TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 21
Previous part

Part: 4  
Page of ed.: 382  
PART IV

Line of ed.: 1 
SARVA-TATʰĀGATA-DHARMA-SAMAYA NĀMA
Line of ed.: 2 
MAHĀ-KALPA-RĀJA

Page of ed.: 383  
Chapter: 19  
CHAPTER 19

Line of ed.: 1 
SARVĀRTHA-SIDDHI-MAHĀ-MAṆḌALA-VIDHI-VISTARA

Hymn of 108 names of the mahabodhisattva Akasagarbha


Line of ed.: 2       atʰa kʰalu sarvatatʰāgatāḥ punaḥ samājam āgamya,
Line of ed.: 3    
sarvatatʰāgatābʰiṣekaratnaṃ tam eva vajradʰaram āryĀkāśagarbʰaṃ
Line of ed.: 4    
mahābodʰisattvam anena
Line of ed.: 5    
nāmaṣṭaśatenādʰyeṣitavantaḥ \
Strophe: 1 
Line of ed.: 6   Verse: a       
Ākāśagarbʰaṃ Sattvārtʰa Mahāsattva Mahādyute \
Line of ed.: 7   Verse: b       
Mahāratna Suratnāgrya Vajraratna namo 'stu te \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
Abʰiṣeka Mahāratna Mahāśuddʰa Mahāśubʰa \
Line of ed.: 9   Verse: b       
Buddʰaratna Viśuddʰāṅga Ratnaratna namo 'stu te \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
ĀkāśĀkāśasaṃbʰūta Sarvākāśa Mahānabʰa \
Line of ed.: 11   Verse: b       
Ākāśadʰātu Sarvāśa Sarvāśāgrya namo 'stu te \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
Ratnasaṃbʰava Ratnorṇa Buddʰorṇa Sutatʰāgata \
Line of ed.: 13   Verse: b       
Sarvaratna Susarvāgrya Ratnakārya namo 'stu te \\ 4 \\
Page of ed.: 384  
Strophe: 5  
Line of ed.: 1   Verse: a       
Ratna Ratnāgrya Ratnogra Ratnasarvatatʰāgata \
Line of ed.: 2   Verse: b       
Ratnottama Mahākāśa Samākāśa namo 'stu te \\ 5 \\
Strophe: 6  
Line of ed.: 3   Verse: a       
Alaṅkāra Mahāśobʰa Śobʰākara Suśobʰaka \
Line of ed.: 4   Verse: b       
Śuddʰa Sarvārtʰa Śuddʰārtʰa dānacarya namo 'stu te \\ 6 \\
Strophe: 7  
Line of ed.: 5   Verse: a       
Dʰarmaratna Viśuddʰāgrya Saṅgʰaratna Tatʰāgata \
Line of ed.: 6   Verse: b       
Mahābʰiṣeka Lokārtʰa Pramodārtʰa namo 'stu te \\ 7 \\
Strophe: 8  
Line of ed.: 7   Verse: a       
Dāna Pradana Dānāgrya Tyāga Tyāgāgrya Dāyaka \
Line of ed.: 8   Verse: b       
Sarvasattvārtʰa Tatvārtʰa Mahārtʰārtʰa namo 'stu te \\ 8 \\
Strophe: 9  
Line of ed.: 9   Verse: a       
Cintārāja Mahāteja Dānapāramitānaya \
Line of ed.: 10   Verse: b       
Tatʰāgata Mahāsattva Sarvabuddʰa namo 'stu te \\ 9 \\
Strophe: 10  
Line of ed.: 11   Verse: a       
Tatʰāgata Mahāratna Tatʰāgata Mahāprabʰa \
Line of ed.: 12   Verse: b       
Tatʰāgata Mahāketo Mahāhāsa namo 'stu te \\ 10 \\
Strophe: 11  
Line of ed.: 13   Verse: a       
TatʰāgatĀbʰiṣekāgrya Mahābʰiṣeka Mahāvibʰo \
Line of ed.: 14   Verse: b       
Lokanātʰatva Lokāgrya Lokasūrya namo 'stu te \\ 11 \\
Strophe: 12  
Line of ed.: 15   Verse: a       
RatnādʰikĀdʰikatara Ratnabʰūṣaṇa Ratnadʰr̥k \
Line of ed.: 16   Verse: b       
Ratnāloka Mahāloka Ratnakīrte namo 'stu te \\ 12 \\
Page of ed.: 385  
Strophe: 13  
Line of ed.: 1   Verse: a       
Ratnotkara Suratnottʰa Maṇe Vajramaṇe Guṇa \
Line of ed.: 2   Verse: b       
Ratnākara Sudīptāṅga Sarvaratna namo 'stu te \\ 13 \\
Strophe: 14  
Line of ed.: 3   Verse: a       
Mahātma Yaṣṭi Ratneśa Sarvāśāparipūraka \
Line of ed.: 4   Verse: b       
Sarvābʰiprāyasaṃprāpti Ratnarāśi namo 'stu te \\ 14 \\
Strophe: 15  
Line of ed.: 5   Verse: a       
A[bʰva]grya Vyāpi Sarvātma Varaprada Mahāvara \
Line of ed.: 6   Verse: b       
Vibʰūte Sarvasaṃpatte Vajragarbʰa namo 'stu te \\ 15 \\
Strophe: 16  
Line of ed.: 7   Verse: a       
yaḥ kaścid dʰārayen nāmnām idan te 'ṣṭaśataṃ śivaṃ \
Line of ed.: 8   Verse: b       
sarvabuddʰābʰiṣekaṃ tu sa prāpnoty anagʰaḥ kṣaṇāt \\ 16 \\
Strophe: 17  
Line of ed.: 9   Verse: a       
adʰyeṣayāmas tvāṃ ratna bʰāṣa svadʰanasaṃcayaṃ \
Line of ed.: 10   Verse: b       
sarvabuddʰābʰiṣekāgryam utpāda niyamakulam \\ 17 \\
Strophe:   Verse:  
Line of ed.: 11    
iti \\   \\

