TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 21
Part: 4
Page of ed.: 382
PART
IV
Line of ed.: 1
SARVA-TATʰĀGATA-DHARMA-SAMAYA NĀMA
Line of ed.: 2
MAHĀ-KALPA-RĀJA
Page of ed.: 383
Chapter: 19
CHAPTER
19
Line of ed.: 1
SARVĀRTHA-SIDDHI-MAHĀ-MAṆḌALA-VIDHI-VISTARA
Hymn
of
108
names
of
the
mahabodhisattva
Akasagarbha
Line of ed.: 2
atʰa
kʰalu
sarvatatʰāgatāḥ
punaḥ
samājam
āgamya
,
Line of ed.: 3
sarvatatʰāgatābʰiṣekaratnaṃ
tam
eva
vajradʰaram
āryĀkāśagarbʰaṃ
Line of ed.: 4
mahābodʰisattvam
anena
Line of ed.: 5
nāmaṣṭaśatenādʰyeṣitavantaḥ
\
Strophe: 1
Line of ed.: 6
Verse: a
Ākāśagarbʰaṃ
Sattvārtʰa
Mahāsattva
Mahādyute
\
Line of ed.: 7
Verse: b
Mahāratna
Suratnāgrya
Vajraratna
namo
'stu
te
\\ 1 \\
Strophe: 2
Line of ed.: 8
Verse: a
Abʰiṣeka
Mahāratna
Mahāśuddʰa
Mahāśubʰa
\
Line of ed.: 9
Verse: b
Buddʰaratna
Viśuddʰāṅga
Ratnaratna
namo
'stu
te
\\ 2 \\
Strophe: 3
Line of ed.: 10
Verse: a
ĀkāśĀkāśasaṃbʰūta
Sarvākāśa
Mahānabʰa
\
Line of ed.: 11
Verse: b
Ākāśadʰātu
Sarvāśa
Sarvāśāgrya
namo
'stu
te
\\ 3 \\
Strophe: 4
Line of ed.: 12
Verse: a
Ratnasaṃbʰava
Ratnorṇa
Buddʰorṇa
Sutatʰāgata
\
Line of ed.: 13
Verse: b
Sarvaratna
Susarvāgrya
Ratnakārya
namo
'stu
te
\\ 4 \\
Page of ed.: 384
Strophe: 5
Line of ed.: 1
Verse: a
Ratna
Ratnāgrya
Ratnogra
Ratnasarvatatʰāgata
\
Line of ed.: 2
Verse: b
Ratnottama
Mahākāśa
Samākāśa
namo
'stu
te
\\ 5 \\
Strophe: 6
Line of ed.: 3
Verse: a
Alaṅkāra
Mahāśobʰa
Śobʰākara
Suśobʰaka
\
Line of ed.: 4
Verse: b
Śuddʰa
Sarvārtʰa
Śuddʰārtʰa
dānacarya
namo
'stu
te
\\ 6 \\
Strophe: 7
Line of ed.: 5
Verse: a
Dʰarmaratna
Viśuddʰāgrya
Saṅgʰaratna
Tatʰāgata
\
Line of ed.: 6
Verse: b
Mahābʰiṣeka
Lokārtʰa
Pramodārtʰa
namo
'stu
te
\\ 7 \\
Strophe: 8
Line of ed.: 7
Verse: a
Dāna
Pradana
Dānāgrya
Tyāga
Tyāgāgrya
Dāyaka
\
Line of ed.: 8
Verse: b
Sarvasattvārtʰa
Tatvārtʰa
Mahārtʰārtʰa
namo
'stu
te
\\ 8 \\
Strophe: 9
Line of ed.: 9
Verse: a
Cintārāja
Mahāteja
Dānapāramitānaya
\
Line of ed.: 10
Verse: b
Tatʰāgata
Mahāsattva
Sarvabuddʰa
namo
'stu
te
\\ 9 \\
Strophe: 10
Line of ed.: 11
Verse: a
Tatʰāgata
Mahāratna
Tatʰāgata
Mahāprabʰa
\
Line of ed.: 12
Verse: b
Tatʰāgata
Mahāketo
Mahāhāsa
namo
'stu
te
\\ 10 \\
Strophe: 11
Line of ed.: 13
Verse: a
TatʰāgatĀbʰiṣekāgrya
Mahābʰiṣeka
Mahāvibʰo
\
Line of ed.: 14
Verse: b
Lokanātʰatva
Lokāgrya
Lokasūrya
namo
'stu
te
\\ 11 \\
Strophe: 12
Line of ed.: 15
Verse: a
RatnādʰikĀdʰikatara
Ratnabʰūṣaṇa
Ratnadʰr̥k
\
Line of ed.: 16
Verse: b
Ratnāloka
Mahāloka
Ratnakīrte
namo
'stu
te
\\ 12 \\
Page of ed.: 385
Strophe: 13
Line of ed.: 1
Verse: a
Ratnotkara
Suratnottʰa
Maṇe
Vajramaṇe
Guṇa
\
Line of ed.: 2
Verse: b
Ratnākara
Sudīptāṅga
Sarvaratna
namo
'stu
te
\\ 13 \\
Strophe: 14
Line of ed.: 3
Verse: a
Mahātma
Yaṣṭi
Ratneśa
Sarvāśāparipūraka
\
Line of ed.: 4
Verse: b
Sarvābʰiprāyasaṃprāpti
Ratnarāśi
namo
'stu
te
\\ 14 \\
Strophe: 15
Line of ed.: 5
Verse: a
A[bʰva]grya
Vyāpi
Sarvātma
Varaprada
Mahāvara
\
Line of ed.: 6
Verse: b
Vibʰūte
Sarvasaṃpatte
Vajragarbʰa
namo
