TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 20
Chapter: 18b
Page of ed.: 375
CHAPTER
18b
Line of ed.: 1
EPILOGUE OF THE
Line of ed.: 2
SARVA-TATHĀGATA-DHARMA-SAMAYA NĀMA
Line of ed.: 3
MAHĀ-KALPA-RĀJA
Line of ed.: 4
atʰa
bʰagavān
punar
api
vajradʰarmasamayamudrādʰiṣṭʰānaṃ
Line of ed.: 5
nāma
samādʰiṃ
samāpadyemāṃ
svamudrāhr̥daya[m
abʰāṣat
Line of ed.: 6
OṂ
VAJRA]
DʰARMA
PADMA
HŪṂ
\\
Line of ed.: 7
atʰa
Vajrapāṇir
iyaṃ
svamudrāhr̥dayam
abʰāṣat
Line of ed.: 8
ATʰA
VAJRA
JĪḤ
\\
Line of ed.: 9
atʰa
Vajragarbʰo
bodʰisattva
imāṃ
sva[mudrām
abʰāṣat
Line of ed.: 10
OṂ
VAJRA
RATNA]
MUKUṬE
HŪṂ
\\
Page of ed.: 376
Line of ed.: 1
atʰa
Vajranetro
bodʰisattva
imāṃ
svamudrām
abʰāṣat
Line of ed.: 2
OṂ
DʰARMA
PADMI
DʰĪḤ
\\
Line of ed.: 3
atʰa
Vajraviśvo
bodʰi[sattva
imāṃ
svamudrām
abʰāṣat
Line of ed.: 4
OṂ
SARVA]
MUKʰI
HŪṂ
\\
Delineation
of
the
mandala
Line of ed.: 5
atʰāryĀvalokiteśvaro
bodʰisattvo
mahāsattva
idaṃ
caturmudrāmaṇḍalam
Line of ed.: 6
abʰāṣat
\
Strophe: 1
Line of ed.: 7
Verse: a
[atʰātaḥ
saṃpravakṣyāmi]
caturmudrāgramaṇḍalaṃ
\
Line of ed.: 8
Verse: b
Vajradʰātupratīkāśaṃ
Mahāmaṇḍalasannibʰaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 9
Verse: a
mudrāmaṇḍalamadʰye
tu
buddʰabimbaṃ
niveśayet
\
Line of ed.: 10
Verse: b
tasya
pārśveṣu
sarveṣu
[Vajrapadmādiṃ
vai
likʰe]t
\\ 2 \\
Strophe:
Verse:
Initiation
into
the
mandala
Line of ed.: 11
atʰātra
mahāmaṇḍale
ākarṣaṇādividʰivistaraṅ
kr̥tvā
,
Line of ed.: 12
yatʰāvat
praveśyaivaṃ
brūyāt
"na
tvayedaṃ
kasyacid
vaktavyaṃ
;
Line of ed.: 13
mā
te
mahāduḥkʰaṃ
[bʰaved
,
akāla]maraṇaṃ
viṣamakriyaye
-!"
ti
\
Page of ed.: 377
Jñāna
Line of ed.: 1
tato
jñānāny
utpādayet
\
Strophe: 1
Line of ed.: 2
Verse: a
padmaṃ
hastena
vai
gr̥hya
samājigʰran
prayatnataḥ
\
Line of ed.: 3
Verse: b
tena
gandʰena
saṃyojya
buddʰānāṃ
tu
prasidʰya[ti]
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
buddʰabimbaṃ
jaṭāmadʰye
pratiṣṭʰāpya
samāhitaḥ
\
Line of ed.: 5
Verse: b
sarvalokaṃ
vaśaṃkuryād
darśayan
garvayā
vrajan
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
padmapadmamahābimbaṃ
kārayitvā
samādʰinā
\
Line of ed.: 7
Verse: b
upaviśya
yatʰāpāyaṃ
manasā
sa
tu
mārayet
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
caturmukʰaṃ
tu
vai
padmaṃ
kārayitvā
kareṇa
tu
\
Line of ed.: 9
Verse: b
saṃgr̥hyāveśanādini
bʰrāmayan
prakaroti
saḥ
\\ 4 \\
Strophe:
Verse:
Line of ed.: 10
atʰaiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 11
OṂ
GANDʰA
PŪJĀGRYA
SĀDʰAYA
HRĪḤ
\\
Line of ed.: 12
OṂ
PADMA
MUKUṬA
TATʰĀGATA
VAŚĪ
-KURU
SARVĀN
Line of ed.: 13
LOKEŚVARĀBʰIṢEKA
SAMAYA
HOḤ
\\
Page of ed.: 378
Line of ed.: 1
OṂ
PADMA
PADMA
MĀRAYA
SARVA
-PRATYARTʰIKĀN
Line of ed.: 2
SAMĀDʰI
JÑĀNA
DʰIK
\\
Line of ed.: 3
OṂ
VIŚVA
PADMA
SARVA
-KARMA
-KARO
BʰAVA
Line of ed.: 4
LALI
LULI