Page of ed.: 386  
Line of ed.: 1       
atʰĀkāśagarbʰo bodʰisattvaḥ idaṃ sarvatatʰāgatavacanam
Line of ed.: 2    
upaśrutya, sarvatatʰāgatābʰiṣekasamayaṃ nāma svahr̥dayam
Line of ed.: 3    
abʰāṣat

Line of ed.: 4       
OṂ VAJRA RATNAṂ HŪṂ \\

Line of ed.: 5       
atʰa bʰagavān Vairocanas tatʰāgata idaṃ sarvatatʰāgatamaṇisamayaṃ
Line of ed.: 6    
nāma vidyottamam abʰāṣat

Line of ed.: 7       
OṂ SARVA-TATʰĀGATĀŚĀ-PARIPŪRAṆA MAHĀ-RATNA HŪṂ \\

Line of ed.: 8       
atʰa Vajrapāṇir mahābodʰisattva imaṃ svakulasaṃbʰavaṃ
Line of ed.: 9    
vidyottamam abʰāṣat

Line of ed.: 10       
OṂ VAJRA HŪṂ TRAḤ \\

Line of ed.: 11       
atʰa Vajragarbʰo bodʰisattva imaṃ svavidyottamam abʰāṣat

Line of ed.: 12       
OṂ MAṆI HŪṂ \\

Page of ed.: 387  
Line of ed.: 1       
atʰa Vajranetro bodʰisattva imaṃ svakulasaṃbʰavaṃ
Line of ed.: 2    
vidyottamam abʰāṣat

Line of ed.: 3       
OṂ PADMA HRĪḤ \\

Line of ed.: 4       
atʰa Vajraviśvo bodʰisattvo mahāsattva imaṃ svavidyottamam
Line of ed.: 5    
abʰāṣat

Line of ed.: 6       
OṂ VIŚVA RATNA HŪṂ \\

Line of ed.: 7       
atʰāryĀkāśagarbʰo bodʰisa[tvo mahāsattvaḥ] sarvatatʰāgatābʰiṣekaratnaṃ
Line of ed.: 8    
nāma samādʰiṃ samāpannaḥ; samanantarasamāpanne
Line of ed.: 9    
cātʰa tāvad eva sarvatatʰāgatahr̥dayebʰyo vajramaṇiratnaraśmayo
Line of ed.: 10    
niścaritāḥ \ te sarvalokadʰātavo 'vabʰāsya
Line of ed.: 11    
sarvasattvān sarvatatʰāgatābʰiṣekair abʰiṣicya, punar apy
Line of ed.: 12    
ekadʰyībʰūtvā, bʰagavata Ākāśagarbʰasya mahābodʰisattvasya
Line of ed.: 13    
hr̥daye 'nupraviṣṭā iti \

Line of ed.: 14       
atʰa tat Ākāśagarbʰahr̥dayāt sa eva bʰagavān Vajrapāṇiḥ
Line of ed.: 15    
samantaraśmijvālā garbʰā vicitravajramaṇiratnābʰiṣekādyābʰaraṇālaṅkārālaṅkr̥takāyā
Page of ed.: 388   Line of ed.: 1    
mahavajramaṇiratnacihnamudrāvyagrakarā
Line of ed.: 2    
mahābodʰisattvakāyā bʰūtvā viniḥsr̥tya, sarvalokadʰātuṣu
Line of ed.: 3    
mahāratnavarṣādibʰiḥ ratnotpattibʰiḥ santoṣya,
Line of ed.: 4    
punar āgatya, bʰagavato Vairocanasya sarvato VajradʰātuMahāmaṇḍalayogena
Line of ed.: 5    
candramaṇḍalāśritā bʰūtvedam udānam
Line of ed.: 6    
udānayiṃsuḥ \
Strophe: (1) 
Line of ed.: 7   Verse: a       
aho hi sarvabuddʰānāṃ sarvaratnasamuccayaṃ \
Line of ed.: 8   Verse: b       
vajraratnakulaṃ tvedaṃ saṃbʰūtaṃ jagadartʰata \\
Strophe:   Verse:  
Line of ed.: 9    
iti \\   \\