'stu
te
\\ 15 \\
Strophe: 16
Line of ed.: 7
Verse: a
yaḥ
kaścid
dʰārayen
nāmnām
idan
te
'ṣṭaśataṃ
śivaṃ
\
Line of ed.: 8
Verse: b
sarvabuddʰābʰiṣekaṃ
tu
sa
prāpnoty
anagʰaḥ
kṣaṇāt
\\ 16 \\
Strophe: 17
Line of ed.: 9
Verse: a
adʰyeṣayāmas
tvāṃ
ratna
bʰāṣa
svadʰanasaṃcayaṃ
\
Line of ed.: 10
Verse: b
sarvabuddʰābʰiṣekāgryam
utpāda
niyamakulam
\\ 17 \\
Strophe:
Verse:
Line of ed.: 11
iti
\\ \\
Page of ed.: 386
Line of ed.: 1
atʰĀkāśagarbʰo
bodʰisattvaḥ
idaṃ
sarvatatʰāgatavacanam
Line of ed.: 2
upaśrutya
,
sarvatatʰāgatābʰiṣekasamayaṃ
nāma
svahr̥dayam
Line of ed.: 3
abʰāṣat
Line of ed.: 4
OṂ
VAJRA
RATNAṂ
HŪṂ
\\
Line of ed.: 5
atʰa
bʰagavān
Vairocanas
tatʰāgata
idaṃ
sarvatatʰāgatamaṇisamayaṃ
Line of ed.: 6
nāma
vidyottamam
abʰāṣat
Line of ed.: 7
OṂ
SARVA
-TATʰĀGATĀŚĀ
-PARIPŪRAṆA
MAHĀ
-RATNA
HŪṂ
\\
Line of ed.: 8
atʰa
Vajrapāṇir
mahābodʰisattva
imaṃ
svakulasaṃbʰavaṃ
Line of ed.: 9
vidyottamam
abʰāṣat
Line of ed.: 10
OṂ
VAJRA
HŪṂ
TRAḤ
\\
Line of ed.: 11
atʰa
Vajragarbʰo
bodʰisattva
imaṃ
svavidyottamam
abʰāṣat
Line of ed.: 12
OṂ
MAṆI
HŪṂ
\\
Page of ed.: 387
Line of ed.: 1
atʰa
Vajranetro
bodʰisattva
imaṃ
svakulasaṃbʰavaṃ
Line of ed.: 2
vidyottamam
abʰāṣat
Line of ed.: 3
OṂ
PADMA
HRĪḤ
\\
Line of ed.: 4
atʰa
Vajraviśvo
bodʰisattvo
mahāsattva
imaṃ
svavidyottamam
Line of ed.: 5
abʰāṣat
Line of ed.: 6
OṂ
VIŚVA
RATNA
HŪṂ
\\
Line of ed.: 7
atʰāryĀkāśagarbʰo
bodʰisa[tvo
mahāsattvaḥ]
sarvatatʰāgatābʰiṣekaratnaṃ
Line of ed.: 8
nāma
samādʰiṃ
samāpannaḥ
;
samanantarasamāpanne
Line of ed.: 9
cātʰa
tāvad
eva
sarvatatʰāgatahr̥dayebʰyo
vajramaṇiratnaraśmayo
Line of ed.: 10
niścaritāḥ
\
te
sarvalokadʰātavo
'vabʰāsya
Line of ed.: 11
sarvasattvān
sarvatatʰāgatābʰiṣekair
abʰiṣicya
,
punar
apy
Line of ed.: 12
ekadʰyībʰūtvā
,
bʰagavata
Ākāśagarbʰasya
mahābodʰisattvasya
Line of ed.: 13
hr̥daye
'nupraviṣṭā
iti
\
Line of ed.: 14
atʰa
tat
Ākāśagarbʰahr̥dayāt
sa
eva
bʰagavān
Vajrapāṇiḥ
Line of ed.: 15
samantaraśmijvālā
garbʰā
vicitravajramaṇiratnābʰiṣekādyābʰaraṇālaṅkārālaṅkr̥takāyā
Page of ed.: 388
Line of ed.: 1
mahavajramaṇiratnacihnamudrāvyagrakarā
Line of ed.: 2
mahābodʰisattvakāyā
bʰūtvā
viniḥsr̥tya
,
sarvalokadʰātuṣu
Line of ed.: 3
mahāratnavarṣādibʰiḥ
ratnotpattibʰiḥ
santoṣya
,
Line of ed.: 4
punar
āgatya
,
bʰagavato
Vairocanasya
sarvato
VajradʰātuMahāmaṇḍalayogena
Line of ed.: 5
candramaṇḍalāśritā
bʰūtvedam
udānam
Line of ed.: 6
udānayiṃsuḥ
\
Strophe: (1)
Line of ed.: 7
Verse: a
aho
hi
sarvabuddʰānāṃ
sarvaratnasamuccayaṃ
\
Line of ed.: 8
Verse: b
vajraratnakulaṃ
tvedaṃ
saṃbʰūtaṃ
jagadartʰata
\\
Strophe:
Verse:
Line of ed.: 9
iti
\\ \\
Delineation
of
the
mandala
Line of ed.: 10
atʰĀkāśagarbʰo
bodʰisattvo
mahāsattva
iti
svakulam
utpādya
,
Line of ed.: 11
sarvatatʰāgatebʰyaḥ
sarvāśāparipūrye
niryātyedaṃ
sarvārtʰasiddʰin
Line of ed.: 12
nāma
mahāmaṇḍalam
abʰāṣat
\
Strophe: 1
Line of ed.: 13
Verse: a
atʰātaḥ
saṃpravakṣyāmi
mahāmaṇḍalam
uttamaṃ
\
Line of ed.: 14
Verse: b
vajradʰātupratīkāśaṃ
sarvasiddʰir
iti
smr̥taṃ
\\ 1 \\
Strophe: 2
