śodʰayet
\\ 1 \\
Page of ed.: 370
Strophe: 2
Line of ed.: 1
Verse: a
badʰvā
vai
karmasamayāṃ
Lokeśvarasamādʰinā
\
Line of ed.: 2
Verse: b
BUDʰYA
BUDʰYA
pravartaṃs
tu
sarvakarmāṇi
śodʰayet
\\ 2 \\
Strophe: 3
Line of ed.: 3
Verse: a
Lokeśvarasamāpattyā
dʰarmamudrāṃ
tu
bʰāvayet
\
Line of ed.: 4
Verse: b
DʰĪ
DʰĪ
DʰĪ
DʰĪ
-ti
procyan
vai
sarvakarmāṇi
śodʰayet
\\ 3 \\
Strophe: 4
Line of ed.: 5
Verse: a
badʰvā
vai
karmamudrāṃ
tu
Lokeśvarasamādʰinā
\
Line of ed.: 6
Verse: b
HĪ
HĪ
HĪ
HĪ
-ti
sandʰāya
sarvakarmāṇi
śodʰayed
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 7
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 8
OṂ
PĀPA
KṢAPAYA
PADMA
\\
Line of ed.: 9
OṂ
ĀVARAṆA
KṢAPAYA
PADMA
\\
Line of ed.: 10
OṂ
NĪVARAṆA
KṢAPAYA
PADMA
\\
Line of ed.: 11
OṂ
KARMA
KṢAPAYA
PADMA
\\
Line of ed.: 12
tataḥ
sarvatatʰāgatapūjājñānaṃ
śikṣayet
\
Strophe: 1
Line of ed.: 13
Verse: a
Lokeśvaramahāmudrāṃ
badʰvā
tu
susamāhitaḥ
\
Line of ed.: 14
Verse: b
OṂ
OṂ
OṂ
OM
iti
bruyāt
sarvapūjāpravartanan
\\ 1 \\
Strophe: 2
Line of ed.: 15
Verse: a
badʰvā
vai
samayāgran
tu
Lokeśvarasamādʰinā
\
Line of ed.: 16
Verse: b
BʰŪR
BʰŪR
BʰŪR
BʰŪR
iti
prokto
sarvabuddʰān
sa
pūjayet
\\ 2 \\
Page of ed.: 371
Strophe: 3
Line of ed.: 1
Verse: a
Lokeśvarasamāpattyā
dʰarmapadmaṃ
tu
bʰāvayet
\
Line of ed.: 2
Verse: b
HE
HE
HE
HE
-ti
sandʰāya
sarvabuddʰān
sa
pūjayet
\\ 3 \\
Strophe: 4
Line of ed.: 3
Verse: a
padmakarmamayīm
mudrāṃ
badʰvā
gāḍʰaṃ
samāhitaḥ
\
Line of ed.: 4
Verse: b
DʰE
DʰE
DʰE
DʰE
-ti
procyan
sarvabuddʰān
sa
pūjayed
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 5
tatrāsāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 6
OṂ
OṂ
-KĀRA
MAHĀ
-PADMA
\\
Line of ed.: 7
OṂ
BʰŪ
-K
-KĀRA
SAMAYA
-PADMA
\\
Line of ed.: 8
OṂ
HE
-K
-KĀRA
DʰARMA
-PADMA
\\
Line of ed.: 9
OṂ
DʰE
-K
-KĀRA
KARMA
-PADMA
\\
Line of ed.: 10
tataḥ
siddʰijñānaṃ
śikṣayet
\
Strophe: 1
Line of ed.: 11
Verse: a
Lokeśvaramahāmudrāṃ
badʰvā
tu
susamā[hitaḥ
\
Line of ed.: 12
Verse: b
HRĪ
HRĪ
HRĪ
HRĪ
-]ti
varteta
siddʰin
Lokeśvarī
bʰavet
\\ 1 \\
Strophe: 2
Line of ed.: 13
Verse: a
badʰvā
vai
samayāgrīn
tu
Lokeśvarasamādʰinā
\
Line of ed.: 14