Delineation of the mandala


Line of ed.: 10       
atʰĀkāśagarbʰo bodʰisattvo mahāsattva iti svakulam utpādya,
Line of ed.: 11    
sarvatatʰāgatebʰyaḥ sarvāśāparipūrye niryātyedaṃ sarvārtʰasiddʰin
Line of ed.: 12    
nāma mahāmaṇḍalam abʰāṣat \
Strophe: 1 
Line of ed.: 13   Verse: a       
atʰātaḥ saṃpravakṣyāmi mahāmaṇḍalam uttamaṃ \
Line of ed.: 14   Verse: b       
vajradʰātupratīkāśaṃ sarvasiddʰir iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 15   Verse: a       
caturaśraṃ caturdvāraṃ catuṣtoraṇaśobʰitaṃ \
Line of ed.: 16   Verse: b       
catuḥsūtrasamāyuktaṃ paṭṭasragdāmabʰūṣitaṃ \\ 2 \\

Page of ed.: 389  
Strophe: 3  
Line of ed.: 1   Verse: a       
sarvamaṇḍalakoṇeṣu dvāraniryūhasandʰiṣu \
Line of ed.: 2   Verse: b       
kʰacitaṃ vajraratnais tu sūtrayed bāhyamaṇḍalaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
tasyābʰyantarataḥ kāryaṃ vajraratnasamaṃ puraṃ \
Line of ed.: 4   Verse: b       
aṣṭastaṃbʰāgrayogena sūtraṇaṃ tatra kārayet \\ 4 \\
Strophe: 5  
Line of ed.: 5   Verse: a       
pañcamaṇḍalaśobʰaṃ tu nānāratnākaroj jvalaṃ \
Line of ed.: 6   Verse: b       
svamudrāparivāraṃ tu tatra buddʰan niveśayet \\ 5 \\
Strophe:   Verse:  

Line of ed.: 7       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 8       
OṂ BUDDʰA RATNA HŪṂ \\
Line of ed.: 9       
OṂ VAJRA MAṆI HŪṂ \\
Line of ed.: 10       
OṂ VAJRA RATNĀṄKURA HŪṂ \\
Line of ed.: 11       
OṂ VAJRA RATNA PADMA HŪṂ \\
Line of ed.: 12       
OṂ RATNA PADMA VARṢA HŪṂ \\
Strophe: 1 
Line of ed.: 13   Verse: a       
vajravegena cākramya sarvāśāsiddʰimaṇḍalaṃ \
Line of ed.: 14   Verse: b       
tatrastʰaṃ vajragarbʰaṃ tu likʰed ratnavarapradaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 15   Verse: a       
tasya pārśveṣu sarveṣu ratnamudrā samandʰitāḥ \
Line of ed.: 16   Verse: b       
mahāsattvāḥ samālekʰyā yatʰāvad anupūrvaśaḥ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 17       
atʰaiṣāṃ hr̥dayāni bʰavanti \
Page of ed.: 390  
Line of ed.: 1       
OṂ SARVĀRTʰA-SIDDʰI-PRADA HŪṂ \\
Line of ed.: 2       
OṂ VAJRA-MAṆI CIHNĀKĀŚA-GARBʰA BʰAGAVAN SIDʰYA SIDʰYA HŪṂ \\
Line of ed.: 3       
OṂ RATNĀṄKUŚĀKARṢAYA SARVĀRTʰĀN ĀNAYA ŚĪGʰRAṂ
Line of ed.: 4          
SARVA-TATʰĀGATA-SATYAM ANUSMARA HŪṂ \\
Line of ed.: 5       
OṂ MAṆI RĀGA VAŚĪ-KURU SARVĀRTʰAN ĀNAYĀKĀŚA-GARBʰA HŪṂ \\
Line of ed.: 6       
OṂ RATNA-TUṢṬI HŪṂ \\
Strophe: 1 
Line of ed.: 7   Verse: a       
vajravegena cākramya ratnāmālasya maṇḍalaṃ \
Line of ed.: 8   Verse: b       
tatra madʰye likʰet samyag ratnamālādʰaraṃ paraṃ \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
tasya pārśveṣu sarveṣu yatʰāvad anupūrvaśaḥ \
Line of ed.: 10   Verse: b       
mahāsattvāḥ samālekʰyā maṇicihnāgrapāṇayaḥ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 11       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 12       
OṂ RATNA-DR̥ṢṬI TRAḤ \\
Line of ed.: 13       
OṂ SARVA-TATʰĀGATĀBʰIṢEKA RATNA-MĀLA HŪṂ \\
Line of ed.: 14       
OṂ MAṆI-SŪRYA HŪṂ \\
Line of ed.: 15       
OṂ CINTĀ-MAṆI-DʰVAJA SARVĀŚĀ-PRAPŪRAKĀKĀŚA-GARBʰA HŪṂ \\
Line of ed.: 16       
OṂ RATNĀṬṬA-HĀSA HASA HA HA HŪṂ \\

Page of ed.: 391  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajravegena cākramya ratnapadmasya maṇḍalaṃ \
Line of ed.: 2   Verse: b       
tatrastʰaṃ tu samālekʰyaṃ ratnapadmadʰaraṃ vibʰuṃ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tasya pārśveṣu sarveṣu mahāsattvān samālikʰet \
Line of ed.: 4   Verse: b       
maṇi cihnān samāsena yatʰāvad anupūrvaśaḥ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 5       
tatraiṣāṃ hr̥dayāni bʰavanti \\