Line of ed.: 15
Verse: a
caturaśraṃ
caturdvāraṃ
catuṣtoraṇaśobʰitaṃ
\
Line of ed.: 16
Verse: b
catuḥsūtrasamāyuktaṃ
paṭṭasragdāmabʰūṣitaṃ
\\ 2 \\
Page of ed.: 389
Strophe: 3
Line of ed.: 1
Verse: a
sarvamaṇḍalakoṇeṣu
dvāraniryūhasandʰiṣu
\
Line of ed.: 2
Verse: b
kʰacitaṃ
vajraratnais
tu
sūtrayed
bāhyamaṇḍalaṃ
\\ 3 \\
Strophe: 4
Line of ed.: 3
Verse: a
tasyābʰyantarataḥ
kāryaṃ
vajraratnasamaṃ
puraṃ
\
Line of ed.: 4
Verse: b
aṣṭastaṃbʰāgrayogena
sūtraṇaṃ
tatra
kārayet
\\ 4 \\
Strophe: 5
Line of ed.: 5
Verse: a
pañcamaṇḍalaśobʰaṃ
tu
nānāratnākaroj
jvalaṃ
\
Line of ed.: 6
Verse: b
svamudrāparivāraṃ
tu
tatra
buddʰan
niveśayet
\\ 5 \\
Strophe:
Verse:
Line of ed.: 7
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 8
OṂ
BUDDʰA
RATNA
HŪṂ
\\
Line of ed.: 9
OṂ
VAJRA
MAṆI
HŪṂ
\\
Line of ed.: 10
OṂ
VAJRA
RATNĀṄKURA
HŪṂ
\\
Line of ed.: 11
OṂ
VAJRA
RATNA
PADMA
HŪṂ
\\
Line of ed.: 12
OṂ
RATNA
PADMA
VARṢA
HŪṂ
\\
Strophe: 1
Line of ed.: 13
Verse: a
vajravegena
cākramya
sarvāśāsiddʰimaṇḍalaṃ
\
Line of ed.: 14
Verse: b
tatrastʰaṃ
vajragarbʰaṃ
tu
likʰed
ratnavarapradaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 15
Verse: a
tasya
pārśveṣu
sarveṣu
ratnamudrā
samandʰitāḥ
\
Line of ed.: 16
Verse: b
mahāsattvāḥ
samālekʰyā
yatʰāvad
anupūrvaśaḥ
\\ 2 \\
Strophe:
Verse:
Line of ed.: 17
atʰaiṣāṃ
hr̥dayāni
bʰavanti
\
Page of ed.: 390
Line of ed.: 1
OṂ
SARVĀRTʰA
-SIDDʰI
-PRADA
HŪṂ
\\
Line of ed.: 2
OṂ
VAJRA
-MAṆI
CIHNĀKĀŚA
-GARBʰA
BʰAGAVAN
SIDʰYA
SIDʰYA
HŪṂ
\\
Line of ed.: 3
OṂ
RATNĀṄKUŚĀKARṢAYA
SARVĀRTʰĀN
ĀNAYA
ŚĪGʰRAṂ
Line of ed.: 4
SARVA
-TATʰĀGATA
-SATYAM
ANUSMARA
HŪṂ
\\
Line of ed.: 5
OṂ
MAṆI
RĀGA
VAŚĪ
-KURU
SARVĀRTʰAN
ĀNAYĀKĀŚA
-GARBʰA
HŪṂ
\\
Line of ed.: 6
OṂ
RATNA
-TUṢṬI
HŪṂ
\\
Strophe: 1
Line of ed.: 7
Verse: a
vajravegena
cākramya
ratnāmālasya
maṇḍalaṃ
\
Line of ed.: 8
Verse: b
tatra
madʰye
likʰet
samyag
ratnamālādʰaraṃ
paraṃ
\\ 1 \\
Strophe: 2
Line of ed.: 9
Verse: a
tasya
pārśveṣu
sarveṣu
yatʰāvad
anupūrvaśaḥ
\
Line of ed.: 10
Verse: b
mahāsattvāḥ
samālekʰyā
maṇicihnāgrapāṇayaḥ
\\ 2 \\
Strophe:
Verse:
Line of ed.: 11
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 12
OṂ
RATNA
-DR̥ṢṬI
TRAḤ
\\
Line of ed.: 13
OṂ
SARVA
-TATʰĀGATĀBʰIṢEKA
RATNA
-MĀLA
HŪṂ
\\
Line of ed.: 14
OṂ
MAṆI
-SŪRYA
HŪṂ
\\
Line of ed.: 15
OṂ
CINTĀ
-MAṆI
-DʰVAJA
SARVĀŚĀ
-PRAPŪRAKĀKĀŚA
-GARBʰA
HŪṂ
\\
Line of ed.: 16
OṂ
RATNĀṬṬA
-HĀSA
HASA
HA
HA
HŪṂ
\\
Page of ed.: 391
Strophe: 1
Line of ed.: 1
Verse: a
vajravegena
cākramya
ratnapadmasya
maṇḍalaṃ
\
Line of ed.: 2
Verse: b
tatrastʰaṃ
tu
samālekʰyaṃ
ratnapadmadʰaraṃ
vibʰuṃ
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
tasya
pārśveṣu
sarveṣu
mahāsattvān
samālikʰet
\
Line of ed.: 4
Verse: b
maṇi
cihnān
samāsena
yatʰāvad
anupūrvaśaḥ
\\ 2 \\
Strophe:
Verse:
Line of ed.: 5
tatraiṣāṃ
hr̥dayāni
bʰavanti
\\
Line of ed.: 6
OṂ
RATNA
-PADMA
HŪṂ
\\
Line of ed.: 7
OṂ
[TYĀGA
SAMĀDʰI
JÑĀNA]
-GARBʰA
HŪṂ
\\
Line of ed.: 8
OṂ
RATNA
-KOŚĀGRYA
HŪṂ
\\
Line of ed.: 9
OṂ
MAṆI
-CAKRA
PRAVARTAYA
HŪṂ
\\