Verse: b
ŚRĪ
ŚRĪ
ŚRĪ
ŚRĪ
-ti
sandʰāya
prāpnuyāt
siddʰim
uttamāṃ
\\ 2 \\
Strophe: 3
Line of ed.: 15
Verse: a
Lokeśvarasamāpattiṃ
bʰāvayan
susamāhitaḥ
\
Line of ed.: 16
Verse: b
DʰIK
DʰIK
DʰIK
DʰIG
iti
prokte
padmakrodʰas
tu
sidʰyati
\\ 3 \\
Page of ed.: 372
Strophe: 4
Line of ed.: 1
Verse: a
karmamudrāṃ
samādʰāya
mahāpadmamayīṃ
[śubʰāṃ
\
Line of ed.: 2
Verse: b
SIḤ]
SIḤ
SIḤ
SĪ
-ti
sandʰāya
padmasiddʰim
avāpnute
- \\
ti
\\
Strophe:
Verse:
Line of ed.: 3
atʰāsāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 4
OṂ
HRIḤ
SIDʰYA
\\
Line of ed.: 5
OṂ
ŚRĪḤ
SIDʰYA
\\
Line of ed.: 6
OṂ
DʰIK
SIDʰYA
\\
Line of ed.: 7
OṂ
[SIḤ
SIDʰYA
\\ ]
Mudra
Line of ed.: 8
tataḥ
karmarahasyamudrājñānaṃ
bʰavati
\
Strophe: 1
Line of ed.: 9
Verse: a
Lokeśvarasamāpattyā
ramayan
sarvayoṣitaḥ
\
Line of ed.: 10
Verse: b
AHO
SUKʰA
iti
prokte
sarvabuddʰān
sa
pūjayet
\\ 1 \\
Strophe: 2
Line of ed.: 11
Verse: a
Lokeśvarasamāpattyā
ramayan
sarvayoṣitaḥ
\
Line of ed.: 12
Verse: b
PRIYE
PRIYE
-ti
vai
proke
buddʰānāṃ
bʰavati
priyaḥ
\\ 2 \\
Strophe: 3
Line of ed.: 13
Verse: a
Lokeśvarasamāpattyā
ramayan
sarvayoṣitaḥ
\
Line of ed.: 14
Verse: b
[AHO
RATĪ
-ti
vai
prokte
nityaṃ
ratiṃ
sa
prāpnute
\\ 3 \\
Page of ed.: 373
Strophe: 4
Line of ed.: 1
Verse: a
Lokeśvarasamāpattyā
ramayan
sarvayoṣitaḥ
\
Line of ed.: 2
Verse: b
SUKʰA
SUKʰA
iti
prokte
tasya
sukʰaṃ
na
naśyata
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 3
atʰāsāṃ]
hr̥dayāni
bʰavanti
\
Line of ed.: 4
OṂ
SARVA
-BUDDʰA
PŪJĀ
PRAVARTANA
PADMA
\\
Line of ed.: 5
OṂ
PRĪTI
KARA
PADMA
HOḤ
\\
Line of ed.: 6
OṂ
RATI
PRAVARTANA
PADMA
\\
Line of ed.: 7
OṂ
MAHĀ
-SUKʰA
PADMA
DR̥ḌʰA
HAN
\\
Line of ed.: 8
[tataḥ
karmamahāmudrāṃ]
yatʰāvaccʰikṣayet
\
Line of ed.: 9
tataḥ
sukuḍmalāñjaliṃ
samayamudrāṃ
vajrakāryaṃ
Line of ed.: 10
maṇḍalayogena
sarvastʰāneṣu
stʰāpayet
\
Line of ed.: 11
tataḥ
padmakula[karmamudrā
TRA
iti]
vaktavyāḥ
\
Line of ed.: 12
karmasamayāṃ
dvidʰīkr̥tya
karmamudrāḥ
sa
sādʰayed
iti
\\
Page of ed.: 374
Line of ed.: 1
Sarvatatʰāgatadʰarmasamayān
Mahākalparājāt
Karmamaṇḍala[vidʰivistaraḥ
Line of ed.: 2
samāptaḥ]
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.