Line of ed.: 6       
OṂ RATNA-PADMA HŪṂ \\
Line of ed.: 7       
OṂ [TYĀGA SAMĀDʰI JÑĀNA]-GARBʰA HŪṂ \\
Line of ed.: 8       
OṂ RATNA-KOŚĀGRYA HŪṂ \\
Line of ed.: 9       
OṂ MAṆI-CAKRA PRAVARTAYA HŪṂ \\
Line of ed.: 10       
OṂ RATNA-BʰĀṢA HŪṂ \\
Strophe: 1 
Line of ed.: 11   Verse: a       
vajravegena cākramya ratnavr̥ṣṭes tu maṇḍalaṃ \
Line of ed.: 12   Verse: b       
tatra lekʰyaṃ mahāsattvaṃ ra[tnavr̥ṣṭiṃ pravarṣa]yan \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
tasya pārśveṣu sarveṣu mahāsattvān yatʰāvidʰi \
Line of ed.: 14   Verse: b       
ratnacihnasamopetān mudrāhastān samāsataḥ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 15       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 16       
OṂ RATNA-VR̥ṢṬI VARṢAYA SARVĀRTʰA-SAṂPADO BʰAGAVAN
Line of ed.: 17          
MAṆI-HASTA HŪṂ \\
Page of ed.: 392   Line of ed.: 1       
OṂ MAṆI-PŪJĀ SAMAYA HŪṂ \\
Line of ed.: 2       
OṂ MAṆI-BANDʰA KAVACA HŪṂ \\
Line of ed.: 3       
OṂ MAṆI-DAṂṢṬRĀ-KARĀLA MAHĀ-YAKṢA HARA HARA SARVĀRTʰĀN
Line of ed.: 4          
BʰĪṢĀPAYA HŪṂ \\
Line of ed.: 5       
OṂ MAṆI-RATNA BANDʰA SAMAYA HŪṂ \\
Strophe: (1) 
Line of ed.: 6   Verse: a       
vajravegena cākramya koṇabʰāgeṣu sarvataḥ \
Line of ed.: 7   Verse: b       
ratnalāsyādayo lekʰyā yatʰāvad anupūrvaśaḥ \\
Strophe:   Verse:  

Line of ed.: 8       
tatrāsāṃ mudrā bʰavanti \

Line of ed.: 9       
OṂ RATNA-RATI HŪṂ \\
Line of ed.: 10       
OṂ RATNA-MĀLE HŪṂ \\
Line of ed.: 11       
OṂ RATNA-GĪTE HŪṂ \\
Line of ed.: 12       
OṂ RATNA-NR̥TYE HŪṂ \\
Strophe: (2) 
Line of ed.: 13   Verse: a       
vajravegena niḥkramya bāhyamaṇḍalam uttamaṃ \
Line of ed.: 14   Verse: b       
bāhyamaṇḍalakoṇeṣu dʰūpapūjādayo likʰet \\
Strophe:   Verse:  

Line of ed.: 15       
tatrāsāṃ mudrā bʰavanti \

Line of ed.: 16       
OṂ DʰŪPA RATNE \\
Page of ed.: 393   Line of ed.: 1       
OṂ PUṢPA MAṆI \\
Line of ed.: 2       
OṂ RATNĀLOKE \\
Line of ed.: 3       
OṂ MAṆI GANDʰE \\
Strophe: (1) 
Line of ed.: 4   Verse: a       
dvārapālās tu kartavyā dvāramadʰyacatuṣṭaye \
Line of ed.: 5   Verse: b       
ataḥ paraṃ pravakṣyāmi maṇḍale vidʰivistaraṃ \\
Strophe:   Verse:  

Line of ed.: 6       
atʰātra hr̥dayāni bʰavanti \

Line of ed.: 7       
OṂ SARVA-RATNĀKARṢA ĀRYĀRUṆA MAHĀ-SATTVA BʰAGAVANTAṂ
Line of ed.: 8          
ĀKĀŚA-GARBʰA CODAYĀKARṢAYA ŚĪGʰRAṂ HOḤ JAḤ \\
Line of ed.: 9       
OṂ SARVA-RATNA-PRAVEŚA SAMAYA PRAVEŚAYA SAMAYĀN
Line of ed.: 10          
MAHĀ-MAṆI RĀJA-KULAṂ RATNA-PĀŚA HŪṂ \\
Line of ed.: 11       
OṂ MAṆI-BANDʰA HŪṂ VAṂ \\
Line of ed.: 12       
OṂ MAṆI-RATNĀVEŚA AḤ \\


Initiation into the mandala


Line of ed.: 13       
atʰātra Mahāmaṇḍale svayaṃ maṇiratnācāryo yatʰāvat praviśya,
Line of ed.: 14    
vidʰivistaram ātmanaḥ kr̥tvā, tato ratnādʰiṣṭʰitakalaśodakena
Line of ed.: 15    
maṇiśiṣyān abʰiṣicya, vajramaṇisamayamudrāṃ bandʰayed
Line of ed.: 16    
anena hr̥dayena

Line of ed.: 17       
OṂ VAJRA-MAṆI SAMAYA VAṂ \\

Page of ed.: 394  
Line of ed.: 1       
tato yatʰāvarṇaprāptitayā vastram uttarāsaṅgaṃ kr̥tvā,
Line of ed.: 2    
tādr̥śenaivākṣiṇī badʰvā, praveśayed anena hr̥dayena

