TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 20
Previous part

Chapter: 18b  
Page of ed.: 375  
CHAPTER 18b

Line of ed.: 1 
EPILOGUE OF THE
Line of ed.: 2 
SARVA-TATHĀGATA-DHARMA-SAMAYA NĀMA
Line of ed.: 3 
MAHĀ-KALPA-RĀJA


Line of ed.: 4       atʰa bʰagavān punar api vajradʰarmasamayamudrādʰiṣṭʰānaṃ
Line of ed.: 5    
nāma samādʰiṃ samāpadyemāṃ svamudrāhr̥daya[m abʰāṣat

Line of ed.: 6       
OṂ VAJRA] DʰARMA PADMA HŪṂ \\

Line of ed.: 7       
atʰa Vajrapāṇir iyaṃ svamudrāhr̥dayam abʰāṣat

Line of ed.: 8       
ATʰA VAJRA JĪḤ \\

Line of ed.: 9       
atʰa Vajragarbʰo bodʰisattva imāṃ sva[mudrām abʰāṣat

Line of ed.: 10       
OṂ VAJRA RATNA] MUKUṬE HŪṂ \\

Page of ed.: 376  
Line of ed.: 1       
atʰa Vajranetro bodʰisattva imāṃ svamudrām abʰāṣat

Line of ed.: 2       
OṂ DʰARMA PADMI DʰĪḤ \\

Line of ed.: 3       
atʰa Vajraviśvo bodʰi[sattva imāṃ svamudrām abʰāṣat

Line of ed.: 4       
OṂ SARVA] MUKʰI HŪṂ \\


Delineation of the mandala


Line of ed.: 5       
atʰāryĀvalokiteśvaro bodʰisattvo mahāsattva idaṃ caturmudrāmaṇḍalam
Line of ed.: 6    
abʰāṣat \
Strophe: 1 
Line of ed.: 7   Verse: a       
[atʰātaḥ saṃpravakṣyāmi] caturmudrāgramaṇḍalaṃ \
Line of ed.: 8   Verse: b       
Vajradʰātupratīkāśaṃ Mahāmaṇḍalasannibʰaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
mudrāmaṇḍalamadʰye tu buddʰabimbaṃ niveśayet \
Line of ed.: 10   Verse: b       
tasya pārśveṣu sarveṣu [Vajrapadmādiṃ vai likʰe]t \\ 2 \\
Strophe:   Verse:  


Initiation into the mandala


Line of ed.: 11       
atʰātra mahāmaṇḍale ākarṣaṇādividʰivistaraṅ kr̥tvā,
Line of ed.: 12    
yatʰāvat praveśyaivaṃ brūyāt "na tvayedaṃ kasyacid vaktavyaṃ;
Line of ed.: 13    
te mahāduḥkʰaṃ [bʰaved, akāla]maraṇaṃ viṣamakriyaye-!" ti \


Page of ed.: 377  
Jñāna


Line of ed.: 1       
tato jñānāny utpādayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
padmaṃ hastena vai gr̥hya samājigʰran prayatnataḥ \
Line of ed.: 3   Verse: b       
tena gandʰena saṃyojya buddʰānāṃ tu prasidʰya[ti] \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
buddʰabimbaṃ jaṭāmadʰye pratiṣṭʰāpya samāhitaḥ \
Line of ed.: 5   Verse: b       
sarvalokaṃ vaśaṃkuryād darśayan garvayā vrajan \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
padmapadmamahābimbaṃ kārayitvā samādʰinā \
Line of ed.: 7   Verse: b       
upaviśya yatʰāpāyaṃ manasā sa tu mārayet \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
caturmukʰaṃ tu vai padmaṃ kārayitvā kareṇa tu \
Line of ed.: 9   Verse: b       
saṃgr̥hyāveśanādini bʰrāmayan prakaroti saḥ \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 11       
OṂ GANDʰA PŪJĀGRYA SĀDʰAYA HRĪḤ \\
Line of ed.: 12       
OṂ PADMA MUKUṬA TATʰĀGATA VAŚĪ-KURU SARVĀN
Line of ed.: 13          
LOKEŚVARĀBʰIṢEKA SAMAYA HOḤ \\
Page of ed.: 378   Line of ed.: 1       
OṂ PADMA PADMA MĀRAYA SARVA-PRATYARTʰIKĀN
Line of ed.: 2          
SAMĀDʰI JÑĀNA DʰIK \\
Line of ed.: 3       
OṂ VIŚVA PADMA SARVA-KARMA-KARO BʰAVA
Line of ed.: 4          
LALI LULI LELI HŪṂ PʰAṬ \\