Line of ed.: 10
OṂ
RATNA
-BʰĀṢA
HŪṂ
\\
Strophe: 1
Line of ed.: 11
Verse: a
vajravegena
cākramya
ratnavr̥ṣṭes
tu
maṇḍalaṃ
\
Line of ed.: 12
Verse: b
tatra
lekʰyaṃ
mahāsattvaṃ
ra[tnavr̥ṣṭiṃ
pravarṣa]yan
\\ 1 \\
Strophe: 2
Line of ed.: 13
Verse: a
tasya
pārśveṣu
sarveṣu
mahāsattvān
yatʰāvidʰi
\
Line of ed.: 14
Verse: b
ratnacihnasamopetān
mudrāhastān
samāsataḥ
\\ 2 \\
Strophe:
Verse:
Line of ed.: 15
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 16
OṂ
RATNA
-VR̥ṢṬI
VARṢAYA
SARVĀRTʰA
-SAṂPADO
BʰAGAVAN
Line of ed.: 17
MAṆI
-HASTA
HŪṂ
\\
Page of ed.: 392
Line of ed.: 1
OṂ
MAṆI
-PŪJĀ
SAMAYA
HŪṂ
\\
Line of ed.: 2
OṂ
MAṆI
-BANDʰA
KAVACA
HŪṂ
\\
Line of ed.: 3
OṂ
MAṆI
-DAṂṢṬRĀ
-KARĀLA
MAHĀ
-YAKṢA
HARA
HARA
SARVĀRTʰĀN
Line of ed.: 4
BʰĪṢĀPAYA
HŪṂ
\\
Line of ed.: 5
OṂ
MAṆI
-RATNA
BANDʰA
SAMAYA
HŪṂ
\\
Strophe: (1)
Line of ed.: 6
Verse: a
vajravegena
cākramya
koṇabʰāgeṣu
sarvataḥ
\
Line of ed.: 7
Verse: b
ratnalāsyādayo
lekʰyā
yatʰāvad
anupūrvaśaḥ
\\
Strophe:
Verse:
Line of ed.: 8
tatrāsāṃ
mudrā
bʰavanti
\
Line of ed.: 9
OṂ
RATNA
-RATI
HŪṂ
\\
Line of ed.: 10
OṂ
RATNA
-MĀLE
HŪṂ
\\
Line of ed.: 11
OṂ
RATNA
-GĪTE
HŪṂ
\\
Line of ed.: 12
OṂ
RATNA
-NR̥TYE
HŪṂ
\\
Strophe: (2)
Line of ed.: 13
Verse: a
vajravegena
niḥkramya
bāhyamaṇḍalam
uttamaṃ
\
Line of ed.: 14
Verse: b
bāhyamaṇḍalakoṇeṣu
dʰūpapūjādayo
likʰet
\\
Strophe:
Verse:
Line of ed.: 15
tatrāsāṃ
mudrā
bʰavanti
\
Line of ed.: 16
OṂ
DʰŪPA
RATNE
\\
Page of ed.: 393
Line of ed.: 1
OṂ
PUṢPA
MAṆI
\\
Line of ed.: 2
OṂ
RATNĀLOKE
\\
Line of ed.: 3
OṂ
MAṆI
GANDʰE
\\
Strophe: (1)
Line of ed.: 4
Verse: a
dvārapālās
tu
kartavyā
dvāramadʰyacatuṣṭaye
\
Line of ed.: 5
Verse: b
ataḥ
paraṃ
pravakṣyāmi
maṇḍale
vidʰivistaraṃ
\\
Strophe:
Verse:
Line of ed.: 6
atʰātra
hr̥dayāni
bʰavanti
\
Line of ed.: 7
OṂ
SARVA
-RATNĀKARṢA
ĀRYĀRUṆA
MAHĀ
-SATTVA
BʰAGAVANTAṂ
Line of ed.: 8
ĀKĀŚA
-GARBʰA
CODAYĀKARṢAYA
ŚĪGʰRAṂ
HOḤ
JAḤ
\\
Line of ed.: 9
OṂ
SARVA
-RATNA
-PRAVEŚA
SAMAYA
PRAVEŚAYA
SAMAYĀN
Line of ed.: 10
MAHĀ
-MAṆI
RĀJA
-KULAṂ
RATNA
-PĀŚA
HŪṂ
\\
Line of ed.: 11
OṂ
MAṆI
-BANDʰA
HŪṂ
VAṂ
\\
Line of ed.: 12
OṂ
MAṆI
-RATNĀVEŚA
AḤ
\\
Initiation
into
the
mandala
Line of ed.: 13
atʰātra
Mahāmaṇḍale
svayaṃ
maṇiratnācāryo
yatʰāvat
praviśya
,
Line of ed.: 14
vidʰivistaram
ātmanaḥ
kr̥tvā
,
tato
ratnādʰiṣṭʰitakalaśodakena
Line of ed.: 15
maṇiśiṣyān
abʰiṣicya
,
vajramaṇisamayamudrāṃ
bandʰayed
Line of ed.: 16
anena
hr̥dayena
Line of ed.: 17
OṂ
VAJRA
-MAṆI
SAMAYA
VAṂ
\\
Page of ed.: 394
Line of ed.: 1
tato
yatʰāvarṇaprāptitayā
vastram
uttarāsaṅgaṃ
kr̥tvā
,
Line of ed.: 2
tādr̥śenaivākṣiṇī
badʰvā
,
praveśayed
anena
hr̥dayena
Line of ed.: 3
OṂ
HŪṂ
MAṆI
RĀJA
KULAṂ
\\
Line of ed.: 4
tataḥ
praveśya
vaktavyaṃ
"na
tvayedaṃ
kasyacid
vaktavyaṃ
;
Line of ed.: 5
mā
te
sarvajanmasu
dāridryaduḥkʰān
mokṣe
na
bʰaven
,
narakavāsaś
Line of ed.: 6
ca
dr̥ḍʰo
bʰaved
"
ity
uktvā
,
samayaṃ
spʰoṭayet
;
mahāyānābʰisamayaṃ
Line of ed.: 7
coccārayet
\
Line of ed.: 8
tataḥ
samāviṣṭasya
vajravācā
paripr̥ccʰet
\
"kutra
mahānidʰir