Line of ed.: 3       
OṂ HŪṂ MAṆI RĀJA KULAṂ \\

Line of ed.: 4       
tataḥ praveśya vaktavyaṃ "na tvayedaṃ kasyacid vaktavyaṃ;
Line of ed.: 5    
te sarvajanmasu dāridryaduḥkʰān mokṣe na bʰaven, narakavāsaś
Line of ed.: 6    
ca dr̥ḍʰo bʰaved" ity uktvā, samayaṃ spʰoṭayet; mahāyānābʰisamayaṃ
Line of ed.: 7    
coccārayet \

Line of ed.: 8       
tataḥ samāviṣṭasya vajravācā paripr̥ccʰet \ "kutra mahānidʰir
Line of ed.: 9    
asti? \ katʰaṃ prāpyate \"

Line of ed.: 10       
tato bʰagavān Ākāśagarbʰo bodʰisattvaḥ sarvaṃ jalpāpayatīty;
Line of ed.: 11    
uktamātre mukʰabandʰaṃ muktvā, mahāmaṇḍalaṃ darśayet, sarvatatʰāgatābʰiṣekasamayaṃ
Line of ed.: 12    
codāharet, yāvad bʰagavāṃs tatʰāgatas
Line of ed.: 13    
tu gata iti \ tato yatʰāvibʰavataḥ pūjān kr̥tvā, sarvakāryāṇi
Line of ed.: 14    
sādʰayed iti \


Page of ed.: 395  
Mudra


Line of ed.: 1       
atʰātra jñānamudrā bʰavanti \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajragarbʰamahāmudrāṃ badʰvā tu susamāhitaḥ \
Line of ed.: 3   Verse: b       
nidʰānaṃ kʰanate yatra nidʰānaṃ tatra paśyati \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
badʰvā tu samayāgrīm vai nidʰānaṃ yatra vidyate \
Line of ed.: 5   Verse: b       
pīḍayet tatra tāṃ mudrāṃ svayam uttiṣṭʰate tadā \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
vajragarbʰasamādʰin tu bʰāvayan susamāhitaḥ \
Line of ed.: 7   Verse: b       
manasā caiva jānāti nidʰānaṃ yatra tiṣṭʰati \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
badʰvā karmamayīṃ mudrāṃ vajragarbʰasamādʰinā \
Line of ed.: 9   Verse: b       
tāṃ mudram āviśed yatra nidʰānaṃ tatra lakṣayet \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 11       
OṂ MAHĀ-MAṆI-RATNĀVIŚA HŪṂ \\
Line of ed.: 12       
OṂ MAṆI-PĪḌA DARŚAYA \\
Line of ed.: 13       
OṂ RATNA-SAMĀDʰI BRŪHI \\
Line of ed.: 14       
OṂ RATNĀVEŚA DARŚAYA \\
Strophe: 1 
Line of ed.: 15   Verse: a       
mahāmudrāṃ samādʰāya yatra kāyaṃ tu veṣṭayet \
Line of ed.: 16   Verse: b       
tatra ratnanidʰānaṃ tu jñātavyaṃ samayātmabʰiḥ \\ 1 \\

Page of ed.: 396  
Strophe: 2  
Line of ed.: 1   Verse: a       
badʰvā tu samayāgrīm vai yatrāviśya parispʰuṭet \
Line of ed.: 2   Verse: b       
nidʰānan tatra vijñeyaṃ mahāratnamayaṃ bʰaveet \\ 2 \\
Strophe: 3  
Line of ed.: 3   Verse: a       
samādʰimudrāṃ badʰvā vai yady āviśya svayaṃ punaḥ \
Line of ed.: 4   Verse: b       
brūyād yatra nidʰānaṃ tu mahāratnamayaṃ bʰavet \\ 3 \\
Strophe: 4  
Line of ed.: 5   Verse: a       
karmamudrāṃ tu badʰvā vai yadāviśya paramparaṃ \
Line of ed.: 6   Verse: b       
hastau bandʰe tu samayān nidʰin tatra vinirdeśed \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 7       
tatraiṣāṃ hr̥dayāni bʰavanti \\

Line of ed.: 8       
OṂ MAHĀ-RATNAKĀYA DARŚAYA RATNAṂ \\
Line of ed.: 9       
OṂ ĀKĀŚA-GARBʰA MAṆI-RATNA SPʰUṬA SPʰUṬA YATRA NIDʰIḤ \\
Line of ed.: 10       
OṂ MAṆI-RATNA JÑĀNA SVAYAṂ BRŪHI \\
Line of ed.: 11       
OṂ PUNAḤ SAMAYA BANDʰA DARŚAYASVA \\
Strophe: 1 
Line of ed.: 12   Verse: a       
badʰvā tu vai mahāmudrāṃ yatrāśaṅkā bʰavet tatʰā \
Line of ed.: 13   Verse: b       
tatra jñānena vijñeyaṃ nidʰānaṃ ratnasaṃbʰavaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 14   Verse: a       
yatra śaṅkā bʰavet tatra samayāgrīn tu bandʰayet \
Line of ed.: 15   Verse: b       
yadā mokṣaṃ svayaṃ yāyān nidʰin tatra vinirdiśet \\ 2 \\
Strophe: 3  
Line of ed.: 16   Verse: a       
samādʰimudrāṃ badʰvā vai śaṅkā yatra bʰaved dʰruvā \
Line of ed.: 17   Verse: b       
jñānam utpādya vijñeyaṃ nidʰis tatrāsti śāśvataḥ \\ 3 \\
Strophe: 4  
Line of ed.: 18   Verse: a       
yatra bʰūyo bʰavec cʰaṅkā karmamudrāṃ tu tatra vai \
Line of ed.: 19   Verse: b       
badʰnīyād vidʰivat tāṃ tu spʰuṭej jñeyo nidʰiḥ punaḥ \\ 4 \\
Strophe:   Verse:  