Mudra


Line of ed.: 5       
tato mudrārahasyajñānaṃ śikṣayet \
Strophe: (1) 
Line of ed.: 6   Verse: a       
raktaḥ saṃ sarvakāryāṇi sādʰayet samayo hy ayaṃ \
Line of ed.: 7   Verse: b       
duḥsādʰyāpi hi mudrā vai kṣaṇāt sidʰyati yogata \\ iti \\
Strophe:   Verse:  

Line of ed.: 8       
tatrāsya samayo bʰavati

Line of ed.: 9       
OṂ SĀDʰAYA PADMA RĀGA SAMAYA AḤ \\

Line of ed.: 10       
tato mahāmudrādisarvamudrābandʰaṃ śikṣayet \\

Line of ed.: 11       
caturmudrāmaṇḍalavidʰivistaraḥ samāptaḥ \\


Page of ed.: 379  
Ekamudra-mandala


Line of ed.: 1       
atʰāryĀvalokiteśvaro mahābodʰisattva idaṃ sarvajagadvinayaṃ
Line of ed.: 2    
nāma hr̥dayam abʰāṣat \

Line of ed.: 3       
OṂ SARVA-JAGAD-VINAYA MAHĀ-SATTVĀGACCʰA ŚĪGʰRAṂ
Line of ed.: 4          
VAIŚVA-RŪPYAṂ DARŚAYA MAMA CA SARVA-SIDDʰAYAḤ
Line of ed.: 5          
PRAYACCʰA HRĪḤ \\


Delineation of the mandala


Line of ed.: 6       
atʰāryĀvalokiteśvaro mahābodʰisattva idaṃ sarvajagadvinayaṃ
Line of ed.: 7    
nāma maṇḍalam abʰāṣat \
Strophe: 1 
Line of ed.: 8   Verse: a       
atʰātaḥ saṃpravakṣyāmi Jagadvinayamaṇḍalaṃ \
Line of ed.: 9   Verse: b       
Mahāmaṇḍalayogena saṃlikʰed bāhyamaṇḍalaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
tasyābʰyantarataḥ padmaṃ tatʰaiva ca samālikʰet \
Line of ed.: 11   Verse: b       
tatra sarojā vispʰāri viśvarūpaṃ samālikʰed \\ iti \\ 2 \\
Strophe:   Verse:  


Initiation into the mandala


Line of ed.: 12       
atʰātra mahāmaṇḍale yatʰāvad vidʰivistareṇa praveśya,
Line of ed.: 13    
tatʰaivoktvā, sarvajagadvinayajñānaṃ śikṣayet \


Mudra


Strophe: (1) 
Line of ed.: 14   Verse: a       
maṇḍalaṃ tu samālikʰya Jagadvinayasaṃjñitaṃ \
Line of ed.: 15   Verse: b       
bʰāvayaṃs tu mahāmudrāṃ bʰaved viśvadʰaropama \\ iti \\
Strophe:   Verse:  

Page of ed.: 380  
Line of ed.: 1       
tato jagadvinayarahasyamudrājñānaṃ śikṣayet \
Strophe: (1) 
Line of ed.: 2   Verse: a       
viśvarūpasamādʰin tu bʰāvayan susamāhitaḥ \
Line of ed.: 3   Verse: b       
dvayendriyasamāpattyā maṇḍale tu sa sidʰyati \\
Strophe:   Verse:  


Line of ed.: 4       
tato mahāmudrādimudrābandʰaṃ śikṣayet \ tatʰaiva
Line of ed.: 5    
siddʰayaḥ, evaṃ paṭādiṣviti \\

Line of ed.: 6       
mudrāyām apy ekamudrāmaṇḍalayogena tatʰaiva siddʰaya
Line of ed.: 7    
iti \\

Line of ed.: 8       
atʰa sarvatatʰāgatāḥ punaḥ samājamāgamyĀvalokiteśvarāya
Line of ed.: 9    
mahābodʰisattvāya sādʰukārāṇy adadan \
Strophe: 1 
Line of ed.: 10   Verse: a       
sādʰu te vajrasattvāya vajraratnāya sādʰu te \
Line of ed.: 11   Verse: b       
vajradʰarmāya te sādʰu sādʰu te vajra[karmaṇe \\] 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
subʰāṣitam idaṃ sūtraṃ Vajrayānam anuttaraṃ \
Line of ed.: 13   Verse: b       
sarvatatʰāgataṃ guhyaṃ Mahāyānabʰisaṃgraham \\
Strophe:   Verse:  
Line of ed.: 14    
iti \\   \\

Page of ed.: 381  
Line of ed.: 1       
Sarvatatʰāgatatattvasaṃgrahāt Sarvatatʰāgata[dʰarmasama]yo
Line of ed.: 2    
nāma Mahākalparājā parisamāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.