Line of ed.: 9
asti
? \
katʰaṃ
vā
prāpyate
\"
Line of ed.: 10
tato
bʰagavān
Ākāśagarbʰo
bodʰisattvaḥ
sarvaṃ
jalpāpayatīty
;
Line of ed.: 11
uktamātre
mukʰabandʰaṃ
muktvā
,
mahāmaṇḍalaṃ
darśayet
,
sarvatatʰāgatābʰiṣekasamayaṃ
Line of ed.: 12
codāharet
,
yāvad
bʰagavāṃs
tatʰāgatas
Line of ed.: 13
tu
gata
iti
\
tato
yatʰāvibʰavataḥ
pūjān
kr̥tvā
,
sarvakāryāṇi
Line of ed.: 14
sādʰayed
iti
\
Page of ed.: 395
Mudra
Line of ed.: 1
atʰātra
jñānamudrā
bʰavanti
\
Strophe: 1
Line of ed.: 2
Verse: a
vajragarbʰamahāmudrāṃ
badʰvā
tu
susamāhitaḥ
\
Line of ed.: 3
Verse: b
nidʰānaṃ
kʰanate
yatra
nidʰānaṃ
tatra
paśyati
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
badʰvā
tu
samayāgrīm
vai
nidʰānaṃ
yatra
vidyate
\
Line of ed.: 5
Verse: b
pīḍayet
tatra
tāṃ
mudrāṃ
svayam
uttiṣṭʰate
tadā
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
vajragarbʰasamādʰin
tu
bʰāvayan
susamāhitaḥ
\
Line of ed.: 7
Verse: b
manasā
caiva
jānāti
nidʰānaṃ
yatra
tiṣṭʰati
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
badʰvā
karmamayīṃ
mudrāṃ
vajragarbʰasamādʰinā
\
Line of ed.: 9
Verse: b
tāṃ
mudram
āviśed
yatra
nidʰānaṃ
tatra
lakṣayet
\\ 4 \\
Strophe:
Verse:
Line of ed.: 10
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 11
OṂ
MAHĀ
-MAṆI
-RATNĀVIŚA
HŪṂ
\\
Line of ed.: 12
OṂ
MAṆI
-PĪḌA
DARŚAYA
\\
Line of ed.: 13
OṂ
RATNA
-SAMĀDʰI
BRŪHI
\\
Line of ed.: 14
OṂ
RATNĀVEŚA
DARŚAYA
\\
Strophe: 1
Line of ed.: 15
Verse: a
mahāmudrāṃ
samādʰāya
yatra
kāyaṃ
tu
veṣṭayet
\
Line of ed.: 16
Verse: b
tatra
ratnanidʰānaṃ
tu
jñātavyaṃ
samayātmabʰiḥ
\\ 1 \\
Page of ed.: 396
Strophe: 2
Line of ed.: 1
Verse: a
badʰvā
tu
samayāgrīm
vai
yatrāviśya
parispʰuṭet
\
Line of ed.: 2
Verse: b
nidʰānan
tatra
vijñeyaṃ
mahāratnamayaṃ
bʰaveet
\\ 2 \\
Strophe: 3
Line of ed.: 3
Verse: a
samādʰimudrāṃ
badʰvā
vai
yady
āviśya
svayaṃ
punaḥ
\
Line of ed.: 4
Verse: b
brūyād
yatra
nidʰānaṃ
tu
mahāratnamayaṃ
bʰavet
\\ 3 \\
Strophe: 4
Line of ed.: 5
Verse: a
karmamudrāṃ
tu
badʰvā
vai
yadāviśya
paramparaṃ
\
Line of ed.: 6
Verse: b
hastau
bandʰe
tu
samayān
nidʰin
tatra
vinirdeśed
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 7
tatraiṣāṃ
hr̥dayāni
bʰavanti
\\
Line of ed.: 8
OṂ
MAHĀ
-RATNAKĀYA
DARŚAYA
RATNAṂ
\\
Line of ed.: 9
OṂ
ĀKĀŚA
-GARBʰA
MAṆI
-RATNA
SPʰUṬA
SPʰUṬA
YATRA
NIDʰIḤ
\\
Line of ed.: 10
OṂ
MAṆI
-RATNA
JÑĀNA
SVAYAṂ
BRŪHI
\\
Line of ed.: 11
OṂ
PUNAḤ
SAMAYA
BANDʰA
DARŚAYASVA
\\
Strophe: 1
Line of ed.: 12
Verse: a
badʰvā
tu
vai
mahāmudrāṃ
yatrāśaṅkā
bʰavet
tatʰā
\
Line of ed.: 13
Verse: b
tatra
jñānena
vijñeyaṃ
nidʰānaṃ
ratnasaṃbʰavaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 14
Verse: a
yatra
śaṅkā
bʰavet
tatra
samayāgrīn
tu
bandʰayet
\
Line of ed.: 15
Verse: b
yadā
mokṣaṃ
svayaṃ
yāyān
nidʰin
tatra
vinirdiśet
\\ 2 \\
Strophe: 3
Line of ed.: 16
Verse: a
samādʰimudrāṃ
badʰvā
vai
śaṅkā
yatra
bʰaved
dʰruvā
\
Line of ed.: 17
Verse: b
jñānam
utpādya
vijñeyaṃ
nidʰis
tatrāsti
śāśvataḥ
\\ 3 \\
Strophe: 4
Line of ed.: 18
Verse: a
yatra
bʰūyo
bʰavec