Page of ed.: 397  
Line of ed.: 1       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
OṂ NIDʰI JÑĀNĀVIŚA \\
Line of ed.: 3       
OṂ RATNA SAMAYA MUÑCA NIDʰI BANDʰĀN \\
Line of ed.: 4       
OṂ DʰARMA RATNA BRŪHI NIDʰĀNAṂ \\
Line of ed.: 5       
OṂ SARVA-KARMĀṆI SPʰOṬAYA DARŚAYA NIDʰI BANDʰOTKṢIPA \\
Strophe: 1 
Line of ed.: 6   Verse: a       
mahāmudrāṃ tu sandʰāya nidʰānaṃ parimārgayet \
Line of ed.: 7   Verse: b       
yatrastʰasya samāveśo bʰavet tatra vinirdiśet \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
badʰvā samayāgrīn vai nidʰiṃ tu parimārgayet \
Line of ed.: 9   Verse: b       
yatrastʰo dr̥ḍʰatāṃ yāyān nidʰin tatra vinirdiśet \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
samādʰimudrāṃ sandʰāya nidʰānaṃ parimārgayet \
Line of ed.: 11   Verse: b       
yatrastʰo jñānavān bʰūyān nidʰin tatra vinirdiśet \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
badʰvā karmamayīṃ mudrāṃ nidʰiṃ tu parimārgayet \
Line of ed.: 13   Verse: b       
yatrastʰaḥ karmamudrāṃ tu bʰrāmayet tatra nirdiśet \\ 4 \\
Strophe:   Verse:  

Line of ed.: 14       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 15       
OṂ MAHĀ-RATNA PARĪKṢĀVIŚA \\
Line of ed.: 16       
OṂ RATNA SAMAYA DR̥ḌʰA DARŚAYA \\
Line of ed.: 17       
OṂ RATNA PARĪKṢĀ JÑĀNĀVIŚA \\
Line of ed.: 18       
OṂ MAṆI KARMA BʰRĀMAYA \\

Page of ed.: 398  
Line of ed.: 1       
tato maṇirahasyamudrājñānaṃ śikṣayet \\
Strophe: 1 
Line of ed.: 2   Verse: a       
dvayendriyasamāpattyā nidʰānaṃ parimārgayet \
Line of ed.: 3   Verse: b       
bʰāvayaṃs tu mahāmudrāṃ samāveśān nidʰiṃ labʰet \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
badʰvā tu samayāgrīn vai rāmayaṃs tu striyan tatʰā \
Line of ed.: 5   Verse: b       
yatra mudrā dr̥ḍʰībʰūyān nidʰin tatra vinirdiśet \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
dvayendriyasamāpattyā nidʰānaṃ parimārgayet \
Line of ed.: 7   Verse: b       
bʰāvayan jñānamudrāṃ tu nidʰijñānaṃ pravartate \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
badʰvā tu karmamudrāṃ vai dvayendriyasamādʰitaḥ \
Line of ed.: 9   Verse: b       
spʰuṭed yatra tu mudrā nidʰin tatra vinirdiśed \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraiṣāṃ hr̥dayādi bʰavanti \

Line of ed.: 11       
OṂ MAHĀ-MAṆI SAṂYOGAVIŚA \\
Line of ed.: 12       
OṂ SAMAYA SAṂYOGA DR̥ḌʰO ME BʰAVA \\
Line of ed.: 13       
OṂ NIDʰI-JÑĀNĀVIŚĀVIŚA SAṂYOGA \\
Line of ed.: 14       
OṂ SARVA-KARMA SPʰOṬA SAṂYOGA \\

Line of ed.: 15       
tato mahāmaṇikulasarvamudrājñānaṃ śikṣayet \

Line of ed.: 16       
atʰa mahāmudrā bʰavanti \

Page of ed.: 399  
Strophe: (1) 
Line of ed.: 1     
yatʰālekʰyānusāratau bʰāvayaṃs tu mahāmudrāḥ \
Line of ed.: 2     
sarvārtʰottamaṃ si[dʰyati candramaṇḍalamadʰyastʰāḥ \\
Strophe:  Verse:  