LELI
HŪṂ
PʰAṬ
\\
Mudra
Line of ed.: 5
tato
mudrārahasyajñānaṃ
śikṣayet
\
Strophe: (1)
Line of ed.: 6
Verse: a
raktaḥ
saṃ
sarvakāryāṇi
sādʰayet
samayo
hy
ayaṃ
\
Line of ed.: 7
Verse: b
duḥsādʰyāpi
hi
mudrā
vai
kṣaṇāt
sidʰyati
yogata
\\
iti
\\
Strophe:
Verse:
Line of ed.: 8
tatrāsya
samayo
bʰavati
Line of ed.: 9
OṂ
SĀDʰAYA
PADMA
RĀGA
SAMAYA
AḤ
\\
Line of ed.: 10
tato
mahāmudrādisarvamudrābandʰaṃ
śikṣayet
\\
Line of ed.: 11
caturmudrāmaṇḍalavidʰivistaraḥ
samāptaḥ
\\
Page of ed.: 379
Ekamudra-mandala
Line of ed.: 1
atʰāryĀvalokiteśvaro
mahābodʰisattva
idaṃ
sarvajagadvinayaṃ
Line of ed.: 2
nāma
hr̥dayam
abʰāṣat
\
Line of ed.: 3
OṂ
SARVA
-JAGAD
-VINAYA
MAHĀ
-SATTVĀGACCʰA
ŚĪGʰRAṂ
Line of ed.: 4
VAIŚVA
-RŪPYAṂ
DARŚAYA
MAMA
CA
SARVA
-SIDDʰAYAḤ
Line of ed.: 5
PRAYACCʰA
HRĪḤ
\\
Delineation
of
the
mandala
Line of ed.: 6
atʰāryĀvalokiteśvaro
mahābodʰisattva
idaṃ
sarvajagadvinayaṃ
Line of ed.: 7
nāma
maṇḍalam
abʰāṣat
\
Strophe: 1
Line of ed.: 8
Verse: a
atʰātaḥ
saṃpravakṣyāmi
Jagadvinayamaṇḍalaṃ
\
Line of ed.: 9
Verse: b
Mahāmaṇḍalayogena
saṃlikʰed
bāhyamaṇḍalaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 10
Verse: a
tasyābʰyantarataḥ
padmaṃ
tatʰaiva
ca
samālikʰet
\
Line of ed.: 11
Verse: b
tatra
sarojā
vispʰāri
viśvarūpaṃ
samālikʰed
\\
iti
\\ 2 \\
Strophe:
Verse:
Initiation
into
the
mandala
Line of ed.: 12
atʰātra
mahāmaṇḍale
yatʰāvad
vidʰivistareṇa
praveśya
,
Line of ed.: 13
tatʰaivoktvā
,
sarvajagadvinayajñānaṃ
śikṣayet
\
Mudra
Strophe: (1)
Line of ed.: 14
Verse: a
maṇḍalaṃ
tu
samālikʰya
Jagadvinayasaṃjñitaṃ
\
Line of ed.: 15
Verse: b
bʰāvayaṃs
tu
mahāmudrāṃ
bʰaved
viśvadʰaropama
\\
iti
\\
Strophe:
Verse:
Page of ed.: 380
Line of ed.: 1
tato
jagadvinayarahasyamudrājñānaṃ
śikṣayet
\
Strophe: (1)
Line of ed.: 2
Verse: a
viśvarūpasamādʰin
tu
bʰāvayan
susamāhitaḥ
\
Line of ed.: 3
Verse: b
dvayendriyasamāpattyā
maṇḍale
tu
sa
sidʰyati
\\
Strophe:
Verse:
Line of ed.: 4
tato
mahāmudrādimudrābandʰaṃ
śikṣayet
\
tatʰaiva
Line of ed.: 5
siddʰayaḥ
,
evaṃ
paṭādiṣviti
\\
Line of ed.: 6
mudrāyām
apy
ekamudrāmaṇḍalayogena
tatʰaiva
siddʰaya
Line of ed.: 7
iti
\\
Line of ed.: 8
atʰa
sarvatatʰāgatāḥ
punaḥ
samājamāgamyĀvalokiteśvarāya
Line of ed.: 9
mahābodʰisattvāya
sādʰukārāṇy
adadan
\
Strophe: 1
Line of ed.: 10
Verse: a
sādʰu
te
vajrasattvāya
vajraratnāya
sādʰu
te
\
Line of ed.: 11
Verse: b
vajradʰarmāya
te
sādʰu
sādʰu
te
vajra[karmaṇe
\\] 1 \\
Strophe: 2
Line of ed.: 12
Verse: a
subʰāṣitam
idaṃ
sūtraṃ
Vajrayānam
anuttaraṃ
\
Line of ed.: 13
Verse: b
sarvatatʰāgataṃ
guhyaṃ
Mahāyānabʰisaṃgraham
\\
Strophe:
Verse:
Line of ed.: 14
iti
\\ \\
Page of ed.: 381
Line of ed.: 1
Sarvatatʰāgatatattvasaṃgrahāt
Sarvatatʰāgata[dʰarmasama]yo
Line of ed.: 2
nāma
Mahākalparājā
parisamāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.