cʰaṅkā
karmamudrāṃ
tu
tatra
vai
\
Line of ed.: 19
Verse: b
badʰnīyād
vidʰivat
tāṃ
tu
spʰuṭej
jñeyo
nidʰiḥ
punaḥ
\\ 4 \\
Strophe:
Verse:
Page of ed.: 397
Line of ed.: 1
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 2
OṂ
NIDʰI
JÑĀNĀVIŚA
\\
Line of ed.: 3
OṂ
RATNA
SAMAYA
MUÑCA
NIDʰI
BANDʰĀN
\\
Line of ed.: 4
OṂ
DʰARMA
RATNA
BRŪHI
NIDʰĀNAṂ
\\
Line of ed.: 5
OṂ
SARVA
-KARMĀṆI
SPʰOṬAYA
DARŚAYA
NIDʰI
BANDʰOTKṢIPA
\\
Strophe: 1
Line of ed.: 6
Verse: a
mahāmudrāṃ
tu
sandʰāya
nidʰānaṃ
parimārgayet
\
Line of ed.: 7
Verse: b
yatrastʰasya
samāveśo
bʰavet
tatra
vinirdiśet
\\ 1 \\
Strophe: 2
Line of ed.: 8
Verse: a
badʰvā
samayāgrīn
vai
nidʰiṃ
tu
parimārgayet
\
Line of ed.: 9
Verse: b
yatrastʰo
dr̥ḍʰatāṃ
yāyān
nidʰin
tatra
vinirdiśet
\\ 2 \\
Strophe: 3
Line of ed.: 10
Verse: a
samādʰimudrāṃ
sandʰāya
nidʰānaṃ
parimārgayet
\
Line of ed.: 11
Verse: b
yatrastʰo
jñānavān
bʰūyān
nidʰin
tatra
vinirdiśet
\\ 3 \\
Strophe: 4
Line of ed.: 12
Verse: a
badʰvā
karmamayīṃ
mudrāṃ
nidʰiṃ
tu
parimārgayet
\
Line of ed.: 13
Verse: b
yatrastʰaḥ
karmamudrāṃ
tu
bʰrāmayet
tatra
nirdiśet
\\ 4 \\
Strophe:
Verse:
Line of ed.: 14
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 15
OṂ
MAHĀ
-RATNA
PARĪKṢĀVIŚA
\\
Line of ed.: 16
OṂ
RATNA
SAMAYA
DR̥ḌʰA
DARŚAYA
\\
Line of ed.: 17
OṂ
RATNA
PARĪKṢĀ
JÑĀNĀVIŚA
\\
Line of ed.: 18
OṂ
MAṆI
KARMA
BʰRĀMAYA
\\
Page of ed.: 398
Line of ed.: 1
tato
maṇirahasyamudrājñānaṃ
śikṣayet
\\
Strophe: 1
Line of ed.: 2
Verse: a
dvayendriyasamāpattyā
nidʰānaṃ
parimārgayet
\
Line of ed.: 3
Verse: b
bʰāvayaṃs
tu
mahāmudrāṃ
samāveśān
nidʰiṃ
labʰet
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
badʰvā
tu
samayāgrīn
vai
rāmayaṃs
tu
striyan
tatʰā
\
Line of ed.: 5
Verse: b
yatra
mudrā
dr̥ḍʰībʰūyān
nidʰin
tatra
vinirdiśet
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
dvayendriyasamāpattyā
nidʰānaṃ
parimārgayet
\
Line of ed.: 7
Verse: b
bʰāvayan
jñānamudrāṃ
tu
nidʰijñānaṃ
pravartate
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
badʰvā
tu
karmamudrāṃ
vai
dvayendriyasamādʰitaḥ
\
Line of ed.: 9
Verse: b
spʰuṭed
yatra
tu
sā
mudrā
nidʰin
tatra
vinirdiśed
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 10
tatraiṣāṃ
hr̥dayādi
bʰavanti
\
Line of ed.: 11
OṂ
MAHĀ
-MAṆI
SAṂYOGAVIŚA
\\
Line of ed.: 12
OṂ
SAMAYA
SAṂYOGA
DR̥ḌʰO
ME
BʰAVA
\\
Line of ed.: 13
OṂ
NIDʰI
-JÑĀNĀVIŚĀVIŚA
SAṂYOGA
\\
Line of ed.: 14
OṂ
SARVA
-KARMA
SPʰOṬA
SAṂYOGA
\\
Line of ed.: 15
tato
mahāmaṇikulasarvamudrājñānaṃ
śikṣayet
\
Line of ed.: 16
atʰa
mahāmudrā
bʰavanti
\
Page of ed.: 399
Strophe: (1)
Line of ed.: 1
yatʰālekʰyānusāratau
bʰāvayaṃs
tu
mahāmudrāḥ
\
Line of ed.: 2
sarvārtʰottamaṃ
si[dʰyati
candramaṇḍalamadʰyastʰāḥ
\\
Strophe:
Verse:
Line of ed.: 3
tato]
mahāmudrāṇāṃ
[kriyā
bʰavanti
\]
Strophe: 1
Line of ed.: 4
Verse: a
buddʰamudrā
tu
buddʰatvaṃ
susiddʰir
vajragarbʰayoḥ
\
Line of ed.: 5
Verse: b
ratnāṅk[śyā
samākarṣet
maṇirāmayānuramet
\\ 1 \\
Strophe: 2
Line of ed.: 6
Verse: a
maṇyudagryā
saṃtoṣakā]
maṇidr̥ṣṭyārtʰahārikā
\