Line of ed.: 3       
tato] mahāmudrāṇāṃ [kriyā bʰavanti \]
Strophe: 1 
Line of ed.: 4   Verse: a       
buddʰamudrā tu buddʰatvaṃ susiddʰir vajragarbʰayoḥ \
Line of ed.: 5   Verse: b       
ratnāṅk[śyā samākarṣet maṇirāmayānuramet \\ 1 \\
Strophe: 2  
Line of ed.: 6   Verse: a       
maṇyudagryā saṃtoṣakā] maṇidr̥ṣṭyārtʰahārikā \
Line of ed.: 7   Verse: b       
maṇimālābʰiṣekā tu maṇisūryā sutejadā \\ 2 \\
Strophe: 3  
Line of ed.: 8   Verse: a       
cintāmaṇir yatʰeccʰadā ratnahāsārtʰahārikā \
Line of ed.: 9   Verse: b       
dʰarmaratnā [prāptaṃ dʰarmaṃ tyā]gāgrī lābʰam uttamaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 10   Verse: a       
ratnakośā mahākośaṃ maṇicakrādʰipatyatāṃ \
Line of ed.: 11   Verse: b       
bʰāṣāmārgeṇa siddʰis tu ratnavr̥ṣṭir mahādʰanaṃ \\ 4 \\
Strophe: 5  
Line of ed.: 12   Verse: a       
maṇipūjā supūjyatvaṃ ratnavarmā dr̥ḍʰaṃkarī \
Line of ed.: 13   Verse: b       
ratnadaṃṣṭrā hared artʰaṃ maṇimuṣṭyā tu sidʰyati \\ 5 \\
Strophe:   Verse:  

Page of ed.: 400  
Line of ed.: 1       
atʰātra mahāmaṇḍale samayamudrājñānaṃ bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajraratnamayī mudrā sarvabuddʰābʰiṣekadā \
Line of ed.: 3   Verse: b       
mahāvajramaṇiṃ badʰvā vajraratnaṃ tu sidʰyati \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
vajradvikaṃ maṇīkr̥tvā dʰanaṃ Vajradʰarāl labʰet \
Line of ed.: 5   Verse: b       
evāṅguṣṭʰavajreṇa maṇiṃ dadyād hr̥di stʰitaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
kuḍmalāgryā maṇiṃ badʰvā Lokeśo dʰanado bʰavet \
Line of ed.: 7   Verse: b       
vajrakarmamaṇin dadyān mahāviśvamaṇidʰvajaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
vajradʰātvagramaṇinā buddʰaratnatvam āpnuyāt \
Line of ed.: 9   Verse: b       
samāgragrā pr̥ṣṭʰasaṃkocā vajram aṅguṣṭʰabandʰataḥ \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
iyaṃ vajramaṇiḥ proktā vajragarbʰasya pāṇitaḥ \
Line of ed.: 11   Verse: b       
anayā buddʰamātrayā mahāvajramaṇiṃ labʰet \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
ratnavajrāṃ samādʰāya samamadʰyottʰitāṅkarāṃ \
Line of ed.: 13   Verse: b       
anayā baddʰamātrayā svabʰiṣekāpy avāpnuyāt \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
eva madʰyamānāmakaniṣṭʰā kuḍmalīkr̥tvā \
Line of ed.: 15   Verse: b       
anayā tu dʰanaṃ dadyād Avalokitanāmadʰr̥k \\ 7 \\
Strophe: 8  
Line of ed.: 16   Verse: a       
vajraratnaprayogeṇa tarjanyaṅguṣṭʰakanyasā \
Line of ed.: 17   Verse: b       
madʰyamābʰyāṃ nakʰasandʰānān samānāmāṅkurottʰitā \\ 8 \\
Page of ed.: 401  
Strophe: 9  
Line of ed.: 1   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya tarjanībʰyāṃ maṇīkr̥tā \
Line of ed.: 2   Verse: b       
prasāritāṅguṣṭʰamukʰā hr̥di sarvārtʰasiddʰidā \\ 9 \\
Strophe: 10  
Line of ed.: 3   Verse: a       
vajrabandʰaṃ samādʰāya madʰyamā maṇiyojitā \
Line of ed.: 4   Verse: b       
mudreyaṃ maṇicihnasya maṇiratnapradāyikā \\ 10 \\
Strophe: 11  
Line of ed.: 5   Verse: a       
sa evāṅkuśayogena tarjanībʰyāṃ samandʰitā \
Line of ed.: 6   Verse: b       
sarvārtʰakarṣaṇī mudrā maṇiratnāṅkuśī smr̥tā \\ 11 \\
Strophe: 12  
Line of ed.: 7   Verse: a       
eva vali[tāṃ kr̥tvā] tarjanyā tarjanī grahā \
Line of ed.: 8   Verse: b       
vāṇākarṣaṇāyogena karṣayan rāgayej jagat \\ 12 \\
Strophe: 13  
Line of ed.: 9   Verse: a       
eva sādʰukārā tu tarjanyaṅguṣṭʰayojitā \
Line of ed.: 10   Verse: b       
evāṅguṣṭʰasandʰānasaṃccʰannāgryāṅgulī tatʰā \\ 13 \\
Strophe: 14  
Line of ed.: 11   Verse: a       
aṅguṣṭʰāntarayoś caiva punar agryā mukʰe kṣaṇāt \
Line of ed.: 12   Verse: b       
maṇidr̥ṣṭis tu kʰyātā dr̥ṣṭyartʰānāṃ prahārikā \\ 14 \\
Strophe: 15  
Line of ed.: 13   Verse: a       
sarvārtʰasiddʰimālā tu svabʰiṣekapradāyikā \
Line of ed.: 14   Verse: b       
eva hr̥daye 'ṅguṣṭʰamukʰasandʰānayojitā \\ 15 \\
Strophe: 16  
Line of ed.: 15   Verse: a       
hr̥daye maṇisūryā tu mahātejaḥpradāyikā \
Line of ed.: 16   Verse: b       
mūrdʰnistʰā ca samānāma patākāgravidāritā \\ 16 \\
Strophe: 17  
Line of ed.: 17   Verse: a       
mahāvajramaṇi pūrvaṃ sarvāśāparipūrikā \
Line of ed.: 18   Verse: b       
eva hāsasaṃstʰā tu līlayā parivartitā \\ 17 \\
Page of ed.: 402  
Strophe: 18  
Line of ed.: 1   Verse: a       
ratnāṭṭahāsanāmnā vai hāsāt sarvārtʰakārikā \
Line of ed.: 2   Verse: b       
sarvāgramaṇipadmā tu dʰanahārī samādʰinā \\ 18 \\
Strophe: 19  
Line of ed.: 3   Verse: a       
evāntyādidānā tu mahādānapradāyikā \
Line of ed.: 4   Verse: b       
adʰargatasamāṅguṣṭʰatarjanī maṇisaṃstʰitā \\ 19 \\
Strophe: 20  
Line of ed.: 5   Verse: a       
maṇikośā hared artʰān jagatāṃ vikrameṇa tu \
Line of ed.: 6   Verse: b       
vajrabandʰāgracakrā tu samāṅgustʰapraveśitā \\ 20 \\
Strophe: 21  
Line of ed.: 7   Verse: a       
tarjanīmaṇisaṃstʰānāc cakravartitvadāyikā \
Line of ed.: 8   Verse: b       
evāñjalī mukʰabandʰe samuddʰr̥tā \\ 21 \\
Strophe: 22  
Line of ed.: 9   Verse: a       
sa tu sandʰāya vācā vai svājñayā harate dʰanaṃ \
Line of ed.: 10   Verse: b       
mahāvajramaṇiṃ badʰvā ratnavarṣa[pravarṣitā] \\ 22 \\
Strophe: 23  
Line of ed.: 11   Verse: a       
sarvāṅguly upastobʰā tu catuḥśo varṣate dʰanaṃ \
Line of ed.: 12   Verse: b       
mahāvajramaṇiṃ badʰvā nr̥tyann uṣṇīṣamadʰyataḥ \\ 23 \\
Strophe: 24  
Line of ed.: 13   Verse: a       
saṃpūjya vidʰivat sarvaiḥ sarvaratnaiḥ saṃpūjyate \
Line of ed.: 14   Verse: b       
[sarvārtʰasiddʰi]mudrāṃ tu kaṇṭʰadeśe pariṣvajet \\ 24 \\
Strophe: 25  
Line of ed.: 15   Verse: a       
maṇibandʰeti vikʰyātā rakṣā kavacinī smr̥tā \
Line of ed.: 16   Verse: b       
eva sarvasiddʰayartʰā yakṣayogā mukʰastʰitā \\ 25 \\
Strophe: 26  
Line of ed.: 17   Verse: a       
maṇidaṃṣṭreti [vikʰyā]tā bʰayāt sarvārtʰahāriṇī \
Line of ed.: 18   Verse: b       
vajrabandʰaṃ dr̥ḍʰīkr̥tya kuñcitāgryā suyantritā \\ 26 \\
Page of ed.: 403  
Strophe: 27  
Line of ed.: 1   Verse: a       
saṃgr̥hyāṅguṣṭʰayoḥ samyag maṇimuṣṭis tu siddʰidā \
Line of ed.: 2   Verse: b       
pūjāgrasamayānāṃ tu vajradʰātuprayogataḥ \\ 27 \\
Strophe: 28  
Line of ed.: 3   Verse: a       
yatʰāvan maṇiyogena samayāgryo 'tra kalpitāḥ \
Line of ed.: 4   Verse: b       
madʰyamā maṇiyogena eva tu vikalpitāḥ \\ 28 \\
Strophe: (29)  
Line of ed.: 5   Verse: a       
ekāṅkuśyādiyogena sarvakarmaprasādʰikā \\
Strophe:   Verse:  
Line of ed.: 6    
iti \\   \\

Line of ed.: 7       
atʰa mahāmaṇikuladʰarmamudrājñānaṃ bʰavanti,
Strophe: (1) 
Line of ed.: 8   Verse: a          
TRAḤ, GRAḤ, TRIḤ, HRĪḤ, ŚRĪḤ, IḤ, RAḤ, HAḤ,
Line of ed.: 9              
DʰRĪḤ, DʰĪḤ, KR̥, , RO, ḌʰAḤ, YA, AḤ \
Line of ed.: 10   Verse: b       
ratnamuṣṭiṃ dvidʰīkr̥tya karmamudrās tu sādʰayed \\
Strophe:   Verse:  
Line of ed.: 11    
iti \\   \\

Line of ed.: 12       
Sarvatatʰāgatakarmasamayān Mahākalparājāt Sarvārtʰasiddʰimahāmaṇḍalavidʰivistaraḥ
Line of ed.: 13    
samāptaḥ \



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.