Line of ed.: 7
Verse: b
maṇimālābʰiṣekā
tu
maṇisūryā
sutejadā
\\ 2 \\
Strophe: 3
Line of ed.: 8
Verse: a
cintāmaṇir
yatʰeccʰadā
ratnahāsārtʰahārikā
\
Line of ed.: 9
Verse: b
dʰarmaratnā
[prāptaṃ
dʰarmaṃ
tyā]gāgrī
lābʰam
uttamaṃ
\\ 3 \\
Strophe: 4
Line of ed.: 10
Verse: a
ratnakośā
mahākośaṃ
maṇicakrādʰipatyatāṃ
\
Line of ed.: 11
Verse: b
bʰāṣāmārgeṇa
siddʰis
tu
ratnavr̥ṣṭir
mahādʰanaṃ
\\ 4 \\
Strophe: 5
Line of ed.: 12
Verse: a
maṇipūjā
supūjyatvaṃ
ratnavarmā
dr̥ḍʰaṃkarī
\
Line of ed.: 13
Verse: b
ratnadaṃṣṭrā
hared
artʰaṃ
maṇimuṣṭyā
tu
sidʰyati
\\ 5 \\
Strophe:
Verse:
Page of ed.: 400
Line of ed.: 1
atʰātra
mahāmaṇḍale
samayamudrājñānaṃ
bʰavati
\
Strophe: 1
Line of ed.: 2
Verse: a
vajraratnamayī
mudrā
sarvabuddʰābʰiṣekadā
\
Line of ed.: 3
Verse: b
mahāvajramaṇiṃ
badʰvā
vajraratnaṃ
tu
sidʰyati
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
vajradvikaṃ
maṇīkr̥tvā
dʰanaṃ
Vajradʰarāl
labʰet
\
Line of ed.: 5
Verse: b
sā
evāṅguṣṭʰavajreṇa
maṇiṃ
dadyād
hr̥di
stʰitaṃ
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
kuḍmalāgryā
maṇiṃ
badʰvā
Lokeśo
dʰanado
bʰavet
\
Line of ed.: 7
Verse: b
vajrakarmamaṇin
dadyān
mahāviśvamaṇidʰvajaṃ
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
vajradʰātvagramaṇinā
buddʰaratnatvam
āpnuyāt
\
Line of ed.: 9
Verse: b
samāgragrā
pr̥ṣṭʰasaṃkocā
vajram
aṅguṣṭʰabandʰataḥ
\\ 4 \\
Strophe: 5
Line of ed.: 10
Verse: a
iyaṃ
vajramaṇiḥ
proktā
vajragarbʰasya
pāṇitaḥ
\
Line of ed.: 11
Verse: b
anayā
buddʰamātrayā
mahāvajramaṇiṃ
labʰet
\\ 5 \\
Strophe: 6
Line of ed.: 12
Verse: a
ratnavajrāṃ
samādʰāya
samamadʰyottʰitāṅkarāṃ
\
Line of ed.: 13
Verse: b
anayā
baddʰamātrayā
svabʰiṣekāpy
avāpnuyāt
\\ 6 \\
Strophe: 7
Line of ed.: 14
Verse: a
sā
eva
madʰyamānāmakaniṣṭʰā
kuḍmalīkr̥tvā
\
Line of ed.: 15
Verse: b
anayā
tu
dʰanaṃ
dadyād
Avalokitanāmadʰr̥k
\\ 7 \\
Strophe: 8
Line of ed.: 16
Verse: a
vajraratnaprayogeṇa
tarjanyaṅguṣṭʰakanyasā
\
Line of ed.: 17
Verse: b
madʰyamābʰyāṃ
nakʰasandʰānān
samānāmāṅkurottʰitā
\\ 8 \\
Page of ed.: 401
Strophe: 9
Line of ed.: 1
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
tarjanībʰyāṃ
maṇīkr̥tā
\
Line of ed.: 2
Verse: b
prasāritāṅguṣṭʰamukʰā
hr̥di
sarvārtʰasiddʰidā
\\ 9 \\
Strophe: 10
Line of ed.: 3
Verse: a
vajrabandʰaṃ
samādʰāya
madʰyamā
maṇiyojitā
\
Line of ed.: 4
Verse: b
mudreyaṃ
maṇicihnasya
maṇiratnapradāyikā
\\ 10 \\
Strophe: 11
Line of ed.: 5
Verse: a
sa
evāṅkuśayogena
tarjanībʰyāṃ
samandʰitā
\
Line of ed.: 6
Verse: b
sarvārtʰakarṣaṇī
mudrā
maṇiratnāṅkuśī
smr̥tā
\\ 11 \\
Strophe: 12
Line of ed.: 7
Verse: a
sā
eva
vali[tāṃ
kr̥tvā]
tarjanyā
tarjanī
grahā
\
Line of ed.: 8
Verse: b
vāṇākarṣaṇāyogena
karṣayan
rāgayej
jagat
\\ 12 \\
Strophe: 13
Line of ed.: 9
Verse: a
sā
eva
sādʰukārā
tu
tarjanyaṅguṣṭʰayojitā
\
Line of ed.: 10
Verse: b
sā
evāṅguṣṭʰasandʰānasaṃccʰannāgryāṅgulī
tatʰā
\\ 13 \\
Strophe: 14
Line of ed.: 11
Verse: a
aṅguṣṭʰāntarayoś
caiva
punar
agryā
mukʰe
kṣaṇāt
\
Line of ed.: 12
Verse: b
maṇidr̥ṣṭis
tu
sā
kʰyātā
dr̥ṣṭyartʰānāṃ
prahārikā
\\ 14 \\
Strophe: 15
Line of ed.: 13
Verse: a
sarvārtʰasiddʰimālā
tu
svabʰiṣekapradāyikā
\
Line of ed.: 14
Verse: b
sā
eva
hr̥daye
'ṅguṣṭʰamukʰasandʰānayojitā
\\ 15 \\
Strophe: 16
Line of ed.: 15
Verse: a
hr̥daye
maṇisūryā
tu
mahātejaḥpradāyikā
\
Line of ed.: 16
Verse: b
mūrdʰnistʰā
ca
samānāma
patākāgravidāritā
\\ 16 \\
Strophe: 17
Line of ed.: 17
Verse: a
mahāvajramaṇi
pūrvaṃ
sarvāśāparipūrikā
\
Line of ed.: 18
Verse: b
sā
eva
hāsasaṃstʰā
tu
līlayā
parivartitā
\\ 17 \\
Page of ed.: 402
Strophe: 18
Line of ed.: 1
Verse: a
ratnāṭṭahāsanāmnā
vai
hāsāt
sarvārtʰakārikā
\
Line of ed.: 2
Verse: b
sarvāgramaṇipadmā
tu
dʰanahārī
samādʰinā
\\ 18 \\
Strophe: 19
Line of ed.: 3
Verse: a
sā
evāntyādidānā
tu
mahādānapradāyikā
\
Line of ed.: 4
Verse: b
adʰargatasamāṅguṣṭʰatarjanī
maṇisaṃstʰitā
\\ 19 \\
Strophe: 20
Line of ed.: 5
Verse: a
maṇikośā
hared
artʰān
jagatāṃ
vikrameṇa
tu
\
Line of ed.: 6
Verse: b
vajrabandʰāgracakrā
tu
samāṅgustʰapraveśitā
\\ 20 \\
Strophe: 21
Line of ed.: 7
Verse: a
tarjanīmaṇisaṃstʰānāc
cakravartitvadāyikā
\
Line of ed.: 8
Verse: b
sā
evāñjalī
mukʰabandʰe
samuddʰr̥tā
\\ 21 \\
Strophe: 22
Line of ed.: 9
Verse: a
sa
tu
sandʰāya
vācā
vai
svājñayā
harate
dʰanaṃ
\
Line of ed.: 10
Verse: b
mahāvajramaṇiṃ
badʰvā
ratnavarṣa[pravarṣitā]
\\ 22 \\
Strophe: 23
Line of ed.: 11
Verse: a
sarvāṅguly
upastobʰā
tu
catuḥśo
varṣate
dʰanaṃ
\
Line of ed.: 12
Verse: b
mahāvajramaṇiṃ
badʰvā
nr̥tyann
uṣṇīṣamadʰyataḥ
\\ 23 \\
Strophe: 24
Line of ed.: 13
Verse: a
saṃpūjya
vidʰivat
sarvaiḥ
sarvaratnaiḥ
saṃpūjyate
\
Line of ed.: 14
Verse: b
[sarvārtʰasiddʰi]mudrāṃ
tu
kaṇṭʰadeśe
pariṣvajet
\\ 24 \\
Strophe: 25
Line of ed.: 15
Verse: a
maṇibandʰeti
vikʰyātā
rakṣā
kavacinī
smr̥tā
\
Line of ed.: 16
Verse: b
sā
eva
sarvasiddʰayartʰā
yakṣayogā
mukʰastʰitā
\\ 25 \\
Strophe: 26
Line of ed.: 17
Verse: a
maṇidaṃṣṭreti
[vikʰyā]tā
bʰayāt
sarvārtʰahāriṇī
\
Line of ed.: 18
Verse: b
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
kuñcitāgryā
suyantritā
\\ 26 \\
Page of ed.: 403
Strophe: 27
Line of ed.: 1
Verse: a
saṃgr̥hyāṅguṣṭʰayoḥ
samyag
maṇimuṣṭis
tu
siddʰidā
\
Line of ed.: 2
Verse: b
pūjāgrasamayānāṃ
tu
vajradʰātuprayogataḥ
\\ 27 \\
Strophe: 28
Line of ed.: 3
Verse: a
yatʰāvan
maṇiyogena
samayāgryo
'tra
kalpitāḥ
\
Line of ed.: 4
Verse: b
madʰyamā
maṇiyogena
tā
eva
tu
vikalpitāḥ
\\ 28 \\
Strophe: (29)
Line of ed.: 5
Verse: a
ekāṅkuśyādiyogena
sarvakarmaprasādʰikā
\\
Strophe:
Verse:
Line of ed.: 6
iti
\\ \\
Line of ed.: 7
atʰa
mahāmaṇikuladʰarmamudrājñānaṃ
bʰavanti
,
Strophe: (1)
Line of ed.: 8
Verse: a
TRAḤ
,
GRAḤ
,
TRIḤ
,
HRĪḤ
,
ŚRĪḤ
,
IḤ
,
RAḤ
,
HAḤ
,
Line of ed.: 9
DʰRĪḤ
,
DʰĪḤ
,
KR̥
,
VĀ
,
RO
,
ḌʰAḤ
,
YA
,
AḤ
\
Line of ed.: 10
Verse: b
ratnamuṣṭiṃ
dvidʰīkr̥tya
karmamudrās
tu
sādʰayed
\\
Strophe:
Verse:
Line of ed.: 11
iti
\\ \\
Line of ed.: 12
Sarvatatʰāgatakarmasamayān
Mahākalparājāt
Sarvārtʰasiddʰimahāmaṇḍalavidʰivistaraḥ
Line of ed.: 13
samāptaḥ
\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.